B010102A6pāṭidesanīyakaṇḍaṃ(解釋經部分)c3.5s
-
Pāṭidesanīyakaṇḍaṃ
-
Paṭhamapāṭidesanīyasikkhāpadaṃ
Ime kho panāyasmanto cattāro pāṭidesanīyā
Dhammā uddesaṃ āgacchanti.
- Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarā bhikkhunī sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle aññataraṃ bhikkhuṃ passitvā etadavoca – 『『handāyya, bhikkhaṃ paṭiggaṇhā』』ti. 『『Suṭṭhu, bhaginī』』ti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ, chinnabhattā ahosi. Atha kho sā bhikkhunī dutiyampi divasaṃ…pe… tatiyampi divasaṃ sāvatthiyaṃ piṇḍāya caritvā paṭikkamanakāle taṃ bhikkhuṃ passitvā etadavoca – 『『handāyya, bhikkhaṃ paṭiggaṇhā』』ti. 『『Suṭṭhu, bhaginī』』ti sabbeva aggahesi. Sā upakaṭṭhe kāle nāsakkhi piṇḍāya carituṃ, chinnabhattā ahosi. Atha kho sā bhikkhunī catutthe divase rathikāya pavedhentī gacchati. Seṭṭhi gahapati rathena paṭipathaṃ āgacchanto taṃ bhikkhuniṃ etadavoca – 『『apehāyye』』ti. Sā vokkamantī tattheva paripati. Seṭṭhi gahapati taṃ bhikkhuniṃ khamāpesi – 『『khamāhāyye, mayāsi pātitā』』ti. 『『Nāhaṃ, gahapati, tayā pātitā. Apica, ahameva dubbalā』』ti. 『『Kissa pana tvaṃ, ayye, dubbalā』』ti? Atha kho sā bhikkhunī seṭṭhissa gahapatissa etamatthaṃ ārocesi. Seṭṭhi gahapati taṃ bhikkhuniṃ gharaṃ netvā bhojetvā ujjhāyati khiyyati vipāceti – 『『kathañhi nāma bhadantā bhikkhuniyā hatthato āmisaṃ paṭiggahessanti! Kicchalābho mātugāmo』』ti!
Assosuṃ kho bhikkhū tassa seṭṭhissa gahapatissa ujjhāyantassa khiyyantassa vipācentassa. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma bhikkhu bhikkhuniyā hatthato āmisaṃ paṭiggahessatī』』ti …pe… saccaṃ kira tvaṃ, bhikkhu, bhikkhuniyā hatthato āmisaṃ paṭiggahesīti ? 『『Saccaṃ, bhagavā』』ti. 『『Ñātikā te, bhikkhu, aññātikā』』ti? 『『Aññātikā, bhagavā』』ti. 『『Aññātako, moghapurisa, aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Kathañhi nāma tvaṃ, moghapurisa, aññātikāya bhikkhuniyā hatthato āmisaṃ paṭiggahessasi! Netaṃ, moghapurisa, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
553.『『Yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – 『gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī』』』ti.
554.Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Aññātikā nāma mātito vā . Pitito vā yāva sattamā pitāmahayugā asambaddhā.
Bhikkhunī nāma ubhatosaṅghe upasampannā.
Antaragharaṃ nāma rathikā byūhaṃ siṅghāṭakaṃ gharaṃ.
Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.
Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ. 『『Khādissāmi bhuñjissāmī』』ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.
- Aññātikāya aññātikasaññī antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Aññātikāya vematiko antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Aññātikāya ñātikasaññī antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa.
Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Ekatoupasampannāya hatthato khādanīyaṃ vā bhojanīyaṃ vā – 『『khādissāmi bhuñjissāmī』』ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Ñātikāya aññātikasaññī, āpatti dukkaṭassa. Ñātikāya vematiko, āpatti dukkaṭassa. Ñātikāya ñātikasaññī, anāpatti.
應懺悔章 第一應懺悔學處 諸大德,這四條應懺悔法來誦。 那時,佛陀世尊住在舍衛城(現今印度北方邦斯拉瓦斯蒂縣)祇樹給孤獨園。當時,一位比丘尼在舍衛城托缽后,在返回時看見一位比丘,就說道:"來吧,尊者,接受食物。"(那比丘說)"好的,姐妹",就全部接受了。她在接近時間時無法去托缽,斷了食。然後那位比丘尼第二天……乃至……第三天在舍衛城托缽后,在返回時看見那位比丘,就說道:"來吧,尊者,接受食物。"(那比丘說)"好的,姐妹",就全部接受了。她在接近時間時無法去托缽,斷了食。然後那位比丘尼第四天在街上搖搖晃晃地走著。一位富商居士乘車迎面而來,對那位比丘尼說:"讓開,大姐。"她讓開時就在那裡跌倒了。富商居士向那位比丘尼道歉:"對不起,大姐,是我讓你跌倒的。"(比丘尼說)"居士,不是你讓我跌倒的。只是我自己很虛弱。"(居士問)"大姐,你為什麼這麼虛弱呢?"於是那位比丘尼就把事情的原委告訴了富商居士。富商居士把那位比丘尼帶回家供養后,抱怨、批評、指責說:"這些尊者們怎麼能從比丘尼手中接受食物呢!女人獲得食物很困難啊!" 比丘們聽到那位富商居士抱怨、批評、指責。那些少欲的比丘……乃至……抱怨、批評、指責說:"比丘怎麼能從比丘尼手中接受食物呢?"……乃至……"比丘,你真的從比丘尼手中接受食物了嗎?""是的,世尊。""比丘,她是你的親戚還是非親戚?""非親戚,世尊。""愚人,非親戚不知道什麼是適當的或不適當的,什麼是有的或沒有的。愚人,你怎麼能從非親戚比丘尼手中接受食物呢?愚人,這不能令不信者生信……乃至……諸比丘,你們應當如此宣說學處—— 553."若比丘從非親戚比丘尼進入俗家后親手接受硬食或軟食而食用,該比丘應當懺悔:'賢友,我犯了應受呵責、不適當的應懺悔法,我對此懺悔。'" 若比丘:即……乃至……這裡的意思是指這個比丘。 非親戚:指母系或父系直到第七代祖先都沒有關係的。 比丘尼:指在兩部僧團中受具足戒的。 俗家:指街道、十字路口、巷道、房屋。 硬食:除了時限食、七日食、終身食之外,其餘的稱為硬食。 軟食:指五種食物——飯、粥、乾糧、魚、肉。想"我要吃"而接受,犯惡作。每次吞嚥,犯應懺悔。 非親戚,想是非親戚,從進入俗家后親手接受硬食或軟食而食用,犯應懺悔。非親戚,疑惑,從進入俗家后親手接受硬食或軟食而食用,犯應懺悔。非親戚,想是親戚,從進入俗家后親手接受硬食或軟食而食用,犯應懺悔。 接受時限食、七日食、終身食作為食物,犯惡作。每次吞嚥,犯惡作。從一側受具足戒者手中接受硬食或軟食,想"我要吃"而接受,犯惡作。每次吞嚥,犯惡作。親戚,想是非親戚,犯惡作。親戚,疑惑,犯惡作。親戚,想是親戚,無犯。
- 如果一個人以「他人」的身份進入內室,手中拿著可食用或可飲用的東西,開始吃或喝,這將構成一種應受處罰的行為。如果一個人以「他人」的身份進入內室,手中拿著可食用或可飲用的東西,開始吃或喝,這也將構成一種應受處罰的行為。如果一個人以「親屬」的身份進入內室,手中拿著可食用或可飲用的東西,開始吃或喝,這同樣將構成一種應受處罰的行為。
如果一個人爲了生存而接受食物,構成一種輕罪。如果一個人不斷地接受食物,這也構成一種輕罪。如果一個人以「我會吃,我會喝」的心態接受食物,這同樣構成一種輕罪。如果一個人不斷地接受食物,這也構成一種輕罪。以「親屬」的身份接受食物,構成一種輕罪。以「他人」的身份接受食物,構成一種輕罪。以「親屬」的身份接受食物,則不構成罪責。
- Anāpatti ñātikāya, dāpeti na deti, upanikkhipitvā deti antarārāme, bhikkhunupassaye, titthiyaseyyāya, paṭikkamane , gāmato nīharitvā deti, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ 『『sati paccaye paribhuñjā』』ti deti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.
Paṭhamapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.
-
Dutiyapāṭidesanīyasikkhāpadaṃ
-
Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhikkhū kulesu nimantitā bhuñjanti. Chabbaggiyā bhikkhuniyo chabbaggiyānaṃ bhikkhūnaṃ vosāsantiyo ṭhitā honti – 『『idha sūpaṃ detha, idha odanaṃ dethā』』ti. Chabbaggiyā bhikkhū yāvadatthaṃ bhuñjanti. Aññe bhikkhū na cittarūpaṃ bhuñjanti. Ye te bhikkhū appicchā…pe… te ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma chabbaggiyā bhikkhū bhikkhuniyo vosāsantiyo na nivāressantī』』ti…pe… saccaṃ kira tumhe, bhikkhave, bhikkhuniyo vosāsantiyo na nivārethāti? 『『Saccaṃ, bhagavā』』ti. Vigarahi buddho bhagavā …pe… kathañhi nāma tumhe, moghapurisā, bhikkhuniyo vosāsantiyo na nivāressatha ! Netaṃ, moghapurisā, appasannānaṃ vā pasādāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
558.『『Bhikkhūpaneva kulesu nimantitā bhuñjanti, tatra ce sā [tatra ce (syā.)] bhikkhunī vosāsamānarūpā ṭhitā hoti – 『idha sūpaṃ detha, idha odanaṃ dethā』ti, tehi bhikkhūhi sā bhikkhunī apasādetabbā – 『apasakka tāva, bhagini, yāva bhikkhū bhuñjantī』ti. Ekassa cepi [ekassapi ce (sī. syā.)] bhikkhuno na paṭibhāseyya taṃ bhikkhuniṃ apasādetuṃ – 『apasakka tāva, bhagini, yāva bhikkhū bhuñjantī』ti paṭidesetabbaṃ tehi bhikkhūhi – 『gārayhaṃ, āvuso, dhammaṃ āpajjimhā asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemā』』』ti.
559.Bhikkhū paneva kulesu nimantitā bhuñjantīti kulaṃ nāma cattāri kulāni – khattiyakulaṃ, brāhmaṇakulaṃ, vessakulaṃ, suddakulaṃ.
Nimantitā bhuñjantīti pañcannaṃ bhojanānaṃ aññatarena bhojanena nimantitā bhuñjanti.
Bhikkhunī nāma ubhatosaṅghe upasampannā.
Vosāsantī nāma yathāmittatā yathāsandiṭṭhatā yathāsambhattatā yathāsamānupajjhāyakatā yathāsamānācariyakatā – 『『idha sūpaṃ detha, idha odanaṃ dethā』』ti. Esā vosāsantī nāma.
Tehi bhikkhūhīti bhuñjamānehi bhikkhūhi.
Sā bhikkhunīti yā sā vosāsantī bhikkhunī.
Tehi bhikkhūhi sā bhikkhunī apasādetabbā – 『『apasakka tāva, bhagini, yāva bhikkhū bhuñjantī』』ti. Ekassa cepi [ekassapi ce (sī. syā.)] bhikkhuno anapasādito [anapasādite (sī. syā.)] – 『『khādissāmi bhuñjissāmī』』ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.
- Upasampannāya upasampannasaññī vosāsantiyā na nivāreti, āpatti pāṭidesanīyassa . Upasampannāya vematiko vosāsantiyā na nivāreti, āpatti pāṭidesanīyassa. Upasampannāya anupasampannasaññī vosāsantiyā na nivāreti, āpatti pāṭidesanīyassa.
Ekatoupasampannāya vosāsantiyā na nivāreti, āpatti dukkaṭassa. Anupasampannāya upasampannasaññī, āpatti dukkaṭassa. Anupasampannāya vematiko, āpatti dukkaṭassa. Anupasampannāya anupasampannasaññī, anāpatti.
- Anāpatti attano bhattaṃ dāpeti na deti, aññesaṃ bhattaṃ deti na dāpeti, yaṃ na dinnaṃ taṃ dāpeti, yattha na dinnaṃ tattha dāpeti, sabbesaṃ samakaṃ dāpeti, sikkhamānā vosāsati, sāmaṇerī vosāsati, pañca bhojanāni ṭhapetvā sabbattha, anāpatti, ummattakassa, ādikammikassāti.
Dutiyapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.
- Tatiyapāṭidesanīyasikkhāpadaṃ
無犯:親戚,讓人給而不自己給,放下後給,在寺院內,在比丘尼住處,在外道住處,在回房處,從村中帶出后給,給時限食、七日食、終身食說"有緣由時可食用",給式叉摩那,給沙彌尼,瘋狂者,最初犯者。 第一應懺悔學處已結束。 第二應懺悔學處 那時,佛陀世尊住在王舍城(現今印度比哈爾邦巴特那市)竹林松鼠棲處。當時,比丘們受邀在俗家吃飯。六群比丘尼站著指示六群比丘說:"這裡給湯,這裡給飯。"六群比丘吃得很多。其他比丘不能隨心所欲地吃。那些少欲的比丘……乃至……抱怨、批評、指責說:"六群比丘怎麼能不制止指示的比丘尼呢?"……乃至……"比丘們,你們真的不制止指示的比丘尼嗎?""是的,世尊。"佛陀世尊呵責道……乃至……"愚人,你們怎麼能不制止指示的比丘尼呢!愚人,這不能令不信者生信……乃至……諸比丘,你們應當如此宣說學處—— 558."比丘們受邀在俗家吃飯,如果有比丘尼站在那裡指示說'這裡給湯,這裡給飯',那些比丘應當制止那位比丘尼說:'姐妹,請退下,等比丘們吃完。'如果連一位比丘都不想制止那位比丘尼說'姐妹,請退下,等比丘們吃完',那些比丘應當懺悔:'賢友,我們犯了應受呵責、不適當的應懺悔法,我們對此懺悔。'" 比丘們受邀在俗家吃飯:俗家指四種家族——剎帝利家、婆羅門家、吠舍家、首陀羅家。 受邀吃飯:受邀以五種食物中的任一種食物吃飯。 比丘尼:指在兩部僧團中受具足戒的。 指示:根據友好關係、熟識關係、親密關係、同和尚關係、同阿阇黎關係,說"這裡給湯,這裡給飯"。這稱為指示。 那些比丘:指正在吃飯的比丘們。 那位比丘尼:指那位正在指示的比丘尼。 那些比丘應當制止那位比丘尼說:"姐妹,請退下,等比丘們吃完。"如果連一位比丘都不制止,想"我要吃"而接受,犯惡作。每次吞嚥,犯應懺悔。 已受具足戒者,認為是已受具足戒者,指示時不制止,犯應懺悔。已受具足戒者,懷疑,指示時不制止,犯應懺悔。已受具足戒者,認為是未受具足戒者,指示時不制止,犯應懺悔。 一側受具足戒者指示時不制止,犯惡作。未受具足戒者,認為是已受具足戒者,犯惡作。未受具足戒者,懷疑,犯惡作。未受具足戒者,認為是未受具足戒者,無犯。 無犯:讓人給自己的食物而不自己給,給別人的食物而不讓人給,讓人給未給的,讓人在未給的地方給,讓人平等地給所有人,式叉摩那指示,沙彌尼指示,除了五種食物外其他都無犯,瘋狂者,最初犯者。 第二應懺悔學處已結束。 第三應懺悔學處
-
Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sāvatthiyaṃ aññataraṃ kulaṃ ubhatopasannaṃ hoti. Saddhāya vaḍḍhati, bhogena hāyati, yaṃ tasmiṃ kule uppajjati purebhattaṃ khādanīyaṃ vā bhojanīyaṃ vā taṃ sabbaṃ bhikkhūnaṃ vissajjetvā appekadā anasitā acchanti. Manussā ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā paṭiggahessanti! Ime imesaṃ datvā appekadā anasitā acchantī』』ti!! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, yaṃ kulaṃ saddhāya vaḍḍhati, bhogena hāyati evarūpassa kulassa ñattidutiyena kammena sekkhasammutiṃ dātuṃ. Evañca pana, bhikkhave, dātabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
-
『『Suṇātu me, bhante, saṅgho. Itthannāmaṃ kulaṃ saddhāya vaḍḍhati, bhogena hāyati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa kulassa sekkhasammutiṃ dadeyya. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Itthannāmaṃ kulaṃ saddhāya vaḍḍhati, bhogena hāyati. Saṅgho itthannāmassa kulassa sekkhasammutiṃ deti. Yassāyasmato khamati itthannāmassa kulassa sekkhasammutiyā dānaṃ, so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Dinnā saṅghena itthannāmassa kulassa sekkhasammuti. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
『『Yāni kho pana tāni sekkhasammatāni kulāni, yo pana bhikkhu tathārūpesu sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – 『gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī』』』ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
- Tena kho pana samayena sāvatthiyaṃ ussavo hoti. Manussā bhikkhū nimantetvā bhojenti. Tampi kho kulaṃ bhikkhū nimantesi. Bhikkhū kukkuccāyantā nādhivāsenti – 『『paṭikkhittaṃ bhagavatā sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjitu』』nti. Te ujjhāyanti khiyyanti vipācenti – 『『kiṃ nu kho nāma amhākaṃ jīvitena yaṃ ayyā amhākaṃ na paṭiggaṇhantī』』ti! Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, nimantitena sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
『『Yāni kho pana tāni sekkhasammatāni kulāni, yo pana bhikkhu tathārūpesu sekkhasammatesu kulesu pubbe animantitokhādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyyavā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – 『gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī』』』ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
那時,佛陀世尊住在舍衛城(現今印度北方邦斯拉瓦斯蒂縣)祇樹給孤獨園。當時,舍衛城有一戶人家對兩部僧團都有信仰。他們的信心增長,但財富減少。他們在那家中午前得到的任何硬食或軟食,全都施捨給比丘們,有時他們自己甚至沒有食物吃。人們抱怨、批評、指責說:"為什麼這些釋迦子沙門不知適量地接受!這些人給了他們后,有時自己卻沒有食物吃!"比丘們聽到那些人抱怨、批評、指責。然後那些比丘把這件事告訴了世尊。於是世尊就此因緣、此事端作了法說,然後對比丘們說:"比丘們,我允許對於信心增長但財富減少的這樣的家庭,以第二羯磨給予有學家認定。比丘們,應當如此給予。由一位有能力的比丘向僧團宣告: "大德們,請僧團聽我說。某某家庭信心增長,財富減少。如果僧團認為適時,僧團應給予某某家庭有學家認定。這是動議。 "大德們,請僧團聽我說。某某家庭信心增長,財富減少。僧團給予某某家庭有學家認定。哪位大德同意給予某某家庭有學家認定,請保持沉默;哪位不同意,請說出來。 "僧團已給予某某家庭有學家認定。僧團同意,因此保持沉默。我如此認定此事。" 比丘們,你們應當如此宣說學處—— "凡是那些被認定為有學家的家庭,若有比丘在這樣被認定為有學家的家庭中親手接受硬食或軟食而食用,該比丘應當懺悔:'賢友,我犯了應受呵責、不適當的應懺悔法,我對此懺悔。'" 世尊如此為比丘們制定了學處。 那時,舍衛城有節日。人們邀請比丘們供養。那個家庭也邀請了比丘們。比丘們因顧慮而不接受,(想)"世尊禁止在被認定為有學家的家庭中親手接受硬食或軟食而食用。"他們抱怨、批評、指責說:"我們的生命有什麼用,尊者們不接受我們(的供養)!"比丘們聽到那些人抱怨、批評、指責。然後那些比丘把這件事告訴了世尊。於是世尊就此因緣、此事端作了法說,然後對比丘們說:"比丘們,我允許受邀請時在被認定為有學家的家庭中親手接受硬食或軟食而食用。比丘們,你們應當如此宣說學處—— "凡是那些被認定為有學家的家庭,若有比丘在這樣被認定為有學家的家庭中,先前未受邀請而親手接受硬食或軟食而食用,該比丘應當懺悔:'賢友,我犯了應受呵責、不適當的應懺悔法,我對此懺悔。'" 世尊如此為比丘們制定了學處。
- Tena kho pana samayena aññataro bhikkhu tassa kulassa kulūpako hoti. Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Tena kho pana samayena so bhikkhu gilāno hoti. Atha kho te manussā taṃ bhikkhuṃ etadavocuṃ – 『『bhuñjatha, bhante』』ti. Atha kho so bhikkhu – 『『bhagavatā paṭikkhittaṃ animantitena sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjitu』』nti kukkuccāyanto na paṭiggahesi; nāsakkhi piṇḍāya carituṃ; chinnabhatto ahosi. Atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, gilānena bhikkhunā sekkhasammatesu kulesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
566.『『Yāni kho pana tāni sekkhasammatāni kulāni, yo pana bhikkhu tathārūpesu sekkhasammatesu kulesu pubbe animantito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – 『gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī』』ti.
567.Yāni kho pana tāni sekkhasammatāni kulānīti sekkhasammataṃ nāma kulaṃ yaṃ kulaṃ saddhāya vaḍḍhati, bhogena hāyati. Evarūpassa kulassa ñattidutiyena kammena sekkhasammuti dinnā hoti.
Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Tathārūpesu sekkhasammatesu kulesūti evarūpesu sekkhasammatesu kulesu.
Animantito nāma ajjatanāya vā svātanāya vā animantito, gharūpacāraṃ okkamante nimanteti, eso animantito nāma.
Nimantito nāma ajjatanāya vā svātanāya vā nimantito, gharūpacāraṃ anokkamante nimanteti, eso nimantito nāma.
Agilāno nāma sakkoti piṇḍāya carituṃ.
Gilāno nāma na sakkoti piṇḍāya carituṃ.
Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.
Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.
Animantito agilāno 『『khādissāmi bhuñjissāmī』』ti paṭiggaṇhāti, āpatti dukkaṭassa . Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.
- Sekkhasammate sekkhasammatasaññī animantito agilāno khādanīyaṃ vā bhojanīyaṃva sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Sekkhasammate vematiko…pe… sekkhasammate asekkhasammatasaññī animantito agilāno khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādati vā bhuñjati vā, āpatti pāṭidesanīyassa.
Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Asekkhasammate sekkhasammatasaññī, āpatti dukkaṭassa. Asekkhasammate vematiko, āpatti dukkaṭassa. Asekkhasammate asekkhasammatasaññī, anāpatti.
- Anāpatti nimantitassa, gilānassa, nimantitassa vā gilānassa vā sesakaṃ bhuñjati , aññesaṃ bhikkhā tattha paññattā hoti, gharato nīharitvā denti, niccabhatte, salākabhatte, pakkhike, uposathike, pāṭipadike, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ – 『『sati paccaye paribhuñjā』』ti deti, ummattakassa, ādikammikassāti.
Tatiyapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.
- Catutthapāṭidesanīyasikkhāpadaṃ
那時,有一位比丘是那家的常客。於是那位比丘在上午穿好衣服,拿著缽和衣前往那家;到達後坐在準備好的座位上。當時那位比丘生病了。然後那些人對那位比丘說:"尊者,請用餐。"然後那位比丘想:"世尊禁止未受邀請時在被認定為有學家的家庭中親手接受硬食或軟食而食用。"因顧慮而不接受;他無法去托缽;斷了食。然後那位比丘回到寺院后把這件事告訴了比丘們。比丘們把這件事告訴了世尊。於是世尊就此因緣、此事端作了法說,然後對比丘們說:"比丘們,我允許生病的比丘在被認定為有學家的家庭中親手接受硬食或軟食而食用。比丘們,你們應當如此宣說學處—— 566."凡是那些被認定為有學家的家庭,若有比丘在這樣被認定為有學家的家庭中,先前未受邀請且未生病而親手接受硬食或軟食而食用,該比丘應當懺悔:'賢友,我犯了應受呵責、不適當的應懺悔法,我對此懺悔。'" 凡是那些被認定為有學家的家庭:被認定為有學家的家庭是指那個家庭信心增長,財富減少。對這樣的家庭以第二羯磨給予有學家認定。 若有:即無論是誰……乃至……比丘:……乃至……這裡的意思是指這個比丘。 在這樣被認定為有學家的家庭中:在這樣被認定為有學家的家庭中。 未受邀請:指未被邀請今天或明天,在進入房屋範圍時邀請,這稱為未受邀請。 受邀請:指被邀請今天或明天,在未進入房屋範圍時邀請,這稱為受邀請。 未生病:指能夠去托缽。 生病:指不能去托缽。 硬食:除了時限食、七日食、終身食之外,其餘的稱為硬食。 軟食:指五種食物——飯、粥、乾糧、魚、肉。 未受邀請且未生病,想"我要吃"而接受,犯惡作。每次吞嚥,犯應懺悔。 被認定為有學家的家庭,認為是被認定為有學家的家庭,未受邀請且未生病而親手接受硬食或軟食而食用,犯應懺悔。被認定為有學家的家庭,懷疑……乃至……被認定為有學家的家庭,認為不是被認定為有學家的家庭,未受邀請且未生病而親手接受硬食或軟食而食用,犯應懺悔。 接受時限食、七日食、終身食作為食物,犯惡作。每次吞嚥,犯惡作。不是被認定為有學家的家庭,認為是被認定為有學家的家庭,犯惡作。不是被認定為有學家的家庭,懷疑,犯惡作。不是被認定為有學家的家庭,認為不是被認定為有學家的家庭,無犯。 無犯:受邀請者,生病者,吃受邀請者或生病者的剩餘食物,其他比丘的食物在那裡準備好了,從家中帶出來給,常食,票食,半月食,布薩日食,月初食,給時限食、七日食、終身食說"有緣由時可食用",瘋狂者,最初犯者。 第三應懺悔學處已結束。 第四應懺悔學處
- Tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Tena kho pana samayena sākiyadāsakā avaruddhā honti. Sākiyāniyo icchanti āraññakesu senāsanesu bhattaṃ kātuṃ. Assosuṃ kho sākiyadāsakā – 『『sākiyāniyo kira āraññakesu senāsanesu bhattaṃ kattukāmā』』ti. Te magge pariyuṭṭhiṃsu. Sākiyāniyo paṇītaṃ khādanīyaṃ bhojanīyaṃ ādāya āraññakaṃ senāsanaṃ agamaṃsu. Sākiyadāsakā nikkhamitvā sākiyāniyo acchindiṃsu ca dūsesuñca. Sākiyā nikkhamitvā te core sabhaṇḍe [saha bhaṇḍena (ka.)] gahetvā ujjhāyanti khiyyanti vipācenti – 『『kathañhi nāma bhadantā ārāme core paṭivasante nārocessantī』』ti! Assosuṃ kho bhikkhū sākiyānaṃ ujjhāyantānaṃ khiyyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『tena hi, bhikkhave, bhikkhūnaṃ sikkhāpadaṃ paññapessāmi dasa atthavase paṭicca – saṅghasuṭṭhutāya…pe… evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
『『Yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, yo pana bhikkhu tathārūpesu senāsanesu[senāsanesu viharanto (sī. syā.)]pubbe appaṭisaṃviditaṃ khādanīyaṃvā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – 『gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ taṃ paṭidesemī』』』ti.
Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
- Tena kho pana samayena aññataro bhikkhu āraññakesu senāsanesu gilāno hoti . Manussā khādanīyaṃ vā bhojanīyaṃ vā ādāya āraññakaṃ senāsanaṃ agamaṃsu. Atha kho te manussā taṃ bhikkhuṃ etadavocuṃ – 『『bhuñjatha, bhante』』ti. Atha kho so bhikkhu – 『『bhagavatā paṭikkhittaṃ āraññakesu senāsanesu khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjitu』』nti kukkuccāyanto na paṭiggahesi, nāsakkhi piṇḍāya carituṃ [pavisituṃ (ka.)], chinnabhatto ahosi. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi – 『『anujānāmi, bhikkhave, gilānena bhikkhunā āraññakesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādituṃ bhuñjituṃ. Evañca pana, bhikkhave, imaṃ sikkhāpadaṃ uddiseyyātha –
572.『『Yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, yo pana bhikkhu tathārūpesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā – 『gārayhaṃ, āvuso, dhammaṃāpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī』』』ti.
那時,佛陀世尊住在釋迦族的迦毗羅衛城(現今尼泊爾藍毗尼附近)尼拘律園。當時,釋迦族的奴僕們造反了。釋迦族的女子們想要在林野住處做飯。釋迦族的奴僕們聽說:"釋迦族的女子們據說想要在林野住處做飯。"他們就在路上埋伏。釋迦族的女子們帶著精美的硬食軟食前往林野住處。釋迦族的奴僕們出來搶劫並污辱了釋迦族的女子們。釋迦族的人出來抓住那些帶著贓物的盜賊后,抱怨、批評、指責說:"尊者們怎麼能在寺院裡有盜賊居住而不告知呢!"比丘們聽到釋迦族的人抱怨、批評、指責。然後那些比丘把這件事告訴了世尊。於是世尊就此因緣、此事端作了法說,然後對比丘們說:"因此,比丘們,我將為比丘們制定學處,基於十種理由——爲了僧團的優良……乃至……比丘們,你們應當如此宣說學處—— "凡是那些被認為有危險、有恐怖的林野住處,若有比丘在這樣的住處中,事先未通知而在寺院內親手接受硬食或軟食而食用,該比丘應當懺悔:'賢友,我犯了應受呵責、不適當的應懺悔法,我對此懺悔。'" 世尊如此為比丘們制定了學處。 那時,有一位比丘在林野住處生病了。人們帶著硬食軟食來到林野住處。然後那些人對那位比丘說:"尊者,請用餐。"然後那位比丘想:"世尊禁止在林野住處親手接受硬食或軟食而食用。"因顧慮而不接受,他無法去托缽,斷了食。然後那位比丘把這件事告訴了比丘們。比丘們把這件事告訴了世尊。於是世尊就此因緣、此事端作了法說,然後對比丘們說:"比丘們,我允許生病的比丘在林野住處事先未通知而親手接受硬食或軟食而食用。比丘們,你們應當如此宣說學處—— 572."凡是那些被認為有危險、有恐怖的林野住處,若有比丘在這樣的住處中,事先未通知而在寺院內親手接受硬食或軟食,未生病而食用,該比丘應當懺悔:'賢友,我犯了應受呵責、不適當的應懺悔法,我對此懺悔。'"
573.Yāni kho pana tāni āraññakāni senāsanānīti āraññakaṃ nāma senāsanaṃ pañcadhanusatikaṃ pacchimaṃ.
Sāsaṅkaṃ nāma ārāme ārāmūpacāre corānaṃ niviṭṭhokāso dissati, bhuttokāso dissati, ṭhitokāso dissati, nisinnokāso dissati, nipannokāso dissati.
Sappaṭibhayaṃ nāma ārāme ārāmūpacāre corehi manussā hatā dissanti, viluttā dissanti, ākoṭitā dissanti.
Yo panāti yo yādiso…pe… bhikkhūti…pe… ayaṃ imasmiṃ atthe adhippeto bhikkhūti.
Tathārūpesu senāsanesūti evarūpesu senāsanesu.
Appaṭisaṃviditaṃ nāma pañcannaṃ paṭisaṃviditaṃ, etaṃ appaṭisaṃviditaṃ nāma. Ārāmaṃ ārāmūpacāraṃ ṭhapetvā paṭisaṃviditaṃ, etaṃ [etampi (sī.)] appaṭisaṃviditaṃ nāma.
Paṭisaṃviditaṃ nāma yo koci itthī vā puriso vā ārāmaṃ ārāmūpacāraṃ āgantvā āroceti – 『『itthannāmassa, bhante, khādanīyaṃ vā bhojanīyaṃ vā āharissantī』』ti. Sace sāsaṅkaṃ hoti, sāsaṅkanti ācikkhitabbaṃ; sace sappaṭibhayaṃ hoti, sappaṭibhayanti ācikkhitabbaṃ; sace – 『『hotu, bhante, āhariyissatī』』ti bhaṇati, corā vattabbā – 『『manussā idhūpacaranti apasakkathā』』ti. Yāguyā paṭisaṃvidite tassā parivāro āhariyyati, etaṃ paṭisaṃviditaṃ nāma. Bhattena paṭisaṃvidite tassa parivāro āhariyyati, etaṃ paṭisaṃviditaṃ nāma . Khādanīyena paṭisaṃvidite tassa parivāro āhariyyati, etaṃ paṭisaṃviditaṃ nāma. Kulena paṭisaṃvidite yo tasmiṃ kule manusso khādanīyaṃ vā bhojanīyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nāma. Gāmena paṭisaṃvidite yo tasmiṃ gāme manusso khādanīyaṃ vā bhojanīyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nāma. Pūgena paṭisaṃvidite yo tasmiṃ pūge manusso khādanīyaṃ vā bhojanīyaṃ vā āharati, etaṃ paṭisaṃviditaṃ nāma.
Khādanīyaṃ nāma pañca bhojanāni – yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ ṭhapetvā avasesaṃ khādanīyaṃ nāma.
Bhojanīyaṃ nāma pañca bhojanāni – odano, kummāso, sattu, maccho, maṃsaṃ.
Ajjhārāmo nāma parikkhittassa ārāmassa antoārāmo. Aparikkhittassa upacāro.
Agilāno nāma sakkoti piṇḍāya carituṃ [gantuṃ (ka.)].
Gilāno nāma na sakkoti piṇḍāya carituṃ [gantuṃ (ka.)].
Appaṭisaṃviditaṃ agilāno 『『khādissāmi bhuñjissāmī』』ti paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pāṭidesanīyassa.
- Appaṭisaṃvidite appaṭisaṃviditasaññī khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Appaṭisaṃvidite vematiko khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādati vā bhuñjati vā, āpatti pāṭidesanīyassa. Appaṭisaṃvidite paṭisaṃviditasaññī khādanīyaṃ vā bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādati vā bhuñjati vā, āpatti pāṭidesanīyassa.
Yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti, āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti dukkaṭassa. Paṭisaṃvidite appaṭisaṃviditasaññī, āpatti dukkaṭassa. Paṭisaṃvidite vematiko, āpatti dukkaṭassa. Paṭisaṃvidite paṭisaṃviditasaññī, anāpatti.
凡是那些林野住處:林野住處是指距離村落至少五百弓的住處。 有危險:指在寺院或寺院周圍看到盜賊停留的地方、吃飯的地方、站立的地方、坐下的地方、躺臥的地方。 有恐怖:指在寺院或寺院周圍看到人被盜賊殺害、搶劫、毆打。 若有:即無論是誰……乃至……比丘:……乃至……這裡的意思是指這個比丘。 在這樣的住處中:在這樣的住處中。 未通知:指除了五種通知之外,這稱為未通知。除了寺院和寺院周圍之外的通知,這也稱為未通知。 通知:指任何女人或男人來到寺院或寺院周圍告知:"尊者,他們將為某某帶來硬食或軟食。"如果有危險,應告知有危險;如果有恐怖,應告知有恐怖;如果他說:"好的,尊者,會帶來的",應對盜賊說:"有人來這裡,請離開。"通知有粥時,帶來其附屬物,這稱為通知。通知有飯時,帶來其附屬物,這稱為通知。通知有硬食時,帶來其附屬物,這稱為通知。通知某家時,那家的人帶來硬食或軟食,這稱為通知。通知某村時,那村的人帶來硬食或軟食,這稱為通知。通知某團體時,那團體的人帶來硬食或軟食,這稱為通知。 硬食:除了時限食、七日食、終身食之外,其餘的稱為硬食。 軟食:指五種食物——飯、粥、乾糧、魚、肉。 寺院內:指有圍墻的寺院內部。無圍墻的寺院周圍。 未生病:指能夠去托缽。 生病:指不能去托缽。 未通知且未生病,想"我要吃"而接受,犯惡作。每次吞嚥,犯應懺悔。 未通知,認為是未通知,在寺院內親手接受硬食或軟食,未生病而食用,犯應懺悔。未通知,懷疑,在寺院內親手接受硬食或軟食,未生病而食用,犯應懺悔。未通知,認為是已通知,在寺院內親手接受硬食或軟食,未生病而食用,犯應懺悔。 接受時限食、七日食、終身食作為食物,犯惡作。每次吞嚥,犯惡作。已通知,認為是未通知,犯惡作。已通知,懷疑,犯惡作。已通知,認為是已通知,無犯。
- Anāpatti paṭisaṃvidite, gilānassa, paṭisaṃvidite vā gilānassa vā sesakaṃ bhuñjati, bahārāme paṭiggahetvā antoārāme bhuñjati, tattha jātakaṃ mūlaṃ vā tacaṃ vā pattaṃ vā pupphaṃ vā phalaṃ vā bhuñjati, yāmakālikaṃ sattāhakālikaṃ yāvajīvikaṃ sati paccaye paribhuñjati, ummattakassa, ādikammikassāti.
Catutthapāṭidesanīyasikkhāpadaṃ niṭṭhitaṃ.
Uddiṭṭhā kho, āyasmanto, cattāro pāṭidesanīyā dhammā. Tatthāyasmante pucchāmi – 『『kaccittha parisuddhā』』? Dutiyampi pucchāmi – 『『kaccittha parisuddhā』』? Tatiyampi pucchāmi – 『『kaccittha parisuddhā』』? Parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.
Pāṭidesanīyakaṇḍaṃ niṭṭhitaṃ.
無犯:已通知,生病,吃已通知或生病者的剩餘食物,在寺院外接受后在寺院內食用,吃那裡生長的根、皮、葉、花、果,有緣由時食用時限食、七日食、終身食,瘋狂者,最初犯者。 第四應懺悔學處已結束。 諸大德,四條應懺悔法已誦出。在此我問諸大德:"於此是否清凈?"第二次我再問:"於此是否清凈?"第三次我再問:"於此是否清凈?"諸大德於此清凈,因此默然。我如是持此。 應懺悔章已結束。