B01030205indriyavibhaṅgo(根分解論)
-
Indriyavibhaṅgo
-
Abhidhammabhājanīyaṃ
-
Bāvīsatindriyāni – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ , vīriyindriyaṃ [viriyindriyaṃ (sī. syā.)], satindriyaṃ, samādhindriyaṃ, paññindriyaṃ, anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.
-
根分別
- 阿毗達摩分別
-
二十二根 - 眼根、耳根、鼻根、舌根、身根、意根、女根、男根、命根、樂根、苦根、喜根、憂根、舍根、信根、精進根、念根、定根、慧根、未知當知根、已知根、具知
-
Tattha katamaṃ cakkhundriyaṃ? Yaṃ cakkhu catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso – idaṃ vuccati 『『cakkhundriyaṃ』』.
Tattha katamaṃ sotindriyaṃ…pe… ghānindriyaṃ…pe… jivhindriyaṃ…pe… kāyindriyaṃ? Yo kāyo catunnaṃ mahābhūtānaṃ upādāya pasādo…pe… suñño gāmopeso – idaṃ vuccati 『『kāyindriyaṃ』』.
Tattha katamaṃ manindriyaṃ? Ekavidhena manindriyaṃ – phassasampayuttaṃ. Duvidhena manindriyaṃ – atthi sahetukaṃ, atthi ahetukaṃ. Tividhena manindriyaṃ – atthi kusalaṃ, atthi akusalaṃ, atthi abyākataṃ. Catubbidhena manindriyaṃ – atthi kāmāvacaraṃ, atthi rūpāvacaraṃ, atthi arūpāvacaraṃ, atthi apariyāpannaṃ. Pañcavidhena manindriyaṃ – atthi sukhindriyasampayuttaṃ, atthi dukkhindriyasampayuttaṃ, atthi somanassindriyasampayuttaṃ, atthi domanassindriyasampayuttaṃ, atthi upekkhindriyasampayuttaṃ . Chabbidhena manindriyaṃ – cakkhuviññāṇaṃ…pe… manoviññāṇaṃ. Evaṃ chabbidhena manindriyaṃ.
Sattavidhena manindriyaṃ – cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu. Evaṃ sattavidhena manindriyaṃ.
Aṭṭhavidhena manindriyaṃ – cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu. Evaṃ aṭṭhavidhena manindriyaṃ.
Navavidhena manindriyaṃ – cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ, manodhātu, manoviññāṇadhātu atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ navavidhena manindriyaṃ.
Dasavidhena manindriyaṃ – cakkhuviññāṇaṃ…pe… kāyaviññāṇaṃ atthi sukhasahagataṃ, atthi dukkhasahagataṃ, manodhātu, manoviññāṇadhātu atthi kusalā, atthi akusalā, atthi abyākatā. Evaṃ dasavidhena manindriyaṃ…pe… evaṃ bahuvidhena manindriyaṃ. Idaṃ vuccati 『『manindriyaṃ』』.
Tattha katamaṃ itthindriyaṃ? Yaṃ itthiyā itthiliṅgaṃ itthinimittaṃ itthikuttaṃ itthākappo itthattaṃ itthibhāvo – idaṃ vuccati 『『itthindriyaṃ』』.
Tattha katamaṃ purisindriyaṃ? Yaṃ purisassa purisaliṅgaṃ purisanimittaṃ purisakuttaṃ purisākappo purisattaṃ purisabhāvo – idaṃ vuccati 『『purisindriyaṃ』』.
Tattha katamaṃ jīvitindriyaṃ? Jīvitindriyaṃ duvidhena – atthi rūpajīvitindriyaṃ, atthi arūpajīvitindriyaṃ.
Tattha katamaṃ rūpajīvitindriyaṃ? Yo tesaṃ rūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ vuccati 『『rūpajīvitindriyaṃ』』.
Tattha katamaṃ arūpajīvitindriyaṃ? Yo tesaṃ arūpīnaṃ dhammānaṃ āyu ṭhiti yapanā yāpanā iriyanā vattanā pālanā jīvitaṃ jīvitindriyaṃ – idaṃ vuccati 『『arūpajīvatindriyaṃ』』. Idaṃ vuccati 『『jīvitindriyaṃ』』.
Tattha katamaṃ sukhindriyaṃ? Yaṃ kāyikaṃ sātaṃ kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ kāyasamphassajā sātā sukhā vedanā – idaṃ vuccati 『『sukhindriyaṃ』』.
Tattha katamaṃ dukkhindriyaṃ? Yaṃ kāyikaṃ asātaṃ kāyikaṃ dukkhaṃ kāyasamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ kāyasamphassajā asātā dukkhā vedanā – idaṃ vuccati 『『dukkhindriyaṃ』』.
Tattha katamaṃ somanassindriyaṃ? Yaṃ cetasikaṃ sātaṃ cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitaṃ cetosamphassajā sātā sukhā vedanā – idaṃ vuccati 『『somanassindriyaṃ』』.
- 其中什麼是眼根?依於四大種所生的凈色,是眼...等等...這空村落 - 這被稱為"眼根"。 其中什麼是耳根...等等...鼻根...等等...舌根...等等...身根?依於四大種所生的凈色,是身...等等...這空村落 - 這被稱為"身根"。 其中什麼是意根?一種意根 - 與觸相應。二種意根 - 有因的、無因的。三種意根 - 善的、不善的、無記的。四種意根 - 欲界的、色界的、無色界的、出世間的。五種意根 - 與樂根相應的、與苦根相應的、與喜根相應的、與憂根相應的、與舍根相應的。六種意根 - 眼識...等等...意識。如是六種意根。 七種意根 - 眼識...等等...身識、意界、意識界。如是七種意根。 八種意根 - 眼識...等等...身識有樂俱行的、有苦俱行的、意界、意識界。如是八種意根。 九種意根 - 眼識...等等...身識、意界、意識界有善的、不善的、無記的。如是九種意根。 十種意根 - 眼識...等等...身識有樂俱行的、有苦俱行的、意界、意識界有善的、不善的、無記的。如是十種意根...等等...如是多種意根。這被稱為"意根"。 其中什麼是女根?女人的女性特徵、女性標誌、女性行為、女性裝扮、女性狀態、女性本質 - 這被稱為"女根"。 其中什麼是男根?男人的男性特徵、男性標誌、男性行為、男性裝扮、男性狀態、男性本質 - 這被稱為"男根"。 其中什麼是命根?命根有二種 - 色命根、非色命根。 其中什麼是色命根?那些色法的壽、住、持續、維持、活動、運轉、守護、生命、命根 - 這被稱為"色命根"。 其中什麼是非色命根?那些非色法的壽、住、持續、維持、活動、運轉、守護、生命、命根 - 這被稱為"非色命根"。這被稱為"命根"。 其中什麼是樂根?身體的愉悅、身體的快樂、由身觸所生的愉悅快樂感受、由身觸所生的愉悅快樂受 - 這被稱為"樂根"。 其中什麼是苦根?身體的不愉悅、身體的痛苦、由身觸所生的不愉悅痛苦感受、由身觸所生的不愉悅痛苦受 - 這被稱為"苦根"。 其中什麼是喜根?心理的愉悅、心理的快樂、由意觸所生的愉悅快樂感受、由意觸所生的愉悅快樂受 - 這被稱為"喜根"。
Tattha katamaṃ domanassindriyaṃ? Yaṃ cetasikaṃ asātaṃ cetasikaṃ dukkhaṃ cetosamphassajaṃ asātaṃ dukkhaṃ vedayitaṃ cetosamphassajā asātā dukkhā vedanā – idaṃ vuccati 『『domanassindriyaṃ』』.
Tattha katamaṃ upekkhindriyaṃ? Yaṃ cetasikaṃ neva sātaṃ nāsātaṃ cetosamphassajaṃ adukkhamasukhaṃ vedayitaṃ cetosamphassajā adukkhamasukhā vedanā – idaṃ vuccati 『『upekkhindriyaṃ』』.
Tattha katamaṃ saddhindriyaṃ? Yā saddhā saddahanā okappanā abhippasādo saddhā saddhindriyaṃ saddhābalaṃ – idaṃ vuccati 『『saddhindriyaṃ』』.
Tattha katamaṃ vīriyindriyaṃ? Yo cetasiko vīriyārambho nikkamo parakkamo uyyāmo vāyāmo ussāho ussoḷhī thāmo ṭhiti asithilaparakkamatā anikkhittachandatā anikkhittadhuratā dhurasampaggāho vīriyaṃ vīriyindriyaṃ vīriyabalaṃ – idaṃ vuccati 『『vīriyindriyaṃ』』.
Tattha katamaṃ satindriyaṃ? Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati – idaṃ vuccati 『『satindriyaṃ』』.
Tattha katamaṃ samādhindriyaṃ? Yā cittassa ṭhiti saṇṭhiti avaṭṭhiti avisāhāro avikkhepo avisāhaṭamānasatā samatho samādhindriyaṃ samādhibalaṃ sammāsamādhi – idaṃ vuccati 『『samādhindriyaṃ』』.
Tattha katamaṃ paññindriyaṃ? Yā paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi – idaṃ vuccati 『『paññindriyaṃ』』.
Tattha katamaṃ anaññātaññassāmītindriyaṃ? Yā tesaṃ dhammānaṃ anaññātānaṃ adiṭṭhānaṃ appattānaṃ aviditānaṃ asacchikatānaṃ sacchikiriyāya paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati 『『anaññātaññassāmītindriyaṃ』』.
Tattha katamaṃ aññindriyaṃ? Yā tesaṃ dhammānaṃ ñātānaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati aññindriyaṃ.
Tattha katamaṃ aññātāvindriyaṃ? Yā tesaṃ dhammānaṃ aññātāvīnaṃ diṭṭhānaṃ pattānaṃ viditānaṃ sacchikatānaṃ sacchikiriyāya paññā pajānanā…pe… amoho dhammavicayo sammādiṭṭhi dhammavicayasambojjhaṅgo maggaṅgaṃ maggapariyāpannaṃ – idaṃ vuccati 『『aññātāvindriyaṃ』』.
Abhidhammabhājanīyaṃ.
-
Pañhāpucchakaṃ
-
Bāvīsatindriyāni – cakkhundriyaṃ, sotindriyaṃ, ghānindriyaṃ, jivhindriyaṃ, kāyindriyaṃ, manindriyaṃ, itthindriyaṃ, purisindriyaṃ, jīvitindriyaṃ, sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyaṃ, saddhindriyaṃ, vīriyindriyaṃ, satindriyaṃ, samādhindriyaṃ, paññindriyaṃ , anaññātaññassāmītindriyaṃ, aññindriyaṃ, aññātāvindriyaṃ.
-
Bāvīsatīnaṃ indriyānaṃ kati kusalā, kati akusalā, kati abyākatā…pe… kati saraṇā, kati araṇā?
-
Tikaṃ
其中什麼是憂根?心理的不愉悅、心理的痛苦、由意觸所生的不愉悅痛苦感受、由意觸所生的不愉悅痛苦受 - 這被稱為"憂根"。 其中什麼是舍根?心理的既非愉悅也非不愉悅、由意觸所生的不苦不樂感受、由意觸所生的不苦不樂受 - 這被稱為"舍根"。 其中什麼是信根?那信仰、信服、確信、凈信、信、信根、信力 - 這被稱為"信根"。 其中什麼是 進根?那心理的精進發起、奮發、努力、勤勉、精勤、熱忱、奮鬥、力量、堅持、不懈怠的努力、不捨棄的意願、不放棄的責任、負責任的承擔、精進、精進根、精進力 - 這被稱為"精進根"。 其中什麼是念根?那念、隨念、憶念、念、記憶性、保持性、不忘失性、不迷糊性、念、念根、念力、正念 - 這被稱為"念根"。 其中什麼是定根?那心的安住、等住、安立、不散亂、不動搖、心的不散亂性、止、定根、定力、正定 - 這被稱為"定根"。 其中什麼是慧根?那慧、了知...等等...無癡、擇法、正見 - 這被稱為"慧根"。 其中什麼是未知當知根?對那些未知、未見、未達、未了解、未證悟的法,為證悟而有的慧、了知...等等...無癡、擇法、正見、擇法覺支、道分、道所攝 - 這被稱為"未知當知根"。 其中什麼是已知根?對那些已知、已見、已達、已瞭解、已證悟的法,為證悟而有的慧、了知...等等...無癡、擇法、正見、擇法覺支、道分、道所攝 - 這被稱為已知根。 其中什麼是具知根?對那些已完全知、已見、已達、已瞭解、已證悟的法,為證悟而有的慧、了知...等等...無癡、擇法、正見、擇法覺支、道分、道所攝 - 這被稱為"具知根"。 阿毗達摩分別。 2. 問答 221. 二十二根 - 眼根、耳根、鼻根、舌根、身根、意根、女根、男根、命根、樂根、苦根、喜根、憂根、舍根、信根、精進根、念根、定根、慧根、未知當知根、已知根、具知根。 222. 二十二根中,多少是善的,多少是不善的,多少是無記的...等等...多少是有所緣的,多少是無所緣的? 1. 三法
- Dasindriyā abyākatā. Domanassindriyaṃ akusalaṃ. Anaññātaññassāmītindriyaṃ kusalaṃ. Cattārindriyā siyā kusalā, siyā abyākatā. Cha indriyā siyā kusalā, siyā akusalā, siyā abyākatā.
Dvādasindriyā na vattabbā – 『『sukhāya vedanāya sampayuttā』』tipi, 『『dukkhāya vedanāya sampayuttā』』tipi, 『『adukkhamasukhāya vedanāya sampayuttā』』tipi. Cha indriyā siyā sukhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Tīṇindriyā siyā sukhāya vedanāya sampayuttā, siyā dukkhāya vedanāya sampayuttā, siyā adukkhamasukhāya vedanāya sampayuttā. Jīvitindriyaṃ siyā sukhāya vedanāya sampayuttaṃ, siyā dukkhāya vedanāya sampayuttaṃ, siyā adukkhamasukhāya vedanāya sampayuttaṃ, siyā na vattabbaṃ – 『『sukhāya vedanāya sampayutta』』ntipi , 『『dukkhāya vedanāya sampayutta』』ntipi, 『『adukkhamasukhāya vedanāya sampayutta』』ntipi.
Sattindriyā nevavipākanavipākadhammadhammā. Tīṇindriyā vipākā. Dvindriyā vipākadhammadhammā. Aññindriyaṃ siyā vipākaṃ, siyā vipākadhammadhammaṃ. Navindriyā siyā vipākā, siyā vipākadhammadhammā, siyā nevavipākanavipākadhammadhammā. Navindriyā upādinnupādāniyā . Domanassindriyaṃ anupādinnupādāniyaṃ. Tīṇindriyā anupādinnaanupādāniyā. Navindriyā siyā upādinnupādāniyā, siyā anupādinnupādāniyā, siyā anupādinnaanupādāniyā.
Navindriyā asaṃkiliṭṭhasaṃkilesikā. Domanassindriyaṃ saṃkiliṭṭhasaṃkilesikaṃ. Tīṇindriyā asaṃkiliṭṭhaasaṃkilesikā. Tīṇindriyā siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā. Cha indriyā siyā saṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhasaṃkilesikā, siyā asaṃkiliṭṭhaasaṃkilesikā. Navindriyā avitakkaavicārā. Domanassindriyaṃ savitakkasavicāraṃ. Upekkhindriyaṃ siyā savitakkasavicāraṃ, siyā avitakkaavicāraṃ. Ekādasindriyā siyā savitakkasavicārā, siyā avitakkavicāramattā, siyā avitakkaavicārā.
Ekādasindriyā na vattabbā – 『『pītisahagatā』』tipi, 『『sukhasahagatā』』tipi, 『『upekkhāsahagatā』』tipi. Somanassindriyaṃ siyā pītisahagataṃ na sukhasahagataṃ na upekkhāsahagataṃ, siyā na vattabbaṃ – 『『pītisahagata』』nti. Cha indriyā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā. Cattārindriyā siyā pītisahagatā, siyā sukhasahagatā, siyā upekkhāsahagatā , siyā na vattabbā – 『『pītisahagatā』』tipi, 『『sukhasahagatā』』tipi, 『『upekkhāsahagatā』』tipi.
Pannarasindriyā neva dassanena na bhāvanāya pahātabbā. Domanassindriyaṃ siyā dassanena pahātabbaṃ, siyā bhāvanāya pahātabbaṃ. Cha indriyā siyā dassanena pahātabbā, siyā bhāvanāya pahātabbā, siyā neva dassanena na bhāvanāya pahātabbā. Pannarasindriyā neva dassanena na bhāvanāya pahātabbahetukā. Domanassindriyaṃ siyā dassanena pahātabbahetukaṃ, siyā bhāvanāya pahātabbahetukaṃ. Cha indriyā siyā dassanena pahātabbahetukā, siyā bhāvanāya pahātabbahetukā, siyā neva dassanena na bhāvanāya pahātabbahetukā.
- 十種根是無記的。憂根是不善的。未知當知根是善的。四種根或為善,或為無記。六種根或為善,或為不善,或為無記。 十二種根不可說是"與樂受相應",也不可說是"與苦受相應",也不可說是"與不苦不樂受相應"。六種根或與樂受相應,或與不苦不樂受相應。三種根或與樂受相應,或與苦受相應,或與不苦不樂受相應。命根或與樂受相應,或與苦受相應,或與不苦不樂受相應,或不可說是"與樂受相應",也不可說是"與苦受相應",也不可說是"與不苦不樂受相應"。 七種根既非異熟,也非異熟法。三種根是異熟。兩種根是異熟法。具知根或為異熟,或為異熟法。九種根或為異熟,或為異熟法,或既非異熟也非異熟法。九種根是已執取而且可執取的。憂根是未執取而可執取的。三種根是未執取且不可執取的。九種根或為已執取而且可執取的,或為未執取而可執取的,或為未執取且不可執取的。 九種根是不染污而可染污的。憂根是染污且可染污的。三種根是不染污且不可染污的。三種根或為不染污而可染污的,或為不染污且不可染污的。六種根或為染污且可染污的,或為不染污而可染污的,或為不染污且不可染污的。九種根是無尋無伺的。憂根是有尋有伺的。舍根或為有尋有伺的,或為無尋無伺的。十一種根或為有尋有伺的,或為無尋有伺的,或為無尋無伺的。 十一種根不可說是"與喜俱行",也不可說是"與樂俱行",也不可說是"與舍俱行"。喜根或與喜俱行而非與樂俱行非與舍俱行,或不可說是"與喜俱行"。六種根或與喜俱行,或與樂俱行,或與舍俱行。四種根或與喜俱行,或與樂俱行,或與舍俱行,或不可說是"與喜俱行",也不可說是"與樂俱行",也不可說是"與舍俱行"。 十五種根既非由見所斷,也非由修所斷。憂根或由見所斷,或由修所斷。六種根或由見所斷,或由修所斷,或既非由見所斷也非由修所斷。十五種根既非由見所斷因,也非由修所斷因。憂根或為由見所斷因,或為由修所斷因。六種根或為由見所斷因,或為由修所斷因,或既非由見所斷因也非由修所斷因。
Dasindriyā nevācayagāmināpacayagāmino. Domanassindriyaṃ ācayagāmi. Anaññātaññassāmītindriyaṃ apacayagāmi. Aññindriyaṃ siyā apacayagāmi, siyā nevācayagāmināpacayagāmi . Navindriyā siyā ācayagāmino, siyā apacayagāmino, siyā nevācayagāmināpacayagāmino. Dasindriyā nevasekkhanāsekkhā. Dvindriyā sekkhā. Aññātāvindriyaṃ asekkhaṃ. Navindriyā siyā sekkhā, siyā asekkhā, siyā nevasekkhanāsekkhā.
Dasindriyā parittā. Tīṇindriyā appamāṇā. Navindriyā siyā parittā, siyā mahaggatā, siyā appamāṇā. Sattindriyā anārammaṇā. Dvindriyā parittārammaṇā. Tīṇindriyā appamāṇārammaṇā. Domanassindriyaṃ siyā parittārammaṇaṃ siyā mahaggatārammaṇaṃ, na appamāṇārammaṇaṃ, siyā na vattabbaṃ – 『『parittārammaṇa』』ntipi , 『『mahaggatārammaṇa』』nti pi. Navindriyā siyā parittārammaṇā, siyā mahaggatārammaṇā, siyā appamāṇārammaṇā, siyā na vattabbā – 『『parittārammaṇā』』tipi, 『『mahaggatārammaṇā』』tipi, 『『appamāṇārammaṇā』』tipi.
Navindriyā majjhimā. Domanassindriyaṃ hīnaṃ. Tīṇindriyā paṇītā. Tīṇindriyā siyā majjhimā, siyā paṇītā. Cha indriyā siyā hīnā, siyā majjhimā, siyā paṇītā. Dasindriyā aniyatā. Anaññātaññassāmītindriyaṃ sammattaniyataṃ. Cattārindriyā siyā sammattaniyatā, siyā aniyatā. Domanassindriyaṃ siyā micchattaniyataṃ, siyā aniyataṃ . Cha indriyā siyā micchattaniyatā, siyā sammattaniyatā, siyā aniyatā. Sattindriyā anārammaṇā. Cattārindriyā na vattabbā – 『『maggārammaṇā』』tipi, 『『maggahetukā』』tipi, 『『maggādhipatino』』tipi. Anaññātaññassāmītindriyaṃ na maggārammaṇaṃ, siyā maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ – 『『maggahetuka』』ntipi, 『『maggādhipatī』』tipi. Aññindriyaṃ na maggārammaṇaṃ, siyā maggahetukaṃ, siyā maggādhipati, siyā na vattabbaṃ – 『『maggahetuka』』ntipi, 『『maggādhipatī』』tipi. Navindriyā siyā maggārammaṇā, siyā maggahetukā, siyā maggādhipatino, siyā na vattabbā – 『『maggārammaṇā』』tipi, 『『maggahetukā』』tipi, 『『maggādhipatino』』tipi.
Dasindriyā siyā uppannā, siyā uppādino, na vattabbā – 『『anuppannā』』ti. Dvindriyā siyā uppannā, siyā anuppannā, na vattabbā – 『『uppādino』』ti. Dasindriyā siyā uppannā, siyā anuppannā, siyā uppādino ; siyā atītā, siyā anāgatā, siyā paccuppannā. Sattindriyā anārammaṇā. Dvindriyā paccuppannārammaṇā. Tīṇindriyā na vattabbā – 『『atītārammaṇā』』tipi, 『『anāgatārammaṇā』』tipi , 『『paccuppannārammaṇā』』tipi. Dasindriyā siyā atītārammaṇā, siyā anāgatārammaṇā, siyā paccuppannārammaṇā, siyā na vattabbā – 『『atītārammaṇā』』tipi, 『『anāgatārammaṇā』』tipi, 『『paccuppannārammaṇā』』tipi; siyā ajjhattā, siyā bahiddhā, siyā ajjhattabahiddhā. Sattindriyā anārammaṇā. Tīṇindriyā bahiddhārammaṇā. Cattārindriyā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, aṭṭhindriyā siyā ajjhattārammaṇā, siyā bahiddhārammaṇā, siyā ajjhattabahiddhārammaṇā, siyā na vattabbā – 『『ajjhattārammaṇā』』tipi, 『『bahiddhārammaṇā』』tipi, 『『ajjhattabahiddhārammaṇā』』tipi. Pañcindriyā anidassanasappaṭighā. Sattarasindriyā anidassanaappaṭighā.
- Dukaṃ
十種根既非增長也非減損。憂根是增長的。未知當知根是減損的。具知根或為減損的,或既非增長也非減損的。九種根或為增長的,或為減損的,或既非增長也非減損的。十種根既非有學也非無學。兩種根是有學的。漏盡者根是無學的。九種根或為有學的,或為無學的,或既非有學也非無學的。 十種根是有限的。三種根是無量的。九種根或為有限的,或為廣大的,或為無量的。七種根是無所緣的。兩種根是有限所緣的。三種根是無量所緣的。憂根或為有限所緣的,或為廣大所緣的,不是無量所緣的,或不可說是"有限所緣的",也不可說是"廣大所緣的"。九種根或為有限所緣的,或為廣大所緣的,或為無量所緣的,或不可說是"有限所緣的",也不可說是"廣大所緣的",也不可說是"無量所緣的"。 九種根是中等的。憂根是低劣的。三種根是殊勝的。三種根或為中等的,或為殊勝的。六種根或為低劣的,或為中等的,或為殊勝的。十種根是不定的。未知當知根是正性定的。四種根或為正性定的,或為不定的。憂根或為邪性定的,或為不定的。六種根或為邪性定的,或為正性定的,或為不定的。七種根是無所緣的。四種根不可說是"以道為所緣的",也不可說是"以道為因的",也不可說是"以道為增上的"。未知當知根不是以道為所緣的,或為以道為因的,或為以道為增上的,或不可說是"以道為因的",也不可說是"以道為增上的"。具知根不是以道為所緣的,或為以道為因的,或為以道為增上的,或不可說是"以道為因的",也不可說是"以道為增上的"。九種根或為以道為所緣的,或為以道為因的,或為以道為增上的,或不可說是"以道為所緣的",也不可說是"以道為因的",也不可說是"以道為增上的"。 十種根或為已生的,或為將生的,不可說是"未生的"。兩種根或為已生的,或為未生的,不可說是"將生的"。十種根或為已生的,或為未生的,或為將生的;或為過去的,或為未來的,或為現在的。七種根是無所緣的。兩種根是現在所緣的。三種根不可說是"過去所緣的",也不可說是"未來所緣的",也不可說是"現在所緣的"。十種根或為過去所緣的,或為未來所緣的,或為現在所緣的,或不可說是"過去所緣的",也不可說是"未來所緣的",也不可說是"現在所緣的";或為內的,或為外的,或為內外的。七種根是無所緣的。三種根是外所緣的。四種根或為內所緣的,或為外所緣的,或為內外所緣的,八種根或為內所緣的,或為外所緣的,或為內外所緣的,或不可說是"內所緣的",也不可說是"外所緣的",也不可說是"內外所緣的"。五種根是不可見有對的。十七種根是不可見無對的。 2. 二法
- Cattārindriyā hetū. Aṭṭhārasindriyā na hetū. Sattindriyā sahetukā. Navindriyā ahetukā. Cha indriyā siyā sahetukā, siyā ahetukā. Sattindriyā hetusampayuttā. Navindriyā hetuvippayuttā. Cha indriyā siyā hetusampayuttā, siyā hetuvippayuttā. Cattārindriyā hetū ceva sahetukā ca. Navindriyā na vattabbā – 『『hetū ceva sahetukā cā』』tipi, 『『sahetukā ceva na ca hetū』』tipi. Tīṇindriyā na vattabbā – 『『hetū ceva sahetukā cā』』ti. Sahetukā ceva na ca hetū. Cha indriyā na vattabbā – 『『hetū ceva sahetukā cā』』ti, siyā sahetukā ceva na ca hetū, siyā na vattabbā – 『『sahetukā ceva na ca hetū』』ti.
Cattārindriyā hetū ceva hetusampayuttā ca . Navindriyā na vattabbā – 『『hetū ceva hetusampayuttā cā』』tipi, 『『hetusampayuttā ceva na ca hetū』』tipi. Tīṇindriyā na vattabbā – 『『hetū ceva hetusampayuttā cā』』ti, 『『hetusampayuttā ceva na ca hetū』』. Cha indriyā na vattabbā – 『『hetū ceva hetusampayuttā cā』』ti, siyā hetusampayuttā ceva na ca hetū, siyā na vattabbā – 『『hetusampayuttā ceva na ca hetū』』ti.
Navindriyā na hetū ahetukā. Tīṇindriyā na hetū sahetukā. Cattārindriyā na vattabbā – 『『na hetū sahetukā』』tipi, 『『na hetū ahetukā』』tipi . Cha indriyā siyā na hetū sahetukā, siyā na hetū ahetukā.
Sappaccayā. Saṅkhatā. Anidassanā. Pañcindriyā sappaṭighā. Sattarasindriyā appaṭighā. Sattindriyā rūpā. Cuddasindriyā arūpā. Jīvitindriyaṃ siyā rūpaṃ, siyā arūpaṃ. Dasindriyā lokiyā. Tīṇindriyā lokuttarā. Navindriyā siyā lokiyā, siyā lokuttarā; kenaci viññeyyā, kenaci na viññeyyā.
No āsavā. Dasindriyā sāsavā. Tīṇindriyā anāsavā. Navindriyā siyā sāsavā, siyā anāsavā. Pannarasindriyā āsavavippayuttā. Domanassindriyaṃ āsavasampayuttaṃ. Cha indriyā siyā āsavasampayuttā, siyā āsavavippayuttā. Dasindriyā na vattabbā – 『『āsavā ceva sāsavā cā』』ti, 『『sāsavā ceva no ca āsavā』』. Tīṇindriyā na vattabbā – 『『āsavā ceva sāsavā cā』』tipi, 『『sāsavā ceva no ca āsavā』』tipi. Navindriyā na vattabbā – 『『āsavā ceva sāsavā cā』』ti, siyā sāsavā ceva no ca āsavā, siyā na vattabbā – 『『sāsavā ceva no ca āsavā』』ti.
Pannarasindriyā na vattabbā – 『『āsavā ceva āsavasampayuttā cā』』tipi, 『『āsavasampayuttā ceva no ca āsavā』』tipi. Domanassindriyaṃ na vattabbaṃ – 『『āsavo ceva āsavasampayuttañcā』』ti, 『『āsavasampayuttañceva no ca āsavo』』. Cha indriyā na vattabbā – 『『āsavā ceva āsavasampayuttā cā』』ti, siyā āsavasampayuttā ceva no ca āsavā, siyā na vattabbā – 『『āsavasampayuttā ceva no ca āsavā』』ti. Navindriyā āsavavippayuttasāsavā. Tīṇindriyā āsavavippayuttaanāsavā. Domanassindriyaṃ na vattabbaṃ – 『『āsavavippayuttasāsava』』ntipi, 『『āsavavippayuttaanāsava』』ntipi. Tīṇindriyā siyā āsavavippayuttasāsavā, siyā āsavavippayuttaanāsavā. Cha indriyā siyā āsavavippayuttasāsavā, siyā āsavavippayuttaanāsavā, siyā na vattabbā – 『『āsavavippayuttasāsavā』』tipi, 『『āsavavippayuttaanāsavā』』tipi.
- 四種根是因。十八種根不是因。七種根是有因的。九種根是無因的。六種根或為有因的,或為無因的。七種根與因相應。九種根與因不相應。六種根或與因相應,或與因不相應。四種根既是因又是有因的。九種根不可說是"既是因又是有因的",也不可說是"是有因的而非因"。三種根不可說是"既是因又是有因的"。是有因的而非因。六種根不可說是"既是因又是有因的",或為有因的而非因,或不可說是"有因的而非因"。 四種根既是因又與因相應。九種根不可說是"既是因又與因相應",也不可說是"與因相應而非因"。三種根不可說是"既是因又與因相應","與因相應而非因"。六種根不可說是"既是因又與因相應",或為與因相應而非因,或不可說是"與因相應而非因"。 九種根非因且無因。三種根非因但有因。四種根不可說是"非因但有因",也不可說是"非因且無因"。六種根或為非因但有因,或為非因且無因。 [所有根]是有緣的。是有為的。是不可見的。五種根是有對的。十七種根是無對的。七種根是色法。十四種根是非色法。命根或為色法,或為非色法。十種根是世間的。三種根是出世間的。九種根或為世間的,或為出世間的;可被某些[智]所了知,不可被某些[智]所了知。 [所有根]不是漏。十種根是有漏的。三種根是無漏的。九種根或為有漏的,或為無漏的。十五種根與漏不相應。憂根與漏相應。六種根或與漏相應,或與漏不相應。十種根不可說是"既是漏又是有漏的","是有漏的而非漏"。三種根不可說是"既是漏又是有漏的",也不可說是"是有漏的而非漏"。九種根不可說是"既是漏又是有漏的",或為有漏的而非漏,或不可說是"是有漏的而非漏"。 十五種根不可說是"既是漏又與漏相應",也不可說是"與漏相應而非漏"。憂根不可說是"既是漏又與漏相應","與漏相應而非漏"。六種根不可說是"既是漏又與漏相應",或為與漏相應而非漏,或不可說是"與漏相應而非漏"。九種根是與漏不相應而有漏的。三種根是與漏不相應而無漏的。憂根不可說是"與漏不相應而有漏的",也不可說是"與漏不相應而無漏的"。三種根或為與漏不相應而有漏的,或為與漏不相應而無漏的。六種根或為與漏不相應而有漏的,或為與漏不相應而無漏的,或不可說是"與漏不相應而有漏的",也不可說是"與漏不相應而無漏的"。
No saṃyojanā. Dasindriyā saṃyojaniyā. Tīṇindriyā asaṃyojaniyā. Navindriyā siyā saṃyojaniyā, siyā asaṃyojaniyā. Pannarasindriyā saṃyojanavippayuttā. Domanassindriyaṃ saṃyojanasampayuttaṃ . Cha indriyā siyā saṃyojanasampayuttā , siyā saṃyojanavippayuttā. Dasindriyā na vattabbā – 『『saṃyojanā ceva saṃyojaniyā cā』』ti, saṃyojaniyā ceva no ca saṃyojanā. Tīṇindriyā na vattabbā – 『『saṃyojanā ceva saṃyojaniyā cā』』tipi, 『『saṃyojaniyā ceva no ca saṃyojanā』』tipi. Navindriyā na vattabbā – 『『saṃyojanā ceva saṃyojaniyā cā』』ti, siyā saṃyojaniyā ceva no ca saṃyojanā, siyā na vattabbā – 『『saṃyojaniyā ceva no ca saṃyojanā』』ti.
Pannarasindriyā na vattabbā – 『『saṃyojanā ceva saṃyojanasampayuttā cā』』tipi, 『『saṃyojanasampayuttā ceva no ca saṃyojanā』』tipi. Domanassindriyaṃ na vattabbaṃ – 『『saṃyojanañceva saṃyojanasampayuttañcā』』ti, saṃyojanasampayuttañceva no ca saṃyojanaṃ. Cha indriyā na vattabbā – 『『saṃyojanā ceva saṃyojanasampayuttā cā』』ti, siyā saṃyojanasampayuttā ceva no ca saṃyojanā, siyā na vattabbā – 『『saṃyojanasampayuttā ceva no ca saṃyojanā』』ti.
Navindriyā saṃyojanavippayuttasaṃyojaniyā. Tīṇindriyā saṃyojanavippayuttaasaṃyojaniyā. Domanassindriyaṃ na vattabbaṃ – 『『saṃyojanavippayuttasaṃyojaniya』』ntipi, 『『saṃyojanavippayuttaasaṃyojaniya』』ntipi. Tīṇindriyā siyā saṃyojanavippayuttasaṃyojaniyā, siyā saṃyojanavippayuttaasaṃyojaniyā. Cha indriyā siyā saṃyojanavippayuttasaṃyojaniyā, siyā saṃyojanavippayuttaasaṃyojaniyā, siyā na vattabbā – 『『saṃyojanavippayuttasaṃyojaniyā』』tipi, 『『saṃyojanavippayuttaasaṃyojaniyā』』tipi .
No ganthā. Dasindriyā ganthaniyā. Tīṇindriyā aganthaniyā. Navindriyā siyā ganthaniyā, siyā aganthaniyā. Pannarasindriyā ganthavippayuttā. Domanassindriyaṃ ganthasampayuttaṃ. Cha indriyā siyā ganthasampayuttā, siyā ganthavippayuttā. Dasindriyā na vattabbā – 『『ganthā ceva ganthaniyā cā』』ti, ganthaniyā ceva no ca ganthā. Tīṇindriyā na vattabbā – 『『ganthā ceva ganthaniyā cā』』tipi, 『『ganthaniyā ceva no ca ganthā』』tipi. Navindriyā na vattabbā – 『『ganthā ceva ganthaniyā cā』』ti, siyā ganthaniyā ceva no ca ganthā, siyā na vattabbā – 『『ganthaniyā ceva no ca ganthā』』ti.
Pannarasindriyā na vattabbā – 『『ganthā ceva ganthasampayuttā cā』』tipi, 『『ganthasampayuttā ceva no ca ganthā』』tipi. Domanassindriyaṃ na vattabbaṃ – 『『gantho ceva ganthasampayutta』』ñcāti, ganthasampayuttañceva no ca gantho. Cha indriyā na vattabbā – 『『ganthā ceva ganthasampayuttā cā』』ti, siyā ganthasampayuttā ceva no ca ganthā, siyā na vattabbā – 『『ganthasampayuttā ceva no ca ganthā』』ti.
Navindriyā ganthavippayuttaganthaniyā. Tīṇindriyā ganthavippayuttaaganthaniyā . Domanassindriyaṃ na vattabbaṃ – 『『ganthavippayuttaganthaniya』』ntipi, 『『ganthavippayuttaaganthaniya』』ntipi. Tīṇindriyā siyā ganthavippayuttaganthaniyā, siyā ganthavippayuttaaganthaniyā. Cha indriyā siyā ganthavippayuttaganthaniyā, siyā ganthavippayuttaaganthaniyā, siyā na vattabbā – 『『ganthavippayuttaganthaniyā』』tipi, 『『ganthavippayuttaaganthaniyā』』tipi.
[所有根]不是結。十種根是可結的。三種根是不可結的。九種根或為可結的,或為不可結的。十五種根與結不相應。憂根與結相應。六種根或與結相應,或與結不相應。十種根不可說是"既是結又是可結的",是可結的而非結。三種根不可說是"既是結又是可結的",也不可說是"是可結的而非結"。九種根不可說是"既是結又是可結的",或為可結的而非結,或不可說是"是可結的而非結"。 十五種根不可說是"既是結又與結相應",也不可說是"與結相應而非結"。憂根不可說是"既是結又與結相應",是與結相應而非結。六種根不可說是"既是結又與結相應",或為與結相應而非結,或不可說是"與結相應而非結"。 九種根是與結不相應而可結的。三種根是與結不相應而不可結的。憂根不可說是"與結不相應而可結的",也不可說是"與結不相應而不可結的"。三種根或為與結不相應而可結的,或為與結不相應而不可結的。六種根或為與結不相應而可結的,或為與結不相應而不可結的,或不可說是"與結不相應而可結的",也不可說是"與結不相應而不可結的"。 [所有根]不是縛。十種根是可縛的。三種根是不可縛的。九種根或為可縛的,或為不可縛的。十五種根與縛不相應。憂根與縛相應。六種根或與縛相應,或與縛不相應。十種根不可說是"既是縛又是可縛的",是可縛的而非縛。三種根不可說是"既是縛又是可縛的",也不可說是"是可縛的而非縛"。九種根不可說是"既是縛又是可縛的",或為可縛的而非縛,或不可說是"是可縛的而非縛"。 十五種根不可說是"既是縛又與縛相應",也不可說是"與縛相應而非縛"。憂根不可說是"既是縛又與縛相應",是與縛相應而非縛。六種根不可說是"既是縛又與縛相應",或為與縛相應而非縛,或不可說是"與縛相應而非縛"。 九種根是與縛不相應而可縛的。三種根是與縛不相應而不可縛的。憂根不可說是"與縛不相應而可縛的",也不可說是"與縛不相應而不可縛的"。三種根或為與縛不相應而可縛的,或為與縛不相應而不可縛的。六種根或為與縛不相應而可縛的,或為與縛不相應而不可縛的,或不可說是"與縛不相應而可縛的",也不可說是"與縛不相應而不可縛的"。
No oghā…pe… no yogā…pe… no nīvaraṇā. Dasindriyā nīvaraṇiyā. Tīṇindriyā anīvaraṇiyā. Navindriyā siyā nīvaraṇiyā, siyā anīvaraṇiyā. Pannarasindriyā nīvaraṇavippayuttā. Domanassindriyaṃ nīvaraṇasampayuttaṃ. Cha indriyā siyā nīvaraṇasampayuttā, siyā nīvaraṇavippayuttā. Dasindriyā na vattabbā – 『『nīvaraṇā ceva nīvaraṇiyā cā』』ti, nīvaraṇiyā ceva no ca nīvaraṇā. Tīṇindriyā na vattabbā – 『『nīvaraṇā ceva nīvaraṇiyā cā』』tipi, 『『nīvaraṇiyā ceva no ca nīvaraṇā』』tipi. Navindriyā na vattabbā – 『『nīvaraṇā ceva nīvaraṇiyā cā』』ti, siyā nīvaraṇiyā ceva no ca nīvaraṇā, siyā na vattabbā – 『『nīvaraṇiyā ceva no ca nīvaraṇā』』ti.
Pannarasindriyā na vattabbā – 『『nīvaraṇā ceva nīvaraṇasampayuttā cā』』tipi, 『『nīvaraṇasampayuttā ceva no ca nīvaraṇā』』tipi. Domanassindriyaṃ na vattabbaṃ – 『『nīvaraṇañceva nīvaraṇasampayuttañcā』』ti, nīvaraṇasampayuttañceva no ca nīvaraṇaṃ. Cha indriyā na vattabbā – 『『nīvaraṇā ceva nīvaraṇasampayuttā cā』』ti, siyā nīvaraṇasampayuttā ceva no ca nīvaraṇā, siyā na vattabbā – 『『nīvaraṇasampayuttā ceva no ca nīvaraṇā』』ti.
Navindriyā nīvaraṇavippayuttanīvaraṇiyā. Tīṇindriyā nīvaraṇavippayuttaanīvaraṇiyā. Domanassindriyaṃ na vattabbaṃ – 『『nīvaraṇavippayuttanīvaraṇiya』』ntipi, 『『nīvaraṇavippayuttaanīvaraṇiya』』ntipi. Tīṇindriyā siyā nīvaraṇavippayuttanīvaraṇiyā, siyā nīvaraṇavippayuttaanīvaraṇiyā . Cha indriyā siyā nīvaraṇavippayuttanīvaraṇiyā , siyā nīvaraṇavippayuttaanīvaraṇiyā, siyā na vattabbā – 『『nīvaraṇavippayuttanīvaraṇiyā』』tipi, 『『nīvaraṇavippayuttaanīvaraṇiyā』』tipi.
No parāmāsā. Dasindriyā parāmaṭṭhā. Tīṇindriyā aparāmaṭṭhā. Navindriyā siyā parāmaṭṭhā, siyā aparāmaṭṭhā. Soḷasindriyā parāmāsavippayuttā. Cha indriyā siyā parāmāsasampayuttā, siyā parāmāsavippayuttā. Dasindriyā na vattabbā – 『『parāmāsā ceva parāmaṭṭhā cā』』ti, parāmaṭṭhā ceva no ca parāmāsā. Tīṇindriyā na vattabbā – 『『parāmāsā ceva parāmaṭṭhā cā』』tipi, 『『parāmaṭṭhā ceva no ca parāmāsā』』tipi. Navindriyā na vattabbā – 『『parāmāsā ceva parāmaṭṭhā cā』』ti, siyā parāmaṭṭhā ceva no ca parāmāsā, siyā na vattabbā – 『『parāmaṭṭhā ceva no ca parāmāsā』』ti. Dasindriyā parāmāsavippayuttaparāmaṭṭhā. Tīṇindriyā parāmāsavippayuttaaparāmaṭṭhā. Tīṇindriyā siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā. Cha indriyā siyā parāmāsavippayuttaparāmaṭṭhā, siyā parāmāsavippayuttaaparāmaṭṭhā, siyā na vattabbā – 『『parāmāsavippayuttaparāmaṭṭhā』』tipi, 『『parāmāsavippayuttaaparāmaṭṭhā』』tipi.
Sattindriyā anārammaṇā. Cuddasindriyā sārammaṇā. Jīvitindriyaṃ siyā sārammaṇaṃ, siyā anārammaṇaṃ. Ekavīsatindriyā no cittā. Manindriyaṃ cittaṃ. Terasindriyā cetasikā. Aṭṭhindriyā acetasikā. Jīvitindriyaṃ siyā cetasikaṃ, siyā acetasikaṃ. Terasindriyā cittasampayuttā. Sattindriyā cittavippayuttā. Jīvitindriyaṃ siyā cittasampayuttaṃ, siyā cittavippayuttaṃ. Manindriyaṃ na vattabbaṃ – 『『cittena sampayutta』』ntipi, 『『cittena vippayutta』』ntipi.
[所有根]不是暴流……不是軛……不是蓋。十種根是可蓋的。三種根是不可蓋的。九種根或為可蓋的,或為不可蓋的。十五種根與蓋不相應。憂根與蓋相應。六種根或與蓋相應,或與蓋不相應。十種根不可說是"既是蓋又是可蓋的",是可蓋的而非蓋。三種根不可說是"既是蓋又是可蓋的",也不可說是"是可蓋的而非蓋"。九種根不可說是"既是蓋又是可蓋的",或為可蓋的而非蓋,或不可說是"是可蓋的而非蓋"。 十五種根不可說是"既是蓋又與蓋相應",也不可說是"與蓋相應而非蓋"。憂根不可說是"既是蓋又與蓋相應",是與蓋相應而非蓋。六種根不可說是"既是蓋又與蓋相應",或為與蓋相應而非蓋,或不可說是"與蓋相應而非蓋"。 九種根是與蓋不相應而可蓋的。三種根是與蓋不相應而不可蓋的。憂根不可說是"與蓋不相應而可蓋的",也不可說是"與蓋不相應而不可蓋的"。三種根或為與蓋不相應而可蓋的,或為與蓋不相應而不可蓋的。六種根或為與蓋不相應而可蓋的,或為與蓋不相應而不可蓋的,或不可說是"與蓋不相應而可蓋的",也不可說是"與蓋不相應而不可蓋的"。 [所有根]不是取。十種根是被取的。三種根是不被取的。九種根或為被取的,或為不被取的。十六種根與取不相應。六種根或與取相應,或與取不相應。十種根不可說是"既是取又是被取的",是被取的而非取。三種根不可說是"既是取又是被取的",也不可說是"是被取的而非取"。九種根不可說是"既是取又是被取的",或為被取的而非取,或不可說是"是被取的而非取"。十種根是與取不相應而被取的。三種根是與取不相應而不被取的。三種根或為與取不相應而被取的,或為與取不相應而不被取的。六種根或為與取不相應而被取的,或為與取不相應而不被取的,或不可說是"與取不相應而被取的",也不可說是"與取不相應而不被取的"。 七種根是無所緣的。十四種根是有所緣的。命根或為有所緣的,或為無所緣的。二十一種根不是心。意根是心。十三種根是心所。八種根是非心所。命根或為心所,或為非心所。十三種根與心相應。七種根與心不相應。命根或與心相應,或與心不相應。意根不可說是"與心相應",也不可說是"與心不相應"。
Terasindriyā cittasaṃsaṭṭhā. Sattindriyā cittavisaṃsaṭṭhā. Jīvitindriyaṃ siyā cittasaṃsaṭṭhaṃ, siyā cittavisaṃsaṭṭhaṃ. Manindriyaṃ na vattabbaṃ – 『『cittena saṃsaṭṭha』』ntipi, 『『cittena visaṃsaṭṭha』』ntipi. Terasindriyā cittasamuṭṭhānā. Aṭṭhindriyā no cittasamuṭṭhānā. Jīvitindriyaṃ siyā cittasamuṭṭhānaṃ, siyā no cittasamuṭṭhānaṃ.
Terasindriyā cittasahabhuno. Aṭṭhindriyā no cittasahabhuno. Jīvitindriyaṃ siyā cittasahabhū, siyā no cittasahabhū. Terasindriyā cittānuparivattino. Aṭṭhindriyā no cittānuparivattino. Jīvitindriyaṃ siyā cittānuparivatti, siyā no cittānuparivatti.
Terasindriyā cittasaṃsaṭṭhasamuṭṭhānā. Aṭṭhindriyā no cittasaṃsaṭṭhasamuṭṭhānā. Jīvitindriyaṃ siyā cittasaṃsaṭṭhasamuṭṭhānaṃ, siyā no cittasaṃsaṭṭhasamuṭṭhānaṃ. Terasindriyā cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Aṭṭhindriyā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno. Jīvitindriyaṃ siyā cittasaṃsaṭṭhasamuṭṭhānasahabhū, siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhū. Terasindriyā cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Aṭṭhindriyā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino. Jīvitindriyaṃ siyā cittasaṃsaṭṭhasamuṭṭhānānuparivatti , siyā no cittasaṃsaṭṭhasamuṭṭhānānuparivatti. Cha indriyā ajjhattikā. Soḷasindriyā bāhirā.
Sattindriyā upādā. Cuddasindriyā no upādā. Jīvitindriyaṃ siyā upādā, siyā no upādā. Navindriyā upādinnā. Cattārindriyā anupādinnā. Navindriyā siyā upādinnā, siyā anupādinnā. No upādānā. Dasindriyā upādāniyā. Tīṇindriyā anupādāniyā. Navindriyā siyā upādāniyā, siyā anupādāniyā. Soḷasindriyā upādānavippayuttā. Cha indriyā siyā upādānasampayuttā, siyā upādānavippayuttā. Dasindriyā na vattabbā – 『『upādānā ceva upādāniyā cā』』ti, upādāniyā ceva no ca upādānā. Tīṇindriyā na vattabbā – 『『upādānā ceva upādāniyā cā』』tipi, 『『upādāniyā ceva no ca upādānā』』tipi. Navindriyā na vattabbā – 『『upādānā ceva upādāniyā cā』』ti, siyā upādāniyā ceva no ca upādānā. Dasindriyā siyā upādāniyā ceva no ca upādānā, siyā na vattabbā – 『『upādāniyā ceva no ca upādānā』』ti.
Soḷasindriyā na vattabbā – 『『upādānā ceva upādānasampayuttā cā』』tipi, 『『upādānasampayuttā ceva no ca upādānā』』tipi. Cha indriyā na vattabbā – 『『upādānā ceva upādānasampayuttā cā』』ti, siyā upādānasampayuttā ceva no ca upādānā, siyā na vattabbā – 『『upādānasampayuttā ceva no ca upādānā』』ti. Dasindriyā upādānavippayuttaupādāniyā. Tīṇindriyā upādānavippayuttaanupādāniyā. Tīṇindriyā siyā upādānavippayuttaupādāniyā, siyā upādānavippayuttaanupādāniyā. Cha indriyā siyā upādānavippayuttaupādāniyā, siyā upādānavippayuttaanupādāniyā, siyā na vattabbā – 『『upādānavippayuttaupādāniyā』』tipi, 『『upādānavippayuttaanupādāniyā』』tipi.
十三種根與心相雜。七種根與心不相雜。命根或與心相雜,或與心不相雜。意根不可說是"與心相雜",也不可說是"與心不相雜"。十三種根是心等起的。八種根不是心等起的。命根或為心等起的,或非心等起的。 十三種根是與心俱生的。八種根不是與心俱生的。命根或為與心俱生的,或非與心俱生的。十三種根是隨心轉的。八種根不是隨心轉的。命根或為隨心轉的,或非隨心轉的。 十三種根是心相雜等起的。八種根不是心相雜等起的。命根或為心相雜等起的,或非心相雜等起的。十三種根是心相雜等起俱生的。八種根不是心相雜等起俱生的。命根或為心相雜等起俱生的,或非心相雜等起俱生的。十三種根是心相雜等起隨轉的。八種根不是心相雜等起隨轉的。命根或為心相雜等起隨轉的,或非心相雜等起隨轉的。六種根是內的。十六種根是外的。 七種根是所造的。十四種根不是所造的。命根或為所造的,或非所造的。九種根是已執取的。四種根是未執取的。九種根或為已執取的,或為未執取的。[所有根]不是取。十種根是可取的。三種根是不可取的。九種根或為可取的,或為不可取的。十六種根與取不相應。六種根或與取相應,或與取不相應。十種根不可說是"既是取又是可取的",是可取的而非取。三種根不可說是"既是取又是可取的",也不可說是"是可取的而非取"。九種根不可說是"既是取又是可取的",或為可取的而非取。十種根或為可取的而非取,或不可說是"是可取的而非取"。 十六種根不可說是"既是取又與取相應",也不可說是"與取相應而非取"。六種根不可說是"既是取又與取相應",或為與取相應而非取,或不可說是"與取相應而非取"。十種根是與取不相應而可取的。三種根是與取不相應而不可取的。三種根或為與取不相應而可取的,或為與取不相應而不可取的。六種根或為與取不相應而可取的,或為與取不相應而不可取的,或不可說是"與取不相應而可取的",也不可說是"與取不相應而不可取的"。
No kilesā. Dasindriyā saṃkilesikā. Tīṇindriyā asaṃkilesikā. Navindriyā siyā saṃkilesikā, siyā asaṃkilesikā. Pannarasindriyā asaṃkiliṭṭhā. Domanassindriyaṃ saṃkiliṭṭhaṃ. Cha indriyā siyā saṃkiliṭṭhā, siyā asaṃkiliṭṭhā. Pannarasindriyā kilesavippayuttā. Domanassindriyaṃ kilesasampayuttaṃ. Cha indriyā siyā kilesasampayuttā, siyā kilesavippayuttā. Dasindriyā na vattabbā – 『『kilesā ceva saṃkilesikā cā』』ti, saṃkilesikā ceva no ca kilesā. Tīṇindriyā na vattabbā – 『『kilesā ceva saṃkilesikā cā』』tipi, 『『saṃkilesikā ceva no ca kilesā』』tipi. Navindriyā na vattabbā – 『『kilesā ceva saṃkilesikā cā』』ti, siyā saṃkilesikā ceva no ca kilesā, siyā na vattabbā – 『『saṃkilesikā ceva no ca kilesā』』ti.
Pannarasindriyā na vattabbā – 『『kilesā ceva saṃkiliṭṭhā cā』』tipi, 『『saṃkiliṭṭhā ceva no ca kilesā』』tipi. Domanassindriyaṃ na vattabbaṃ – 『『kileso ceva saṃkiliṭṭhañcā』』ti, saṃkiliṭṭhañceva no ca kileso. Cha indriyā na vattabbā – 『『kilesā ceva saṃkiliṭṭhā cā』』ti, siyā saṃkiliṭṭhā ceva no ca kilesā, siyā na vattabbā – 『『saṃkiliṭṭhā ceva no ca kilesā』』ti.
Pannarasindriyā na vattabbā – 『『kilesā ceva kilesasampayuttā cā』』tipi, 『『kilesasampayuttā ceva no ca kilesā』』tipi. Domanassindriyaṃ na vattabbaṃ – 『『kileso ceva kilesasampayuttañcā』』ti, kilesasampayuttañceva no ca kileso. Cha indriyā na vattabbā – 『『kilesā ceva kilesasampayuttā cā』』ti, siyā kilesasampayuttā ceva no ca kilesā, siyā na vattabbā – 『『kilesasampayuttā ceva no ca kilesā』』ti. Navindriyā kilesavippayuttasaṃkilesikā. Tīṇindriyā kilesavippayuttaasaṃkilesikā. Domanassindriyaṃ na vattabbaṃ – 『『kilesavippayuttasaṃkilesika』』ntipi, 『『kilesavippayuttaasaṃkilesika』』ntipi. Tīṇindriyā siyā kilesavippayuttasaṃkilesikā, siyā kilesavippayuttaasaṃkilesikā. Cha indriyā siyā kilesavippayuttasaṃkilesikā, siyā kilesavippayuttaasaṃkilesikā, siyā na vattabbā – 『『kilesavippayuttasaṃkilesikā』』tipi, 『『kilesavippayuttaasaṃkilesikā』』tipi.
Pannarasindriyā na dassanena pahātabbā. Sattindriyā siyā dassanena pahātabbā, siyā na dassanena pahātabbā. Pannarasindriyā na bhāvanāya pahātabbā. Sattindriyā siyā bhāvanāya pahātabbā, siyā na bhāvanāya pahātabbā. Pannarasindriyā na dassanena pahātabbahetukā. Sattindriyā siyā dassanena pahātabbahetukā, siyā na dassanena pahātabbahetukā. Pannarasindriyā na bhāvanāya pahātabbahetukā. Sattindriyā siyā bhāvanāya pahātabbahetukā , siyā na bhāvanāya pahātabbahetukā.
Navindriyā avitakkā. Domanassindriyaṃ savitakkaṃ. Dvādasindriyā siyā savitakkā, siyā avitakkā. Navindriyā avicārā. Domanassindriyaṃ savicāraṃ. Dvādasindriyā siyā savicārā, siyā avicārā. Ekādasindriyā appītikā. Ekādasindriyā siyā sappītikā, siyā appītikā. Ekādasindriyā na pītisahagatā. Ekādasindriyā siyā pītisahagatā, siyā na pītisahagatā. Dvādasindriyā na sukhasahagatā. Dasindriyā siyā sukhasahagatā, siyā na sukhasahagatā. Dvādasindriyā na upekkhāsahagatā. Dasindriyā siyā upekkhāsahagatā, siyā na upekkhāsahagatā.
[所有根]不是煩惱。十種根是可染污的。三種根是不可染污的。九種根或為可染污的,或為不可染污的。十五種根是不染污的。憂根是染污的。六種根或為染污的,或為不染污的。十五種根與煩惱不相應。憂根與煩惱相應。六種根或與煩惱相應,或與煩惱不相應。十種根不可說是"既是煩惱又是可染污的",是可染污的而非煩惱。三種根不可說是"既是煩惱又是可染污的",也不可說是"是可染污的而非煩惱"。九種根不可說是"既是煩惱又是可染污的",或為可染污的而非煩惱,或不可說是"是可染污的而非煩惱"。 十五種根不可說是"既是煩惱又是染污的",也不可說是"是染污的而非煩惱"。憂根不可說是"既是煩惱又是染污的",是染污的而非煩惱。六種根不可說是"既是煩惱又是染污的",或為染污的而非煩惱,或不可說是"是染污的而非煩惱"。 十五種根不可說是"既是煩惱又與煩惱相應",也不可說是"與煩惱相應而非煩惱"。憂根不可說是"既是煩惱又與煩惱相應",是與煩惱相應而非煩惱。六種根不可說是"既是煩惱又與煩惱相應",或為與煩惱相應而非煩惱,或不可說是"與煩惱相應而非煩惱"。九種根是與煩惱不相應而可染污的。三種根是與煩惱不相應而不可染污的。憂根不可說是"與煩惱不相應而可染污的",也不可說是"與煩惱不相應而不可染污的"。三種根或為與煩惱不相應而可染污的,或為與煩惱不相應而不可染污的。六種根或為與煩惱不相應而可染污的,或為與煩惱不相應而不可染污的,或不可說是"與煩惱不相應而可染污的",也不可說是"與煩惱不相應而不可染污的"。 十五種根不由見所斷。七種根或由見所斷,或不由見所斷。十五種根不由修所斷。七種根或由修所斷,或不由修所斷。十五種根不是由見所斷因。七種根或為由見所斷因,或非由見所斷因。十五種根不是由修所斷因。七種根或為由修所斷因,或非由修所斷因。 九種根是無尋的。憂根是有尋的。十二種根或為有尋的,或為無尋的。九種根是無伺的。憂根是有伺的。十二種根或為有伺的,或為無伺的。十一種根是無喜的。十一種根或為有喜的,或為無喜的。十一種根不與喜俱行。十一種根或與喜俱行,或不與喜俱行。十二種根不與樂俱行。十種根或與樂俱行,或不與樂俱行。十二種根不與舍俱行。十種根或與舍俱行,或不與舍俱行。
Dasindriyā kāmāvacarā. Tīṇindriyā na kāmāvacarā. Navindriyā siyā kāmāvacarā, siyā na kāmāvacarā. Terasindriyā na rūpāvacarā. Navindriyā siyā rūpāvacarā, siyā na rūpāvacarā. Cuddasindriyā na arūpāvacarā. Aṭṭhindriyā siyā arūpāvacarā, siyā na arūpāvacarā. Dasindriyā pariyāpannā. Tīṇindriyā apariyāpannā. Navindriyā siyā pariyāpannā, siyā apariyāpannā. Ekādasindriyā aniyyānikā. Anaññātaññassāmītindriyaṃ niyyānikaṃ. Dasindriyā siyā niyyānikā, siyā aniyyānikā. Dasindriyā aniyatā. Anaññātaññassāmītindriyaṃ niyataṃ. Ekādasindriyā siyā niyatā, siyā aniyatā. Dasindriyā sauttarā. Tīṇindriyā anuttarā. Navindriyā siyā sauttarā, siyā anuttarā. Pannarasindriyā araṇā. Domanassindriyaṃ saraṇaṃ. Cha indriyā siyā saraṇā, siyā araṇāti.
Pañhāpucchakaṃ.
十根屬欲界。三根不屬欲界。九根或屬欲界,或不屬欲界。十三根不屬色界。九根或屬色界,或不屬色界。十四根不屬無色界。八根或屬無色界,或不屬無色界。十根是有為法。三根是無為法。九根或是有為法,或是無為法。十一根是不出離的。未知當知根是出離的。十根或是出離的,或是不出離的。十根是不定的。未知當知根是確定的。十一根或是確定的,或是不確定的。十根是有上的。三根是無上的。九根或是有上的,或是無上的。十五根是無諍的。憂根是有諍的。六根或是有諍的,或是無諍的。 問題解答。
Indriyavibhaṅgo niṭṭhito.
根分別已結束。