B01030301paṭhamanayo(第一種)

  1. Paṭhamanayo

  2. Saṅgahāsaṅgahapadaniddeso

  3. Khandho

  4. Rūpakkhandho katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahito? Rūpakkhandho ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahito. Katihi asaṅgahito? Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahito.

  5. Vedanākkhandho katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahito? Vedanākkhandho ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahito. Katihi asaṅgahito? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahito.

  6. Saññākkhandho katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahito? Saññākkhandho ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahito. Katihi asaṅgahito? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahito.

  7. Saṅkhārakkhandho katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahito? Saṅkhārakkhandho ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahito. Katihi asaṅgahito? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahito.

  8. Viññāṇakkhandho katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahito? Viññāṇakkhandho ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahito. Katihi asaṅgahito? Catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahito.

(Ekamūlakaṃ.)

  1. Rūpakkhandho ca vedanākkhandho ca katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Rūpakkhandho ca vedanākkhandho ca dvīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

  2. Rūpakkhandho ca saññākkhandho ca…pe… dvīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

  3. Rūpakkhandho ca saṅkhārakkhandho ca…pe… dvīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Tīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

  4. Rūpakkhandho ca viññāṇakkhandho ca…pe… dvīhi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Tīhi khandhehi, na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Dukamūlakaṃ.)

  1. Rūpakkhandho ca vedanākkhandho ca saññākkhandho ca katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Rūpakkhandho ca vedanākkhandho ca saññākkhandho ca tīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

  2. Rūpakkhandho ca vedanākkhandho ca saṅkhārakkhandho ca…pe… tīhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

  3. Rūpakkhandho ca vedanākkhandho ca viññāṇakkhandho ca…pe… tīhi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi, na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Tikamūlakaṃ.)

  1. 第一法
  2. 攝與非攝之句的解釋
  3. 色蘊被多少蘊、多少處、多少界所攝? 色蘊被一蘊、十一處、十一界所攝。被多少不攝? 被四蘊、一處、七界所不攝。
  4. 受蘊被多少蘊、多少處、多少界所攝? 受蘊被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  5. 想蘊被多少蘊、多少處、多少界所攝? 想蘊被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  6. 行蘊被多少蘊、多少處、多少界所攝? 行蘊被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  7. 識蘊被多少蘊、多少處、多少界所攝? 識蘊被一蘊、一處、七界所攝。被多少不攝? 被四蘊、十一處、十一界所不攝。 (一法根本)
  8. 色蘊和受蘊被多少蘊、多少處、多少界所攝? 色蘊和受蘊被二蘊、十一處、十一界所攝。被多少不攝? 被三蘊、一處、七界所不攝。
  9. 色蘊和想蘊...被二蘊、十一處、十一界所攝。被多少不攝? 被三蘊、一處、七界所不攝。
  10. 色蘊和行蘊...被二蘊、十一處、十一界所攝。被多少不攝? 被三蘊、一處、七界所不攝。
  11. 色蘊和識蘊...被二蘊、十二處、十八界所攝。被多少不攝? 被三蘊、無任何處、無任何界所不攝。 (二法根本)
  12. 色蘊、受蘊和想蘊被多少蘊、多少處、多少界所攝? 色蘊、受蘊和想蘊被三蘊、十一處、十一界所攝。被多少不攝? 被二蘊、一處、七界所不攝。
  13. 色蘊、受蘊和行蘊...被三蘊、十一處、十一界所攝。被多少不攝? 被二蘊、一處、七界所不攝。
  14. 色蘊、受蘊和識蘊...被三蘊、十二處、十八界所攝。被多少不攝? 被二蘊、無任何處、無任何界所不攝。 (三法根本)

  15. Rūpakkhandho ca vedanākkhandho ca saññākkhandho ca saṅkhārakkhandho ca katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Rūpakkhandho ca vedanākkhandho ca saññākkhandho ca saṅkhārakkhandho ca catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

  16. Rūpakkhandho ca vedanākkhandho ca saññākkhandho ca viññāṇakkhandho ca…pe… catūhi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena, na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Catukkamūlakaṃ.)

  1. Rūpakkhandho ca vedanākkhandho ca saññākkhandho ca saṅkhārakkhandho ca viññāṇakkhandho ca katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Rūpakkhandho ca vedanākkhandho ca saññākkhandho ca saṅkhārakkhandho ca viññāṇakkhandho ca pañcahi khandhehi dvādasāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  2. Pañcakkhandhā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Pañcakkhandhā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Pañcakaṃ.)

  1. Āyatanaṃ

  2. Cakkhāyatanaṃ katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitaṃ? Cakkhāyatanaṃ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṃ. Katihi asaṅgahitaṃ? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.

  3. Sotāyatanaṃ … ghānāyatanaṃ… jivhāyatanaṃ… kāyāyatanaṃ… rūpāyatanaṃ… saddāyatanaṃ… gandhāyatanaṃ… rasāyatanaṃ… phoṭṭhabbāyatanaṃ…pe… ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṃ. Katihi asaṅgahitaṃ? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.

  4. Manāyatanaṃ ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitaṃ. Katihi asaṅgahitaṃ? Catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitaṃ.

  5. Dhammāyatanaṃ asaṅkhataṃ khandhato ṭhapetvā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitaṃ. Katihi asaṅgahitaṃ? Ekena khandhena ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.

(Ekamūlakaṃ.)

  1. Cakkhāyatanañca sotāyatanañca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  2. Cakkhāyatanañca ghānāyatanañca… cakkhāyatanañca jivhāyatanañca… cakkhāyatanañca kāyāyatanañca… cakkhāyatanañca rūpāyatanañca… cakkhāyatanañca saddāyatanañca… cakkhāyatanañca gandhāyatanañca… cakkhāyatanañca rasāyatanañca… cakkhāyatanañca phoṭṭhabbāyatanañca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  3. Cakkhāyatanañca manāyatanañca dvīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Tīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  4. 色蘊、受蘊、想蘊和行蘊被多少蘊、多少處、多少界所攝? 色蘊、受蘊、想蘊和行蘊被四蘊、十一處、十一界所攝。被多少不攝? 被一蘊、一處、七界所不攝。

  5. 色蘊、受蘊、想蘊和識蘊...被四蘊、十二處、十八界所攝。被多少不攝? 被一蘊、無任何處、無任何界所不攝。 (四法根本)
  6. 色蘊、受蘊、想蘊、行蘊和識蘊被多少蘊、多少處、多少界所攝? 色蘊、受蘊、想蘊、行蘊和識蘊被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  7. 五蘊被多少蘊、多少處、多少界所攝? 五蘊被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。 (五法)
  8. 眼處被多少蘊、多少處、多少界所攝? 眼處被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  9. 耳處...鼻處...舌處...身處...色處...聲處...香處...味處...觸處...被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  10. 意處被一蘊、一處、七界所攝。被多少不攝? 被四蘊、十一處、十一界所不攝。
  11. 法處除去無為法,被四蘊、一處、一界所攝。被多少不攝? 被一蘊、十一處、十七界所不攝。 (一法根本)
  12. 眼處和耳處被一蘊、二處、二界所攝。被多少不攝? 被四蘊、十處、十六界所不攝。
  13. 眼處和鼻處...眼處和舌處...眼處和身處...眼處和色處...眼處和聲處...眼處和香處...眼處和味處...眼處和觸處被一蘊、二處、二界所攝。被多少不攝? 被四蘊、十處、十六界所不攝。
  14. 眼處和意處被二蘊、二處、八界所攝。被多少不攝? 被三蘊、十處、十界所不攝。

  15. Cakkhāyatanañca dhammāyatanañca asaṅkhataṃ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

(Dukamūlakaṃ.)

  1. Dvādasāyatanāni katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Dvādasāyatanāni asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Dvādasakaṃ.)

  1. Dhātu

  2. Cakkhudhātu katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Cakkhudhātu ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  3. Sotadhātu… ghānadhātu… jivhādhātu… kāyadhātu… rūpadhātu… saddadhātu… gandhadhātu… rasadhātu… phoṭṭhabbadhātu… cakkhuviññāṇadhātu… sotaviññāṇadhātu… ghānaviññāṇadhātu… jivhāviññāṇadhātu… kāyaviññāṇadhātu… manodhātu… manoviññāṇadhātu ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  4. Dhammadhātu asaṅkhataṃ khandhato ṭhapetvā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Ekena khandhena ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

(Ekamūlakaṃ.)

  1. Cakkhudhātu ca sotadhātu ca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  2. Cakkhudhātu ca ghānadhātu ca… cakkhudhātu ca jivhādhātu ca… cakkhudhātu ca kāyadhātu ca… cakkhudhātu ca rūpadhātu ca… cakkhudhātu ca saddadhātu ca… cakkhudhātu ca gandhadhātu ca… cakkhudhātu ca rasadhātu ca… cakkhudhātu ca phoṭṭhabbadhātu ca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  3. Cakkhudhātu ca cakkhuviññāṇadhātu ca dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  4. Cakkhudhātu ca sotaviññāṇadhātu ca… cakkhudhātu ca ghānaviññāṇadhātu ca… cakkhudhātu ca jivhāviññāṇadhātu ca… cakkhudhātu ca kāyaviññāṇadhātu ca… cakkhudhātu ca manodhātu ca… cakkhudhātu ca manoviññāṇadhātu ca dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  5. Cakkhudhātu ca dhammadhātu ca asaṅkhataṃ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

(Dukamūlakaṃ.)

  1. Aṭṭhārasa dhātuyo katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Aṭṭhārasa dhātuyo asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Aṭṭhārasakaṃ.)

  1. Saccaṃ

  2. 眼處和法處除去無為法,被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。 (二法根本)

  3. 十二處被多少蘊、多少處、多少界所攝? 十二處除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。 (十二法)
  4. 元素
  5. 眼元素被多少蘊、多少處、多少界所攝? 眼元素被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  6. 耳元素...鼻元素...舌元素...身元素...色元素...聲元素...香元素...味元素...觸元素...眼識元素...耳識元素...鼻識元素...舌識元素...身識元素...意元素...意識元素被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  7. 法元素除去無為法,被四蘊、一處、一界所攝。被多少不攝? 被一蘊、十一處、十七界所不攝。 (一法根本)
  8. 眼元素和耳元素被一蘊、二處、二界所攝。被多少不攝? 被四蘊、十處、十六界所不攝。
  9. 眼元素和鼻元素...眼元素和舌元素...眼元素和身元素...眼元素和色元素...眼元素和聲元素...眼元素和香元素...眼元素和味元素...眼元素和觸元素被一蘊、二處、二界所攝。被多少不攝? 被四蘊、十處、十六界所不攝。
  10. 眼元素和眼識元素被二蘊、二處、二界所攝。被多少不攝? 被三蘊、十處、十六界所不攝。
  11. 眼元素和耳識元素...眼元素和鼻識元素...眼元素和舌識元素...眼元素和身識元素...眼元素和意元素...眼元素和意識元素被二蘊、二處、二界所攝。被多少不攝? 被三蘊、十處、十六界所不攝。
  12. 眼元素和法元素除去無為法,被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。 (二法根本)
  13. 十八元素被多少蘊、多少處、多少界所攝? 十八元素除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。 (十八法)
  14. 真實

  15. Dukkhasaccaṃ katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitaṃ? Dukkhasaccaṃ pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitaṃ. Katihi asaṅgahitaṃ? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitaṃ.

  16. Samudayasaccaṃ … maggasaccaṃ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṃ. Katihi asaṅgahitaṃ? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.

  17. Nirodhasaccaṃ na kehici khandhehi ekenāyatanena ekāya dhātuyā saṅgahitaṃ. Katihi asaṅgahitaṃ? Pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.

(Ekamūlakaṃ.)

  1. Dukkhasaccañca samudayasaccañca pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  2. Dukkhasaccañca maggasaccañca pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  3. Dukkhasaccañca nirodhasaccañca asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Dukamūlakaṃ.)

  1. Dukkhasaccañca samudayasaccañca maggasaccañca pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  2. Dukkhasaccañca samudayasaccañca nirodhasaccañca asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

(Tikamūlakaṃ.)

  1. Dukkhasaccañca samudayasaccañca maggasaccañca nirodhasaccañca asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  2. Cattāri saccāni katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitāni? Cattāri saccāni asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitāni. Katihi asaṅgahitāni? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitāni.

(Catukkaṃ.)

  1. Indriyaṃ

  2. Cakkhundriyaṃ katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitaṃ? Cakkhundriyaṃ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṃ. Katihi asaṅgahitaṃ? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.

  3. Sotindriyaṃ… ghānindriyaṃ… jivhindriyaṃ… kāyindriyaṃ… itthindriyaṃ … purisindriyaṃ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṃ. Katihi asaṅgahitaṃ? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.

  4. Manindriyaṃ ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitaṃ. Katihi asaṅgahitaṃ? Catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitaṃ.

  5. 苦諦被多少蘊、多少處、多少界所攝? 苦諦被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。

  6. 集諦...道諦被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  7. 滅諦不被任何蘊所攝,被一處、一界所攝。被多少不攝? 被五蘊、十一處、十七界所不攝。 (一法根本)
  8. 苦諦和集諦被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  9. 苦諦和道諦被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  10. 苦諦和滅諦除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。 (二法根本)
  11. 苦諦、集諦和道諦被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  12. 苦諦、集諦和滅諦除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。 (三法根本)
  13. 苦諦、集諦、道諦和滅諦除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  14. 四諦被多少蘊、多少處、多少界所攝? 四諦除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。 (四法)
  15. 眼根被多少蘊、多少處、多少界所攝? 眼根被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  16. 耳根...鼻根...舌根...身根...女根...男根被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  17. 意根被一蘊、一處、七界所攝。被多少不攝? 被四蘊、十一處、十一界所不攝。

  18. Jīvitindriyaṃ dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitaṃ. Katihi asaṅgahitaṃ? Tīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.

  19. Sukhindriyaṃ … dukkhindriyaṃ… somanassindriyaṃ… domanassindriyaṃ… upekkhindriyaṃ… saddhindriyaṃ… vīriyindriyaṃ… satindriyaṃ… samādhindriyaṃ… paññindriyaṃ… anaññātaññassāmītindriyaṃ… aññindriyaṃ… aññātāvindriyaṃ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṃ. Katihi asaṅgahitaṃ? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.

(Ekamūlakaṃ.)

  1. Cakkhundriyañca sotindriyañca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  2. Cakkhundriyañca ghānindriyañca… cakkhundriyañca jivhindriyañca… cakkhundriyañca kāyindriyañca… cakkhundriyañca itthindriyañca… cakkhundriyañca purisindriyañca ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  3. Cakkhundriyañca manindriyañca dvīhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Tīhi khandhehi dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  4. Cakkhundriyañca jīvitindriyañca dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  5. Cakkhundriyañca sukhindriyañca… cakkhundriyañca dukkhindriyañca… cakkhundriyañca somanassindriyañca… cakkhundriyañca domanassindriyañca… cakkhundriyañca upekkhindriyañca… cakkhundriyañca saddhindriyañca… cakkhundriyañca vīriyindriyañca… cakkhundriyañca satindriyañca… cakkhundriyañca samādhindriyañca… cakkhundriyañca paññindriyañca… cakkhundriyañca anaññātaññassāmītindriyañca… cakkhundriyañca aññindriyañca… cakkhundriyañca aññātāvindriyañca dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

(Dukamūlakaṃ.)

  1. Bāvīsatindriyāni katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitāni? Bāvīsatindriyāni catūhi khandhehi sattahāyatanehi terasahi dhātūhi saṅgahitāni. Katihi asaṅgahitāni? Ekena khandhena pañcahāyatanehi pañcahi dhātūhi asaṅgahitāni.

  2. Paṭiccasamuppādādi

  3. Avijjā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  4. Avijjāpaccayā saṅkhārā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  5. Saṅkhārapaccayā viññāṇaṃ ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitaṃ. Katihi asaṅgahitaṃ? Catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitaṃ.

  6. Viññāṇapaccayā nāmarūpaṃ catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitaṃ. Katihi asaṅgahitaṃ? Ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitaṃ.

  7. 生命根被二蘊、一處、一界所攝。被多少不攝? 被三蘊、十一處、十七界所不攝。

  8. 快樂根...苦根...喜根...憂根...舍根...聲根...精進根...信根...定根...慧根...無他知根...他根...他知根被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所攝。 (一法根本)
  9. 眼根和耳根被一蘊、二處、二界所攝。被多少不攝? 被四蘊、十處、十六界所攝。
  10. 眼根和鼻根...眼根和舌根...眼根和身根...眼根和女根...眼根和男根被一蘊、二處、二界所攝。被多少不攝? 被四蘊、十處、十六界所攝。
  11. 眼根和意根被二蘊、二處、八界所攝。被多少不攝? 被三蘊、十處、十界所攝。
  12. 眼根和生命根被二蘊、二處、二界所攝。被多少不攝? 被三蘊、十處、十六界所攝。
  13. 眼根和快樂根...眼根和苦根...眼根和喜根...眼根和憂根...眼根和舍根...眼根和聲根...眼根和精進根...眼根和信根...眼根和定根...眼根和慧根...眼根和無他知根...眼根和他根...眼根和他知根被二蘊、二處、二界所攝。被多少不攝? 被三蘊、十處、十六界所攝。 (二法根本)
  14. 二十根被多少蘊、多少處、多少界所攝? 二十根被四蘊、七處、十三界所攝。被多少不攝? 被一蘊、五處、五界所攝。
  15. 因緣起等
  16. 無明被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所攝。
  17. 無明所緣的行被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所攝。
  18. 行所緣的識被一蘊、一處、七界所攝。被多少所攝? 被四蘊、十一處、十一界所攝。
  19. 識所緣的名色被四蘊、十一處、十一界所攝。被多少所攝? 被一蘊、一處、七界所攝。

  20. Nāmarūpapaccayā saḷāyatanaṃ dvīhi khandhehi chahāyatanehi dvādasahi dhātūhi saṅgahitaṃ. Katihi asaṅgahitaṃ? Tīhi khandhehi chahāyatanehi chahi dhātūhi asaṅgahitaṃ.

  21. Saḷāyatanapaccayā phasso… phassapaccayā vedanā… vedanāpaccayā taṇhā… taṇhāpaccayā upādānaṃ… kammabhavo [upādānapaccayā kammabhavo (sī. syā.)] ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahito. Katihi asaṅgahito? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahito.

  22. Upapattibhavo … kāmabhavo… saññābhavo… pañcavokārabhavo pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahito. Katihi asaṅgahito? Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahito.

  23. Rūpabhavo pañcahi khandhehi pañcahāyatanehi aṭṭhahi dhātūhi saṅgahito. Katihi asaṅgahito? Na kehici khandhehi sattahāyatanehi dasahi dhātūhi asaṅgahito.

  24. Arūpabhavo… nevasaññānāsaññābhavo… catuvokārabhavo catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahito. Katihi asaṅgahito? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahito.

  25. Asaññābhavo… ekavokārabhavo ekena khandhena dvīhāyatanehi dvīhi dhātūhi saṅgahito. Katihi asaṅgahito? Catūhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahito.

  26. Jāti dvīhi khandhehi… jarā dvīhi khandhehi… maraṇaṃ dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitaṃ. Katihi asaṅgahitaṃ? Tīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.

  27. Soko… paridevo… dukkhaṃ… domanassaṃ… upāyāso… satipaṭṭhānaṃ… sammappadhānaṃ ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitaṃ. Katihi asaṅgahitaṃ? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.

  28. Iddhipādo dvīhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahito. Katihi asaṅgahito? Tīhi khandhehi dasahāyatanehi soḷasahi dhātūhi asaṅgahito.

  29. Jhānaṃ dvīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitaṃ. Katihi asaṅgahitaṃ? Tīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitaṃ.

  30. Appamaññā … pañcindriyāni… pañca balāni… satta bojjhaṅgā… ariyo aṭṭhaṅgiko maggo… phasso… vedanā… saññā… cetanā… adhimokkho… manasikāro ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahito. Katihi asaṅgahito? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahito.

  31. Cittaṃ ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitaṃ. Katihi asaṅgahitaṃ? Catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitaṃ.

  32. Tikaṃ

  33. Kusalā dhammā… akusalā dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Kusalā dhammā… akusalā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  34. Abyākatā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  35. 名色所緣的六處被二蘊、六處、十二界所攝。被多少不攝? 被三蘊、六處、六界所不攝。

  36. 六處所緣的觸...觸所緣的受...受所緣的愛...愛所緣的取...業有[取所緣的業有]被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  37. 生有...欲有...想有...五蘊有被五蘊、十一處、十七界所攝。被多少不攝? 無任何蘊、一處、一界所不攝。
  38. 色有被五蘊、五處、八界所攝。被多少不攝? 無任何蘊、七處、十界所不攝。
  39. 無色有...非想非非想有...四蘊有被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  40. 無想有...一蘊有被一蘊、二處、二界所攝。被多少不攝? 被四蘊、十處、十六界所不攝。
  41. 生被二蘊...老被二蘊...死被二蘊、一處、一界所攝。被多少不攝? 被三蘊、十一處、十七界所不攝。
  42. 愁...悲...苦...憂...惱...念處...正勤被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  43. 神足被二蘊、二處、二界所攝。被多少不攝? 被三蘊、十處、十六界所不攝。
  44. 禪那被二蘊、一處、一界所攝。被多少不攝? 被三蘊、十一處、十七界所不攝。
  45. 無量...五根...五力...七覺支...八聖道...觸...受...想...思...勝解...作意被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  46. 心被一蘊、一處、七界所攝。被多少不攝? 被四蘊、十一處、十一界所不攝。
  47. 三法
  48. 善法...不善法被多少蘊、多少處、多少界所攝? 善法...不善法被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  49. 無記法除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝

  50. Sukhāya vedanāya sampayuttā dhammā… dukkhāya vedanāya sampayuttā dhammā tīhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.

  51. Adukkhamasukhāya vedanāya sampayuttā dhammā tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

  52. Vipākā dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  53. Vipākadhammadhammā… saṃkiliṭṭhasaṃkilesikā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  54. Nevavipākanavipākadhammadhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā. Katihi asaṅgahitā ? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṅgahitā.

  55. Upādinnupādāniyā dhammā pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahitā.

  56. Anupādinnupādāniyā dhammā pañcahi khandhehi sattahāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi pañcahāyatanehi dasahi dhātūhi asaṅgahitā.

  57. Anupādinnaanupādāniyā dhammā… asaṃkiliṭṭhaasaṃkilesikā dhammā asaṅkhataṃ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  58. Asaṃkiliṭṭhasaṃkilesikā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  59. Savitakkasavicārā dhammā catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.

  60. Avitakkavicāramattā dhammā… pītisahagatā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  61. Avitakkaavicārā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi sattarasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṅgahitā.

  62. Sukhasahagatā dhammā tīhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.

  63. Upekkhāsahagatā dhammā tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

  64. Dassanena pahātabbā dhammā… bhāvanāya pahātabbā dhammā… dassanena pahātabbahetukā dhammā… bhāvanāya pahātabbahetukā dhammā… ācayagāmino dhammā… apacayagāmino dhammā… sekkhā dhammā… asekkhā dhammā… mahaggatā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  65. 與樂受相應的法...與苦受相應的法被三蘊、二處、三界所攝。被多少不攝? 被二蘊、十處、十五界所不攝。

  66. 與不苦不樂受相應的法被三蘊、二處、七界所攝。被多少不攝? 被二蘊、十處、十一界所不攝。
  67. 果報法被四蘊、二處、八界所攝。被多少不攝? 被一蘊、十處、十界所不攝。
  68. 能產生果報的法...已染污能染污的法被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  69. 非果報非能產生果報的法除去無為法,被五蘊、十二處、十三界所攝。被多少不攝? 無任何蘊、無任何處、五界所不攝。
  70. 已執取能執取的法被五蘊、十一處、十七界所攝。被多少不攝? 無任何蘊、一處、一界所不攝。
  71. 未執取能執取的法被五蘊、七處、八界所攝。被多少不攝? 無任何蘊、五處、十界所不攝。
  72. 未執取不能執取的法...未染污不能染污的法除去無為法,被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  73. 未染污能染污的法被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  74. 有尋有伺的法被四蘊、二處、三界所攝。被多少不攝? 被一蘊、十處、十五界所不攝。
  75. 無尋唯伺的法...與喜俱的法被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  76. 無尋無伺的法除去無為法,被五蘊、十二處、十七界所攝。被多少不攝? 無任何蘊、無任何處、一界所不攝。
  77. 與樂俱的法被三蘊、二處、三界所攝。被多少不攝? 被二蘊、十處、十五界所不攝。
  78. 與舍俱的法被三蘊、二處、七界所攝。被多少不攝? 被二蘊、十處、十一界所不攝。
  79. 應以見斷的法...應以修斷的法...應以見斷因的法...應以修斷因的法...趨向積集的法...趨向損減的法...有學法...無學法...廣大法被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。

  80. Neva dassanena na bhāvanāya pahātabbā dhammā… neva dassanena na bhāvanāya pahātabbahetukā dhammā… nevācayagāmināpacayagāmino dhammā… nevasekkhanāsekkhā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  81. Parittā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  82. Appamāṇā dhammā… paṇītā dhammā asaṅkhataṃ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  83. Parittārammaṇā [parittāramaṇā (?)] dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  84. Mahaggatārammaṇā dhammā… appamāṇārammaṇā dhammā… hīnā dhammā… micchattaniyatā dhammā… sammattaniyatā dhammā… maggārammaṇā dhammā… maggahetukā dhammā… maggādhipatino dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  85. Majjhimā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  86. Aniyatā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  87. Uppannā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  88. Anuppannā dhammā pañcahi khandhehi sattahāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi pañcahāyatanehi dasahi dhātūhi asaṅgahitā.

  89. Uppādino dhammā pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahitā.

  90. Atītā dhammā… anāgatā dhammā… paccuppannā dhammā… ajjhattā dhammā… ajjhattabahiddhā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  91. Bahiddhā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  92. Atītārammaṇā dhammā… anāgatārammaṇā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  93. 既不應以見斷,也不應以修斷的法...既不應以見斷因,也不應以修斷因的法...既不趨向積集,也不趨向損減的法...既不有學法,也不無學法除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。

  94. 微小的法被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  95. 無量的法...高尚的法除去無為法,被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  96. 微小的所緣法被四蘊、二處、八界所攝。被多少不攝? 被一蘊、十處、十界所不攝。
  97. 高尚的所緣法...無量的所緣法...低劣的法...錯誤的定法...正當的定法...道路所緣的法...道路因的法...道路所依的法被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  98. 中等的法被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  99. 不定的法除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  100. 發生的法被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  101. 未發生的法被五蘊、七處、八界所攝。被多少不攝? 無任何蘊、五處、十界所不攝。
  102. 產生的法被五蘊、十一處、十七界所攝。被多少不攝? 無任何蘊、一處、一界所不攝。
  103. 過去的法...未來的法...現在的法...內在的法...內外的法被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  104. 外在的法除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  105. 過去所緣的法...未來所緣的法被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。

  106. Paccuppannārammaṇā dhammā… ajjhattārammaṇā dhammā… bahiddhārammaṇā dhammā… ajjhattabahiddhārammaṇā dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  107. Sanidassanasappaṭighā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā . Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  108. Anidassanasappaṭighā dhammā ekena khandhena navahāyatanehi navahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi tīhāyatanehi navahi dhātūhi asaṅgahitā.

  109. Anidassanaappaṭighā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi, dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  110. Dukaṃ

  111. Hetū dhammā… hetū ceva sahetukā ca dhammā… hetū ceva hetusampayuttā ca dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  112. Na hetū dhammā… ahetukā dhammā… hetuvippayuttā dhammā… na hetū ahetukā [na hetū ahetukā (syā. ka.) vibha. dukapañhāpucchakepi] dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  113. Sahetukā dhammā… hetusampayuttā dhammā… sahetukā ceva na ca hetū dhammā… hetusampayuttā ceva na ca hetū dhammā… na hetū sahetukā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  114. Sappaccayā dhammā… saṅkhatā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  115. Appaccayā dhammā… asaṅkhatā dhammā na kehici khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  116. Sanidassanā dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  117. Anidassanā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi, ekenāyatanena ekāya dhātuyā asaṅgahitā.

  118. Sappaṭighā dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

  119. Appaṭighā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi, dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  120. Rūpino dhammā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

  121. 現在所緣的法...內在所緣的法...外在所緣的法...內外所緣的法被四蘊、二處、八界所攝。被多少不攝? 被一蘊、十處、十界所不攝。

  122. 有見有對的法被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  123. 無見有對的法被一蘊、九處、九界所攝。被多少不攝? 被四蘊、三處、九界所不攝。
  124. 無見無對的法除去無為法,被五蘊、二處、八界所攝。被多少不攝? 無任何蘊、十處、十界所不攝。
  125. 二法
  126. 因法...既是因又有因的法...既是因又與因相應的法被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  127. 非因法...無因法...與因不相應的法...非因無因法除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  128. 有因法...與因相應的法...有因但非因的法...與因相應但非因的法...非因有因法被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  129. 有緣法...有為法被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  130. 無緣法...無為法不被任何蘊所攝,被一處、一界所攝。被多少不攝? 被五蘊、十一處、十七界所不攝。
  131. 有見法被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  132. 無見法除去無為法,被五蘊、十一處、十七界所攝。被多少不攝? 無任何蘊、一處、一界所不攝。
  133. 有對法被一蘊、十處、十界所攝。被多少不攝? 被四蘊、二處、八界所不攝。
  134. 無對法除去無為法,被五蘊、二處、八界所攝。被多少不攝? 無任何蘊、十處、十界所不攝。
  135. 色法被一蘊、十一處、十一界所攝。被多少不攝? 被四蘊、一處、七界所不攝。

  136. Arūpino dhammā asaṅkhataṃ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  137. Lokiyā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  138. Lokuttarā dhammā asaṅkhataṃ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  139. Kenaci viññeyyā dhammā… kenaci na viññeyyā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  140. Āsavā dhammā… āsavā ceva sāsavā ca dhammā… āsavā ceva āsavasampayuttā ca dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  141. No āsavā dhammā… āsavavippayuttā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  142. Sāsavā dhammā… sāsavā ceva no ca āsavā dhammā… āsavavippayuttā sāsavā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  143. Anāsavā dhammā… āsavavippayuttā anāsavā dhammā asaṅkhataṃ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  144. Āsavasampayuttā dhammā… āsavasampayuttā ceva no ca āsavā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  145. Saṃyojanā dhammā… ganthā dhammā… oghā dhammā… yogā dhammā… nīvaraṇā dhammā… parāmāsā dhammā… parāmāsā ceva parāmaṭṭhā ca dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  146. No parāmāsā dhammā… parāmāsavippayuttā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā . Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  147. Parāmaṭṭhā dhammā… parāmaṭṭhā ceva no ca parāmāsā dhammā… parāmāsavippayuttā parāmaṭṭhā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  148. Aparāmaṭṭhā dhammā… parāmāsavippayuttā aparāmaṭṭhā dhammā asaṅkhataṃ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  149. 無色法除去無為法,被四蘊、二處、八界所攝。被多少不攝? 被一蘊、十處、十界所不攝。

  150. 世間法被五蘊、十二處、十八界所 。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  151. 出世間法除去無為法,被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  152. 可被某些了知的法...不可被某些了知的法除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  153. 漏法...既是漏又有漏的法...既是漏又與漏相應的法被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  154. 非漏法...與漏不相應的法除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  155. 有漏法...有漏但非漏的法...與漏不相應但有漏的法被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  156. 無漏法...與漏不相應且無漏的法除去無為法,被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  157. 與漏相應的法...與漏相應但非漏的法被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  158. 結法...系法...暴流法...軛法...蓋法...取法...既是取又被取的法被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  159. 非取法...與取不相應的法除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  160. 被取的法...被取但非取的法...與取不相應但被取的法被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  161. 不被取的法...與取不相應且不被取的法除去無為法,被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。

  162. Parāmāsasampayuttā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  163. Sārammaṇā dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  164. Anārammaṇā dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

  165. Cittā dhammā ekena khandhena ekenāyatanena sattahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

  166. No cittā dhammā asaṅkhataṃ khandhato ṭhapetvā catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

  167. Cetasikā dhammā… cittasampayuttā dhammā… cittasaṃsaṭṭhā dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  168. Acetasikā dhammā asaṅkhataṃ khandhato ṭhapetvā dvīhi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Tīhi khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  169. Cittavippayuttā dhammā… cittavisaṃsaṭṭhā dhammā asaṅkhataṃ khandhato ṭhapetvā ekena khandhena ekādasahāyatanehi ekādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekenāyatanena sattahi dhātūhi asaṅgahitā.

  170. Cittasamuṭṭhānā dhammā catūhi khandhehi chahāyatanehi chahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena chahāyatanehi dvādasahi dhātūhi asaṅgahitā.

  171. No cittasamuṭṭhānā dhammā… no cittasahabhuno dhammā… no cittānuparivattino dhammā asaṅkhataṃ khandhato ṭhapetvā dvīhi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Tīhi khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  172. Cittasahabhuno dhammā… cittānuparivattino dhammā catūhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Ekena khandhena ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  173. Cittasaṃsaṭṭhasamuṭṭhānā dhammā… cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā… cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  174. No cittasaṃsaṭṭhasamuṭṭhānā dhammā… no cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammā… no cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammā asaṅkhataṃ khandhato ṭhapetvā dvīhi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Tīhi khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  175. Ajjhattikā dhammā dvīhi khandhehi chahāyatanehi dvādasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Tīhi khandhehi chahāyatanehi chahi dhātūhi asaṅgahitā.

  176. 與取相應的法被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。

  177. 所緣法被四蘊、二處、八界所攝。被多少不攝? 被一蘊、十處、十界所不攝。
  178. 非所緣法除去無為法,被一蘊、十一處、十一界所攝。被多少不攝? 被四蘊、一個處、七界所不攝。
  179. 心法被一蘊、一處、七界所攝。被多少不攝? 被四蘊、十一處、十一界所不攝。
  180. 非心法除去無為法,被四蘊、十一處、十一界所攝。被多少不攝? 被一蘊、一處、七界所不攝。
  181. 心所法...與心相應的法...與心相結合的法被三蘊、一處、一界所攝。被多少不攝? 被兩蘊、十一處、十七界所不攝。
  182. 非心所法除去無為法,被兩蘊、十二處、十八界所攝。被多少不攝? 被三蘊、無任何處、無任何界所不攝。
  183. 與心無相應的法...與心不相結合的法除去無為法,被一蘊、十一處、十一界所攝。被多少不攝? 被四蘊、一個處、七界所不攝。
  184. 心生法被四蘊、六處、六界所攝。被多少不攝? 被一蘊、六處、十二界所不攝。
  185. 非心生法...非心所法...非心所相應的法除去無為法,被兩蘊、十二處、十八界所攝。被多少不攝? 被三蘊、無任何處、無任何界所不攝。
  186. 心所法...心所相應的法被四蘊、一處、一界所攝。被多少不攝? 被一蘊、十一處、十七界所不攝。
  187. 與心相結合的心生法...與心相結合的心生法相應的法...與心相結合的心生法相應的法被三蘊、一處、一界所攝。被多少不攝? 被兩蘊、十一處、十七界所不攝。
  188. 非心相結合的心生法...非心相結合的心生法相應的法...非心相結合的心生法相應的法除去無為法,被兩蘊、十二處、十八界所攝。被多少不攝? 被三蘊、無任何處、無任何界所不攝。
  189. 內在法被兩蘊、六處、十二界所攝。被多少不攝? 被三蘊、六處、六界所攝。

  190. Bāhirā dhammā asaṅkhataṃ khandhato ṭhapetvā catūhi khandhehi chahāyatanehi chahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena chahāyatanehi dvādasahi dhātūhi asaṅgahitā.

  191. Upādā dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

  192. No upādā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi tīhāyatanehi navahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi navahāyatanehi navahi dhātūhi asaṅgahitā.

  193. Upādinnā dhammā pañcahi khandhehi ekādasahāyatanehi sattarasahi dhātūhi saṅgahitā . Katihi asaṅgahitā? Na kehici khandhehi ekenāyatanena ekāya dhātuyā asaṅgahitā.

  194. Anupādinnā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi sattahāyatanehi aṭṭhahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi pañcahāyatanehi dasahi dhātūhi asaṅgahitā.

  195. Upādānā dhammā… kilesā dhammā… kilesā ceva saṃkilesikā ca dhammā… kilesā ceva saṃkiliṭṭhā ca dhammā… kilesā ceva kilesasampayuttā ca dhammā ekena khandhena ekenāyatanena ekāya dhātuyā saṅgahitā. Katihi asaṅgahitā? Catūhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  196. No kilesā dhammā… asaṃkiliṭṭhā dhammā… kilesavippayuttā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  197. Saṃkilesikā dhammā… saṃkilesikā ceva no ca kilesā dhammā… kilesavippayuttā saṃkilesikā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  198. Asaṃkilesikā dhammā… kilesavippayuttā asaṃkilesikā dhammā asaṅkhataṃ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  199. Saṃkiliṭṭhā dhammā… kilesasampayuttā dhammā… saṃkiliṭṭhā ceva no ca kilesā dhammā… kilesasampayuttā ceva no ca kilesā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  200. Dassanena pahātabbā dhammā… bhāvanāya pahātabbā dhammā… dassanena pahātabbahetukā dhammā… bhāvanāya pahātabbahetukā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  201. Na dassanena pahātabbā dhammā… na bhāvanāya pahātabbā dhammā … na dassanena pahātabbahetukā dhammā… na bhāvanāya pahātabbahetukā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  202. Savitakkā dhammā… savicārā dhammā catūhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.

  203. 外在法除去無為法,被四蘊、六處、六界所攝。被多少不攝? 被一蘊、六處、十二界所不攝。

  204. 取法被一蘊、十處、十界所攝。被多少不攝? 被四蘊、二處、八界所不攝。
  205. 非取法除去無為法,被五蘊、三處、九界所攝。被多少不攝? 無任何蘊、九處、九界所不攝。
  206. 被取法被五蘊、十一處、十七界所攝。被多少不攝? 無任何蘊、一個處、一個界所不攝。
  207. 非被取法除去無為法,被五蘊、七處、八界所攝。被多少不攝? 無任何蘊、五處、十界所不攝。
  208. 取法...煩惱法...既是煩惱又是有煩惱的法...既是煩惱又是被煩惱的法...既是煩惱又與煩惱相應的法被一蘊、一處、一界所攝。被多少不攝? 被四蘊、十一處、十七界所不攝。
  209. 非煩惱法...無煩惱法...與煩惱不相應的法除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  210. 有煩惱法...有煩惱但非煩惱的法...與煩惱不相應的有煩惱法被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  211. 無煩惱法...與煩惱不相應的無煩惱法除去無為法,被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  212. 被污染法...與煩惱相應的法...被污染但非煩惱的法...與煩惱相應但非煩惱的法被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  213. 通過見解應當捨棄的法...通過修行應當捨棄的法...通過見解應當捨棄的因法...通過修行應當捨棄的因法被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  214. 非通過見解應當捨棄的法...非通過修行應當捨棄的法...非通過見解應當捨棄的因法...非通過修行應當捨棄的因法除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  215. 有思法...有念法被四蘊、二處、三界所攝。被多少不攝? 被一蘊、十處、十五界所不攝。

  216. Avitakkā dhammā… avicārā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi sattarasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi ekāya dhātuyā asaṅgahitā.

  217. Sappītikā dhammā… pītisahagatā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  218. Appītikā dhammā… na pītisahagatā dhammā… na sukhasahagatā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  219. Sukhasahagatā dhammā tīhi khandhehi dvīhāyatanehi tīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi pannarasahi dhātūhi asaṅgahitā.

  220. Upekkhāsahagatā dhammā tīhi khandhehi dvīhāyatanehi sattahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Dvīhi khandhehi dasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

  221. Na upekkhāsahagatā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi terasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi pañcahi dhātūhi asaṅgahitā.

  222. Kāmāvacarā dhammā… pariyāpannā dhammā… sauttarā dhammā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

  223. Na kāmāvacarā dhammā… apariyāpannā dhammā… anuttarā dhammā asaṅkhataṃ khandhato ṭhapetvā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  224. Rūpāvacarā dhammā… arūpāvacarā dhammā… niyyānikā dhammā… niyatā dhammā… saraṇā dhammā catūhi khandhehi dvīhāyatanehi dvīhi dhātūhi saṅgahitā. Katihi asaṅgahitā? Ekena khandhena dasahāyatanehi soḷasahi dhātūhi asaṅgahitā.

  225. 無思法...無念法除去無為法,被五蘊、十二處、十七界所攝。被多少不攝? 無任何蘊、無任何處、一界所不攝。

  226. 有喜法...與喜俱的法被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  227. 無喜法...不與喜俱的法...不與樂俱的法除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  228. 與樂俱的法被三蘊、二處、三界所攝。被多少不攝? 被二蘊、十處、十五界所不攝。
  229. 與舍俱的法被三蘊、二處、七界所攝。被多少不攝? 被二蘊、十處、十一界所不攝。
  230. 不與舍俱的法除去無為法,被五蘊、十二處、十三界所攝。被多少不攝? 無任何蘊、無任何處、五界所不攝。
  231. 欲界法...所攝法...有上法被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。
  232. 非欲界法...非所攝法...無上法除去無為法,被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。
  233. 色界法...無色界法...出離法...決定法...有所緣法被四蘊、二處、二界所攝。被多少不攝? 被一蘊、十處、十六界所不攝。

  234. Na rūpāvacarā dhammā… na arūpāvacarā dhammā… aniyyānikā dhammā… aniyatā dhammā… araṇā dhammā katihi khandhehi katihāyatanehi katihi dhātūhi saṅgahitā? Araṇā dhammā asaṅkhataṃ khandhato ṭhapetvā pañcahi khandhehi dvādasahāyatanehi aṭṭhārasahi dhātūhi saṅgahitā. Katihi asaṅgahitā? Na kehici khandhehi na kehici āyatanehi na kāhici dhātūhi asaṅgahitā.

Saṅgahāsaṅgahapadaniddeso paṭhamo.

  1. 非色界法...非無色界法...非出離法...非決定法...無所緣法被多少蘊、多少處、多少界所攝? 無所緣法除去無為法,被五蘊、十二處、十八界所攝。被多少不攝? 無任何蘊、無任何處、無任何界所不攝。 攝不攝品第一