B01010412sattasatikakkhandhakaṃ(七十經)c3.5s
-
Sattasatikakkhandhakaṃ
-
Paṭhamabhāṇavāro
-
Tena kho pana samayena vassasataparinibbute bhagavati vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasa vatthūni dīpenti – kappati siṅgiloṇakappo, kappati dvaṅgulakappo, kappati gāmantarakappo, kappati āvāsakappo, kappati anumatikappo, kappati āciṇṇakappo, kappati amathitakappo, kappati jaḷogiṃ pātuṃ, kappati adasakaṃ nisīdanaṃ, kappati jātarūparajatanti.
Tena kho pana samayena āyasmā yaso kākaṇḍakaputto vajjīsu cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ āyasmā yaso kākaṇḍakaputto vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vesālikā vajjiputtakā bhikkhū tadahuposathe kaṃsapātiṃ [kaṃsacāṭiṃ (syā.)] udakena pūretvā majjhe bhikkhusaṅghassa ṭhapetvā āgatāgate vesālike upāsake evaṃ vadanti – 『『dethāvuso, saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi. Bhavissati saṅghassa parikkhārena karaṇīya』』nti. Evaṃ vutte āyasmā yaso kākaṇḍakaputto vesālike upāsake etadavoca – 『『māvuso, adattha saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ; na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ; na paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ; nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā』』ti. Evampi kho vesālikā upāsakā āyasmatā yasena kākaṇḍakaputtena vuccamānā adaṃsuyeva saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi.
Atha kho vesālikā vajjiputtakā bhikkhū tassā rattiyā accayena taṃ hiraññaṃ bhikkhaggena [bhikkhuggena (syā.)] paṭivīsaṃ [paṭiviṃsaṃ (sī.), paṭivisaṃ (syā.)] ṭhapetvā bhājesuṃ. Atha kho vesālikā vajjiputtakā bhikkhū āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavocuṃ – 『『eso te, āvuso yasa, hiraññassa paṭivīso』』ti. 『『Natthi, me āvuso, hiraññassa paṭivīso, nāhaṃ hiraññaṃ sādiyāmī』』ti. Atha kho vesālikā vajjiputtakā bhikkhū – 『『ayaṃ āvuso yaso kākaṇḍakaputto upāsake saddhe pasanne akkosati, paribhāsati, appasādaṃ karoti; handassa mayaṃ paṭisāraṇīyakammaṃ karomā』』ti te. Tassa paṭisāraṇīyakammaṃ akaṃsu. Atha kho āyasmā yaso kākaṇḍakaputto vesālike vajjiputtake bhikkhū etadavoca – 『『bhagavatā, āvuso, paññattaṃ – 『paṭisāraṇīyakammakatassa bhikkhuno anudūto dātabbo』ti. Detha me, āvuso, anudūtaṃ bhikkhu』』nti.
Atha kho vesālikā vajjiputtakā bhikkhū ekaṃ bhikkhuṃ sammannitvā āyasmato yasassa kākaṇḍakaputtassa anudūtaṃ adaṃsu. Atha kho āyasmā yaso kākaṇḍakaputto anudūtena bhikkhunā saddhiṃ vesāliṃ pavisitvā vesālike upāsake etadavoca – 『『ahaṃ kirāyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi; yohaṃ adhammaṃ adhammoti vadāmi, dhammaṃ dhammoti vadāmi, avinayaṃ avinayoti vadāmi, vinayaṃ vinayoti vadāmi.
- 『『Ekamidaṃ, āvuso, samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho, āvuso, bhagavā bhikkhū āmantesi – [a. ni.
這是巴利文《七百誦品》的開始部分。我將盡力直譯成簡體中文: 七百誦品 第一誦分 那時,世尊般涅槃后一百年,毗舍離(現在的印度比哈爾邦毗舍離縣)的跋耆子比丘們在毗舍離宣揚十事: 允許鹽角法,允許二指法,允許村間法,允許住處法,允許許可法,允許慣例法,允許未攪拌法,允許飲發酵物,允許無緣坐具,允許接受金銀。 那時,尊者耶舍·迦干陀子在跋耆國遊行,來到毗舍離。尊者耶舍·迦干陀子住在毗舍離大林重閣講堂。 那時,毗舍離的跋耆子比丘們在布薩日,在比丘僧團中間放置一個盛滿水的銅缽,對來的毗舍離優婆塞們這樣說:"賢友們,請給僧團迦沙巴那(古印度貨幣單位)、半迦沙巴那、四分之一迦沙巴那或銅幣。僧團將有所需之物。" 當這樣說時,尊者耶舍·迦干陀子對毗舍離優婆塞們這樣說:"賢友們,不要給僧團迦沙巴那、半迦沙巴那、四分之一迦沙巴那或銅幣。釋迦子沙門不允許接受金銀;釋迦子沙門不喜歡金銀;釋迦子沙門不接受金銀;釋迦子沙門捨棄珠寶黃金,遠離金銀。" 即使尊者耶舍·迦干陀子這樣說,毗舍離優婆塞們仍然給僧團迦沙巴那、半迦沙巴那、四分之一迦沙巴那和銅幣。 然後,毗舍離的跋耆子比丘們在那夜過後,按比丘人數分配那些錢財。然後,毗舍離的跋耆子比丘們對尊者耶舍·迦干陀子說:"賢友耶舍,這是你的錢財份額。""賢友們,我沒有錢財份額,我不接受錢財。" 然後,毗舍離的跋耆子比丘們說:"這位賢友耶舍·迦干陀子辱罵、責備有信仰的優婆塞們,使他們不歡喜。來,我們對他作出譴責羯磨。"他們對他作出譴責羯磨。 然後,尊者耶舍·迦干陀子對毗舍離的跋耆子比丘們這樣說:"賢友們,世尊制定:'對被譴責的比丘應給予隨從。'賢友們,請給我一位比丘作隨從。" 然後,毗舍離的跋耆子比丘們選派一位比丘作尊者耶舍·迦干陀子的隨從。然後,尊者耶舍·迦干陀子與隨從比丘一起進入毗舍離,對毗舍離優婆塞們這樣說:"據說我辱罵、責備你們這些有信仰的優婆塞,使你們不歡喜;因為我說非法為非法,說法為法,說非律為非律,說律為律。 "賢友們,有一次世尊住在舍衛城(現在的印度北方邦斯拉瓦斯蒂縣)祇樹給孤獨園。那時,賢友們,世尊對比丘們說:
4.50] 『cattārome, bhikkhave, candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti. Katame cattāro? Abbhaṃ, bhikkhave, candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti na virocanti. Mahikā, bhikkhave, candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti, dhūmarajo, bhikkhave, candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti. Rāhu, bhikkhave, asurindo candimasūriyānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti. Ime kho, bhikkhave, cattāro candimasūriyānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā candimasūriyā na tapanti, na bhāsanti, na virocanti. Evameva kho, bhikkhave, cattārome samaṇabrāhmaṇānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Katame cattāro? Santi, bhikkhave, eke samaṇabrāhmaṇā suraṃ pivanti, merayaṃ pivanti, surāmerayapānā appaṭiviratā – ayaṃ, bhikkhave, paṭhamo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Puna caparaṃ, bhikkhave, eke samaṇabrāhmaṇā methunaṃ dhammaṃ paṭisevanti, methunadhammā appaṭiviratā – ayaṃ, bhikkhave, dutiyo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Puna caparaṃ, bhikkhave, eke samaṇabrāhmaṇā jātarūparajataṃ sādiyanti, jātarūparajatappaṭiggahaṇā appaṭiviratā – ayaṃ, bhikkhave, tatiyo samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Puna caparaṃ, bhikkhave, eke samaṇabrāhmaṇā micchājīvena jīvitaṃ kappenti; micchājīvā appaṭiviratā – ayaṃ, bhikkhave, catuttho samaṇabrāhmaṇānaṃ upakkileso, yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti, na virocanti. Ime kho, bhikkhave, cattāro samaṇabrāhmaṇānaṃ upakkilesā, yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti , na virocanti』. 『『Idamavocāvuso, bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Rāgadosaparikliṭṭhā, eke samaṇabrāhmaṇā;
Avijjānivuṭā [avijjānīvutā (syā.)] posā, piyarūpābhinandino.
『『Suraṃ pivanti merayaṃ, paṭisevanti methunaṃ;
Rajataṃ jātarūpañca, sādiyanti aviddasū.
『『Micchājīvena jīvanti, eke samaṇabrāhmaṇā;
Ete upakkilesā vuttā, buddhenādiccabandhunā.
『『Yehi upakkilesehi upakkiliṭṭhā, eke samaṇabrāhmaṇā;
Na tapanti na bhāsanti, asuddhā sarajā magā.
『『Andhakārena onaddhā, taṇhādāsā sanettikā;
Vaḍḍhenti kaṭasiṃ ghoraṃ, ādiyanti punabbhavanti.
『『Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi; yohaṃ adhammaṃ adhammoti vadāmi, dhammaṃ dhammoti vadāmi, avinayaṃ avinayoti vadāmi, vinayaṃ vinayoti vadāmi.
448.[saṃ. ni.
'比丘們,有四種日月的污垢,因這些污垢,日月被污染而不發熱,不發光,不照耀。是哪四種?比丘們,云是日月的污垢,因這污垢,日月被污染而不發熱,不發光,不照耀。比丘們,霧是日月的污垢,因這污垢,日月被污染而不發熱,不發光,不照耀。比丘們,煙塵是日月的污垢,因這污垢,日月被污染而不發熱,不發光,不照耀。比丘們,阿修羅王羅睺是日月的污垢,因這污垢,日月被污染而不發熱,不發光,不照耀。比丘們,這就是日月的四種污垢,因這些污垢,日月被污染而不發熱,不發光,不照耀。同樣地,比丘們,有四種沙門婆羅門的污垢,因這些污垢,一些沙門婆羅門被污染而不發熱,不發光,不照耀。是哪四種?比丘們,有一些沙門婆羅門飲酒,飲谷酒,不戒除飲酒谷酒 - 比丘們,這是沙門婆羅門的第一種污垢,因這污垢,一些沙門婆羅門被污染而不發熱,不發光,不照耀。再者,比丘們,有一些沙門婆羅門行淫慾法,不戒除淫慾法 - 比丘們,這是沙門婆羅門的第二種污垢,因這污垢,一些沙門婆羅門被污染而不發熱,不發光,不照耀。再者,比丘們,有一些沙門婆羅門接受金銀,不戒除接受金銀 - 比丘們,這是沙門婆羅門的第三種污垢,因這污垢,一些沙門婆羅門被污染而不發熱,不發光,不照耀。再者,比丘們,有一些沙門婆羅門以邪命度日,不戒除邪命 - 比丘們,這是沙門婆羅門的第四種污垢,因這污垢,一些沙門婆羅門被污染而不發熱,不發光,不照耀。比丘們,這就是沙門婆羅門的四種污垢,因這些污垢,一些沙門婆羅門被污染而不發熱,不發光,不照耀。'賢友們,世尊說了這些。善逝說了這些后,師尊又說了這些: '一些沙門婆羅門,被貪慾嗔恚污染; 被無明覆蓋的人們,喜愛可愛的事物。 他們飲酒飲谷酒,行淫慾; 愚者接受金銀。 一些沙門婆羅門,以邪命度日; 這些污垢被佛陀太陽親族所說。 因這些污垢被污染,一些沙門婆羅門; 不發熱不發光,不凈充滿塵垢如野獸。 被黑暗包圍,渴愛的奴隸有繩索; 增長可怕的尸林,投生再有。' "據說我這樣說,就是辱罵、責備你們這些有信仰的優婆塞,使你們不歡喜;因為我說非法為非法,說法為法,說非律為非律,說律為律。
4.362 idaṃ vatthu āgataṃ] 『『Ekamidaṃ, āvuso, samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarakathā udapādi – 『kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ; sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ; paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajata』nti. Tena kho panāvuso samayena, maṇicūḷako gāmaṇī tassaṃ parisāyaṃ nisinno hoti. Atha kho, āvuso, maṇicūḷako gāmaṇī taṃ parisaṃ etadavoca – 『mā ayyā evaṃ avacuttha. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ; na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ; na paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ; nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā』ti. Asakkhi kho, āvuso, maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetuṃ.
『『Atha kho, āvuso, maṇicūḷako gāmaṇī taṃ parisaṃ saññāpetvā yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho, āvuso, maṇicūḷako gāmaṇī bhagavantaṃ etadavoca – 『idha, bhante, rājantepure rājaparisāyaṃ sannisinnānaṃ sannipatitānaṃ ayamantarakathā udapādi – kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ; sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ; paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajatanti. Evaṃ vutte ahaṃ bhante, taṃ parisaṃ etadavocaṃ – mā ayyā evaṃ avacuttha. Na kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ; na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ ; na paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ; nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhiṃ kho ahaṃ, bhante, taṃ parisaṃ saññāpetuṃ. Kaccāhaṃ, bhante, evaṃ byākaramāno vuttavādī ceva bhagavato homi, na ca bhagavantaṃ abhūtena abbhācikkhāmi, dhammassa cānudhammaṃ byākaromi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī』ti? 『Taggha tvaṃ, gāmaṇi, evaṃ byākaramāno vuttavādī ceva me hosi; na ca maṃ abhūtena abbhācikkhasi [pārā. 582], dhammassa cānudhammaṃ byākarosi, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati. Na hi, gāmaṇi, kappati samaṇānaṃ sakyaputtiyānaṃ jātarūparajataṃ; na sādiyanti samaṇā sakyaputtiyā jātarūparajataṃ; na paṭiggaṇhanti samaṇā sakyaputtiyā jātarūparajataṃ; nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatā. Yassa kho, gāmaṇi, jātarūparajataṃ kappati, pañcapi tassa kāmaguṇā kappanti. Yassa pañca kāmaguṇā kappanti ekaṃsenetaṃ, gāmaṇi, dhāreyyāsi – assamaṇadhammo asakyaputtiyadhammoti. Api cāhaṃ, gāmaṇi, evaṃ vadāmi tiṇaṃ tiṇatthikena pariyesitabbaṃ; dāru dārutthikena pariyesitabbaṃ; sakaṭaṃ sakaṭatthikena pariyesitabbaṃ; puriso purisatthikena pariyesitabbo. Na tvevāhaṃ, gāmaṇi, kenaci pariyāyena jātarūparajataṃ sāditabbaṃ pariyesitabbanti vadāmī』ti.
『『Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi; yohaṃ adhammaṃ adhammoti vadāmi, dhammaṃ dhammoti vadāmi, avinayaṃ avinayoti vadāmi, vinayaṃ vinayoti vadāmi.
"賢友們,有一次世尊住在王舍城(現在的印度比哈爾邦巴特那市)竹林栗鼠feeding ground。那時,在王宮內的王室集會中,聚集的人們之間產生了這樣的討論:'釋迦子沙門允許接受金銀;釋迦子沙門喜歡金銀;釋迦子沙門接受金銀。'賢友們,那時摩尼珠羅村長坐在那個集會中。賢友們,摩尼珠羅村長對那個集會這樣說:'尊者們,不要這樣說。釋迦子沙門不允許接受金銀;釋迦子沙門不喜歡金銀;釋迦子沙門不接受金銀;釋迦子沙門捨棄珠寶黃金,遠離金銀。'賢友們,摩尼珠羅村長成功地說服了那個集會。 "然後,賢友們,摩尼珠羅村長說服那個集會後,來到世尊那裡,向世尊禮拜後坐在一旁。賢友們,坐在一旁的摩尼珠羅村長對世尊這樣說:'尊者,這裡在王宮內的王室集會中,聚集的人們之間產生了這樣的討論:釋迦子沙門允許接受金銀;釋迦子沙門喜歡金銀;釋迦子沙門接受金銀。當這樣說時,尊者,我對那個集會這樣說:尊者們,不要這樣說。釋迦子沙門不允許接受金銀;釋迦子沙門不喜歡金銀;釋迦子沙門不接受金銀;釋迦子沙門捨棄珠寶黃金,遠離金銀。尊者,我成功地說服了那個集會。尊者,我這樣回答是否如實說了世尊所說,沒有以虛妄誹謗世尊,如法解釋了法,任何如法的論點都不會招致批評?''村長,你確實如實說了我所說,沒有以虛妄誹謗我,如法解釋了法,任何如法的論點都不會招致批評。村長,釋迦子沙門確實不允許接受金銀;釋迦子沙門不喜歡金銀;釋迦子沙門不接受金銀;釋迦子沙門捨棄珠寶黃金,遠離金銀。村長,對於允許接受金銀的人,五種欲樂也是允許的。村長,對於五種欲樂是允許的人,你應該確定地認為:這不是沙門法,不是釋迦子法。但是,村長,我這樣說:需要草的人應該尋找草;需要木頭的人應該尋找木頭;需要車的人應該尋找車;需要人的人應該尋找人。但是,村長,我絕不說以任何方式應該接受或尋求金銀。' "據說我這樣說,就是辱罵、責備你們這些有信仰的優婆塞,使你們不歡喜;因為我說非法為非法,說法為法,說非律為非律,說律為律。
- 『『Ekamidaṃ, āvuso, samayaṃ bhagavā rājagahe āyasmantaṃ upanandaṃ sakyaputtaṃ ārabbha jātarūparajataṃ paṭikkhipi, sikkhāpadañca paññapesi. Evaṃvādī kirāhaṃ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṃ karomi; yohaṃ adhammaṃ adhammoti vadāmi, dhammaṃ dhammoti vadāmi, avinayaṃ avinayoti vadāmi, vinayaṃ vinayoti vadāmī』』ti.
Evaṃ vutte vesālikā upāsakā āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavocuṃ – 『『ekova bhante, ayyo yaso kākaṇḍakaputto samaṇo sakyaputtiyo. Sabbevime assamaṇā asakyaputtiyā. Vasatu, bhante, ayyo yaso kākaṇḍakaputto vesāliyaṃ. Mayaṃ ayyassa yasassa kākaṇḍakaputtassa ussukkaṃ karissāma cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārāna』』nti. Atha kho āyasmā yaso kākaṇḍakaputto vesālike upāsake saññāpetvā anudūtena bhikkhunā saddhiṃ ārāmaṃ agamāsi.
Atha kho vesālikā vajjiputtakā bhikkhū anudūtaṃ bhikkhuṃ pucchiṃsu – 『『khamāpitāvuso, yasena kākaṇḍakaputtena vesālikā upāsakā』』ti ? 『『Upāsakehi pāpikaṃ no, āvuso, kataṃ. Ekova yaso kākaṇḍakaputto samaṇo sakyaputtiyo kato. Sabbeva mayaṃ assamaṇā asakyaputtiyā katā』』ti. Atha kho vesālikā vajjiputtakā bhikkhū – 『『ayaṃ, āvuso, yaso kākaṇḍakaputto amhehi asammato gihīnaṃ pakāsesi; handassa mayaṃ ukkhepanīyakammaṃ karomā』』ti. Te tassa ukkhepanīyakammaṃ kattukāmā sannipatiṃsu. Atha kho āyasmā yaso kākaṇḍakaputto vehāsaṃ abbhuggantvā kosambiyaṃ paccuṭṭhāsi.
- Atha kho āyasmā yaso kākaṇḍakaputto pāveyyakānañca [pāṭheyyakānañca (syā.)] avantidakkhiṇāpathakānañca bhikkhūnaṃ santike dūtaṃ pāhesi – 『『āgacchantu āyasmantā; imaṃ adhikaraṇaṃ ādiyissāma. Pure adhammo dippati, dhammo paṭibāhiyyati; avinayo dippati, vinayo paṭibāhiyyati; pure adhammavādino balavanto honti, dhammavādino dubbalā honti; avinayavādino balavanto honti, vinayavādino dubbalā hontī』』ti.
Tena kho pana samayena āyasmā sambhūto sāṇavāsī ahogaṅge pabbate paṭivasati. Atha kho āyasmā yaso kākaṇḍakaputto yena ahogaṅgo pabbato, yenāyasmā sambhūto sāṇavāsī tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sambhūtaṃ sāṇavāsiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ sambhūtaṃ sāṇavāsiṃ etadavoca – 『『ime, bhante, vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasa vatthūni dīpenti – kappati siṅgiloṇakappo, kappati dvaṅgulakappo, kappati gāmantarakappo, kappati āvāsakappo, kappati anumatikappo, kappati āciṇṇakappo, kappati amathitakappo, kappati jaḷogiṃ pātuṃ, kappati adasakaṃ nisīdanaṃ, kappati jātarūparajatanti. Handa mayaṃ, bhante, imaṃ adhikaraṇaṃ ādiyissāma. Pure adhammo dippati, dhammo paṭibāhiyyati; avinayo dippati, vinayo paṭibāhiyyati; pure adhammavādino balavanto honti, dhammavādino dubbalā honti; avinayavādino balavanto honti, vinayavādino dubbalā hontī』』ti. 『『Evamāvuso』』ti kho āyasmā sambhūto sāṇavāsī āyasmato yasassa kākaṇḍakaputtassa paccassosi. Atha kho saṭṭhimattā pāveyyakā bhikkhū – sabbe āraññikā, sabbe piṇḍapātikā, sabbe paṃsukūlikā, sabbe tecīvarikā, sabbeva arahanto – ahogaṅge pabbate sannipatiṃsu. Aṭṭhāsītimattā avantidakkhiṇāpathakā bhikkhū – appekacce āraññikā, appekacce piṇḍapātikā, appekacce paṃsukūlikā, appekacce tecīvarikā, sabbeva arahanto – ahogaṅge pabbate sannipatiṃsu. Atha kho therānaṃ bhikkhūnaṃ mantayamānānaṃ etadahosi – 『『idaṃ kho adhikaraṇaṃ kakkhaḷañca, vāḷañca; kaṃ nu kho mayaṃ pakkhaṃ labheyyāma, yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā』』ti.
"賢友們,有一次世尊在王舍城(現在的印度比哈爾邦巴特那市)因尊者優波難陀·釋迦子而禁止金銀,並制定學處。據說我這樣說,就是辱罵、責備你們這些有信仰的優婆塞,使你們不歡喜;因為我說非法為非法,說法為法,說非律為非律,說律為律。" 當這樣說時,毗舍離優婆塞們對尊者耶舍·迦干陀子這樣說:"尊者,只有尊者耶舍·迦干陀子一人是釋迦子沙門。這些人都不是沙門,不是釋迦子。尊者,請尊者耶舍·迦干陀子住在毗舍離。我們將盡力供養尊者耶舍·迦干陀子衣服、飲食、住處、醫藥等資具。"然後,尊者耶舍·迦干陀子說服了毗舍離優婆塞們,與隨從比丘一起回到精舍。 然後,毗舍離的跋耆子比丘們問隨從比丘:"賢友,耶舍·迦干陀子向毗舍離優婆塞們道歉了嗎?""賢友們,優婆塞們對我們做了壞事。他們說只有耶舍·迦干陀子一人是釋迦子沙門,我們都不是沙門,不是釋迦子。"然後,毗舍離的跋耆子比丘們說:"賢友們,這個耶舍·迦干陀子未經我們同意就向在家人宣說。來,我們對他作出驅擯羯磨。"他們想要對他作出驅擯羯磨而聚集。然後,尊者耶舍·迦干陀子升到空中,出現在拘睒彌(現在的印度北方邦科薩姆比市)。 然後,尊者耶舍·迦干陀子派使者到波婆(現在的印度比哈爾邦巴特那市)和南方阿槃提(現在的印度中部地區)的比丘們那裡說:"請尊者們來;我們要處理這個諍事。在非法興盛、法被壓制之前;在非律興盛、律被壓制之前;在非法論者強大、法論者軟弱之前;在非律論者強大、律論者軟弱之前。" 那時,尊者三浮多·舍那婆私住在阿護恒伽山。然後,尊者耶舍·迦干陀子來到阿護恒伽山,來到尊者三浮多·舍那婆私那裡,向尊者三浮多·舍那婆私禮拜後坐在一旁。坐在一旁的尊者耶舍·迦干陀子對尊者三浮多·舍那婆私這樣說:"尊者,這些毗舍離的跋耆子比丘們在毗舍離宣揚十事:允許鹽角法,允許二指法,允許村間法,允許住處法,允許許可法,允許慣例法,允許未攪拌法,允許飲發酵物,允許無緣坐具,允許接受金銀。來吧,尊者,我們要處理這個諍事。在非法興盛、法被壓制之前;在非律興盛、律被壓制之前;在非法論者強大、法論者軟弱之前;在非律論者強大、律論者軟弱之前。""如是,賢友。"尊者三浮多·舍那婆私回答尊者耶舍·迦干陀子。然後,大約六十位波婆比丘 - 全都是阿蘭若住者,全都是乞食者,全都是糞掃衣者,全都是三衣者,全都是阿羅漢 - 在阿護恒伽山聚集。大約八十八位南方阿槃提比丘 - 有些是阿蘭若住者,有些是乞食者,有些是糞掃衣者,有些是三衣者,全都是阿羅漢 - 在阿護恒伽山聚集。然後,長老比丘們商議時這樣想:"這個諍事是艱難的、兇猛的;我們應該得到誰的支援,使我們在這個諍事中更加強大呢?"
- Tena kho pana samayena āyasmā revato soreyye paṭivasati – bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. Atha kho therānaṃ bhikkhūnaṃ etadahosi – 『『ayaṃ kho āyasmā revato soreyye paṭivasati – bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ labhissāma, evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā』』ti. Assosi kho āyasmā revato – dibbāya sotadhātuyā visuddhāya atikkantamānusikāya – therānaṃ bhikkhūnaṃ mantayamānānaṃ. Sutvānassa etadahosi – 『『idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca. Na kho metaṃ patirūpaṃ yohaṃ evarūpe adhikaraṇe osakkeyyaṃ. Idāni ca pana te bhikkhū āgacchissanti. Sohaṃ tehi ākiṇṇo na phāsu gamissāmi. Yaṃnūnāhaṃ paṭikacceva gaccheyya』』nti. Atha kho āyasmā revato soreyyā saṅkassaṃ agamāsi.
Atha kho therā bhikkhū soreyyaṃ gantvā pucchiṃsu – 『『kahaṃ āyasmā revato』』ti? Te evamāhaṃsu – 『『esāyasmā revato saṅkassaṃ gato』』ti. Atha kho āyasmā revato saṅkassā kaṇṇakujjaṃ [kannakujjaṃ (sī.)] agamāsi. Atha kho therā bhikkhū saṅkassaṃ gantvā pucchiṃsu – 『『kahaṃ āyasmā revato』』ti? Te evamāhaṃsu – 『『esāyasmā revato kaṇṇakujjaṃ gato』』ti. Atha kho āyasmā revato kaṇṇakujjā udumbaraṃ agamāsi. Atha kho therā bhikkhū kaṇṇakujjaṃ gantvā pucchiṃsu – 『『kahaṃ āyasmā revato』』ti? Te evamāhaṃsu – 『『esāyasmā revato udumbaraṃ gato』』ti. Atha kho āyasmā revato udumbarā aggaḷapuraṃ agamāsi. Atha kho therā bhikkhū udumbaraṃ gantvā pucchiṃsu – 『『kahaṃ āyasmā revato』』ti? Te evamāhaṃsu – 『『esāyasmā revato aggaḷapuraṃ gato』』ti. Atha kho āyasmā revato aggaḷapurā sahajātiṃ [sahaṃjātiṃ (ka.)] agamāsi. Atha kho therā bhikkhū aggaḷapuraṃ gantvā pucchiṃsu – 『『kahaṃ āyasmā revato』』ti? Te evamāhaṃsu – 『『esāyasmā revato sahajātiṃ gato』』ti. Atha kho therā bhikkhū āyasmantaṃ revataṃ sahajātiyaṃ sambhāvesuṃ.
那時,尊者離婆多住在索雷耶(現在的印度北方邦) - 他多聞、通達阿含、持法、持律、持摩呾理迦(律藏綱要),聰明、有才智、有智慧,有慚愧、有悔意、好學。然後,長老比丘們這樣想:"這位尊者離婆多住在索雷耶 - 他多聞、通達阿含、持法、持律、持摩呾理迦,聰明、有才智、有智慧,有慚愧、有悔意、好學。如果我們得到尊者離婆多的支援,我們在這個諍事中就會更加強大。"尊者離婆多以清凈超人的天耳界聽到了長老比丘們的商議。聽到后他這樣想:"這個諍事是艱難的、兇猛的。我不應該介入這樣的諍事。現在那些比丘們將要來。我被他們包圍就不能安樂地走。我還是先走吧。"然後,尊者離婆多從索雷耶去了僧迦舍(現在的印度北方邦法魯卡巴德縣)。 然後,長老比丘們到了索雷耶,問道:"尊者離婆多在哪裡?"他們這樣說:"這位尊者離婆多去了僧迦舍。"然後,尊者離婆多從僧迦捨去了羯那鳩阇(現在的印度北方邦法魯卡巴德縣)。然後,長老比丘們到了僧迦舍,問道:"尊者離婆多在哪裡?"他們這樣說:"這位尊者離婆多去了羯那鳩阇。"然後,尊者離婆多從羯那鳩阇去了優曇跋羅(現在的印度北方邦)。然後,長老比丘們到了羯那鳩阇,問道:"尊者離婆多在哪裡?"他們這樣說:"這位尊者離婆多去了優曇跋羅。"然後,尊者離婆多從優曇跋羅去了阿伽羅補羅。然後,長老比丘們到了優曇跋羅,問道:"尊者離婆多在哪裡?"他們這樣說:"這位尊者離婆多去了阿伽羅補羅。"然後,尊者離婆多從阿伽羅補羅去了娑訶阇提。然後,長老比丘們到了阿伽羅補羅,問道:"尊者離婆多在哪裡?"他們這樣說:"這位尊者離婆多去了娑訶阇提。"然後,長老比丘們在娑訶阇提遇到了尊者離婆多。
- Atha kho āyasmā sambhūto sāṇavāsī āyasmantaṃ yasaṃ kākaṇḍakaputtaṃ etadavoca – 『『ayaṃ, āvuso, āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaṃ āyasmantaṃ revataṃ pañhaṃ pucchissāma, paṭibalo āyasmā revato ekeneva pañhena sakalampi rattiṃ vītināmetuṃ. Idāni ca panāyasmā revato antevāsikaṃ [antevāsiṃ (syā.)] sarabhāṇakaṃ bhikkhuṃ ajjhesissati. So tvaṃ tassa bhikkhuno sarabhaññapariyosāne āyasmantaṃ revataṃ upasaṅkamitvā imāni dasa vatthūni puccheyyāsī』』ti. 『『Evaṃ bhante』』ti kho āyasmā yaso kākaṇḍakaputto āyasmato sambhūtassa sāṇavāsissa paccassosi. Atha kho āyasmā revato antevāsikaṃ sarabhāṇakaṃ bhikkhuṃ ajjhesi. Atha kho āyasmā yaso kākaṇḍakaputto tassa bhikkhuno sarabhaññapariyosāne yenāyasmā revato tenupasaṅkami, upasaṅkamitvā āyasmantaṃ revataṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṃ revataṃ etadavoca – 『『kappati, bhante, siṅgiloṇakappo』』ti? 『『Ko so, āvuso, siṅgiloṇakappo』』ti? 『『Kappati, bhante, siṅginā loṇaṃ pariharituṃ – yattha aloṇakaṃ bhavissati tattha paribhuñjissāmī』』ti? 『『Nāvuso, kappatī』』ti. 『『Kappati, bhante, dvaṅgulakappo』』ti ? 『『Ko so, āvuso, dvaṅgulakappo』』ti? 『『Kappati, bhante, dvaṅgulāya chāyāya vītivattāya, vikāle bhojanaṃ bhuñjitu』』nti? 『『Nāvuso, kappatī』』ti. 『『Kappati, bhante, gāmantarakappo』』ti? 『『Ko so, āvuso, gāmantarakappo』』ti? 『『Kappati, bhante – idāni gāmantaraṃ gamissāmīti – bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitu』』nti? 『『Nāvuso, kappatī』』ti. 『『Kappati, bhante, āvāsakappo』』ti? 『『Ko so, āvuso, āvāsakappo』』ti? 『『Kappati, bhante, sambahulā āvāsā samānasīmā nānuposathaṃ kātu』』nti? 『『Nāvuso , kappatī』』ti. 『『Kappati , bhante, anumatikappo』』ti? 『『Ko so, āvuso, anumatikappo』』ti? 『『Kappati, bhante, vaggena saṅghena kammaṃ kātuṃ – āgate bhikkhū anumānessāmā』』ti [anujānissāmāti, anujānessāmāti, anumatiṃ ānessāmāti (ka.)]? 『『Nāvuso, kappatī』』ti. 『『Kappati, bhante, āciṇṇakappo』』ti? 『『Ko so, āvuso, āciṇṇakappo』』ti? 『『Kappati, bhante, idaṃ me upajjhāyena ajjhāciṇṇaṃ, idaṃ me ācariyena ajjhāciṇṇaṃ, taṃ ajjhācaritu』』nti? 『『Āciṇṇakappo kho, āvuso, ekacco kappati, ekacco na kappatī』』ti. 『『Kappati, bhante, amathitakappo』』ti? 『『Ko so, āvuso, amathitakappo』』ti? 『『Kappati, bhante, yaṃ taṃ khīraṃ khīrabhāvaṃ vijahitaṃ, asampattaṃ dadhibhāvaṃ, taṃ bhuttāvinā pavāritena anatirittaṃ pātu』』nti? 『『Nāvuso, kappatī』』ti? 『『Kappati, bhante, jaḷogiṃ pātu』』nti? 『『Kā sā, āvuso, jaḷogī』』ti? 『『Kappati, bhante, yā sā surā āsutā, asampattā majjabhāvaṃ, sā pātu』』nti? 『『Nāvuso, kappatī』』ti. 『『Kappati, bhante, adasakaṃ nisīdana』』nti? 『『Nāvuso, kappatī』』ti. 『『Kappati, bhante, jātarūparajata』』nti? 『『Nāvuso, kappatī』』ti. 『『Ime, bhante, vesālikā vajjiputtakā bhikkhū vesāliyaṃ imāni dasa vatthūni dīpenti. Handa mayaṃ, bhante, imaṃ adhikaraṇaṃ ādiyissāma. Pure adhammo dippati, dhammo paṭibāhiyyati; avinayo dippati, vinayo paṭibāhiyyati; pure adhammavādino balavanto honti, dhammavādino dubbalā honti; avinayavādino balavanto honti, vinayavādino dubbalā hontī』』ti. 『『Evamāvuso』』ti kho āyasmā revato āyasmato yasassa kākaṇḍakaputtassa paccassosi.
Paṭhamabhāṇavāro niṭṭhito.
- Dutiyabhāṇavāro
然後,尊者三浮多·舍那婆私對尊者耶舍·迦干陀子這樣說:"賢友,這位尊者離婆多多聞、通達阿含、持法、持律、持摩呾理迦,聰明、有才智、有智慧,有慚愧、有悔意、好學。如果我們問尊者離婆多問題,尊者離婆多有能力用一個問題就度過整夜。現在尊者離婆多將教導一位誦經的弟子比丘。你在那位比丘誦經結束后,去到尊者離婆多那裡,問他這十件事。""是的,尊者。"尊者耶舍·迦干陀子回答尊者三浮多·舍那婆私。然後,尊者離婆多教導一位誦經的弟子比丘。然後,尊者耶舍·迦干陀子在那位比丘誦經結束后,來到尊者離婆多那裡,向尊者離婆多禮拜後坐在一旁。坐在一旁的尊者耶舍·迦干陀子對尊者離婆多這樣說: "尊者,鹽角法是否允許?""賢友,什麼是鹽角法?""尊者,是否允許用角攜帶鹽 - 在無鹽處將使用它?""賢友,不允許。" "尊者,二指法是否允許?""賢友,什麼是二指法?""尊者,當日影過二指時,是否允許在非時食用食物?""賢友,不允許。" "尊者,村間法是否允許?""賢友,什麼是村間法?""尊者,對已經吃飽的比丘,是否允許說'我現在要去另一個村莊'而食用非餘食?""賢友,不允許。" "尊者,住處法是否允許?""賢友,什麼是住處法?""尊者,是否允許在同一界內的多個住處舉行不同的布薩?""賢友,不允許。" "尊者,許可法是否允許?""賢友,什麼是許可法?""尊者,是否允許僧團不足人數時舉行羯磨,說'我們將得到來的比丘的同意'?""賢友,不允許。" "尊者,慣例法是否允許?""賢友,什麼是慣例法?""尊者,是否允許說'這是我的和尚的慣例,這是我的阿阇梨的慣例'而實行?""賢友,慣例法有的允許,有的不允許。" "尊者,未攪拌法是否允許?""賢友,什麼是未攪拌法?""尊者,對已經吃飽的比丘,是否允許飲用已失去乳性但尚未變成酪的乳汁?""賢友,不允許。" "尊者,是否允許飲發酵物?""賢友,什麼是發酵物?""尊者,是否允許飲用已釀造但尚未變成酒的酒?""賢友,不允許。" "尊者,是否允許無緣坐具?""賢友,不允許。" "尊者,是否允許接受金銀?""賢友,不允許。" "尊者,這些毗舍離的跋耆子比丘們在毗舍離宣揚這十件事。來吧,尊者,我們要處理這個諍事。在非法興盛、法被壓制之前;在非律興盛、律被壓制之前;在非法論者強大、法論者軟弱之前;在非律論者強大、律論者軟弱之前。""如是,賢友。"尊者離婆多回答尊者耶舍·迦干陀子。 第一誦分結束。 第二誦分
- Assosuṃ kho vesālikā vajjiputtakā bhikkhū – 『『yaso kira kākaṇḍakaputto idaṃ adhikaraṇaṃ ādiyitukāmo pakkhaṃ pariyesati, labhati ca kira pakkha』』nti. Atha kho vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ etadahosi – 『『idaṃ kho adhikaraṇaṃ kakkhaḷañca vāḷañca. Kaṃ nu kho mayaṃ pakkhaṃ labheyyāma, yena mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā』』ti.
Atha kho vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ etadahosi – 『『ayaṃ kho āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito viyatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaṃ āyasmantaṃ revataṃ pakkhaṃ labheyyāma, evaṃ mayaṃ imasmiṃ adhikaraṇe balavantatarā assāmā』』ti.
Atha kho vesālikā vajjiputtakā bhikkhū pahūtaṃ sāmaṇakaṃ parikkhāraṃ paṭiyādesuṃ – pattampi, cīvarampi, nisīdanampi, sūcigharampi, kāyabandhanampi, parissāvanampi, dhammakaraṇampi. Atha kho vesālikā vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya nāvāya sahajātiṃ ujjaviṃsu; nāvāya paccorohitvā aññatarasmiṃ rukkhamūle bhattavissaggaṃ karonti. Atha kho āyasmato sāḷhassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『『ke nu kho dhammavādino – pācīnakā vā bhikkhū, pāveyyakā vā』』ti? Atha kho āyasmato sāḷhassa, dhammañca vinayañca cetasā paccavekkhantassa, etadahosi – 『『adhammavādino pācīnakā bhikkhū, dhammavādino pāveyyakā [pāṭheyyakā (syā.)] bhikkhū』』ti.
Atha kho aññatarā suddhāvāsakāyikā devatā āyasmato sāḷhassa cetasā cetoparivitakkamaññāya – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva suddhāvāsesu devesu antarahitā – āyasmato sāḷhassa sammukhe pāturahosi. Atha kho sā devatā āyasmantaṃ sāḷhaṃ etadavoca – 『『sādhu, bhante sāḷha, adhammavādī pācīnakā bhikkhū, dhammavādī pāveyyakā bhikkhū. Tena hi, bhante sāḷha, yathādhammo tathā tiṭṭhāhī』』ti. 『『Pubbepi cāhaṃ, devate, etarahi ca yathādhammo tathā ṭhito ; api cāhaṃ na tāva diṭṭhiṃ āvi karomi, appeva nāma maṃ imasmiṃ adhikaraṇe sammanneyyā』』ti.
毗舍離的跋耆子比丘們聽說:"據說耶舍·迦干陀子想要處理這個諍事,正在尋求支援,而且據說他得到了支援。"然後,毗舍離的跋耆子比丘們這樣想:"這個諍事是艱難的、兇猛的。我們應該得到誰的支援,使我們在這個諍事中更加強大呢?" 然後,毗舍離的跋耆子比丘們這樣想:"這位尊者離婆多多聞、通達阿含、持法、持律、持摩呾理迦,聰明、有才智、有智慧,有慚愧、有悔意、好學。如果我們得到尊者離婆多的支援,我們在這個諍事中就會更加強大。" 然後,毗舍離的跋耆子比丘們準備了許多沙門用具 - 缽、衣、坐具、針筒、腰帶、濾水器、法瓶。然後,毗舍離的跋耆子比丘們帶著這些沙門用具乘船上溯到娑訶阇提;下船后在一棵樹下分發食物。 那時,尊者娑羅獨處靜思,心中生起這樣的想法:"誰是法論者 - 東方的比丘們,還是波婆的比丘們?"然後,尊者娑羅在心中思考法和律后,想到:"東方的比丘們是非法論者,波婆的比丘們是法論者。" 然後,一位凈居天神知道了尊者娑羅心中的想法,就像強壯的人伸直彎曲的手臂或彎曲伸直的手臂那樣,在凈居天消失,出現在尊者娑羅面前。然後,那位天神對尊者娑羅這樣說:"善哉,尊者娑羅,東方的比丘們是非法論者,波婆的比丘們是法論者。因此,尊者娑羅,請如法而住。""天神,以前和現在我都如法而住;但我還不表明自己的觀點,也許他們會選我參與處理這個諍事。"
- Atha kho vesālikā vajjiputtakā bhikkhū taṃ sāmaṇakaṃ parikkhāraṃ ādāya yenāyasmā revato tenupasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ revataṃ etadavocuṃ – 『『paṭiggaṇhātu, bhante, thero sāmaṇakaṃ parikkhāraṃ – pattampi, cīvarampi, nisīdanampi, sūcigharampi, kāyabandhanampi, parissāvanampi, dhammakaraṇampī』』ti. 『『Alaṃ, āvuso, paripuṇṇaṃ me pattacīvara』』nti na icchi paṭiggahetuṃ.
Tena kho pana samayena uttaro nāma bhikkhu vīsativasso āyasmato revatassa upaṭṭhāko hoti. Atha kho vesālikā vajjiputtakā bhikkhū yenāyasmā uttaro tenupasaṅkamiṃsu, upasaṅkamitvā āyasmantaṃ uttaraṃ etadavocuṃ – 『『paṭiggaṇhātu āyasmā uttaro sāmaṇakaṃ parikkhāraṃ – pattampi, cīvarampi, nisīdanampi, sūcigharampi, kāyabandhanampi, parissāvanampi, dhammakaraṇampī』』ti. 『『Alaṃ, āvuso, paripuṇṇaṃ me pattacīvara』』nti na icchi paṭiggahetuṃ. 『『Manussā kho, āvuso uttara, bhagavato sāmaṇakaṃ parikkhāraṃ upanāmenti. Sace bhagavā paṭiggaṇhāti, teneva te attamanā honti. No ce bhagavā paṭiggaṇhāti, āyasmato [āyasmato ca (syā.)] ānandassa upanāmenti – paṭiggaṇhātu, bhante, thero sāmaṇakaṃ parikkhāraṃ. Yathā bhagavatā paṭiggahito, evameva so bhavissatīti. Paṭiggaṇhātu āyasmā uttaro sāmaṇakaṃ parikkhāraṃ. Yathā therena paṭiggahito, evameva so bhavissatī』』ti. Atha kho āyasmā uttaro vesālikehi vajjiputtehi bhikkhūhi nippīḷiyamāno ekaṃ cīvaraṃ aggahesi. 『『Vadeyyātha, āvuso, yena attho』』ti. 『『Ettakaṃ āyasmā uttaro theraṃ vadetu; ettakañca, bhante, thero saṅghamajjhe vadetu – 『puratthimesu janapadesu buddhā bhagavanto uppajjanti. Dhammavādī pācīnakā bhikkhū, adhammavādī pāveyyakā bhikkhū』』』ti. 『『Evamāvuso』』ti kho āyasmā uttaro vesālikānaṃ vajjiputtakānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā revato tenupasaṅkami, upasaṅkamitvā āyasmantaṃ revataṃ etadavoca – 『『ettakaṃ, bhante, thero saṅghamajjhe vadetu – 『puratthimesu janapadesu buddhā bhagavanto uppajjanti . Dhammavādī pācīnakā bhikkhū, adhammavādī pāveyyakā bhikkhū』』』ti. 『『Adhamme maṃ tvaṃ, bhikkhu, niyojesī』』ti thero āyasmantaṃ uttaraṃ paṇāmesi.
Atha kho vesālikā vajjiputtakā bhikkhū āyasmantaṃ uttaraṃ etadavocuṃ – 『『kiṃ, āvuso uttara, thero āhā』』ti? 『『Pāpikaṃ no, āvuso, kataṃ. 『Adhamme maṃ tvaṃ, bhikkhu, niyojesī』』』ti thero maṃ paṇāmesīti. 『『Nanu tvaṃ, āvuso [āvuso uttara (syā. kaṃ.)], vuḍḍho vīsativassosī』』ti? 『『Āmāvuso, api ca mayaṃ garunissayaṃ gaṇhāmā』』ti.
然後,毗舍離的跋耆子比丘們帶著那些沙門用具來到尊者離婆多那裡,來到后對尊者離婆多這樣說:"尊者,請長老接受這些沙門用具 - 缽、衣、坐具、針筒、腰帶、濾水器、法瓶。""夠了,賢友們,我的缽和衣已經足夠了。"他不願意接受。 那時,有一位名叫優多羅的二十歲比丘是尊者離婆多的侍者。然後,毗舍離的跋耆子比丘們來到尊者優多羅那裡,來到后對尊者優多羅這樣說:"請尊者優多羅接受這些沙門用具 - 缽、衣、坐具、針筒、腰帶、濾水器、法瓶。""夠了,賢友們,我的缽和衣已經足夠了。"他不願意接受。"賢友優多羅,人們向世尊供養沙門用具。如果世尊接受,他們就因此而歡喜。如果世尊不接受,他們就向尊者阿難供養,說:'尊者,請長老接受這些沙門用具。就像被世尊接受一樣。'請尊者優多羅接受這些沙門用具。就像被長老接受一樣。"然後,尊者優多羅被毗舍離的跋耆子比丘們強迫,接受了一件衣。"賢友們,請說你們想要什麼。""請尊者優多羅對長老說這麼多;請長老在僧團中說這麼多:'諸佛世尊出現在東方國土。東方的比丘們是法論者,波婆的比丘們是非法論者。'""是的,賢友們。"尊者優多羅回答毗舍離的跋耆子比丘們后,來到尊者離婆多那裡,來到后對尊者離婆多這樣說:"尊者,請長老在僧團中說這麼多:'諸佛世尊出現在東方國土。東方的比丘們是法論者,波婆的比丘們是非法論者。'""比丘,你引導我做非法的事。"長老驅逐了尊者優多羅。 然後,毗舍離的跋耆子比丘們對尊者優多羅這樣說:"賢友優多羅,長老說什麼?""賢友們,我們做了壞事。長老說'比丘,你引導我做非法的事'而驅逐了我。""賢友,你不是二十歲的長老嗎?""是的,賢友們,但我們還是要依止師長。"
- Atha kho saṅgho taṃ adhikaraṇaṃ vinicchinitukāmo sannipati. Atha kho āyasmā revato saṅghaṃ ñāpesi –
『『Suṇātu me, āvuso, saṅgho. Sace mayaṃ imaṃ adhikaraṇaṃ idha vūpasamessāma, siyāpi mūlādāyakā [mūladāyakā (sī.)] bhikkhū punakammāya ukkoṭeyyuṃ. Yadi saṅghassa pattakallaṃ, yatthevimaṃ adhikaraṇaṃ samuppannaṃ, saṅgho tatthevimaṃ adhikaraṇaṃ vūpasameyyā』』ti.
Atha kho therā bhikkhū vesāliṃ agamaṃsu – taṃ adhikaraṇaṃ vinicchinitukāmā.
Tena kho pana samayena sabbakāmī nāma pathabyā saṅghatthero vīsavassasatiko upasampadāya, āyasmato ānandassa saddhivihāriko, vesāliyaṃ paṭivasati. Atha kho āyasmā revato āyasmantaṃ sambhūtaṃ sāṇavāsiṃ etadavoca – 『『ahaṃ, āvuso, yasmiṃ vihāre sabbakāmī thero viharati, taṃ vihāraṃ upagacchāmi. So tvaṃ kālasseva āyasmantaṃ sabbakāmiṃ upasaṅkamitvā imāni dasa vatthūni puccheyyāsī』』ti.
『『Evaṃ bhante』』ti kho āyasmā sambhūto sāṇavāsī āyasmato revatassa paccassosi. Atha kho āyasmā revato, yasmiṃ vihāre sabbakāmī thero viharati, taṃ vihāraṃ upagacchi. Gabbhe āyasmato sabbakāmissa senāsanaṃ paññattaṃ hoti, gabbhappamukhe āyasmato revatassa. Atha kho āyasmā revato – ayaṃ thero mahallako na nipajjatīti – na seyyaṃ kappesi. Āyasmā sabbakāmī – ayaṃ bhikkhu āgantuko kilanto na nipajjatīti – na seyyaṃ kappesi. Atha kho āyasmā sabbakāmī rattiyā paccūsasamayaṃ paccuṭṭhāya āyasmantaṃ revataṃ etadavoca – 『『katamena tvaṃ bhūmi vihārena etarahi bahulaṃ viharasī』』ti? 『『Mettāvihārena kho ahaṃ , bhante, etarahi bahulaṃ viharāmī』』ti. 『『Kullakavihārena kira tvaṃ bhūmi etarahi bahulaṃ viharasi . Kullakavihāro eso [heso (syā.)] bhūmi yadidaṃ mettā』』ti. 『『Pubbepi me, bhante, gihibhūtassa āciṇṇā mettā. Tenāhaṃ etarahipi mettāvihārena bahulaṃ viharāmi, api ca kho mayā cirappattaṃ arahatta』』nti. 『『Thero pana, bhante, katamena vihārena etarahi bahulaṃ viharatī』』ti? 『『Suññatāvihārena kho ahaṃ bhūmi etarahi bahulaṃ viharāmī』』ti. 『『Mahāpurisavihārena kira, bhante, thero etarahi bahulaṃ viharati. Mahāpurisavihāro eso, bhante, yadidaṃ suññatā』』ti. 『『Pubbepi me bhūmi gihibhūtassa āciṇṇā suññatā. Tenāhaṃ etarahipi suññatāvihārena bahulaṃ viharāmi, api ca mayā cirappattaṃ arahatta』』nti. Ayañcarahi therānaṃ bhikkhūnaṃ antarākathā vippakatā, athāyasmā sambhūto sāṇavāsī tasmiṃ anuppatto hoti. Atha kho āyasmā sambhūto sāṇavāsī yenāyasmā sabbakāmī tenupasaṅkami, upasaṅkamitvā āyasmantaṃ sabbakāmiṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sambhūto sāṇavāsī āyasmantaṃ sabbakāmiṃ etadavoca – 『『ime, bhante, vesālikā vajjiputtakā bhikkhū vesāliyaṃ dasa vatthūni dīpenti – kappati siṅgiloṇakappo, kappati dvaṅgulakappo, kappati gāmantarakappo, kappati āvāsakappo, kappati anumatikappo, kappati āciṇṇakappo, kappati amathitakappo, kappati jaḷogiṃ , pātuṃ kappati adasakaṃ nisīdanaṃ, kappati jātarūparajatanti. Therena, bhante, upajjhāyassa mūle bahudhammo ca vinayo ca pariyatto. Therassa bhante, dhammañca vinayañca paccavekkhantassa kathaṃ hoti? Ke nu kho dhammavādino – pācīnakā vā bhikkhū, pāveyyakā vā』』ti? 『『Tayāpi kho, āvuso, upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto. Tuyhaṃ pana, āvuso, dhammañca vinayañca paccavekkhantassa kathaṃ hoti? Ke nu kho dhammavādino – pācīnakā vā bhikkhū, pāveyyakā vā』』ti? 『『Mayhaṃ kho, bhante, dhammañca vinayañca paccavekkhantassa evaṃ hoti – adhammavādī pācīnakā bhikkhū, dhammavādī pāveyyakā bhikkhūti; api cāhaṃ na tāva diṭṭhiṃ āvi karomi, appeva nāma maṃ imasmiṃ adhikaraṇe sammanneyyā』』ti. 『『Mayhampi kho, āvuso, dhammañca vinayañca paccavekkhantassa evaṃ hoti – adhammavādī pācīnakā bhikkhū, dhammavādī pāveyyakā bhikkhūti; api cāhaṃ na tāva diṭṭhiṃ āvi karomi, appeva nāma maṃ imasmiṃ adhikaraṇe sammanneyyā』』ti.
然後,僧團想要裁決這個諍事而集會。尊者離婆多告知僧團: "賢友們,請僧團聽我說。如果我們在這裡解決這個諍事,最初的發起者比丘們可能會再次提出。如果僧團認為適當,僧團應該在諍事發生的地方解決這個諍事。" 然後,長老比丘們去了毗舍離(現在的印度比哈爾邦),想要裁決那個諍事。 那時,名叫薩婆迦彌的僧團上座,受具足戒已一百二十年,是尊者阿難的同住弟子,住在毗舍離。然後,尊者離婆多對尊者三浮多·舍那婆私這樣說:"賢友,我要去長老薩婆迦彌所住的精舍。你應該一大早去見尊者薩婆迦彌,問他這十件事。" "是的,尊者。"尊者三浮多·舍那婆私回答尊者離婆多。然後,尊者離婆多去了長老薩婆迦彌所住的精舍。尊者薩婆迦彌的住處安排在內室,尊者離婆多的住處安排在內室門口。然後,尊者離婆多想:"這位長老年紀大了,不睡覺",就不躺下休息。尊者薩婆迦彌想:"這位比丘是客人,疲勞了,不睡覺",也不躺下休息。然後,尊者薩婆迦彌在夜晚後分起來,對尊者離婆多這樣說:"你現在多住于哪種禪定?" "尊者,我現在多住于慈心禪定。""賢友,你現在多住于小人禪定。賢友,慈心是小人禪定。""尊者,我以前在家時就修習慈心。所以我現在也多住于慈心禪定,但我早已證得阿羅漢果。""尊者,長老現在多住于哪種禪定?""賢友,我現在多住于空禪定。""尊者,長老現在多住于大人禪定。尊者,空是大人禪定。""賢友,我以前在家時就修習空禪定。所以我現在也多住于空禪定,但我早已證得阿羅漢果。"長老比丘們的這番談話還沒有結束,尊者三浮多·舍那婆私就來到了那裡。然後,尊者三浮多·舍那婆私來到尊者薩婆迦彌那裡,向尊者薩婆迦彌禮拜後坐在一旁。坐在一旁的尊者三浮多·舍那婆私對尊者薩婆迦彌這樣說: "尊者,這些毗舍離的跋耆子比丘們在毗舍離宣揚十件事:允許鹽角法,允許二指法,允許村間法,允許住處法,允許許可法,允許慣例法,允許未攪拌法,允許飲發酵物,允許無緣坐具,允許接受金銀。尊者,長老從和尚那裡學習了許多法和律。尊者,長老在思考法和律時,怎麼想?誰是法論者 - 東方的比丘們,還是波婆的比丘們?" "賢友,你也從和尚那裡學習了許多法和律。賢友,你在思考法和律時,怎麼想?誰是法論者 - 東方的比丘們,還是波婆的比丘們?" "尊者,我在思考法和律時,這樣想:東方的比丘們是非法論者,波婆的比丘們是法論者;但我還不表明自己的觀點,也許他們會選我參與處理這個諍事。" "賢友,我在思考法和律時,也這樣想:東方的比丘們是非法論者,波婆的比丘們是法論者;但我還不表明自己的觀點,也許他們會選我參與處理這個諍事。"
- Atha kho saṅgho taṃ adhikaraṇaṃ vinicchinitukāmo sannipati. Tasmiṃ kho pana adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Atha kho āyasmā revato saṅghaṃ ñāpesi –
『『Suṇātu me, bhante, saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ adhikaraṇaṃ ubbāhikāya vūpasameyyā』』ti. Saṅgho cattāro pācīnake bhikkhū, cattāro pāveyyake bhikkhū uccini. Pācīnakānaṃ bhikkhūnaṃ – āyasmantañca sabbakāmiṃ, āyasmantañca sāḷhaṃ, āyasmantañca khujjasobhitaṃ, āyasmantañca vāsabhagāmikaṃ; pāveyyakānaṃ bhikkhūnaṃ – āyasmantañca revataṃ, āyasmantañca sambhūtaṃ sāṇavāsiṃ, āyasmantañca yasaṃ kākaṇḍakaputtaṃ, āyasmantañca sumananti. Atha kho āyasmā revato saṅghaṃ ñāpesi –
『『Suṇātu me, bhante, saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaṃ, saṅgho cattāro pācīnake bhikkhū, cattāro pāveyyake bhikkhū sammanneyya ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Esā ñatti.
『『Suṇātu me, bhante, saṅgho. Amhākaṃ imasmiṃ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti, na cekassa bhāsitassa attho viññāyati. Saṅgho cattāro pācīnake bhikkhū, cattāro pāveyyake bhikkhū sammannati ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Yassāyasmato khamati catunnaṃ pācīnakānaṃ bhikkhūnaṃ, catunnaṃ pāveyyakānaṃ bhikkhūnaṃ sammuti, ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ , so tuṇhassa; yassa nakkhamati, so bhāseyya.
『『Sammatā saṅghena cattāro pācīnakā bhikkhū, cattāro pāveyyakā bhikkhū, ubbāhikāya imaṃ adhikaraṇaṃ vūpasametuṃ. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī』』ti.
Tena kho pana samayena ajito nāma bhikkhu dasavasso saṅghassa pātimokkhuddesako hoti. Atha kho saṅgho āyasmantampi ajitaṃ sammannati – therānaṃ bhikkhūnaṃ āsanapaññāpakaṃ. Atha kho therānaṃ bhikkhūnaṃ etadahosi – 『『kattha nu kho mayaṃ imaṃ adhikaraṇaṃ vūpasameyyāmā』』ti? Atha kho therānaṃ bhikkhūnaṃ etadahosi – 『『ayaṃ kho vālikārāmo ramaṇīyo appasaddo appanigghoso. Yaṃnūna mayaṃ vālikārāme imaṃ adhikaraṇaṃ vūpasameyyāmā』』ti.
然後,僧團想要裁決這個諍事而集會。在裁決這個諍事時,產生了無數的爭論,而且無法理解每個人所說的意思。然後,尊者離婆多告知僧團: "尊者們,請僧團聽我說。我們在裁決這個諍事時,產生了無數的爭論,而且無法理解每個人所說的意思。如果僧團認為適當,僧團應該選派委員會來解決這個諍事。"僧團選出四位東方比丘和四位波婆比丘。東方比丘有:尊者薩婆迦彌、尊者娑羅、尊者庫迦索比多、尊者婆娑婆伽彌迦;波婆比丘有:尊者離婆多、尊者三浮多·舍那婆私、尊者耶舍·迦干陀子、尊者蘇摩那。然後,尊者離婆多告知僧團: "尊者們,請僧團聽我說。我們在裁決這個諍事時,產生了無數的爭論,而且無法理解每個人所說的意思。如果僧團認為適當,僧團應該選派四位東方比丘和四位波婆比丘組成委員會來解決這個諍事。這是動議。 尊者們,請僧團聽我說。我們在裁決這個諍事時,產生了無數的爭論,而且無法理解每個人所說的意思。僧團選派四位東方比丘和四位波婆比丘組成委員會來解決這個諍事。如果尊者們同意選派四位東方比丘和四位波婆比丘組成委員會來解決這個諍事,請保持沉默;如果不同意,請說出來。 僧團已經選派四位東方比丘和四位波婆比丘組成委員會來解決這個諍事。僧團同意,因此保持沉默。我如此認定。" 那時,有一位名叫阿耆多的十歲比丘是僧團的誦戒師。然後,僧團也選派尊者阿耆多為長老比丘們安排座位。然後,長老比丘們想:"我們應該在哪裡解決這個諍事呢?"然後,長老比丘們想:"這個沙石精舍安靜,沒有噪音。我們應該在沙石精舍解決這個諍事。"
- Atha kho therā bhikkhū vālikārāmaṃ agamaṃsu – taṃ adhikaraṇaṃ vinicchinitukāmā. Atha kho āyasmā revato saṅghaṃ ñāpesi –
『『Suṇātu me, bhante, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ āyasmantaṃ sabbakāmiṃ vinayaṃ puccheyya』』nti.
Āyasmā sabbakāmī saṅghaṃ ñāpesi –
『『Suṇātu me, āvuso, saṅgho. Yadi saṅghassa pattakallaṃ, ahaṃ revatena vinayaṃ puṭṭho vissajjeyya』』nti.
Atha kho āyasmā revato āyasmantaṃ sabbakāmiṃ etadavoca – 『『kappati, bhante, siṅgiloṇakappo』』ti? 『『Ko so, āvuso, siṅgiloṇakappo』』ti? 『『Kappati, bhante, siṅginā loṇaṃ pariharituṃ – yattha aloṇakaṃ bhavissati tattha paribhuñjissāmā』』ti? 『『Nāvuso, kappatī』』ti. [pāci. 254 ādayo] 『『Kattha paṭikkhitta』』nti? 『『Sāvatthiyaṃ, suttavibhaṅge』』ti. 『『Kiṃ āpajjatī』』ti? 『『Sannidhikārakabhojane pācittiya』』nti.
『『Suṇātu me, bhante, saṅgho. Idaṃ paṭhamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ paṭhamaṃ salākaṃ nikkhipāmi』』.
『『Kappati, bhante, dvaṅgulakappo』』ti? 『『Ko so, āvuso, dvaṅgulakappo』』ti? 『『Kappati, bhante, dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṃ bhuñjitu』』nti ? 『『Nāvuso, kappatī』』ti [pāci. 245]. 『『Kattha paṭikkhitta』』nti? 『『Rājagahe, suttavibhaṅge』』ti. 『『Kiṃ āpajjatī』』ti? Vikālabhojane pācittiya』』nti.
『『Suṇātu me, bhante, saṅgho. Idaṃ dutiyaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ dutiyaṃ salākaṃ nikkhipāmi』』.
『『Kappati, bhante, gāmantarakappo』』ti? 『『Ko so, āvuso, gāmantarakappo』』ti? 『『Kappati, bhante – idāni gāmantaraṃ gamissāmīti – bhuttāvinā pavāritena anatirittaṃ bhojanaṃ bhuñjitu』』nti? 『『Nāvuso, kappatī』』ti [pāci. 234]. 『『Kattha paṭikkhitta』』nti? 『『Sāvatthiyaṃ, suttavibhaṅge』』ti. 『『Kiṃ āpajjatī』』ti? 『『Anatirittabhojane pācittiya』』nti.
『『Suṇātu me, bhante, saṅgho. Idaṃ tatiyaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ tatiyaṃ salākaṃ nikkhipāmi』』.
『『Kappati , bhante, āvāsakappo』』ti? 『『Ko so, āvuso, āvāsakappo』』ti? 『『Kappati bhante, sambahulā āvāsā samānasīmā nānuposathaṃ kātu』』nti. 『『Nāvuso, kappatī』』ti [mahāva. 141 ādayo]. 『『Kattha paṭikkhitta』』nti? 『『Rājagahe, uposathasaṃyutte』』ti. 『『Kiṃ āpajjatī』』ti? 『『Vinayātisāre dukkaṭa』』nti.
『『Suṇātu me, bhante, saṅgho. Idaṃ catutthaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ catutthaṃ salākaṃ nikkhipāmi』』.
『『Kappati, bhante, anumatikappo』』ti? 『『Ko so, āvuso, anumatikappo』』ti? 『『Kappati, bhante, vaggena saṅghena kammaṃ kātuṃ – āgate bhikkhū anumānessāmā』』ti? 『『Nāvuso, kappatī』』ti [mahāva. 383 ādayo]. 『『Kattha paṭikkhitta』』nti? 『『Campeyyake, vinayavatthusmi』』nti. 『『Kiṃ āpajjatī』』ti? 『『Vinayātisāre dukkaṭa』』nti.
『『Suṇātu me, bhante, saṅgho. Idaṃ pañcamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ pañcamaṃ salākaṃ nikkhipāmi』』.
『『Kappati, bhante, āciṇṇakappo』』ti? 『『Ko so, āvuso, āciṇṇakappo』』ti? 『『Kappati, bhante – idaṃ me upajjhāyena ajjhāciṇṇaṃ, idaṃ me ācariyena ajjhāciṇṇaṃ – taṃ ajjhācaritu』』nti? 『『Āciṇṇakappo kho, āvuso, ekacco kappati, ekacco na kappatī』』ti.
『『Suṇātu me, bhante, saṅgho. Idaṃ chaṭṭhaṃ vatthu saṅghena vinicchitaṃ . Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ chaṭṭhaṃ salākaṃ nikkhipāmi』』.
『『Kappati , bhante, amathitakappo』』ti? 『『Ko so, āvuso, amathitakappo』』ti? 『『Kappati, bhante, yaṃ taṃ khīraṃ khīrabhāvaṃ vijahitaṃ, asampattaṃ dadhibhāvaṃ, taṃ bhuttāvinā pavāritena anatirittaṃ pātu』』nti? 『『Nāvuso, kappatī』』ti [pāci. 234]. 『『Kattha paṭikkhitta』』nti? 『『Sāvatthiyaṃ, suttavibhaṅge』』ti. 『『Kiṃ āpajjatī』』ti? 『『Anatirittabhojane pācittiya』』nti.
『『Suṇātu me, bhante, saṅgho. Idaṃ sattamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ sattamaṃ salākaṃ nikkhipāmi』』.
然後,長老比丘們去了沙石精舍,想要裁決那個諍事。然後,尊者離婆多告知僧團: "尊者們,請僧團聽我說。如果僧團認為適當,我將向尊者薩婆迦彌請教律。" 尊者薩婆迦彌告知僧團: "賢友們,請僧團聽我說。如果僧團認為適當,我將回答離婆多關於律的問題。" 然後,尊者離婆多對尊者薩婆迦彌這樣說:"尊者,鹽角法是否允許?""賢友,什麼是鹽角法?""尊者,是否允許用角攜帶鹽 - 在無鹽處將使用它?""賢友,不允許。""在哪裡禁止的?""在舍衛城,經分別中。""犯什麼罪?""儲存食物學處波逸提。" "尊者們,請僧團聽我說。這是僧團裁決的第一件事。因此,這件事是非法的,非律的,違背師教的。我放下第一張表決票。" "尊者,二指法是否允許?""賢友,什麼是二指法?""尊者,當日影過二指時,是否允許在非時食用食物?""賢友,不允許。""在哪裡禁止的?""在王舍城,經分別中。""犯什麼罪?""非時食學處波逸提。" "尊者們,請僧團聽我說。這是僧團裁決的第二件事。因此,這件事是非法的,非律的,違背師教的。我放下第二張表決票。" "尊者,村間法是否允許?""賢友,什麼是村間法?""尊者,對已經吃飽的比丘,是否允許說'我現在要去另一個村莊'而食用非餘食?""賢友,不允許。""在哪裡禁止的?""在舍衛城,經分別中。""犯什麼罪?""非餘食學處波逸提。" "尊者們,請僧團聽我說。這是僧團裁決的第三件事。因此,這件事是非法的,非律的,違背師教的。我放下第三張表決票。" "尊者,住處法是否允許?""賢友,什麼是住處法?""尊者,是否允許在同一界內的多個住處舉行不同的布薩?""賢友,不允許。""在哪裡禁止的?""在王舍城,布薩相應中。""犯什麼罪?""違反律的突吉羅。" "尊者們,請僧團聽我說。這是僧團裁決的第四件事。因此,這件事是非法的,非律的,違背師教的。我放下第四張表決票。" "尊者,許可法是否允許?""賢友,什麼是許可法?""尊者,是否允許僧團不足人數時舉行羯磨,說'我們將得到來的比丘的同意'?""賢友,不允許。""在哪裡禁止的?""在瞻波,律事中。""犯什麼罪?""違反律的突吉羅。" "尊者們,請僧團聽我說。這是僧團裁決的第五件事。因此,這件事是非法的,非律的,違背師教的。我放下第五張表決票。" "尊者,慣例法是否允許?""賢友,什麼是慣例法?""尊者,是否允許說'這是我的和尚的慣例,這是我的阿阇梨的慣例'而實行?""賢友,慣例法有的允許,有的不允許。" "尊者們,請僧團聽我說。這是僧團裁決的第六件事。因此,這件事是非法的,非律的,違背師教的。我放下第六張表決票。" "尊者,未攪拌法是否允許?""賢友,什麼是未攪拌法?""尊者,對已經吃飽的比丘,是否允許飲用已失去乳性但尚未變成酪的乳汁?""賢友,不允許。""在哪裡禁止的?""在舍衛城,經分別中。""犯什麼罪?""非餘食學處波逸提。" "尊者們,請僧團聽我說。這是僧團裁決的第七件事。因此,這件事是非法的,非律的,違背師教的。我放下第七張表決票。"
『『Kappati, bhante, jaḷogiṃ pātu』』nti? 『『Kā sā, āvuso, jaḷogī』』ti? 『『Kappati, bhante, yā sā surā āsutā asampattā majjabhāvaṃ, sā pātu』』nti? 『『Nāvuso, kappatī』』ti [pāci. 326]. 『『Kattha paṭikkhitta』』nti? 『『Kosambiyaṃ, suttavibhaṅge』』ti. 『『Kiṃ āpajjatī』』ti. 『『Surāmerayapāne pācittiya』』nti.
『『Suṇātu me, bhante, saṅgho. Idaṃ aṭṭhamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ aṭṭhamaṃ salākaṃ nikkhipāmi』』.
『『Kappati, bhante, adasakaṃ nisīdana』』nti? 『『Nāvuso, kappatī』』ti [pāci. 531 ādayo]. 『『Kattha paṭikkhitta』』nti? 『『Sāvatthiyaṃ, suttavibhaṅge』』ti. 『『Kiṃ āpajjatī』』ti? 『『Chedanake pācittiya』』nti.
『『Suṇātu me, bhante, saṅgho. Idaṃ navamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ navamaṃ salākaṃ nikkhipāmi』』.
『『Kappati, bhante, jātarūparajata』』nti? 『『Nāvuso, kappatī』』ti [pārā. 580 ādayo]. 『『Kattha paṭikkhitta』』nti. 『『Rājagahe, suttavibhaṅge』』ti. 『『Kiṃ āpajjatī』』ti? 『『Jātarūparajatapaṭiggahaṇe pācittiya』』nti.
『『Suṇātu me, bhante, saṅgho. Idaṃ dasamaṃ vatthu saṅghena vinicchitaṃ. Itipidaṃ vatthu uddhammaṃ, ubbinayaṃ, apagatasatthusāsanaṃ. Idaṃ dasamaṃ salākaṃ nikkhipāmi.
『『Suṇātu me, bhante, saṅgho. Imāni dasa vatthūni saṅghena vinicchitāni. Itipimāni dasavatthūni uddhammāni, ubbinayāni, apagatasatthusāsanānī』』ti.
"尊者,是否允許飲發酵物?""賢友,什麼是發酵物?""尊者,是否允許飲用已釀造但尚未變成酒的酒?""賢友,不允許。""在哪裡禁止的?""在拘睒彌,經分別中。""犯什麼罪?""飲酒學處波逸提。" "尊者們,請僧團聽我說。這是僧團裁決的第八件事。因此,這件事是非法的,非律的,違背師教的。我放下第八張表決票。" "尊者,是否允許無緣坐具?""賢友,不允許。""在哪裡禁止的?""在舍衛城,經分別中。""犯什麼罪?""裁割學處波逸提。" "尊者們,請僧團聽我說。這是僧團裁決的第九件事。因此,這件事是非法的,非律的,違背師教的。我放下第九張表決票。" "尊者,是否允許接受金銀?""賢友,不允許。""在哪裡禁止的?""在王舍城,經分別中。""犯什麼罪?""接受金銀學處波逸提。" "尊者們,請僧團聽我說。這是僧團裁決的第十件事。因此,這件事是非法的,非律的,違背師教的。我放下第十張表決票。 尊者們,請僧團聽我說。這十件事已經被僧團裁決。因此,這十件事是非法的,非律的,違背師教的。"
- 『『Nihatametaṃ, āvuso, adhikaraṇaṃ, santaṃ vūpasantaṃ suvūpasantaṃ. Api ca maṃ tvaṃ, āvuso, saṅghamajjhepi imāni dasa vatthūni puccheyyāsi – tesaṃ bhikkhūnaṃ saññattiyā』』ti. Atha kho āyasmā revato āyasmantaṃ sabbakāmiṃ saṅghamajjhepi imāni dasa vatthūni pucchi. Puṭṭho puṭṭho āyasmā sabbakāmī vissajjesi. Imāya kho pana vinayasaṅgītiyā satta bhikkhusatāni anūnāni anadhikāni ahesuṃ, tasmāyaṃ vinayasaṅgīti 『『sattasatikā』』ti vuccatīti.
Dutiyabhāṇavāro niṭṭhito.
Sattasatikakkhandhako dvādasamo.
Imamhi khandhake vatthū pañcavīsati.
Tassuddānaṃ –
Dasa vatthūni pūretvā, kammaṃ dūtena pāvisi;
Cattāro puna rūpañca, kosambi ca pāveyyako.
Maggo soreyyaṃ saṅkassaṃ, kaṇṇakujjaṃ udumbaraṃ;
Sahajāti ca majjhesi, assosi kaṃ nu kho mayaṃ.
Pattanāvāya ujjavi, rahosi upanāmayaṃ [dūratopi udapādi (ka.)];
Garu [dāruṇaṃ (syā.)] saṅgho ca vesāliṃ, mettā saṅgho ubbāhikāti.
Sattasatikakkhandhako niṭṭhito.
Cūḷavaggo [cullavaggo (sī.)] niṭṭhito.
Cūḷavaggapāḷi niṭṭhitā.
"賢友,這個諍事已經解決,平息,完全平息。但是,賢友,你應該在僧團中間再問我這十件事 - 爲了讓那些比丘們信服。"然後,尊者離婆多在僧團中間再次問了尊者薩婆迦彌這十件事。每被問到,尊者薩婆迦彌就回答。在這次律誦中,正好有七百位比丘,不多不少,所以這次律誦被稱為"七百結集"。 第二誦分結束。 七百結集品第十二。 這一品有二十五個事項。 其摘要如下: 十事圓滿,羯磨使者來; 四事再加形相,拘睒彌和波婆。 道路索羅耶桑迦奢,羯若鳩阇優曇婆羅; 娑訶阇提和中間,聽說我們誰。 乘船上溯,獨處供養; 嚴厲僧團和毗舍離,慈心僧團委員會。 七百結集品結束。 小品結束。 小品圓滿。