B0102030313jhānasaṃyuttaṃ(禪定相應經)c3.5s
-
Jhānasaṃyuttaṃ
-
Samādhimūlakasamāpattisuttaṃ
-
Sāvatthinidānaṃ . 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha , bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ samāpattikusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ samāpattikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho [pāmokkho (syā. kaṃ.) evamuparipi] ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati; evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ samāpattikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā』』ti. Paṭhamaṃ.
-
Samādhimūlakaṭhitisuttaṃ
-
Sāvatthinidānaṃ. 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ ṭhitikusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ ṭhitikusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti , samādhismiṃ ṭhitikusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ ṭhitikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati; evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ ṭhitikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā』』ti. Dutiyaṃ.
-
Samādhimūlakavuṭṭhānasuttaṃ
-
Sāvatthinidānaṃ. 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ vuṭṭhānakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ vuṭṭhānakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā』』ti. Tatiyaṃ.
-
Samādhimūlakakallitasuttaṃ
-
Sāvatthinidānaṃ. 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ kallitakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ kallitakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ kallitakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ kallitakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā』』ti. Catutthaṃ.
-
Samādhimūlakaārammaṇasuttaṃ
-
禪那相應
- 定根本等至經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的定,不善於定中的等至。而在此,諸比丘,某禪修者善於定中的等至,不善於定中的定。而在此,諸比丘,某禪修者既不善於定中的定,也不善於定中的等至。而在此,諸比丘,某禪修者既善於定中的定,也善於定中的等至。其中,諸比丘,這位既善於定中的定,也善於定中的等至的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。諸比丘,譬如從牛得乳,從乳得酪,從酪得生酥,從生酥得熟酥,從熟酥得醍醐,醍醐被稱為其中最上的;同樣地,諸比丘,這位既善於定中的定,也善於定中的等至的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。"第一。
- 定根本安住經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的定,不善於定中的安住。而在此,諸比丘,某禪修者善於定中的安住,不善於定中的定。而在此,諸比丘,某禪修者既不善於定中的定,也不善於定中的安住。而在此,諸比丘,某禪修者既善於定中的定,也善於定中的安住。其中,諸比丘,這位既善於定中的定,也善於定中的安住的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。諸比丘,譬如從牛得乳,從乳得酪,從酪得生酥,從生酥得熟酥,從熟酥得醍醐,醍醐被稱為其中最上的;同樣地,諸比丘,這位既善於定中的定,也善於定中的安住的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。"第二。
- 定根本出起經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的定,不善於定中的出起。而在此,諸比丘,某禪修者善於定中的出起,不善於定中的定。而在此,諸比丘,某禪修者既不善於定中的定,也不善於定中的出起。而在此,諸比丘,某禪修者既善於定中的定,也善於定中的出起。其中,諸比丘,這位既善於定中的定,也善於定中的出起的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。諸比丘,譬如從牛得乳...最妙的。"第三。
- 定根本適應經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的定,不善於定中的適應。而在此,諸比丘,某禪修者善於定中的適應,不善於定中的定。而在此,諸比丘,某禪修者既不善於定中的定,也不善於定中的適應。而在此,諸比丘,某禪修者既善於定中的定,也善於定中的適應。其中,諸比丘,這位既善於定中的定,也善於定中的適應的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。諸比丘,譬如從牛得乳...最妙的。"第四。
-
定根本所緣經
-
Sāvatthinidānaṃ . 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ ārammaṇakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ ārammaṇakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ ārammaṇakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ ārammaṇakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā』』ti. Pañcamaṃ.
-
Samādhimūlakagocarasuttaṃ
-
Sāvatthinidānaṃ. 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ gocarakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ gocarakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ gocarakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ gocarakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā』』ti. Chaṭṭhaṃ.
-
Samādhimūlakaabhinīhārasuttaṃ
-
Sāvatthinidānaṃ . 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ abhinīhārakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ abhinīhārakusalo . Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ abhinīhārakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ abhinīhārakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā』』ti. Sattamaṃ.
-
Samādhimūlakasakkaccakārīsuttaṃ
-
Sāvatthinidānaṃ. 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ sakkaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ sakkaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ sakkaccakārī ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ sakkaccakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā』』ti. Aṭṭhamaṃ.
-
Samādhimūlakasātaccakārīsuttaṃ
-
Sāvatthinidānaṃ. 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ sātaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ samādhikusalo. Idha pana , bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ sātaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ sātaccakārī ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ sātaccakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā』』ti. Navamaṃ.
-
Samādhimūlakasappāyakārīsuttaṃ
舍衛城(今尼泊爾邊境的沙赫特-馬赫特遺址)因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的定,不善於定中的所緣。而在此,諸比丘,某禪修者善於定中的所緣,不善於定中的定。而在此,諸比丘,某禪修者既不善於定中的定,也不善於定中的所緣。而在此,諸比丘,某禪修者既善於定中的定,也善於定中的所緣。其中,諸比丘,這位既善於定中的定,也善於定中的所緣的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。諸比丘,譬如從牛得乳...最妙的。"第五。 6. 定根本行境經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的定,不善於定中的行境。而在此,諸比丘,某禪修者善於定中的行境,不善於定中的定。而在此,諸比丘,某禪修者既不善於定中的定,也不善於定中的行境。而在此,諸比丘,某禪修者既善於定中的定,也善於定中的行境。其中,諸比丘,這位既善於定中的定,也善於定中的行境的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。諸比丘,譬如從牛得乳...最妙的。"第六。 7. 定根本引發經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的定,不善於定中的引發。而在此,諸比丘,某禪修者善於定中的引發,不善於定中的定。而在此,諸比丘,某禪修者既不善於定中的定,也不善於定中的引發。而在此,諸比丘,某禪修者既善於定中的定,也善於定中的引發。其中,諸比丘,這位既善於定中的定,也善於定中的引發的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。諸比丘,譬如從牛得乳...最妙的。"第七。 8. 定根本恭敬作經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的定,不善於定中的恭敬作。而在此,諸比丘,某禪修者善於定中的恭敬作,不善於定中的定。而在此,諸比丘,某禪修者既不善於定中的定,也不善於定中的恭敬作。而在此,諸比丘,某禪修者既善於定中的定,也善於定中的恭敬作。其中,諸比丘,這位既善於定中的定,也善於定中的恭敬作的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。諸比丘,譬如從牛得乳...最妙的。"第八。 9. 定根本持續作經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的定,不善於定中的持續作。而在此,諸比丘,某禪修者善於定中的持續作,不善於定中的定。而在此,諸比丘,某禪修者既不善於定中的定,也不善於定中的持續作。而在此,諸比丘,某禪修者既善於定中的定,也善於定中的持續作。其中,諸比丘,這位既善於定中的定,也善於定中的持續作的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。諸比丘,譬如從牛得乳...最妙的。"第九。 10. 定根本適宜作經
-
Sāvatthinidānaṃ . 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo hoti, na samādhismiṃ sappāyakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī hoti, na samādhismiṃ samādhikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samādhikusalo hoti, na ca samādhismiṃ sappāyakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samādhikusalo ca hoti, samādhismiṃ sappāyakārī ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samādhikusalo ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā』』ti. Dasamaṃ. (Samādhimūlakaṃ.)
-
Samāpattimūlakaṭhitisuttaṃ
-
Sāvatthinidānaṃ. 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ ṭhitikusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ ṭhitikusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ ṭhitikusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ ṭhitikusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ…pe… pavaro cā』』ti. Ekādasamaṃ.
-
Samāpattimūlakavuṭṭhānasuttaṃ
-
Sāvatthinidānaṃ . 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ vuṭṭhānakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī …pe… pavaro cā』』ti. Dvādasamaṃ.
-
Samāpattimūlakakallitasuttaṃ
-
Sāvatthinidānaṃ. 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ kallitakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ kallitakusalo hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ kallitakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ kallitakusalo ca. Tatra…pe… pavaro cā』』ti. Terasamaṃ.
-
Samāpattimūlakaārammaṇasuttaṃ
-
Sāvatthinidānaṃ. 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ ārammaṇakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ ārammaṇakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ ārammaṇakusalo ca. Tatra…pe… pavaro cā』』ti. Cuddasamaṃ.
-
Samāpattimūlakagocarasuttaṃ
-
Sāvatthinidānaṃ . 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ gocarakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ gocarakusalo hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ gocarakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ gocarakusalo ca. Tatra…pe… pavaro cā』』ti. Pannarasamaṃ.
-
Samāpattimūlakaabhinīhārasuttaṃ
舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的定,不善於定中的適宜作。而在此,諸比丘,某禪修者善於定中的適宜作,不善於定中的定。而在此,諸比丘,某禪修者既不善於定中的定,也不善於定中的適宜作。而在此,諸比丘,某禪修者既善於定中的定,也善於定中的適宜作。其中,諸比丘,這位既善於定中的定,也善於定中的適宜作的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。諸比丘,譬如從牛得乳...最妙的。"第十。(定根本品) 11. 等至根本安住經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的等至,不善於定中的安住。而在此,諸比丘,某禪修者善於定中的安住,不善於定中的等至。而在此,諸比丘,某禪修者既不善於定中的等至,也不善於定中的安住。而在此,諸比丘,某禪修者既善於定中的等至,也善於定中的安住。其中,諸比丘,這位既善於定中的等至,也善於定中的安住的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。諸比丘,譬如從牛得乳...最妙的。"第十一。 12. 等至根本出起經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的等至,不善於定中的出起。而在此,諸比丘,某禪修者善於定中的出起,不善於定中的等至。而在此,諸比丘,某禪修者既不善於定中的等至,也不善於定中的出起。而在此,諸比丘,某禪修者既善於定中的等至,也善於定中的出起。其中,諸比丘,這位...最妙的。"第十二。 13. 等至根本適應經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的等至,不善於定中的適應。而在此,諸比丘,某禪修者善於定中的適應,不善於定中的等至。而在此,諸比丘,某禪修者既不善於定中的等至,也不善於定中的適應。而在此,諸比丘,某禪修者既善於定中的等至,也善於定中的適應。其中...最妙的。"第十三。 14. 等至根本所緣經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的等至,不善於定中的所緣。而在此,諸比丘,某禪修者善於定中的所緣,不善於定中的等至。而在此,諸比丘,某禪修者既不善於定中的等至,也不善於定中的所緣。而在此,諸比丘,某禪修者既善於定中的等至,也善於定中的所緣。其中...最妙的。"第十四。 15. 等至根本行境經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的等至,不善於定中的行境。而在此,諸比丘,某禪修者善於定中的行境,不善於定中的等至。而在此,諸比丘,某禪修者既不善於定中的等至,也不善於定中的行境。而在此,諸比丘,某禪修者既善於定中的等至,也善於定中的行境。其中...最妙的。"第十五。 16. 等至根本引發經
-
Sāvatthinidānaṃ. 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ abhinīhārakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ abhinīhārakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ abhinīhārakusalo ca. Tatra…pe… pavaro cā』』ti. Soḷasamaṃ.
-
Samāpattimūlakasakkaccasuttaṃ
-
Sāvatthinidānaṃ. 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ sakkaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sakkaccakārī hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ sakkaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ sakkaccakārī ca. Tatra…pe… pavaro cā』』ti. Sattarasamaṃ.
-
Samāpattimūlakasātaccasuttaṃ
-
Sāvatthinidānaṃ . 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ sātaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ sātaccakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ sātaccakārī ca. Tatra…pe… pavaro cā』』ti. Aṭṭhārasamaṃ.
-
Samāpattimūlakasappāyakārīsuttaṃ
-
Sāvatthinidānaṃ . 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha , bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo hoti, na samādhismiṃ sappāyakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī hoti, na samādhismiṃ samāpattikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ samāpattikusalo hoti, na ca samādhismiṃ sappāyakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ samāpattikusalo ca hoti, samādhismiṃ sappāyakārī ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati; evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ samāpattikusalo ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā』』ti. Ekūnavīsatimaṃ. (Samāpattimūlakaṃ.)
20-27. Ṭhitimūlakavuṭṭhānasuttādiaṭṭhakaṃ
681-688. Sāvatthinidānaṃ. 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave , ekacco jhāyī samādhismiṃ ṭhitikusalo hoti, na samādhismiṃ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ ṭhitikusalo. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ ṭhitikusalo hoti, na ca samādhismiṃ vuṭṭhānakusalo. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ ṭhitikusalo ca hoti, samādhismiṃ vuṭṭhānakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī…pe… uttamo ca pavaro cā』』ti. Vīsatimaṃ. (Purimamūlakāni viya yāva sattavīsatimā ṭhitimūlakasappāyakārīsuttā aṭṭha suttāni pūretabbāni. Ṭhitimūlakaṃ .)
28-34. Vuṭṭhānamūlakakallitasuttādisattakaṃ
689-
舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的等至,不善於定中的引發。而在此,諸比丘,某禪修者善於定中的引發,不善於定中的等至。而在此,諸比丘,某禪修者既不善於定中的等至,也不善於定中的引發。而在此,諸比丘,某禪修者既善於定中的等至,也善於定中的引發。其中...最妙的。"第十六。 17. 等至根本恭敬經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的等至,不善於定中的恭敬作。而在此,諸比丘,某禪修者善於定中的恭敬作,不善於定中的等至。而在此,諸比丘,某禪修者既不善於定中的等至,也不善於定中的恭敬作。而在此,諸比丘,某禪修者既善於定中的等至,也善於定中的恭敬作。其中...最妙的。"第十七。 18. 等至根本持續經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的等至,不善於定中的持續作。而在此,諸比丘,某禪修者善於定中的持續作,不善於定中的等至。而在此,諸比丘,某禪修者既不善於定中的等至,也不善於定中的持續作。而在此,諸比丘,某禪修者既善於定中的等至,也善於定中的持續作。其中...最妙的。"第十八。 19. 等至根本適宜作經 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的等至,不善於定中的適宜作。而在此,諸比丘,某禪修者善於定中的適宜作,不善於定中的等至。而在此,諸比丘,某禪修者既不善於定中的等至,也不善於定中的適宜作。而在此,諸比丘,某禪修者既善於定中的等至,也善於定中的適宜作。其中,諸比丘,這位既善於定中的等至,也善於定中的適宜作的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。諸比丘,譬如從牛得乳,從乳得酪,從酪得生酥,從生酥得熟酥,從熟酥得醍醐,醍醐被稱為其中最上的;同樣地,諸比丘,這位既善於定中的等至,也善於定中的適宜作的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。"第十九。(等至根本品) 20-27. 安住根本出起等八經 681-688. 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的安住,不善於定中的出起。而在此,諸比丘,某禪修者善於定中的出起,不善於定中的安住。而在此,諸比丘,某禪修者既不善於定中的安住,也不善於定中的出起。而在此,諸比丘,某禪修者既善於定中的安住,也善於定中的出起。其中,諸比丘,這位...最尊、最妙的。"第二十。(如前根本品一樣,直到第二十七安住根本適宜作經,應當補充八經。安住根本品。) 28-34. 出起根本適應等七經 689-
- Sāvatthinidānaṃ. 『『Cattārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave, ekacco jhāyī samādhismiṃ vuṭṭhānakusalo hoti, na samādhismiṃ kallitakusalo… samādhismiṃ kallitakusalo hoti, na samādhismiṃ vuṭṭhānakusalo… neva samādhismiṃ vuṭṭhānakusalo hoti, na ca samādhismiṃ kallitakusalo… samādhismiṃ vuṭṭhānakusalo ca hoti samādhismiṃ kallitakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī…pe… uttamo ca pavaro cā』』ti. Aṭṭhavīsatimaṃ. (Purimamūlakāni viya yāva catuttiṃsatimā vuṭṭhānamūlakasappāyakārīsuttā satta suttāni pūretabbāni. Vuṭṭhānamūlakaṃ.)
35-40. Kallitamūlakaārammaṇasuttādichakkaṃ
696-701. Sāvatthinidānaṃ … 『『samādhismiṃ kallitakusalo hoti, na samādhismiṃ ārammaṇakusalo… samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ kallitakusalo… neva samādhismiṃ kallitakusalo hoti, na ca samādhismiṃ ārammaṇakusalo… samādhismiṃ kallitakusalo ca hoti, samādhismiṃ ārammaṇakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī…pe… uttamo ca pavaro cā』』ti. Pañcatiṃsatimaṃ. (Purimamūlakāni viya yāva cattālīsamā kallitamūlakasappāyakārīsuttā cha suttāni pūretabbāni. Kallitamūlakaṃ.)
41-45. Ārammaṇamūlakagocarasuttādipañcakaṃ
702-706. Sāvatthinidānaṃ … 『『samādhismiṃ ārammaṇakusalo hoti, na samādhismiṃ gocarakusalo… samādhismiṃ gocarakusalo hoti, na samādhismiṃ ārammaṇakusalo… neva samādhismiṃ ārammaṇakusalo hoti, na ca samādhismiṃ gocarakusalo… samādhismiṃ ārammaṇakusalo ca hoti, samādhismiṃ gocarakusalo ca. Tatra, bhikkhave, yvāyaṃ jhāyī…pe… uttamo ca pavaro cā』』ti. Ekacattālīsamaṃ. (Purimamūlakāni viya yāva pañcacattālīsamā ārammaṇamūlakasappāyakārīsuttā pañca suttāni pūretabbāni. Ārammaṇamūlakaṃ .)
46-49. Gocaramūlakaabhinīhārasuttādicatukkaṃ
-
Sāvatthinidānaṃ… 『『samādhismiṃ gocarakusalo hoti, na samādhismiṃ abhinīhārakusalo… samādhismiṃ abhinīhārakusalo hoti , na samādhismiṃ gocarakusalo… neva samādhismiṃ gocarakusalo hoti, na ca samādhismiṃ abhinīhārakusalo… samādhismiṃ gocarakusalo ca hoti, samādhismiṃ abhinīhārakusalo ca… seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati; evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ gocarakusalo ca hoti samādhismiṃ abhinīhārakusalo ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ…pe… uttamo ca pavaro cā』』ti. Chacattālīsamaṃ.
-
Samādhismiṃ gocarakusalo hoti, na samādhismiṃ sakkaccakārī…pe…. Vitthāretabbaṃ. Sattacattālīsamaṃ.
-
Samādhismiṃ gocarakusalo hoti, na samādhismiṃ sātaccakārī…pe…. Aṭṭhacattālīsamaṃ.
-
Samādhismiṃ gocarakusalo hoti, na samādhismiṃ sappāyakārī…pe…. Ekūnapaññāsamaṃ. (Gocaramūlakaṃ.)
50-52. Abhinīhāramūlakasakkaccasuttāditikaṃ
-
Sāvatthinidānaṃ … 『『samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ sakkaccakārī… samādhismiṃ sakkaccakārī hoti, na samādhismiṃ abhinīhārakusalo… neva samādhismiṃ abhinīhārakusalo hoti, na ca samādhismiṃ sakkaccakārī… samādhismiṃ abhinīhārakusalo ca hoti, samādhismiṃ sakkaccakārī ca. Tatra, bhikkhave, yvāyaṃ jhāyī…pe… uttamo ca pavaro cā』』ti. Paññāsamaṃ.
-
Samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ sātaccakārī…pe…. Ekapaññāsamaṃ.
-
Samādhismiṃ abhinīhārakusalo hoti, na samādhismiṃ sappāyakārī…pe…. Dvepaññāsamaṃ. (Abhinīhāramūlakaṃ.)
53-54. Sakkaccamūlakasātaccakārīsuttādidukaṃ
-
Sāvatthinidānaṃ … 『『samādhismiṃ sakkaccakārī hoti, na samādhismiṃ sātaccakārī… samādhismiṃ sātaccakārī hoti, na samādhismiṃ sakkaccakārī … neva samādhismiṃ sakkaccakārī hoti, na ca samādhismiṃ sātaccakārī… samādhismiṃ sakkaccakārī ca hoti, samādhismiṃ sātaccakārī ca. Tatra, bhikkhave, yvāyaṃ…pe… uttamo ca pavaro cā』』ti. Tepaññāsamaṃ.
-
Samādhismiṃ sakkaccakārī hoti, na samādhismiṃ sappāyakārī…pe…. Catupaññāsamaṃ.
-
Sātaccamūlakasappāyakārīsuttaṃ
689-695. 舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的出起,不善於定中的適應...善於定中的適應,不善於定中的出起...既不善於定中的出起,也不善於定中的適應...既善於定中的出起,也善於定中的適應。其中,諸比丘,這位...最尊、最妙的。"第二十八。(如前根本品一樣,直到第三十四出起根本適宜作經,應當補充七經。出起根本品。) 35-40. 適應根本所緣等六經 696-701. 舍衛城因緣..."善於定中的適應,不善於定中的所緣...善於定中的所緣,不善於定中的適應...既不善於定中的適應,也不善於定中的所緣...既善於定中的適應,也善於定中的所緣。其中,諸比丘,這位...最尊、最妙的。"第三十五。(如前根本品一樣,直到第四十適應根本適宜作經,應當補充六經。適應根本品。) 41-45. 所緣根本行境等五經 702-706. 舍衛城因緣..."善於定中的所緣,不善於定中的行境...善於定中的行境,不善於定中的所緣...既不善於定中的所緣,也不善於定中的行境...既善於定中的所緣,也善於定中的行境。其中,諸比丘,這位...最尊、最妙的。"第四十一。(如前根本品一樣,直到第四十五所緣根本適宜作經,應當補充五經。所緣根本品。) 46-49. 行境根本引發等四經 舍衛城因緣..."善於定中的行境,不善於定中的引發...善於定中的引發,不善於定中的行境...既不善於定中的行境,也不善於定中的引發...既善於定中的行境,也善於定中的引發...諸比丘,譬如從牛得乳,從乳得酪,從酪得生酥,從生酥得熟酥,從熟酥得醍醐,醍醐被稱為其中最上的;同樣地,諸比丘,這位既善於定中的行境,也善於定中的引發的禪修者,是這四種禪修者中...最尊、最妙的。"第四十六。 善於定中的行境,不善於定中的恭敬作...應當詳述。第四十七。 善於定中的行境,不善於定中的持續作...第四十八。 善於定中的行境,不善於定中的適宜作...第四十九。(行境根本品。) 50-52. 引發根本恭敬等三經 舍衛城因緣..."善於定中的引發,不善於定中的恭敬作...善於定中的恭敬作,不善於定中的引發...既不善於定中的引發,也不善於定中的恭敬作...既善於定中的引發,也善於定中的恭敬作。其中,諸比丘,這位...最尊、最妙的。"第五十。 善於定中的引發,不善於定中的持續作...第五十一。 善於定中的引發,不善於定中的適宜作...第五十二。(引發根本品。) 53-54. 恭敬根本持續作等二經 舍衛城因緣..."善於定中的恭敬作,不善於定中的持續作...善於定中的持續作,不善於定中的恭敬作...既不善於定中的恭敬作,也不善於定中的持續作...既善於定中的恭敬作,也善於定中的持續作。其中,諸比丘,這位...最尊、最妙的。"第五十三。 善於定中的恭敬作,不善於定中的適宜作...第五十四。 55. 持續根本適宜作經
- Sāvatthinidānaṃ. 『『Catārome, bhikkhave, jhāyī. Katame cattāro? Idha, bhikkhave , ekacco jhāyī samādhismiṃ sātaccakārī hoti, na samādhismiṃ sappāyakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sappāyakārī hoti, na samādhismiṃ sātaccakārī. Idha pana, bhikkhave, ekacco jhāyī neva samādhismiṃ sātaccakārī hoti, na ca samādhismiṃ sappāyakārī. Idha pana, bhikkhave, ekacco jhāyī samādhismiṃ sātaccakārī ca hoti, samādhismiṃ sappāyakārī ca. Tatra, bhikkhave, yvāyaṃ jhāyī samādhismiṃ sātaccakārī ca hoti samādhismiṃ sappāyakārī ca ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi, bhikkhave, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati; evameva kho, bhikkhave, yvāyaṃ jhāyī samādhismiṃ sātaccakārī ca hoti, samādhismiṃ sappāyakārī ayaṃ imesaṃ catunnaṃ jhāyīnaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cā』』ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Pañcapaññāsamaṃ. (Yathā pañcapaññāsaṃ veyyākaraṇāni honti tathā vitthāretabbāni.)
Jhānasaṃyuttaṃ [samādhisaṃyuttaṃ (syā. kaṃ.)] samattaṃ.
Tassuddānaṃ –
Samādhi samāpatti ṭhiti ca, vuṭṭhānaṃ kallitārammaṇena ca;
Gocarā abhinīhāro sakkacca, sātacca athopi sappāyanti.
Khandhavaggo tatiyo.
Tassuddānaṃ –
Khandha rādhasaṃyuttañca, diṭṭhiokkanta [okkanti (sabbattha)] uppādā;
Kilesa sāriputtā ca, nāgā supaṇṇa gandhabbā;
Valāha vacchajhānanti , khandhavaggamhi terasāti.
舍衛城因緣。"諸比丘,有四種禪修者。是哪四種?在此,諸比丘,某禪修者善於定中的持續作,不善於定中的適宜作。而在此,諸比丘,某禪修者善於定中的適宜作,不善於定中的持續作。而在此,諸比丘,某禪修者既不善於定中的持續作,也不善於定中的適宜作。而在此,諸比丘,某禪修者既善於定中的持續作,也善於定中的適宜作。其中,諸比丘,這位既善於定中的持續作,也善於定中的適宜作的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。諸比丘,譬如從牛得乳,從乳得酪,從酪得生酥,從生酥得熟酥,從熟酥得醍醐,醍醐被稱為其中最上的;同樣地,諸比丘,這位既善於定中的持續作,也善於定中的適宜作的禪修者,是這四種禪修者中最上、最勝、最高、最尊、最妙的。"世尊說了這些。那些比丘滿意歡喜世尊所說。第五十五。(應當像五十五個解說那樣詳述。) 禪那相應[定相應]完。 其摘要: 定和等至及安住,出起和適應及所緣; 行境和引發及恭敬,持續以及適宜作。 蘊品第三。 其摘要: 蘊和羅陀相應,見和入流及生起; 煩惱和舍利弗,龍和金翅鳥乾闥婆; 雲和犢子禪那,蘊品中有十三。
Khandhavaggasaṃyuttapāḷi niṭṭhitā.
蘊品相應巴利文結束。