B0102041021(1)karajakāyavaggo(王族品)
(21) 1. Karajakāyavaggo
- Paṭhamanirayasaggasuttaṃ
讓我將這段巴利文經文譯為中文: 第二十一章、業報品 1. 第一地獄天界經 (註:這是直譯的標題。"Karaja"指"業報","kāya"指"身","vagga"指"品"或"章";"niraya"指"地獄","sagga"指"天界","sutta"指"經") 是否需要我繼續翻譯經文正文內容?請提供需要翻譯的經文部分,我會按照您的要求進行完整的直譯。
- 『『Dasahi , bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi? Idha, bhikkhave, ekacco pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu [natthettha pāṭhabhedo].
『『Adinnādāyī hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
『『Kāmesu micchācārī hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sasāmikā saparidaṇḍā antamaso mālāguḷaparikkhittāpi, tathārūpāsu cārittaṃ āpajjitā hoti.
『『Musāvādī hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho – 『ehambho purisa, yaṃ jānāsi taṃ vadehī』ti, so ajānaṃ vā āha 『jānāmī』ti, jānaṃ vā āha 『na jānāmī』ti, apassaṃ vā āha 『passāmī』ti, passaṃ vā āha 『na passāmī』ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.
『『Pisuṇavāco hoti – ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī, vaggakaraṇiṃ vācaṃ bhāsitā hoti.
『『Pharusavāco hoti – yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.
『『Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ.
『『Abhijjhālu hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhātā hoti – 『aho vata yaṃ parassa taṃ mama assā』ti.
『『Byāpannacitto hoti paduṭṭhamanasaṅkappo – 『ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesu』nti.
『『Micchādiṭṭhiko hoti viparītadassano – 『natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』ti. Imehi kho, bhikkhave, dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
『『Dasahi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dasahi? Idha, bhikkhave, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati.
『『Adinnādānaṃ pahāya adinnādānā paṭivirato hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
『『Kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭivirato hoti. Yā tā māturakkhitā…pe… antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti.
『『Musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho – 『ehambho purisa, yaṃ jānāsi taṃ vadehī』ti, so ajānaṃ vā āha 『na jānāmī』ti, jānaṃ vā āha 『jānāmī』ti, apassaṃ vā āha 『na passāmī』ti, passaṃ vā āha 『passāmī』ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
『『Pisuṇavācaṃ pahāya pisuṇāya vācāya paṭivirato hoti – na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī, samaggakaraṇiṃ vācaṃ bhāsitā hoti.
『『Pharusavācaṃ pahāya pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.
『『Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī, atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.
我來將這段巴利文譯為簡體中文: 211. "諸比丘,具足十種法的人,如同被投入地獄一般。是哪十種法?在此,諸比丘,某人是殺生者,殘暴、手染鮮血、專事打殺、無有慈悲、對一切生命。 "是不與取者。凡是他人的財物資具,無論在村中或林間,他取走他人未給予的,以盜心取之。 "是邪淫者。對於受母親守護、父親守護、父母守護、兄長守護、姐妹守護、親屬守護、族姓守護、法律守護的女子,或有夫之婦,乃至花環訂婚者,與之發生關係。 "是妄語者。或在公堂,或在集會,或在親屬中,或在團體中,或在王庭中被召問為證人:'來,善男子,你知道什麼就說什麼。'他不知而說'我知道',知道而說'我不知道',未見而說'我見到',見到而說'我未見'。如是爲了自己,爲了他人,或爲了些微利養,而故意說妄語。 "是離間語者,從這裡聽來的傳到那裡以離間這些人,從那裡聽來的傳到這裡以離間那些人。如是分裂和合者,助長分裂者,喜好分黨,樂於分黨,歡喜分黨,說能造成分黨的話。 "是粗惡語者,所說之語粗鄙刺耳,令他人痛苦,令他人憤怒,近於瞋恚,不能導致定心,他說如是之語。 "是綺語者,不當時而語,不真實而語,無義利而語,非法而語,非律而語,所說之語無價值,不當時,無根據,無限制,無關義利。 "是貪慾者。凡他人之財物資具,心生貪求:'啊,愿他人之物屬於我。' "是瞋恚心者,懷惡意念:'愿這些眾生被殺、被縛、被斷、被滅、不復存在。' "是邪見者,持顛倒見解:'無佈施,無供養,無祭祀,無善惡業果報,無此世,無他世,無父,無母,無化生眾生,世間無沙門、婆羅門正行正道,能以自己的證知宣說此世他世者。'諸比丘,具足這十種法的人,如同被投入地獄一般。 "諸比丘,具足十種法的人,如同被投入天界一般。是哪十種?在此,諸比丘,某人已舍離殺生,遠離殺生,放下刀杖,有慚愧心,懷有慈悲,住于利益一切眾生。 "已舍離不與取,遠離不與取。凡是他人的財物資具,無論在村中或林間,不取他人未給予的,不以盜心取之。 "已舍離邪淫,遠離邪淫。對於受母親守護⋯⋯乃至花環訂婚者,不與之發生關係。 "已舍離妄語,遠離妄語。或在公堂,或在集會,或在親屬中,或在團體中,或在王庭中被召問為證人:'來,善男子,你知道什麼就說什麼。'他不知而說'我不知道',知道而說'我知道',未見而說'我未見',見到而說'我見到'。如是不爲了自己,不爲了他人,不爲了些微利養,而故意說妄語。 "已舍離離間語,遠離離間語。不從這裡聽來的傳到那裡以離間這些人,不從那裡聽來的傳到這裡以離間那些人。如是調解分裂者,助長和合者,喜好和合,樂於和合,歡喜和合,說能造成和合的話。 "已舍離粗惡語,遠離粗惡語。所說之語柔和悅耳,令人喜愛,入心,優雅,眾人喜歡,眾人歡喜,他說如是之語。 "已舍離綺語,遠離綺語,說當時語,說真實語,說義利語,說法語,說律語,所說之語有價值,適時,有根據,有限制,有關義利。"
『『Anabhijjhālu hoti . Yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ anabhijjhātā hoti – 『aho vata yaṃ parassa taṃ mama assā』ti.
『『Abyāpannacitto hoti appaduṭṭhamanasaṅkappo – 『ime sattā averā hontu abyāpajjā anīghā, sukhī attānaṃ pariharantū』ti.
『『Sammādiṭṭhiko hoti aviparītadassano – 『atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』ti. Imehi kho, bhikkhave, dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Paṭhamaṃ.
-
Dutiyanirayasaggasuttaṃ
-
『『Dasahi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi? Idha, bhikkhave, ekacco pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu.
『『Adinnādāyī hoti… kāmesumicchācārī hoti… musāvādī hoti… pisuṇavāco hoti… pharusavāco hoti … samphappalāpī hoti… abhijjhālu hoti… byāpannacitto hoti… micchādiṭṭhiko hoti viparītadassano – 『natthi dinnaṃ…pe… sayaṃ abhiññā sacchikatvā pavedentī』ti. Imehi kho, bhikkhave, dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye.
『『Dasahi, bhikkhave, dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge. Katamehi dasahi? Idha, bhikkhave, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati.
『『Adinnādānaṃ pahāya adinnādānā paṭivirato hoti… kāmesumicchācāraṃ pahāya kāmesumicchācārā paṭivirato hoti… musāvādaṃ pahāya musāvādā paṭivirato hoti… pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti… pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti… samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti… anabhijjhālu hoti… abyāpannacitto hoti… sammādiṭṭhiko hoti aviparītadassano – 『atthi dinnaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』ti. Imehi kho, bhikkhave, dasahi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge』』ti. Dutiyaṃ.
-
Mātugāmasuttaṃ
-
『『Dasahi , bhikkhave, dhammehi samannāgato mātugāmo yathābhataṃ nikkhitto evaṃ niraye. Katamehi dasahi? Pāṇātipātī hoti…pe… adinnādāyī hoti… kāmesumicchācārī hoti… musāvādī hoti… pisuṇavāco hoti… pharusavāco hoti… samphappalāpī hoti… abhijjhālu hoti… byāpannacitto hoti… micchādiṭṭhiko hoti…. Imehi kho, bhikkhave, dasahi dhammehi samannāgato mātugāmo yathābhataṃ nikkhitto evaṃ niraye.
『『Dasahi, bhikkhave, dhammehi samannāgato mātugāmo yathābhataṃ nikkhitto evaṃ sagge. Katamehi dasahi? Pāṇātipātā paṭivirato hoti…pe… adinnādānā paṭivirato hoti… kāmesumicchācārā paṭivirato hoti… musāvādā paṭivirato hoti… pisuṇāya vācāya paṭivirato hoti… pharusāya vācāya paṭivirato hoti… samphappalāpā paṭivirato hoti… anabhijjhālu hoti… abyāpannacitto hoti… sammādiṭṭhiko hoti… imehi kho, bhikkhave, dasahi dhammehi samannāgato mātugāmo yathābhataṃ nikkhitto evaṃ sagge』』ti. Tatiyaṃ.
-
Upāsikāsuttaṃ
-
『『Dasahi, bhikkhave, dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye. Katamehi dasahi? Pāṇātipātinī hoti…pe… micchādiṭṭhikā hoti…. Imehi kho, bhikkhave, dasahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ niraye.
『『Dasahi, bhikkhave, dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge. Katamehi dasahi? Pāṇātipātā paṭiviratā hoti…pe… sammādiṭṭhikā hoti…. Imehi kho, bhikkhave, dasahi dhammehi samannāgatā upāsikā yathābhataṃ nikkhittā evaṃ sagge』』. Catutthaṃ.
- Visāradasuttaṃ
"是無貪者。對於他人之財物資具,不生貪求:'啊,愿他人之物屬於我。' "是無瞋心者,無惡意念:'愿眾生無敵無害無惱,保持安樂。' "是正見者,持不顛倒見解:'有佈施,有供養,有祭祀,有善惡業果報,有此世,有他世,有父,有母,有化生眾生,世間有沙門、婆羅門正行正道,能以自己的證知宣說此世他世者。'諸比丘,具足這十種法的人,如同被投入天界一般。"第一經。 2. 第二地獄天界經 212. "諸比丘,具足十種法的人,如同被投入地獄一般。是哪十種?在此,諸比丘,某人是殺生者,殘暴、手染鮮血、專事打殺、無有慈悲、對一切生命。 "是不與取者...是邪淫者...是妄語者...是離間語者...是粗惡語者...是綺語者...是貪慾者...是瞋恚心者...是邪見者,持顛倒見解:'無佈施...(乃至)...能以自己的證知宣說此世他世者。'諸比丘,具足這十種法的人,如同被投入地獄一般。 "諸比丘,具足十種法的人,如同被投入天界一般。是哪十種?在此,諸比丘,某人已舍離殺生,遠離殺生,放下刀杖,有慚愧心,懷有慈悲,住于利益一切眾生。 "已舍離不與取,遠離不與取...已舍離邪淫,遠離邪淫...已舍離妄語,遠離妄語...已舍離離間語,遠離離間語...已舍離粗惡語,遠離粗惡語...已舍離綺語,遠離綺語...是無貪者...是無瞋心者...是正見者,持不顛倒見解:'有佈施...(乃至)...能以自己的證知宣說此世他世者。'諸比丘,具足這十種法的人,如同被投入天界一般。"第二經。 3. 女人經 213. "諸比丘,具足十種法的女人,如同被投入地獄一般。是哪十種?是殺生者...(乃至)...是不與取者...是邪淫者...是妄語者...是離間語者...是粗惡語者...是綺語者...是貪慾者...是瞋恚心者...是邪見者。諸比丘,具足這十種法的女人,如同被投入地獄一般。 "諸比丘,具足十種法的女人,如同被投入天界一般。是哪十種?遠離殺生...(乃至)...遠離不與取...遠離邪淫...遠離妄語...遠離離間語...遠離粗惡語...遠離綺語...是無貪者...是無瞋心者...是正見者。諸比丘,具足這十種法的女人,如同被投入天界一般。"第三經。 4. 優婆夷經 214. "諸比丘,具足十種法的優婆夷,如同被投入地獄一般。是哪十種?是殺生者...(乃至)...是邪見者。諸比丘,具足這十種法的優婆夷,如同被投入地獄一般。 "諸比丘,具足十種法的優婆夷,如同被投入天界一般。是哪十種?遠離殺生...(乃至)...是正見者。諸比丘,具足這十種法的優婆夷,如同被投入天界一般。"第四經。 5. 無畏經
- 『『Dasahi , bhikkhave, dhammehi samannāgatā upāsikā avisāradā agāraṃ ajjhāvasati. Katamehi dasahi? Pāṇātipātinī hoti… adinnādāyinī hoti… kāmesumicchācārinī hoti… musāvādinī hoti… pisuṇāvācā hoti… pharusavācā hoti… samphappalāpinī hoti… abhijjhālunī hoti… byāpannacittā hoti… micchādiṭṭhikā hoti…. Imehi kho, bhikkhave, dasahi dhammehi samannāgatā upāsikā avisāradā agāraṃ ajjhāvasati.
『『Dasahi, bhikkhave, dhammehi samannāgatā upāsikā visāradā agāraṃ ajjhāvasati. Katamehi dasahi? Pāṇātipātā paṭiviratā hoti… adinnādānā paṭiviratā hoti… kāmesumicchācārā paṭiviratā hoti… musāvādā paṭiviratā hoti… pisuṇāya vācāya paṭiviratā hoti… pharusāya vācāya paṭiviratā hoti… samphappalāpā paṭiviratā hoti… anabhijjhālunī hoti… abyāpannacittā hoti… sammādiṭṭhikā hoti…. Imehi kho, bhikkhave, dasahi dhammehi samannāgatā upāsikā visāradā agāraṃ ajjhāvasatī』』ti. Pañcamaṃ.
-
Saṃsappanīyasuttaṃ
-
"諸比丘,具足十種法的優婆夷,在家居住時不得安心。是哪十種?是殺生者...是不與取者...是邪淫者...是妄語者...是離間語者...是粗惡語者...是綺語者...是貪慾者...是瞋恚心者...是邪見者。諸比丘,具足這十種法的優婆夷,在家居住時不得安心。 "諸比丘,具足十種法的優婆夷,在家居住時得安心。是哪十種?遠離殺生...遠離不與取...遠離邪淫...遠離妄語...遠離離間語...遠離粗惡語...遠離綺語...是無貪者...是無瞋心者...是正見者。諸比丘,具足這十種法的優婆夷,在家居住時得安心。"第五經。
-
爬行經
-
『『Saṃsappanīyapariyāyaṃ vo, bhikkhave, dhammapariyāyaṃ desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī』』ti. 『『Evaṃ, bhante』』ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Katamo ca, bhikkhave, saṃsappanīyapariyāyo dhammapariyāyo? Kammassakā, bhikkhave, sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā, yaṃ kammaṃ karonti – kalyāṇaṃ vā pāpakaṃ vā – tassa dāyādā bhavanti.
『『Idha , bhikkhave, ekacco pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho, adayāpanno sabbapāṇabhūtesu. So saṃsappati kāyena, saṃsappati vācāya, saṃsappati manasā. Tassa jimhaṃ kāyakammaṃ hoti, jimhaṃ vacīkammaṃ, jimhaṃ manokammaṃ, jimhā gati, jimhupapatti.
『『Jimhagatikassa kho panāhaṃ, bhikkhave, jimhupapattikassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi – ye vā ekantadukkhā nirayā yā vā saṃsappajātikā tiracchānayoni. Katamā ca sā, bhikkhave, saṃsappajātikā tiracchānayoni? Ahi vicchikā satapadī nakulā biḷārā mūsikā ulūkā, ye vā panaññepi keci tiracchānayonikā sattā manusse disvā saṃsappanti. Iti kho, bhikkhave, bhūtā bhūtassa upapatti hoti. Yaṃ karoti tena upapajjati. Upapannamenaṃ phassā phusanti. Evamahaṃ, bhikkhave, 『kammadāyādā sattā』ti vadāmi.
『『Idha pana, bhikkhave, ekacco adinnādāyī hoti…pe… kāmesumicchācārī hoti… musāvādī hoti… pisuṇavāco hoti… pharusavāco hoti… samphappalāpī hoti… abhijjhālu hoti… byāpannacitto hoti… micchādiṭṭhiko hoti viparītadassano – 『natthi dinnaṃ…pe… sayaṃ abhiññā sacchikatvā pavedentī』ti. So saṃsappati kāyena, saṃsappati vācāya, saṃsappati manasā. Tassa jimhaṃ kāyakammaṃ hoti, jimhaṃ vacīkammaṃ, jimhaṃ manokammaṃ, jimhā gati, jimhupapatti .
『『Jimhagatikassa kho panāhaṃ, bhikkhave, jimhupapattikassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi – ye vā ekantadukkhā nirayā yā vā saṃsappajātikā tiracchānayoni. Katamā ca sā, bhikkhave, saṃsappajātikā tiracchānayoni ? Ahi vicchikā satapadī nakulā biḷārā mūsikā ulūkā, ye vā panaññepi keci tiracchānayonikā sattā manusse disvā saṃsappanti. Iti kho, bhikkhave, bhūtā bhūtassa upapatti hoti, yaṃ karoti tena upapajjati. Upapannamenaṃ phassā phusanti. Evamahaṃ, bhikkhave, 『kammadāyādā sattā』ti vadāmi. Kammassakā, bhikkhave, sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā, yaṃ kammaṃ karonti – kalyāṇaṃ vā pāpakaṃ vā – tassa dāyādā bhavanti.
『『Idha, bhikkhave, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho, lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. So na saṃsappati kāyena, na saṃsappati vācāya, na saṃsappati manasā. Tassa uju kāyakammaṃ hoti, uju vacīkammaṃ, uju manokammaṃ, uju gati, ujupapatti.
『『Ujugatikassa kho panāhaṃ, bhikkhave, ujupapattikassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi – ye vā ekantasukhā saggā yāni vā pana tāni uccākulāni khattiyamahāsālakulāni vā brāhmaṇamahāsālakulāni vā gahapatimahāsālakulāni vā aḍḍhāni mahaddhanāni mahābhogāni pahūtajātarūparajatāni pahūtavittūpakaraṇāni pahūtadhanadhaññāni. Iti kho, bhikkhave, bhūtā bhūtassa upapatti hoti. Yaṃ karoti tena upapajjati. Upapannamenaṃ phassā phusanti. Evamahaṃ, bhikkhave, 『kammadāyādā sattā』ti vadāmi.
『『Idha pana, bhikkhave, ekacco adinnādānaṃ pahāya adinnādānā paṭivirato hoti…pe… kāmesumicchācārā paṭivirato hoti… musāvādaṃ pahāya musāvādā paṭivirato hoti… pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti… pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti… samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti… anabhijjhālu hoti… abyāpannacitto hoti… sammādiṭṭhiko hoti aviparītadassano – 『atthi dinnaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』ti. So na saṃsappati kāyena, na saṃsappati vācāya, na saṃsappati manasā. Tassa uju kāyakammaṃ hoti, uju vacīkammaṃ, uju manokammaṃ, uju gati, ujupapatti.
- "諸比丘,我將為你們說示爬行法門的教法。諦聽,善思作意,我將宣說。""是的,世尊。"那些比丘回答世尊。世尊如是說: "諸比丘,什麼是爬行法門的教法?諸比丘,眾生是業的所有者,業的繼承者,以業為生源,以業為親屬,以業為歸依。無論造作何業——善或惡——都將成為其繼承者。 在此,諸比丘,某人是殺生者,殘暴、手染鮮血、專事打殺、無有慈悲、對一切生命。他以身爬行,以語爬行,以意爬行。他的身業傾斜,語業傾斜,意業傾斜,趣向傾斜,投生傾斜。 諸比丘,對於趣向傾斜、投生傾斜者,我說有兩種趣處之一:或是純苦的地獄,或是爬行類的畜生道。諸比丘,什麼是爬行類的畜生道?蛇、蝎子、蜈蚣、鼬鼠、貓、老鼠、貓頭鷹,或其他見到人就爬行的畜生眾生。如是,諸比丘,有情隨其本性而投生。隨其所作而投生。投生后為諸觸所觸。諸比丘,因此我說'眾生是業的繼承者'。 在此,諸比丘,某人是不與取者...是邪淫者...是妄語者...是離間語者...是粗惡語者...是綺語者...是貪慾者...是瞋恚心者...是邪見者,持顛倒見解:'無佈施...(乃至)...能以自己的證知宣說此世他世者。'他以身爬行,以語爬行,以意爬行。他的身業傾斜,語業傾斜,意業傾斜,趣向傾斜,投生傾斜。 諸比丘,對於趣向傾斜、投生傾斜者,我說有兩種趣處之一:或是純苦的地獄,或是爬行類的畜生道。諸比丘,什麼是爬行類的畜生道?蛇、蝎子、蜈蚣、鼬鼠、貓、老鼠、貓頭鷹,或其他見到人就爬行的畜生眾生。如是,諸比丘,有情隨其本性而投生,隨其所作而投生。投生后為諸觸所觸。諸比丘,因此我說'眾生是業的繼承者'。諸比丘,眾生是業的所有者,業的繼承者,以業為生源,以業為親屬,以業為歸依。無論造作何業——善或惡——都將成為其繼承者。 在此,諸比丘,某人已舍離殺生,遠離殺生,放下刀杖,有慚愧心,懷有慈悲,住于利益一切眾生。他不以身爬行,不以語爬行,不以意爬行。他的身業正直,語業正直,意業正直,趣向正直,投生正直。 諸比丘,對於趣向正直、投生正直者,我說有兩種趣處之一:或是純樂的天界,或是那些高貴家族,即剎帝利大豪族、婆羅門大豪族、居士大豪族,富有、大財、大資具,黃金白銀豐足,資具財富豐足,穀物財富豐足。如是,諸比丘,有情隨其本性而投生。隨其所作而投生。投生后為諸觸所觸。諸比丘,因此我說'眾生是業的繼承者'。 在此,諸比丘,某人已舍離不與取,遠離不與取...(乃至)...遠離邪淫...已舍離妄語,遠離妄語...已舍離離間語,遠離離間語...已舍離粗惡語,遠離粗惡語...已舍離綺語,遠離綺語...是無貪者...是無瞋心者...是正見者,持不顛倒見解:'有佈施...(乃至)...能以自己的證知宣說此世他世者。'他不以身爬行,不以語爬行,不以意爬行。他的身業正直,語業正直,意業正直,趣向正直,投生正直。
『『Ujugatikassa kho pana ahaṃ, bhikkhave, ujupapattikassa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi – ye vā ekantasukhā saggā yāni vā pana tāni uccākulāni khattiyamahāsālakulāni vā brāhmaṇamahāsālakulāni vā gahapatimahāsālakulāni vā aḍḍhāni mahaddhanāni mahābhogāni pahūtajātarūparajatāni pahūtavittūpakaraṇāni pahūtadhanadhaññāni. Iti kho, bhikkhave, bhūtā bhūtassa upapatti hoti. Yaṃ karoti tena upapajjati. Upapannamenaṃ phassā phusanti. Evamahaṃ, bhikkhave, 『kammadāyādā sattā』ti vadāmi.
『『Kammassakā , bhikkhave, sattā kammadāyādā kammayonī kammabandhū kammapaṭisaraṇā, yaṃ kammaṃ karonti – kalyāṇaṃ vā pāpakaṃ vā – tassa dāyādā bhavanti. Ayaṃ kho so, bhikkhave, saṃsappanīyapariyāyo dhammapariyāyo』』ti. Chaṭṭhaṃ.
-
Paṭhamasañcetanikasuttaṃ
-
『『Nāhaṃ , bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā [appaṭisaṃviditvā (sī. syā. pī.)] byantībhāvaṃ vadāmi. Tañca kho diṭṭheva dhamme upapajje vā [upapajjaṃ vā (ka.) a. ni. 6.63 passitabbaṃ, upapajja vā (ma. ni.
"諸比丘,對於趣向正直、投生正直者,我說有兩種趣處之一:或是純樂的天界,或是那些高貴家族,即剎帝利大豪族、婆羅門大豪族、居士大豪族,富有、大財、大資具,黃金白銀豐足,資具財富豐足,穀物財富豐足。如是,諸比丘,有情隨其本性而投生。隨其所作而投生。投生后為諸觸所觸。諸比丘,因此我說'眾生是業的繼承者'。 "諸比丘,眾生是業的所有者,業的繼承者,以業為生源,以業為親屬,以業為歸依。無論造作何業——善或惡——都將成為其繼承者。諸比丘,這就是所謂的爬行法門的教法。"第六經。 7. 第一故意經 217. "諸比丘,我不說故意造作、積集的業,不經歷其果報就能終結。那果報或在現法中,或在來生,或在後來的生中(經歷)。
3.303)] apare vā pariyāye. Na tvevāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā dukkhassantakiriyaṃ vadāmi.
『『Tatra, bhikkhave, tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā [akusalaṃ sañcetanikaṃ dukkhudrayaṃ dukkhavipākaṃ (ka.)] hoti; catubbidhā vacīkammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti; tividhā manokammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
『『Kathañca, bhikkhave, tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti? Idha, bhikkhave, ekacco pāṇātipātī hoti luddo lohitapāṇi hatapahate niviṭṭho adayāpanno sabbapāṇabhūtesu.
『『Adinnādāyī hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
『『Kāmesumicchācārī hoti. Yā tā māturakkhitā…pe… antamaso mālāguḷaparikkhittāpi , tathārūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho, bhikkhave, tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
『『Kathañca, bhikkhave, catubbidhā vacīkammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti? Idha , bhikkhave, ekacco musāvādī hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 『ehambho purisa, yaṃ jānāsi taṃ vadehī』ti, so ajānaṃ vā āha 『jānāmī』ti, jānaṃ vā āha 『na jānāmī』ti, apassaṃ vā āha 『passāmī』ti, passaṃ vā āha 『na passāmī』ti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti.
『『Pisuṇavāco hoti. Ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā bhinnānaṃ vā anuppadātā vaggārāmo vaggarato vagganandī, vaggakaraṇiṃ vācaṃ bhāsitā hoti.
『『Pharusavāco hoti. Yā sā vācā aṇḍakā kakkasā parakaṭukā parābhisajjanī kodhasāmantā. Asamādhisaṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti.
『『Samphappalāpī hoti akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā hoti akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho, bhikkhave, catubbidhā vacīkammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
『『Kathañca , bhikkhave, tividhā manokammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti? Idha, bhikkhave, ekacco abhijjhālu hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ, taṃ abhijjhātā hoti – 『aho vata, yaṃ parassa taṃ mama assā』ti.
『『Byāpannacitto hoti paduṭṭhamanasaṅkappo – 『ime sattā haññantu vā bajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesu』nti.
Micchādiṭṭhiko hoti viparītadassano – 『natthi dinnaṃ…pe. … ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』ti. Evaṃ kho, bhikkhave, tividhā manokammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
『『Tividha kāyakammantasandosabyāpatti akusalasañcetanikāhetu [… sañcetanikahetu (ka.)] vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; catubbidhavacīkammantasandosabyāpatti akusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; tividhamanokammantasandosabyāpatti akusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
"諸比丘,我不說故意造作、積集的業,不經歷其果報就能達到苦的止息。 "諸比丘,在此有三種身業過失污染,是不善故意所造,招引苦果,結果為苦;有四種語業過失污染,是不善故意所造,招引苦果,結果為苦;有三種意業過失污染,是不善故意所造,招引苦果,結果為苦。 "諸比丘,如何是三種身業過失污染,是不善故意所造,招引苦果,結果為苦?在此,諸比丘,某人是殺生者,殘暴、手染鮮血、專事打殺、無有慈悲、對一切生命。 "是不與取者。凡是他人的財物資具,無論在村中或林間,他取走他人未給予的,以盜心取之。 "是邪淫者。對於受母親守護⋯⋯乃至花環訂婚者,與之發生關係。諸比丘,這就是三種身業過失污染,是不善故意所造,招引苦果,結果為苦。 "諸比丘,如何是四種語業過失污染,是不善故意所造,招引苦果,結果為苦?在此,諸比丘,某人是妄語者。或在公堂,或在集會,或在親屬中,或在團體中,或在王庭中被召問為證人:'來,善男子,你知道什麼就說什麼。'他不知而說'我知道',知道而說'我不知道',未見而說'我見到',見到而說'我未見'。如是爲了自己,爲了他人,或爲了些微利養,而故意說妄語。 "是離間語者。從這裡聽來的傳到那裡以離間這些人,從那裡聽來的傳到這裡以離間那些人。如是分裂和合者,助長分裂者,喜好分黨,樂於分黨,歡喜分黨,說能造成分黨的話。 "是粗惡語者。所說之語粗鄙刺耳,令他人痛苦,令他人忿怒,近於瞋恚,不能導致定心,他說如是之語。 "是綺語者,不當時而語,不真實而語,無義利而語,非法而語,非律而語,所說之語無價值,不當時,無根據,無限制,無關義利。諸比丘,這就是四種語業過失污染,是不善故意所造,招引苦果,結果為苦。 "諸比丘,如何是三種意業過失污染,是不善故意所造,招引苦果,結果為苦?在此,諸比丘,某人是貪慾者。凡是他人的財物資具,心生貪求:'啊,愿他人之物屬於我。' "是瞋恚心者,懷惡意念:'愿這些眾生被殺、被縛、被斷、被滅、不復存在。' 是邪見者,持顛倒見解:'無佈施⋯⋯乃至⋯⋯能以自己的證知宣說此世他世者。'諸比丘,這就是三種意業過失污染,是不善故意所造,招引苦果,結果為苦。 "諸比丘,由於三種身業過失污染的不善故意,眾生身壞命終后,投生於惡趣、苦趣、墮處、地獄;由於四種語業過失污染的不善故意,眾生身壞命終后,投生於惡趣、苦趣、墮處、地獄;由於三種意業過失污染的不善故意,眾生身壞命終后,投生於惡趣、苦趣、墮處、地獄。
『『Seyyathāpi, bhikkhave, apaṇṇako maṇi uddhaṃkhitto yena yeneva patiṭṭhāti suppatiṭṭhitaṃyeva patiṭṭhāti ; evamevaṃ kho, bhikkhave, tividhakāyakammantasandosabyāpatti akusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; catubbidhavacīkammantasandosabyāpatti akusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; tividhamanokammantasandosabyāpatti akusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantīti.
『『Nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā byantībhāvaṃ vadāmi, tañca kho diṭṭheva dhamme upapajje vā apare vā pariyāye. Na tvevāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā dukkhassantakiriyaṃ vadāmi.
『『Tatra, bhikkhave, tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti; catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti; tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
『『Kathañca , bhikkhave, tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti? Idha, bhikkhave, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno, sabbapāṇabhūtahitānukampī viharati…pe….
『『Adinnādānaṃ pahāya, adinnādānā paṭivirato hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti.
『『Kāmesumicchācāraṃ pahāya, kāmesumicchācārā paṭivirato hoti. Yā tā māturakkhitā …pe… antamaso mālāguḷaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho, bhikkhave, tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
『『Kathañca, bhikkhave, catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti? Idha, bhikkhave, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho 『ehambho purisa, yaṃ jānāsi taṃ vadehī』ti, so ajānaṃ vā āha 『na jānāmī』ti, jānaṃ vā āha 『jānāmī』ti, apassaṃ vā āha 『na passāmī』ti, passaṃ vā āha 『passāmī』ti, iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.
『『Pisuṇaṃ vācaṃ pahāya, pisuṇāya vācāya paṭivirato hoti – na ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandiṃ, samaggakaraṇiṃ vācaṃ bhāsitā hoti.
『『Pharusaṃ vācaṃ pahāya, pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.
『『Samphappalāpaṃ pahāya, samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho, bhikkhave, catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
『『Kathañca, bhikkhave, tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti? Idha, bhikkhave, ekacco anabhijjhālu hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ anabhijjhātā hoti – 『aho vata, yaṃ parassa taṃ mamassā』ti.
『『Abyāpannacitto hoti appaduṭṭhamanasaṅkappo – 『ime sattā averā hontu abyāpajjā anīghā, sukhī attānaṃ pariharantū』ti.
『『Sammādiṭṭhiko hoti aviparītadassano – 『atthi dinnaṃ, atthi yiṭṭhaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』ti. Evaṃ kho, bhikkhave, tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
"諸比丘,譬如完整的寶珠拋向空中,無論落在何處都會穩固安立。同樣地,諸比丘,由於三種身業過失污染的不善故意,眾生身壞命終后,投生於惡趣、苦趣、墮處、地獄;由於四種語業過失污染的不善故意,眾生身壞命終后,投生於惡趣、苦趣、墮處、地獄;由於三種意業過失污染的不善故意,眾生身壞命終后,投生於惡趣、苦趣、墮處、地獄。 "諸比丘,我不說故意造作、積集的業,不經歷其果報就能終結。那果報或在現法中,或在來生,或在後來的生中(經歷)。諸比丘,我不說故意造作、積集的業,不經歷其果報就能達到苦的止息。 "諸比丘,在此有三種身業圓滿,是善故意所造,招引樂果,結果為樂;有四種語業圓滿,是善故意所造,招引樂果,結果為樂;有三種意業圓滿,是善故意所造,招引樂果,結果為樂。 "諸比丘,如何是三種身業圓滿,是善故意所造,招引樂果,結果為樂?在此,諸比丘,某人已舍離殺生,遠離殺生,放下刀杖,有慚愧心,懷有慈悲,住于利益一切眾生... "已舍離不與取,遠離不與取。凡是他人的財物資具,無論在村中或林間,不取他人未給予的,不以盜心取之。 "已舍離邪淫,遠離邪淫。對於受母親守護...乃至花環訂婚者,不與之發生關係。諸比丘,這就是三種身業圓滿,是善故意所造,招引樂果,結果為樂。 "諸比丘,如何是四種語業圓滿,是善故意所造,招引樂果,結果為樂?在此,諸比丘,某人已舍離妄語,遠離妄語。或在公堂,或在集會,或在親屬中,或在團體中,或在王庭中被召問為證人:'來,善男子,你知道什麼就說什麼。'他不知而說'我不知道',知道而說'我知道',未見而說'我未見',見到而說'我見到'。如是不爲了自己,不爲了他人,不爲了些微利養,而說妄語。 "已舍離離間語,遠離離間語。不從這裡聽來的傳到那裡以離間這些人,不從那裡聽來的傳到這裡以離間那些人。如是調解分裂者,助長和合者,喜好和合,樂於和合,歡喜和合,說能造成和合的話。 "已舍離粗惡語,遠離粗惡語。所說之語柔和悅耳,令人喜愛,入心,優雅,眾人喜歡,眾人歡喜,他說如是之語。 "已舍離綺語,遠離綺語,說當時語,說真實語,說義利語,說法語,說律語,所說之語有價值,適時,有根據,有限制,有關義利。諸比丘,這就是四種語業圓滿,是善故意所造,招引樂果,結果為樂。 "諸比丘,如何是三種意業圓滿,是善故意所造,招引樂果,結果為樂?在此,諸比丘,某人是無貪者。對於他人之財物資具,不生貪求:'啊,愿他人之物屬於我。' "是無瞋心者,無惡意念:'愿這些眾生無敵無害無惱,保持安樂。' "是正見者,持不顛倒見解:'有佈施,有供養...乃至...能以自己的證知宣說此世他世者。'諸比丘,這就是三種意業圓滿,是善故意所造,招引樂果,結果為樂。"
『『Tividhakāyakammantasampattikusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti; catubbidhavacīkammantasampattikusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti; tividhamanokammantasampattikusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.
『『Seyyathāpi, bhikkhave, apaṇṇako maṇi uddhaṃkhitto yena yeneva patiṭṭhāti suppatiṭṭhitaṃyeva patiṭṭhāti; evamevaṃ kho, bhikkhave, tividhakāyakammantasampattikusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti; catubbidhavacīkammantasampattikusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti; tividhamanokammantasampattikusalasañcetanikāhetu vā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā byantībhāvaṃ vadāmi. Tañca kho diṭṭheva dhamme upapajje vā apare vā pariyāye. Na tvevāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā dukkhassantakiriyaṃ vadāmī』』ti. Sattamaṃ. [aṭṭhakathāyaṃ pana aṭṭhamasuttampi ettheva pariyāpannaṃ viya saṃvaṇṇanā dissati]
- Dutiyasañcetanikasuttaṃ
"諸比丘,由於三種身業圓滿的善故意,眾生身壞命終后,投生於善趣、天界;由於四種語業圓滿的善故意,眾生身壞命終后,投生於善趣、天界;由於三種意業圓滿的善故意,眾生身壞命終后,投生於善趣、天界。 "諸比丘,譬如完整的寶珠拋向空中,無論落在何處都會穩固安立。同樣地,諸比丘,由於三種身業圓滿的善故意,眾生身壞命終后,投生於善趣、天界;由於四種語業圓滿的善故意,眾生身壞命終后,投生於善趣、天界;由於三種意業圓滿的善故意,眾生身壞命終后,投生於善趣、天界。諸比丘,我不說故意造作、積集的業,不經歷其果報就能終結。那果報或在現法中,或在來生,或在後來的生中(經歷)。諸比丘,我不說故意造作、積集的業,不經歷其果報就能達到苦的止息。"第七經。[註釋書中似乎也將第八經包含在此] 8. 第二故意經
- 『『Nāhaṃ , bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā byantībhāvaṃ vadāmi, tañca kho diṭṭheva dhamme upapajje vā apare vā pariyāye. Na tvevāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā dukkhassantakiriyaṃ vadāmi.
『『Tatra, bhikkhave, tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti; catubbidhā vacīkammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti; tividhā manokammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
『『Kathañca, bhikkhave, tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti…pe… evaṃ kho, bhikkhave, tividhā kāyakammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
『『Kathañca, bhikkhave, catubbidhā vacīkammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti…pe… evaṃ kho, bhikkhave, catubbidhā vacīkammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
『『Kathañca, bhikkhave, tividhā manokammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti…pe… evaṃ kho, bhikkhave, tividhā manokammantasandosabyāpatti akusalasañcetanikā dukkhudrayā dukkhavipākā hoti.
『『Tividha kāyakammantasandosabyāpatti akusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti, catubbidhavacīkammanta…pe… tividhamanokammantasandosabyāpatti akusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
『『Nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā byantībhāvaṃ vadāmi, tañca kho diṭṭheva dhamme upapajje vā apare vā pariyāye . Na tvevāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā dukkhassantakiriyaṃ vadāmi.
『『Tatra kho, bhikkhave, tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti; catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti; tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
『『Kathañca, bhikkhave, tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti…pe… evaṃ kho, bhikkhave, tividhā kāyakammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
『『Kathañca , bhikkhave, catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti…pe… evaṃ kho, bhikkhave, catubbidhā vacīkammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti .
『『Kathañca, bhikkhave, tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti…pe… evaṃ kho, bhikkhave, tividhā manokammantasampatti kusalasañcetanikā sukhudrayā sukhavipākā hoti.
『『Tividhakāyakammantasampattikusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti; catubbidhavacīkammantasampatti…pe… tividhamanokammantasampattikusalasañcetanikāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti…pe…. [upapajjanti. (syā. ka.) tathā sati 『『nāhaṃ bhikkhave sañcetanikāna』』 miccādinā vuccamānavacanena saha ekasuttanti gahetabbaṃ. peyyālena pana purimasutte viya nigamanaṃ dassitaṃ] Aṭṭhamaṃ.
-
Karajakāyasuttaṃ
-
"諸比丘,我不說故意造作、積集的業,不經歷其果報就能終結。那果報或在現法中,或在來生,或在後來的生中(經歷)。諸比丘,我不說故意造作、積集的業,不經歷其果報就能達到苦的止息。 "在此,諸比丘,有三種身業過失污染,是不善故意所造,招引苦果,結果為苦;有四種語業過失污染,是不善故意所造,招引苦果,結果為苦;有三種意業過失污染,是不善故意所造,招引苦果,結果為苦。 "諸比丘,如何是三種身業過失污染,是不善故意所造,招引苦果,結果為苦?...如是,諸比丘,這就是三種身業過失污染,是不善故意所造,招引苦果,結果為苦。 "諸比丘,如何是四種語業過失污染,是不善故意所造,招引苦果,結果為苦?...如是,諸比丘,這就是四種語業過失污染,是不善故意所造,招引苦果,結果為苦。 "諸比丘,如何是三種意業過失污染,是不善故意所造,招引苦果,結果為苦?...如是,諸比丘,這就是三種意業過失污染,是不善故意所造,招引苦果,結果為苦。 "諸比丘,由於三種身業過失污染的不善故意,眾生身壞命終后,投生於惡趣、苦趣、墮處、地獄;由於四種語業...乃至...由於三種意業過失污染的不善故意,眾生身壞命終后,投生於惡趣、苦趣、墮處、地獄。 "我不說故意造作、積集的業,不經歷其果報就能終結。那果報或在現法中,或在來生,或在後來的生中(經歷)。諸比丘,我不說故意造作、積集的業,不經歷其果報就能達到苦的止息。 "在此,諸比丘,有三種身業圓滿,是善故意所造,招引樂果,結果為樂;有四種語業圓滿,是善故意所造,招引樂果,結果為樂;有三種意業圓滿,是善故意所造,招引樂果,結果為樂。 "諸比丘,如何是三種身業圓滿,是善故意所造,招引樂果,結果為樂?...如是,諸比丘,這就是三種身業圓滿,是善故意所造,招引樂果,結果為樂。 "諸比丘,如何是四種語業圓滿,是善故意所造,招引樂果,結果為樂?...如是,諸比丘,這就是四種語業圓滿,是善故意所造,招引樂果,結果為樂。 "諸比丘,如何是三種意業圓滿,是善故意所造,招引樂果,結果為樂?...如是,諸比丘,這就是三種意業圓滿,是善故意所造,招引樂果,結果為樂。 "諸比丘,由於三種身業圓滿的善故意,眾生身壞命終后,投生於善趣、天界;由於四種語業圓滿...乃至...由於三種意業圓滿的善故意,眾生身壞命終后,投生於善趣、天界...。[upapajjanti(悉譯本、迦葉遺本)。若如是,則應與'我不說比丘故意'等言相連為一經。但以省略號表示如前經的結尾]第八經。
-
身作經
-
『『Nāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā byantībhāvaṃ vadāmi, tañca kho diṭṭheva dhamme upapajje vā apare vā pariyāye. Na tvevāhaṃ, bhikkhave, sañcetanikānaṃ kammānaṃ katānaṃ upacitānaṃ appaṭisaṃveditvā dukkhassantakiriyaṃ vadāmi.
『『Sa kho so, bhikkhave, ariyasāvako evaṃ vigatābhijjho vigatabyāpādo asammūḷho sampajāno paṭissato mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ [catutthiṃ (?)]. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
『『So evaṃ pajānāti – 『pubbe kho me idaṃ cittaṃ parittaṃ ahosi abhāvitaṃ, etarahi pana me idaṃ cittaṃ appamāṇaṃ subhāvitaṃ. Yaṃ kho pana kiñci pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhatī』ti .
『『Taṃ kiṃ maññatha, bhikkhave, daharatagge ce so ayaṃ [ce ayaṃ (syā.)] kumāro mettaṃ cetovimuttiṃ bhāveyya, api nu kho [api nu so (?)] pāpakammaṃ kareyyā』』ti? 『『No hetaṃ, bhante』』.
『『Akarontaṃ kho pana pāpakammaṃ api nu kho dukkhaṃ phuseyyā』』ti? 『『No hetaṃ, bhante. Akarontañhi, bhante, pāpakammaṃ kuto dukkhaṃ phusissatī』』ti!
『『Bhāvetabbā kho panāyaṃ, bhikkhave, mettācetovimutti itthiyā vā purisena vā. Itthiyā vā, bhikkhave, purisassa vā nāyaṃ kāyo ādāya gamanīyo. Cittantaro ayaṃ, bhikkhave , macco. So evaṃ pajānāti – 『yaṃ kho me idaṃ kiñci pubbe iminā karajakāyena pāpakammaṃ kataṃ, sabbaṃ taṃ idha vedanīyaṃ; na taṃ anugaṃ bhavissatī』ti. Evaṃ bhāvitā kho, bhikkhave, mettā cetovimutti anāgāmitāya saṃvattati, idha paññassa bhikkhuno uttari [uttariṃ (sī. syā. pī.)] vimuttiṃ appaṭivijjhato.
『『Karuṇāsahagatena cetasā… muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
『『So evaṃ pajānāti – 『pubbe kho me idaṃ cittaṃ parittaṃ ahosi abhāvitaṃ, etarahi pana me idaṃ cittaṃ appamāṇaṃ subhāvitaṃ. Yaṃ kho pana kiñci pamāṇakataṃ kammaṃ , na taṃ tatrāvasissati na taṃ tatrāvatiṭṭhatī』ti.
『『Taṃ kiṃ maññatha, bhikkhave, daharatagge ce so ayaṃ kumāro upekkhaṃ cetovimuttiṃ bhāveyya, api nu kho pāpakammaṃ kareyyā』』ti? 『『No hetaṃ, bhante』』.
『『Akarontaṃ kho pana pāpakammaṃ api nu kho dukkhaṃ phuseyyā』』ti? 『『No hetaṃ, bhante. Akarontañhi, bhante, pāpakammaṃ kuto dukkhaṃ phusissatī』』ti!
『『Bhāvetabbā kho panāyaṃ, bhikkhave, upekkhā cetovimutti itthiyā vā purisena vā. Itthiyā vā, bhikkhave, purisassa vā nāyaṃ kāyo ādāya gamanīyo. Cittantaro ayaṃ, bhikkhave, macco. So evaṃ pajānāti – 『yaṃ kho me idaṃ kiñci pubbe iminā karajakāyena pāpakammaṃ kataṃ, sabbaṃ taṃ idha vedanīyaṃ; na taṃ anugaṃ bhavissatī』ti. Evaṃ bhāvitā kho, bhikkhave, upekkhā cetovimutti anāgāmitāya saṃvattati, idha paññassa bhikkhuno uttari vimuttiṃ appaṭivijjhato』』ti. Navamaṃ.
- Adhammacariyāsuttaṃ
220.[a. ni.
- "諸比丘,我不說故意造作、積集的業,不經歷其果報就能終結。那果報或在現法中,或在來生,或在後來的生中(經歷)。諸比丘,我不說故意造作、積集的業,不經歷其果報就能達到苦的止息。 "諸比丘,那位聖弟子如是離貪、離瞋、不癡、正知、正念,以慈心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下四方,一切處,對一切如對自己,以廣大、廣行、無量、無怨、無惱的慈心遍滿整個世界而住。 "他如是了知:'從前我這心是狹小未修習,現在我這心是無量善修習。凡是有量所作的業,不會殘留於此,不會住於此。' "諸比丘,你們怎麼認為,如果這個年輕人從小就修習慈心解脫,他還會造作惡業嗎?""不會,世尊。" "不造作惡業,他會遭受苦嗎?""不會,世尊。因為不造作惡業,怎會遭受苦呢?" "諸比丘,這慈心解脫應當由女人或男人修習。諸比丘,女人或男人的這個身體不能帶走。諸比丘,此人是以心為本。他如是了知:'凡是我過去用這個所作身體造作的任何惡業,一切都要在此經歷,不會隨之而去。'諸比丘,如是修習的慈心解脫,對於在此未能通達更上解脫的有慧比丘,會導向不還果。 "以悲心...以喜心...以舍心遍滿一方而住,如是第二方,如是第三方,如是第四方。如是上下四方,一切處,對一切如對自己,以廣大、廣行、無量、無怨、無惱的舍心遍滿整個世界而住。 "他如是了知:'從前我這心是狹小未修習,現在我這心是無量善修習。凡是有量所作的業,不會殘留於此,不會住於此。' "諸比丘,你們怎麼認為,如果這個年輕人從小就修習舍心解脫,他還會造作惡業嗎?""不會,世尊。" "不造作惡業,他會遭受苦嗎?""不會,世尊。因為不造作惡業,怎會遭受苦呢?" "諸比丘,這舍心解脫應當由女人或男人修習。諸比丘,女人或男人的這個身體不能帶走。諸比丘,此人是以心為本。他如是了知:'凡是我過去用這個所作身體造作的任何惡業,一切都要在此經歷,不會隨之而去。'諸比丘,如是修習的舍心解脫,對於在此未能通達更上解脫的有慧比丘,會導向不還果。"第九經。
- 非法行經 220.
2.16] Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca – 『『ko nu kho, bho gotama, hetu ko paccayo yenamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī』』ti? 『『Adhammacariyāvisamacariyāhetu kho, brāhmaṇa, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī』』ti.
『『Ko pana, bho gotama, hetu ko paccayo yenamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti? 『『Dhammacariyāsamacariyāhetu kho, brāhmaṇa, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti.
『『Na kho ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathāhaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ ājāneyya』』nti. 『『Tena hi, brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi ; bhāsissāmī』』ti. 『『Evaṃ, bho』』ti kho so brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca –
『『Tividhā kho, brāhmaṇa, kāyena adhammacariyāvisamacariyā hoti; catubbidhā vācāya adhammacariyāvisamacariyā hoti; tividhā manasā adhammacariyāvisamacariyā hoti.
『『Kathañca, brāhmaṇa, tividhā kāyena adhammacariyāvisamacariyā hoti…pe… evaṃ kho, brāhmaṇa, tividhā kāyena adhammacariyā visamacariyā hoti.
『『Kathañca, brāhmaṇa, catubbidhā vācāya adhammacariyāvisamacariyā hoti…pe… evaṃ kho, brāhmaṇa, catubbidhā vācāya adhammacariyā visamacariyā hoti.
『『Kathañca , brāhmaṇa, tividhā manasā adhammacariyāvisamacariyā hoti…pe… evaṃ kho, brāhmaṇa, tividhā manasā adhammacariyāvisamacariyā hoti. Evaṃ adhammacariyāvisamacariyāhetu kho, brāhmaṇa, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.
『『Tividhā brāhmaṇa, kāyena dhammacariyāsamacariyā hoti; catubbidhā vācāya dhammacariyāsamacariyā hoti; tividhā manasā dhammacariyāsamacariyā hoti.
『『Kathañca, brāhmaṇa, tividhā kāyena dhammacariyāsamacariyā hoti…pe… evaṃ kho, brāhmaṇa, tividhā kāyena dhammacariyāsamacariyā hoti.
『『Kathañca, brāhmaṇa, catubbidhā vācāya dhammacariyāsamacariyā hoti…pe… evaṃ kho, brāhmaṇa, catubbidhā vācāya dhammacariyāsamacariyā hoti.
『『Kathañca, brāhmaṇa, tividhā manasā dhammacariyāsamacariyā hoti…pe… evaṃ kho, brāhmaṇa, tividhā manasā dhammacariyāsamacariyā hoti. Evaṃ dhammacariyāsamacariyāhetu kho, brāhmaṇa, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti.
『『Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti. Dasamaṃ.
- 這時,有一位婆羅門來到世尊處。來到后,與世尊互相問候。寒暄歡迎的話語結束后,坐在一旁。坐在一旁的婆羅門對世尊如是說:"尊者喬達摩,是什麼因,什麼緣,使得此處某些眾生身壞命終后,投生於惡趣、苦趣、墮處、地獄?""婆羅門,由於非法行、不平等行為因,如是此處某些眾生身壞命終后,投生於惡趣、苦趣、墮處、地獄。" "尊者喬達摩,又是什麼因,什麼緣,使得此處某些眾生身壞命終后,投生於善趣、天界?""婆羅門,由於法行、平等行為因,如是此處某些眾生身壞命終后,投生於善趣、天界。" "我不能詳細理解尊者喬達摩簡略所說的意義。請尊者喬達摩為我說法,使我能詳細理解尊者喬達摩簡略所說的意義。""那麼,婆羅門,諦聽,善思作意,我當說。""是的,尊者。"那婆羅門應答世尊。世尊說道: "婆羅門,有三種身非法行、不平等行;有四種語非法行、不平等行;有三種意非法行、不平等行。 "婆羅門,如何是三種身非法行、不平等行?...如是,婆羅門,這就是三種身非法行、不平等行。 "婆羅門,如何是四種語非法行、不平等行?...如是,婆羅門,這就是四種語非法行、不平等行。 "婆羅門,如何是三種意非法行、不平等行?...如是,婆羅門,這就是三種意非法行、不平等行。婆羅門,由於如是非法行、不平等行為因,此處某些眾生身壞命終后,投生於惡趣、苦趣、墮處、地獄。 "婆羅門,有三種身法行、平等行;有四種語法行、平等行;有三種意法行、平等行。 "婆羅門,如何是三種身法行、平等行?...如是,婆羅門,這就是三種身法行、平等行。 "婆羅門,如何是四種語法行、平等行?...如是,婆羅門,這就是四種語法行、平等行。 "婆羅門,如何是三種意法行、平等行?...如是,婆羅門,這就是三種意法行、平等行。婆羅門,由於如是法行、平等行為因,此處某些眾生身壞命終后,投生於善趣、天界。" "殊勝啊,尊者喬達摩!殊勝啊,尊者喬達摩!...愿尊者喬達摩記持我為優婆塞,從今日起乃至命終歸依。"第十經。
Karajakāyavaggo paṭhamo.
身作品第一