B01030514chaṭṭhavaggo(第六部)

  1. Chaṭṭhavaggo

(53) 1. Niyāmakathā

  1. Niyāmo asaṅkhatoti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe….

Niyāmo asaṅkhato, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe….

Dve asaṅkhatānīti? Āmantā. Dve tāṇāni dve leṇāni dve saraṇāni dve parāyanāni dve accutāni dve amatāni dve nibbānānīti? Na hevaṃ vattabbe…pe….

Dve nibbānānīti? Āmantā. Atthi dvinnaṃ nibbānānaṃ uccanīcatā hīnapaṇītatā ukkaṃsāvakaṃso sīmā vā bhedo vā rāji vā antarikā vāti? Na hevaṃ vattabbe…pe….

Niyāmo asaṅkhatoti? Āmantā. Atthi keci niyāmaṃ okkamanti paṭilabhanti uppādenti samuppādenti uṭṭhāpenti samuṭṭhāpenti nibbattenti abhinibbattenti janenti sañjanentīti? Āmantā. Atthi keci asaṅkhataṃ okkamanti paṭilabhanti uppādenti samuppādenti uṭṭhāpenti samuṭṭhāpenti nibbattenti abhinibbattenti janenti sañjanentīti? Na hevaṃ vattabbe…pe….

  1. Niyāmo asaṅkhatoti? Āmantā. Maggo asaṅkhatoti? Na hevaṃ vattabbe…pe….

Maggo saṅkhatoti? Āmantā. Niyāmo saṅkhatoti? Na hevaṃ vattabbe…pe….

Sotāpattiniyāmo asaṅkhatoti? Āmantā. Sotāpattimaggo asaṅkhatoti? Na hevaṃ vattabbe…pe….

Sotāpattimaggo saṅkhatoti? Āmantā. Sotāpattiniyāmo saṅkhatoti? Na hevaṃ vattabbe…pe….

Sakadāgāminiyāmo…pe… anāgāminiyāmo…pe… arahattaniyāmo asaṅkhatoti? Āmantā. Arahattamaggo asaṅkhatoti? Na hevaṃ vattabbe …pe… arahattamaggo saṅkhatoti? Āmantā. Arahattaniyāmo saṅkhatoti? Na hevaṃ vattabbe…pe….

Sotāpattiniyāmo asaṅkhato…pe… arahattaniyāmo asaṅkhato, nibbānaṃ asaṅkhatanti? Āmantā. Pañca asaṅkhatānīti? Na hevaṃ vattabbe…pe… pañca asaṅkhatānīti? Āmantā. Pañca tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Niyāmo asaṅkhatoti? Āmantā. Micchattaniyāmo asaṅkhatoti? Na hevaṃ vattabbe…pe… micchattaniyāmo saṅkhatoti? Āmantā. Sammattaniyāmo saṅkhatoti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『niyāmo asaṅkhato』』ti? Āmantā. Niyāme uppajja niruddhe aniyato hotīti? Na hevaṃ vattabbe…pe…. Tena hi niyāmo asaṅkhatoti. Micchattaniyāme uppajja niruddhe aniyato hotīti? Na hevaṃ vattabbe…pe… tena hi micchattaniyāmo asaṅkhatoti.

Niyāmakathā niṭṭhitā.

  1. Chaṭṭhavaggo

(54) 2. Paṭiccasamuppādakathā

  1. Paṭiccasamuppādo asaṅkhatoti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhato, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni dve leṇāni dve saraṇāni dve parāyanāni dve accutāni dve amatāni dve nibbānānīti? Na hevaṃ vattabbe…pe… dve nibbānānīti? Āmantā. Atthi dvinnaṃ nibbānānaṃ uccanīcatā hīnapaṇītatā ukkaṃsāvakaṃso sīmā vā bhedo vā rāji vā antarikā vāti? Na hevaṃ vattabbe…pe….

以下是完整的簡體中文直譯: 6. 第六品 (53) 1. 關於決定的討論 決定是無為法嗎?是的。涅槃是庇護所、避難所、歸依處、究竟歸宿、不死、不滅嗎?不應該這樣說...等等。 決定是無為法,涅槃是無為法嗎?是的。有兩種無為法嗎?不應該這樣說...等等。 有兩種無為法嗎?是的。有兩種庇護所、兩種避難所、兩種歸依處、兩種究竟歸宿、兩種不死、兩種不滅、兩種涅槃嗎?不應該這樣說...等等。 有兩種涅槃嗎?是的。兩種涅槃之間存在高低、優劣、優勢劣勢、界限、區別、分隔、間隔嗎?不應該這樣說...等等。 決定是無為法嗎?是的。有人能進入、獲得、產生、生起、引發、引起、出現、顯現、創造、創生決定嗎?是的。有人能進入、獲得、產生、生起、引發、引起、出現、顯現、創造、創生無為法嗎?不應該這樣說...等等。 決定是無為法嗎?是的。道路是無為法嗎?不應該這樣說...等等。 道路是有為法嗎?是的。決定是有為法嗎?不應該這樣說...等等。 預流果決定是無為法嗎?是的。預流道是無為法嗎?不應該這樣說...等等。 預流道是有為法嗎?是的。預流果決定是有為法嗎?不應該這樣說...等等。 一來果決定...等等...不還果決定...等等...阿羅漢果決定是無為法嗎?是的。阿羅漢道是無為法嗎?不應該這樣說...等等...阿羅漢道是有為法嗎?是的。阿羅漢果決定是有為法嗎?不應該這樣說...等等。 預流果決定是無為法...等等...阿羅漢果決定是無為法,涅槃是無為法嗎?是的。有五種無為法嗎?不應該這樣說...等等...有五種無為法嗎?是的。有五種庇護所...等等...間隔嗎?不應該這樣說...等等。 決定是無為法嗎?是的。邪性決定是無為法嗎?不應該這樣說...等等...邪性決定是有為法嗎?是的。正性決定是有為法嗎?不應該這樣說...等等。 不應該說"決定是無為法"嗎?是的。決定生起又滅去時,就變成非決定了嗎?不應該這樣說...等等。那麼決定就是無為法。邪性決定生起又滅去時,就變成非決定了嗎?不應該這樣說...等等。那麼邪性決定就是無為法。 關於決定的討論結束。 6. 第六品 (54) 2. 關於緣起的討論 緣起是無為法嗎?是的。涅槃是庇護所、避難所、歸依處、究竟歸宿、不死、不滅嗎?不應該這樣說...等等...緣起是無為法,涅槃是無為法嗎?是的。有兩種無為法嗎?不應該這樣說...等等...有兩種無為法嗎?是的。有兩種庇護所、兩種避難所、兩種歸依處、兩種究竟歸宿、兩種不死、兩種不滅、兩種涅槃嗎?不應該這樣說...等等...有兩種涅槃嗎?是的。兩種涅槃之間存在高低、優劣、優勢劣勢、界限、區別、分隔、間隔嗎?不應該這樣說...等等。

  1. Paṭiccasamuppādo asaṅkhatoti? Āmantā. Avijjā asaṅkhatāti? Na hevaṃ vattabbe…pe… avijjā saṅkhatāti? Āmantā. Paṭiccasamuppādo saṅkhatoti ? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhatoti? Āmantā. Avijjāpaccayā saṅkhārā asaṅkhatāti? Na hevaṃ vattabbe…pe… avijjāpaccayā saṅkhārā saṅkhatāti? Āmantā. Paṭiccasamuppādo saṅkhatoti? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhatoti? Āmantā. Saṅkhārapaccayā viññāṇaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… saṅkhārapaccayā viññāṇaṃ saṅkhatanti? Āmantā. Paṭiccasamuppādo saṅkhatoti? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhatoti? Āmantā. Viññāṇapaccayā nāmarūpaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… viññāṇapaccayā nāmarūpaṃ saṅkhatanti? Āmantā. Paṭiccasamuppādo saṅkhatoti? Na hevaṃ vattabbe…pe… paṭiccasamuppādo asaṅkhatoti? Āmantā. Jātipaccayā jarāmaraṇaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… jātipaccayā jarāmaraṇaṃ saṅkhatanti? Āmantā. Paṭiccasamuppādo saṅkhatoti? Na hevaṃ vattabbe…pe….

  2. Na vattabbaṃ – 『『paṭiccasamuppādo asaṅkhato』』ti? Āmantā. Nanu vuttaṃ bhagavatā – 『『jātipaccayā, bhikkhave, jarāmaraṇaṃ. Uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu dhammaṭṭhitatā dhammaniyāmatā idappaccayatā. Taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññāpeti paṭṭhapeti vivarati vibhajati uttāniṃ karoti. 『Passathā』ti cāha – jātipaccayā, bhikkhave, jarāmaraṇaṃ . Bhavapaccayā, bhikkhave, jāti…pe… avijjāpaccayā, bhikkhave, saṅkhārā. Uppādā vā tathāgatānaṃ anuppādā vā tathāgatānaṃ ṭhitāva sā dhātu…pe… 『passathā』ti cāha – avijjāpaccayā, bhikkhave, saṅkhārā. Iti kho, bhikkhave, yā tatra tathatā avitathatā anaññathatā idappaccayatā – ayaṃ vuccati, bhikkhave, paṭiccasamuppādo』』ti [saṃ. ni. 2.20]. Attheva suttantoti? Āmantā. Tena hi paṭiccasamuppādo asaṅkhatoti.

  3. Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, saṅkhārapaccayā viññāṇanti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Tīṇi asaṅkhatānīti? Na hevaṃ vattabbe…pe…. Tīṇi asaṅkhatānīti? Āmantā. Tīṇi tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Avijjāpaccayā saṅkhārāti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, saṅkhārapaccayā viññāṇanti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā…pe… jātipaccayā jarāmaraṇanti yā tattha dhammaṭṭhitatā dhammaniyāmatā asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dvādasa asaṅkhatānīti? Na hevaṃ vattabbe…pe… dvādasa asaṅkhatānīti? Āmantā. Dvādasa tāṇāni dvādasa leṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Paṭiccasamuppādakathā niṭṭhitā.

  1. Chaṭṭhavaggo

(55) 3. Saccakathā

以下是完整的簡體中文直譯: 緣起是無為法嗎?是的。無明是無為法嗎?不應該這樣說...等等...無明是有為法嗎?是的。緣起是有為法嗎?不應該這樣說...等等...緣起是無為法嗎?是的。無明緣行是無為法嗎?不應該這樣說...等等...無明緣行是有為法嗎?是的。緣起是有為法嗎?不應該這樣說...等等...緣起是無為法嗎?是的。行緣識是無為法嗎?不應該這樣說...等等...行緣識是有為法嗎?是的。緣起是有為法嗎?不應該這樣說...等等...緣起是無為法嗎?是的。識緣名色是無為法嗎?不應該這樣說...等等...識緣名色是有為法嗎?是的。緣起是有為法嗎?不應該這樣說...等等...緣起是無為法嗎?是的。生緣老死是無為法嗎?不應該這樣說...等等...生緣老死是有為法嗎?是的。緣起是有為法嗎?不應該這樣說...等等。 不應該說"緣起是無為法"嗎?是的。世尊不是說過:"諸比丘,生緣老死。無論如來出世與否,此法性、法住性、法定性、此緣性常住。如來證悟、了知此法。證悟、了知后,他宣說、開示、闡明、建立、揭示、分別、顯明此法。他說:'你們看!'諸比丘,生緣老死。諸比丘,有緣生...等等...諸比丘,無明緣行。無論如來出世與否,此法性...等等...他說:'你們看!'諸比丘,無明緣行。諸比丘,此中的如是性、不虛妄性、不變異性、此緣性,這就是所謂的緣起。"[相應部2.20]確實有這段經文嗎?是的。那麼緣起就是無為法。 無明緣行,其中的法住性、法定性是無為法,涅槃是無為法嗎?是的。有兩種無為法嗎?不應該這樣說...等等...有兩種無為法嗎?是的。有兩種庇護所...等等...間隔嗎?不應該這樣說...等等。 無明緣行,其中的法住性、法定性是無為法,行緣識,其中的法住性、法定性是無為法,涅槃是無為法嗎?是的。有三種無為法嗎?不應該這樣說...等等...有三種無為法嗎?是的。有三種庇護所...等等...間隔嗎?不應該這樣說...等等。 無明緣行,其中的法住性、法定性是無為法,行緣識,其中的法住性、法定性是無為法...等等...生緣老死,其中的法住性、法定性是無為法,涅槃是無為法嗎?是的。有十二種無為法嗎?不應該這樣說...等等...有十二種無為法嗎?是的。有十二種庇護所、十二種避難所...等等...間隔嗎?不應該這樣說...等等。 關於緣起的討論結束。 6. 第六品 (55) 3. 關於真理的討論

  1. Cattāri saccāni asaṅkhatānīti? Āmantā. Cattāri tāṇāni cattāri leṇāni cattāri saraṇāni cattāri parāyanāni cattāri accutāni cattāri amatāni cattāri nibbānānīti? Na hevaṃ vattabbe…pe… cattāri nibbānānīti? Āmantā. Atthi catunnaṃ nibbānānaṃ uccanīcatā hīnapaṇītatā ukkaṃsāvakaṃso sīmā vā bhedo vā rāji vā antarikā vāti? Na hevaṃ vattabbe…pe….

Dukkhasaccaṃ asaṅkhatanti? Āmantā . Dukkhaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… dukkhasaccaṃ asaṅkhatanti? Āmantā. Kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ sokaparidevadukkhadomanassaupāyāsā asaṅkhatāti? Na hevaṃ vattabbe…pe… samudayasaccaṃ asaṅkhatanti? Āmantā. Samudayo asaṅkhatoti? Na hevaṃ vattabbe…pe… samudayasaccaṃ asaṅkhatanti? Āmantā. Kāmataṇhā bhavataṇhā vibhavataṇhā asaṅkhatāti? Na hevaṃ vattabbe…pe… maggasaccaṃ asaṅkhatanti? Āmantā. Maggo asaṅkhatoti? Na hevaṃ vattabbe…pe… maggasaccaṃ asaṅkhatanti? Āmantā. Sammādiṭṭhi…pe… sammāsamādhi asaṅkhatoti? Na hevaṃ vattabbe…pe….

Dukkhaṃ saṅkhatanti? Āmantā. Dukkhasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… kāyikaṃ dukkhaṃ cetasikaṃ dukkhaṃ sokaparidevadukkhadomanassaupāyāsā saṅkhatāti? Āmantā. Dukkhasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… samudayo saṅkhatoti? Āmantā. Samudayasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… kāmataṇhā bhavataṇhā vibhavataṇhā saṅkhatāti? Āmantā . Samudayasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… maggo saṅkhatoti? Āmantā. Maggasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe… sammādiṭṭhi…pe… sammāsamādhi saṅkhatoti? Āmantā. Maggasaccaṃ saṅkhatanti? Na hevaṃ vattabbe…pe….

  1. Nirodhasaccaṃ asaṅkhataṃ, nirodho asaṅkhatoti? Āmantā. Dukkhasaccaṃ asaṅkhataṃ, dukkhaṃ asaṅkhatanti? Na hevaṃ vattabbe…pe… nirodhasaccaṃ asaṅkhataṃ, nirodho asaṅkhatoti? Āmantā. Samudayasaccaṃ asaṅkhataṃ, samudayo asaṅkhatoti? Na hevaṃ vattabbe…pe… nirodhasaccaṃ asaṅkhataṃ, nirodho asaṅkhatoti? Āmantā. Maggasaccaṃ asaṅkhataṃ, maggo asaṅkhatoti? Na hevaṃ vattabbe…pe….

Dukkhasaccaṃ asaṅkhataṃ, dukkhaṃ saṅkhatanti? Āmantā. Nirodhasaccaṃ asaṅkhataṃ, nirodho saṅkhatoti? Na hevaṃ vattabbe…pe… samudayasaccaṃ asaṅkhataṃ, samudayo saṅkhatoti? Āmantā. Nirodhasaccaṃ asaṅkhataṃ, nirodho saṅkhatoti? Na hevaṃ vattabbe…pe… maggasaccaṃ asaṅkhataṃ, maggo saṅkhatoti? Āmantā. Nirodhasaccaṃ asaṅkhataṃ, nirodho saṅkhatoti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『cattāri saccāni asaṅkhatānī』』ti? Āmantā . Nanu vuttaṃ bhagavatā – 『『cattārimāni, bhikkhave, tathāni avitathāni anaññathāni! Katamāni cattāri? 『Idaṃ dukkha』nti, bhikkhave, tathametaṃ avitathametaṃ anaññathametaṃ…pe… 『ayaṃ dukkhasamudayo』ti…pe… 『ayaṃ dukkhanirodho』ti…pe… 『ayaṃ dukkhanirodhagāminī paṭipadā』ti tathametaṃ avitathametaṃ anaññathametaṃ. Imāni kho, bhikkhave, cattāri tathāni avitathāni anaññathānī』』ti [saṃ. ni. 5.1090]. Attheva suttantoti? Āmantā. Tena hi cattāri saccāni asaṅkhatānīti.

Saccakathā niṭṭhitā.

  1. Chaṭṭhavaggo

(56) 4. Āruppakathā

以下是完整的簡體中文直譯: 四聖諦是無為法嗎?是的。有四種庇護所、四種避難所、四種歸依處、四種究竟歸宿、四種不死、四種不滅、四種涅槃嗎?不應該這樣說...等等...有四種涅槃嗎?是的。四種涅槃之間存在高低、優劣、優勢劣勢、界限、區別、分隔、間隔嗎?不應該這樣說...等等。 苦諦是無為法嗎?是的。苦是無為法嗎?不應該這樣說...等等...苦諦是無為法嗎?是的。身苦、心苦、憂愁、悲嘆、痛苦、憂鬱、絕望是無為法嗎?不應該這樣說...等等...集諦是無為法嗎?是的。集是無為法嗎?不應該這樣說...等等...集諦是無為法嗎?是的。欲愛、有愛、無有愛是無為法嗎?不應該這樣說...等等...道諦是無為法嗎?是的。道是無為法嗎?不應該這樣說...等等...道諦是無為法嗎?是的。正見...等等...正定是無為法嗎?不應該這樣說...等等。 苦是有為法嗎?是的。苦諦是有為法嗎?不應該這樣說...等等...身苦、心苦、憂愁、悲嘆、痛苦、憂鬱、絕望是有為法嗎?是的。苦諦是有為法嗎?不應該這樣說...等等...集是有為法嗎?是的。集諦是有為法嗎?不應該這樣說...等等...欲愛、有愛、無有愛是有為法嗎?是的。集諦是有為法嗎?不應該這樣說...等等...道是有為法嗎?是的。道諦是有為法嗎?不應該這樣說...等等...正見...等等...正定是有為法嗎?是的。道諦是有為法嗎?不應該這樣說...等等。 滅諦是無為法,滅是無為法嗎?是的。苦諦是無為法,苦是無為法嗎?不應該這樣說...等等...滅諦是無為法,滅是無為法嗎?是的。集諦是無為法,集是無為法嗎?不應該這樣說...等等...滅諦是無為法,滅是無為法嗎?是的。道諦是無為法,道是無為法嗎?不應該這樣說...等等。 苦諦是無為法,苦是有為法嗎?是的。滅諦是無為法,滅是有為法嗎?不應該這樣說...等等...集諦是無為法,集是有為法嗎?是的。滅諦是無為法,滅是有為法嗎?不應該這樣說...等等...道諦是無為法,道是有為法嗎?是的。滅諦是無為法,滅是有為法嗎?不應該這樣說...等等。 不應該說"四聖諦是無為法"嗎?是的。世尊不是說過:"諸比丘,有四種真實、不虛妄、不變異的事。是哪四種?諸比丘,'這是苦',這是真實的、不虛妄的、不變異的...等等...'這是苦集'...等等...'這是苦滅'...等等...'這是導向苦滅之道',這是真實的、不虛妄的、不變異的。諸比丘,這就是四種真實、不虛妄、不變異的事。"[相應部5.1090]確實有這段**嗎?是的。那麼四聖諦就是無為法。 關於真理的討論結束。 6. 第六品 (56) 4. 關於無色界的討論

  1. Ākāsānañcāyatanaṃ asaṅkhatanti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… ākāsānañcāyatanaṃ asaṅkhataṃ, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Ākāsānañcāyatanaṃ asaṅkhatanti? Āmantā. Ākāsānañcāyatanaṃ bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Āmantā. Asaṅkhataṃ bhavo gati sattāvāso saṃsāro yoni viññāṇaṭṭhiti attabhāvapaṭilābhoti? Na hevaṃ vattabbe…pe….

Atthi ākāsānañcāyatanūpagaṃ kammanti? Āmantā. Atthi asaṅkhatūpagaṃ kammanti? Na hevaṃ vattabbe…pe… atthi ākāsānañcāyatanūpagā sattāti? Āmantā. Atthi asaṅkhatūpagā sattāti? Na hevaṃ vattabbe…pe….

Ākāsānañcāyatane sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Āmantā. Asaṅkhate sattā jāyanti jīyanti mīyanti cavanti upapajjantīti? Na hevaṃ vattabbe…pe… ākāsānañcāyatane atthi vedanā saññā saṅkhārā viññāṇanti? Āmantā. Asaṅkhate atthi vedanā saññā saṅkhārā viññāṇanti? Na hevaṃ vattabbe…pe… ākāsānañcāyatanaṃ catuvokārabhavoti? Āmantā. Asaṅkhataṃ catuvokārabhavoti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『cattāro āruppā asaṅkhatā』』ti? Āmantā. Nanu cattāro āruppā anejā vuttā bhagavatāti? Āmantā. Hañci cattāro āruppā anejā vuttā bhagavatā, tena vata re vattabbe 『『cattāro āruppā asaṅkhatā』』ti.

Āruppakathā niṭṭhitā.

  1. Chaṭṭhavaggo

(57) 5. Nirodhasamāpattikathā

  1. Nirodhasamāpatti asaṅkhatāti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… nirodhasamāpatti asaṅkhatā, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe… dve asaṅkhatānīti? Āmantā. Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Nirodhasamāpatti asaṅkhatāti? Āmantā. Atthi keci nirodhaṃ samāpajjanti paṭilabhanti uppādenti samuppādenti uṭṭhapenti samuṭṭhapenti nibbattenti abhinibbattenti janenti sañjanentīti? Āmantā. Atthi keci asaṅkhataṃ samāpajjanti paṭilabhanti uppādenti samuppādenti uṭṭhapenti samuṭṭhapenti nibbattenti abhinibbattenti janenti sañjanentīti? Na hevaṃ vattabbe…pe….

以下是完整的簡體中文直譯: 空無邊處是無為法嗎?是的。涅槃是庇護所、避難所、歸依處、究竟歸宿、不死、不滅嗎?不應該這樣說...等等...空無邊處是有為法,涅槃是無為法嗎?是的。有兩種無為法嗎?不應該這樣說...等等...有兩種無為法嗎?是的。有兩種庇護所...等等...間隔嗎?不應該這樣說...等等。 空無邊處是無為法嗎?是的。空無邊處的存在、去處、眾生的居住、輪迴、因緣、識的安住、身的獲得嗎?是的。無為的存在、去處、眾生的居住、輪迴、因緣、識的安住、身的獲得嗎?不應該這樣說...等等。 是否存在空無邊處的業力?是的。是否存在無為的業力?不應該這樣說...等等...是否存在空無邊處的眾生嗎?是的。是否存在無為的眾生嗎?不應該這樣說...等等。 在空無邊處的眾生是生、存、滅、亡、出世嗎?是的。無為的眾生是生、存、滅、亡、出世嗎?不應該這樣說...等等...空無邊處是否存在感覺、知覺、行、識嗎?是的。無為的是否存在感覺、知覺、行、識嗎?不應該這樣說...等等...空無邊處是四種存在嗎?是的。無為的四種存在嗎?不應該這樣說...等等。 不應該說「四種無色界是無為法」嗎?是的。難道四種無色界是無生的,被世尊所說的嗎?是的。確實四種無色界是無生的,被世尊所說,因此可以說「四種無色界是無為法」。 關於無色界的討論結束。 6. 第六品 (57) 5. 關於滅的定境的討論 滅的定境是無為法嗎?是的。涅槃是庇護所、避難所、歸依處、究竟歸宿、不死、不滅嗎?不應該這樣說...等等...滅的定境是無為法,涅槃是無為法嗎?是的。有兩種無為法嗎?不應該這樣說...等等...有兩種無為法嗎?是的。有兩種庇護所...等等...間隔嗎?不應該這樣說...等等。 滅的定境是無為法嗎?是的。是否有人能進入、獲得、產生、生起、引發、引起、出現、顯現、創造、創生滅的定境嗎?是的。是否有人能進入、獲得、產生、生起、引發、引起、出現、顯現、創造、創生無為的定境嗎?不應該這樣說...等等。

  1. Nirodhā vodānaṃ vuṭṭhānaṃ paññāyatīti? Āmantā. Asaṅkhatā vodānaṃ vuṭṭhānaṃ paññāyatīti ? Na hevaṃ vattabbe…pe… nirodhaṃ samāpajjantassa paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāroti? Āmantā. Asaṅkhataṃ samāpajjantassa paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāroti? Na hevaṃ vattabbe…pe… nirodhā vuṭṭhahantassa paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāroti? Āmantā . Asaṅkhatā vuṭṭhahantassa paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāroti? Na hevaṃ vattabbe…pe….

Nirodhā vuṭṭhitaṃ tayo phassā phusanti – suññato phasso, animitto phasso, appaṇihito phassoti? Āmantā. Asaṅkhatā vuṭṭhitaṃ tayo phassā phusanti – suññato phasso, animitto phasso, appaṇihito phassoti? Na hevaṃ vattabbe…pe….

Nirodhā vuṭṭhitassa vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti? Āmantā. Asaṅkhatā vuṭṭhitassa vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『nirodhasamāpatti asaṅkhatā』』ti? Āmantā. Saṅkhatāti? Na hevaṃ vattabbe…pe… tena hi nirodhasamāpatti asaṅkhatāti.

Nirodhasamāpattikathā niṭṭhitā.

  1. Chaṭṭhavaggo

(58) 6. Ākāsakathā

  1. Ākāso asaṅkhatoti? Āmantā. Nibbānaṃ tāṇaṃ leṇaṃ saraṇaṃ parāyanaṃ accutaṃ amatanti? Na hevaṃ vattabbe…pe… ākāso asaṅkhato, nibbānaṃ asaṅkhatanti? Āmantā. Dve asaṅkhatānīti? Na hevaṃ vattabbe…pe…. Dve asaṅkhatānīti? Āmantā . Dve tāṇāni…pe… antarikā vāti? Na hevaṃ vattabbe…pe….

Ākāso asaṅkhatoti? Āmantā. Atthi keci anākāsaṃ ākāsaṃ karontīti? Āmantā. Atthi keci saṅkhataṃ asaṅkhataṃ karontīti? Na hevaṃ vattabbe…pe… atthi keci ākāsaṃ anākāsaṃ karontīti? Āmantā. Atthi keci asaṅkhataṃ saṅkhataṃ karontīti? Na hevaṃ vattabbe…pe….

Ākāse pakkhino gacchanti, candimasūriyā gacchanti, tārakarūpāni gacchanti, iddhiṃ vikubbanti, bāhuṃ cālenti, pāṇiṃ cālenti, leḍḍuṃ khipanti, laguḷaṃ khipanti, iddhiṃ [sattiṃ (?)] khipanti, usuṃ khipantīti? Āmantā. Asaṅkhate pakkhino gacchanti, candimasūriyā gacchanti, tārakarūpāni gacchanti, iddhiṃ vikubbanti, bāhuṃ cālenti, pāṇiṃ cālenti, leḍḍuṃ khipanti, laguḷaṃ khipanti, iddhiṃ khipanti, usuṃ khipantīti? Na hevaṃ vattabbe…pe….

  1. Ākāsaṃ parivāretvā gharāni karonti koṭṭhāni karontīti? Āmantā. Asaṅkhataṃ parivāretvā gharāni karonti koṭṭhāni karontīti? Na hevaṃ vattabbe…pe….

Udapāne khaññamāne anākāso ākāso hotīti? Āmantā. Saṅkhataṃ asaṅkhataṃ hotīti? Na hevaṃ vattabbe…pe….

Tucchaudapāne pūriyamāne, tucchakoṭṭhe pūriyamāne, tucchakumbhiyā pūriyamānāya ākāso antaradhāyatīti? Āmantā. Asaṅkhataṃ antaradhāyatīti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『ākāso asaṅkhato』』ti? Āmantā. Ākāso saṅkhatoti? Na hevaṃ vattabbe…pe… tena hi ākāso asaṅkhatoti.

Ākāsakathā niṭṭhitā.

  1. Chaṭṭhavaggo

(59) 7. Ākāso sanidassanotikathā

以下是完整的簡體中文直譯: 從滅定出來時會有清凈和出定嗎?是的。從無為法出來時會有清凈和出定嗎?不應該這樣說...等等...進入滅定時,首先語行止息,然後身行止息,最後心行止息嗎?是的。進入無為法時,首先語行止息,然後身行止息,最後心行止息嗎?不應該這樣說...等等...從滅定出來時,首先心行生起,然後身行生起,最後語行生起嗎?是的。從無為法出來時,首先心行生起,然後身行生起,最後語行生起嗎?不應該這樣說...等等。 從滅定出來時,會接觸三種觸 - 空觸、無相觸、無愿觸嗎?是的。從無為法出來時,會接觸三種觸 - 空觸、無相觸、無愿觸嗎?不應該這樣說...等等。 從滅定出來時,心傾向於遠離、趨向遠離、倚靠遠離嗎?是的。從無為法出來時,心傾向於遠離、趨向遠離、倚靠遠離嗎?不應該這樣說...等等。 不應該說"滅盡定是無為法"嗎?是的。是有為法嗎?不應該這樣說...等等...那麼滅盡定就是無為法。 關於滅盡定的討論結束。 6. 第六品 (58) 6. 關於虛空的討論 虛空是無為法嗎?是的。涅槃是庇護所、避難所、歸依處、究竟歸宿、不死、不滅嗎?不應該這樣說...等等...虛空是無為法,涅槃是無為法嗎?是的。有兩種無為法嗎?不應該這樣說...等等...有兩種無為法嗎?是的。有兩種庇護所...等等...間隔嗎?不應該這樣說...等等。 虛空是無為法嗎?是的。是否有人把非虛空變成虛空?是的。是否有人把有為法變成無為法?不應該這樣說...等等...是否有人把虛空變成非虛空?是的。是否有人把無為法變成有為法?不應該這樣說...等等。 鳥在虛空中飛行,日月在虛空中執行,星辰在虛空中執行,神通在虛空中顯現,手臂在虛空中擺動,手掌在虛空中擺動,土塊在虛空中拋擲,木棒在虛空中拋擲,神通在虛空中拋擲,箭在虛空中射出嗎?是的。鳥在無為法中飛行,日月在無為法中執行,星辰在無為法中執行,神通在無為法中顯現,手臂在無為法中擺動,手掌在無為法中擺動,土塊在無為法中拋擲,木棒在無為法中拋擲,神通在無為法中拋擲,箭在無為法中射出嗎?不應該這樣說...等等。 圍繞虛空建造房屋和倉庫嗎?是的。圍繞無為法建造房屋和倉庫嗎?不應該這樣說...等等。 挖井時非虛空變成虛空嗎?是的。有為法變成無為法嗎?不應該這樣說...等等。 空井被填滿時,空倉庫被填滿時,空罐子被填滿時,虛空消失嗎?是的。無為法消失嗎?不應該這樣說...等等。 不應該說"虛空是無為法"嗎?是的。虛空是有為法嗎?不應該這樣說...等等...那麼虛空就是無為法。 關於虛空的討論結束。 6. 第六品 (59) 7. 關於虛空是否可見的討論

  1. Ākāso sanidassanoti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

Ākāso sanidassanoti? Āmantā. Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe …pe….

Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇanti? Āmantā. 『『Cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇa』』nti – attheva [atthi (?)] suttantoti? Natthi. 『『Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti [ma. ni. 1.400; 3.421; saṃ. ni. 4.60] – attheva suttantoti? Āmantā. Hañci 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti – attheva suttanto, no ca vata re vattabbe – 『『cakkhuñca paṭicca ākāsañca uppajjati cakkhuviññāṇa』』nti.

  1. Na vattabbaṃ – 『『ākāso sanidassano』』ti? Āmantā. Nanu passati dvinnaṃ rukkhānaṃ antaraṃ, dvinnaṃ thambhānaṃ antaraṃ, tāḷacchiddaṃ vātapānacchiddanti? Āmantā . Hañci passati dvinnaṃ rukkhānaṃ antaraṃ, dvinnaṃ thambhānaṃ antaraṃ, tāḷacchiddaṃ vātapānacchiddaṃ, tena vata re vattabbe – 『『ākāso sanidassano』』ti.

Ākāso sanidassanotikathā niṭṭhitā.

  1. Chaṭṭhavaggo

(60) 8. Pathavīdhātu sanidassanātiādikathā

  1. Pathavīdhātu sanidassanāti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

Pathavīdhātu sanidassanāti? Āmantā. Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe….

Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇanti? Āmantā. 『『Cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇa』』nti – attheva suttantoti? Natthi. 『『Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti – attheva suttantoti? Āmantā. Hañci 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti – attheva suttanto, no ca vata re vattabbe – 『『cakkhuñca paṭicca pathavīdhātuñca uppajjati cakkhuviññāṇa』』nti.

  1. Na vattabbaṃ – 『『pathavīdhātu sanidassanā』』ti? Āmantā. Nanu passati bhūmiṃ pāsāṇaṃ pabbatanti? Āmantā. Hañci passati [passasi (sī. syā. ka.) evamuparipi] bhūmiṃ pāsāṇaṃ pabbataṃ, tena vata re vattabbe – 『『pathavīdhātu sanidassanā』』ti…pe….

Na vattabbaṃ – 『『āpodhātu sanidassanā』』ti? Āmantā. Nanu passati udakanti? Āmantā. Hañci passati udakaṃ, tena vata re vattabbe – 『『āpodhātu sanidassanāti…pe….

Na vattabbaṃ – tejodhātu sanidassanāti? Āmantā. Nanu passati aggiṃ jalantanti? Āmantā. Hañci passati aggiṃ jalantaṃ, tena vata re vattabbe – 『『tejodhātu sanidassanā』』ti…pe….

Na vattabbaṃ – 『『vāyodhātu sanidassanā』』ti? Āmantā. Nanu passati vātena rukkhe sañcāliyamāneti? Āmantā. Hañci passati vātena rukkhe sañcāliyamāne, tena vata re vattabbe – 『『vāyodhātu sanidassanā』』ti…pe….

Pathavīdhātu sanidassanātiādikathā niṭṭhitā.

  1. Chaṭṭhavaggo

(61) 9. Cakkhundriyaṃ sanidassanantiādikathā

以下是完整的簡體中文直譯: 虛空是可見的嗎?是的。色、色處、色界、青、黃、赤、白、眼所知覺、眼中所見、眼的作用會來嗎?不應該這樣說...等等... 虛空是可見的嗎?是的。眼依賴虛空而生起眼識嗎?不應該這樣說...等等... 眼依賴虛空而生起眼識嗎?是的。「眼依賴虛空而生起眼識」是確實的教義嗎?不是。「眼依賴色而生起眼識」是確實的教義嗎?[《中部尼柯》1.400; 3.421; 《相應部》4.60] 是確實的教義嗎?是的。確實「眼依賴色而生起眼識」是確實的教義,而「眼依賴虛空而生起眼識」不應該這樣說。 不應該說「虛空是可見的」嗎?是的。難道能看到兩棵樹之間、兩根柱子之間、風吹過的空隙嗎?是的。確實能看到兩棵樹之間、兩根柱子之間、風吹過的空隙,因此可以說「虛空是可見的」。 關於虛空是否可見的討論結束。 6. 第六品 (60) 8. 關於地界是否可見的討論 地界是可見的嗎?是的。色、色處、色界、青、黃、赤、白、眼所知覺、眼中所見、眼的作用會來嗎?不應該這樣說...等等... 地界是可見的嗎?是的。眼依賴地界而生起眼識嗎?不應該這樣說...等等... 眼依賴地界而生起眼識嗎?是的。「眼依賴地界而生起眼識」是確實的教義嗎?不是。「眼依賴色而生起眼識」是確實的教義嗎?是的。確實「眼依賴色而生起眼識」是確實的教義,而「眼依賴地界而生起眼識」不應該這樣說。 不應該說「地界是可見的」嗎?是的。難道能看到土地、石頭、山嗎?是的。確實能看到土地、石頭、山,因此可以說「地界是可見的」...等等... 不應該說「水界是可見的」嗎?是的。難道能看到水嗎?是的。確實能看到水,因此可以說「水界是可見的」...等等... 不應該說「火界是可見的」嗎?是的。難道能看到火在燃燒嗎?是的。確實能看到火在燃燒,因此可以說「火界是可見的」...等等... 不應該說「風界是可見的」嗎?是的。難道能看到風在搖動樹木嗎?是的。確實能看到風在搖動樹木,因此可以說「風界是可見的」...等等... 關於地界是否可見的討論結束。 6. 第六品 (61) 9. 關於眼根是否可見的討論

  1. Cakkhundriyaṃ sanidassananti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu…pe… cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

Cakkhundriyaṃ sanidassananti? Āmantā. Cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe….

Cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇanti? Āmantā. 『『Cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇa』』nti – attheva suttantoti? Natthi. 『『Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti – attheva suttantoti? Āmantā. Hañci 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti – attheva suttanto, no ca vata re vattabbe – 『『cakkhuñca paṭicca cakkhundriyañca uppajjati cakkhuviññāṇa』』nti.

  1. Na vattabbaṃ – 『『pañcindriyāni sanidassanānī』』ti? Āmantā. Nanu passati cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyanti? Āmantā. Hañci passati cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ, tena vata re vattabbe – 『『pañcindriyāni sanidassanānī』』ti…pe….

Cakkhundriyaṃ sanidassanantiādikathā niṭṭhitā.

  1. Chaṭṭhavaggo

(62) 10. Kāyakammaṃ sanidassanantikathā

  1. Kāyakammaṃ sanidassananti? Āmantā. Rūpaṃ rūpāyatanaṃ rūpadhātu nīlaṃ pītakaṃ lohitakaṃ odātaṃ cakkhuviññeyyaṃ cakkhusmiṃ paṭihaññati cakkhussa āpāthaṃ āgacchatīti? Na hevaṃ vattabbe…pe….

Kāyakammaṃ sanidassananti? Āmantā. Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇanti? Na hevaṃ vattabbe…pe….

Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇanti? Āmantā. 『『Cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇa』』nti – attheva suttantoti? Natthi. 『『Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti – attheva suttantoti? Āmantā. Hañci 『『cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa』』nti – attheva suttanto, no ca vata re vattabbe – 『『cakkhuñca paṭicca kāyakammañca uppajjati cakkhuviññāṇa』』nti.

以下是完整的簡體中文直譯: 眼根是可見的嗎?是的。處、…等等…眼的作用會來嗎?不應該這樣說…等等… 眼根是可見的嗎?是的。眼依賴眼根而生起眼識嗎?不應該這樣說…等等… 眼依賴眼根而生起眼識嗎?是的。「眼依賴眼根而生起眼識」是確實的教義嗎?不是。「眼依賴色而生起眼識」是確實的教義嗎?是的。確實「眼依賴色而生起眼識」是確實的教義,而「眼依賴眼根而生起眼識」不應該這樣說。 不應該說「五根是可見的」嗎?是的。難道能看到眼、耳、鼻、舌、身嗎?是的。確實能看到眼、耳、鼻、舌、身,因此可以說「五根是可見的」...等等... 關於眼根是否可見的討論結束。 6. 第六品 (62) 10. 關於身業是否可見的討論 身業是可見的嗎?是的。處、、青、黃、赤、白、眼所知覺、眼中所見、眼的作用會來嗎?不應該這樣說...等等... 身業是可見的嗎?是的。眼依賴身業而生起眼識嗎?不應該這樣說...等等... 眼依賴身業而生起眼識嗎?是的。「眼依賴身業而生起眼識」是確實的教義嗎?不是。「眼依賴色而生起眼識」是確實的教義嗎?是的。確實「眼依賴色而生起眼識」是確實的教義,而「眼依賴身業而生起眼識」不應該這樣說。

  1. Na vattabbaṃ – 『『kāyakammaṃ sanidassana』』nti? Āmantā. Nanu passati abhikkamantaṃ paṭikkamantaṃ ālokentaṃ vilokentaṃ samiñjentaṃ pasārentanti? Āmantā. Hañci passati abhikkamantaṃ paṭikkamantaṃ ālokentaṃ vilokentaṃ samiñjentaṃ pasārentaṃ, tena vata re vattabbe – 『『kāyakammaṃ sanidassana』』nti.

Kāyakammaṃ sanidassanantikathā niṭṭhitā.

Chaṭṭhavaggo.

Tassuddānaṃ –

Niyamo asaṅkhato, paṭiccasamuppādo asaṅkhato, cattāri saccāni asaṅkhatāni, cattāro āruppā asaṅkhatā, nirodhasamāpatti asaṅkhatā, ākāso asaṅkhato, ākāso sanidassano, cattāro mahābhūtā, pañcindriyāni, tatheva kāyakammanti.

以下是完整的簡體中文直譯: 不應該說「身業是可見的」嗎?是的。難道能看到走動、退卻、看向、回望、收攏、展開嗎?是的。確實能看到走動、退卻、看向、回望、收攏、展開,因此可以說「身業是可見的」。 關於身業是否可見的討論結束。 第六品。 其要略為— 無為法、因緣生起法、四真理、四無為法、滅盡定、無為虛空、可見虛空、四大元素、五根、同樣的身業。