B0102040910(5)rāgapeyyālaṃ(貪慾品)

(10) 5. Rāgapeyyālaṃ

  1. 『『Rāgassa , bhikkhave, abhiññāya nava dhammā bhāvetabbā. Katame nava? Asubhasaññā, maraṇasaññā, āhāre paṭikūlasaññā, sabbaloke anabhiratasaññā, aniccasaññā, anicce dukkhasaññā, dukkhe anattasaññā, pahānasaññā, virāgasaññā – rāgassa, bhikkhave abhiññāya ime nava dhammā bhāvetabbā』』ti.

  2. 『『Rāgassa, bhikkhave, abhiññāya nava dhammā bhāvetabbā. Katame nava? Paṭhamaṃ jhānaṃ, dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ, ākāsānañcāyatanaṃ, viññāṇañcāyatanaṃ, ākiñcaññāyatanaṃ, nevasaññānāsaññāyatanaṃ, saññāvedayitanirodho – rāgassa, bhikkhave, abhiññāya ime nava dhammā bhāvetabbā』』ti.

95-112. 『『Rāgassa, bhikkhave, pariññāya…pe… parikkhayāya…pe… pahānāya…pe… khayāya…pe… vayāya…pe… virāgāya…pe… nirodhāya…pe… cāgāya…pe… paṭinissaggāya…pe… ime nava dhammā bhāvetabbā』』.

113-

(10) 5. 貪慾重說 93. "比丘們,爲了徹知貪慾,應當修習九法。哪九法?不凈想、死亡想、食物厭惡想、一切世間不樂想、無常想、無常即苦想、苦即無我想、斷除想、離欲想——比丘們,爲了徹知貪慾,應當修習這九法。" 94. "比丘們,爲了徹知貪慾,應當修習九法。哪九法?初禪、第二禪、第三禪、第四禪、空無邊處、識無邊處、無所有處、非想非非想處、想受滅盡定——比丘們,爲了徹知貪慾,應當修習這九法。" 95-112. "比丘們,爲了遍知貪慾⋯⋯乃至⋯⋯爲了遍盡⋯⋯乃至⋯⋯爲了斷除⋯⋯乃至⋯⋯爲了滅盡⋯⋯乃至⋯⋯爲了衰敗⋯⋯乃至⋯⋯爲了離欲⋯⋯乃至⋯⋯爲了滅寂⋯⋯乃至⋯⋯爲了舍離⋯⋯乃至⋯⋯爲了棄捨,應當修習這九法。" 113-

  1. 『『Dosassa…pe… mohassa… kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa abhiññāya…pe… pariññāya… parikkhayāya… pahānāya… khayāya… vayāya… virāgāya… nirodhāya … cāgāya… paṭinissaggāya…pe… ime nava dhammā bhāvetabbā』』ti.

Rāgapeyyālaṃ niṭṭhitaṃ.

Navakanipātapāḷi niṭṭhitā.

  1. "爲了徹知⋯⋯乃至⋯⋯瞋恚、癡、忿怒、怨恨、覆藏、對抗、嫉妒、慳吝、諂詐、詭詐、頑固、激烈、慢、過慢、憍慢、放逸⋯⋯乃至⋯⋯爲了遍知⋯⋯爲了遍盡⋯⋯爲了斷除⋯⋯爲了滅盡⋯⋯爲了衰敗⋯⋯爲了離欲⋯⋯爲了滅寂⋯⋯爲了舍離⋯⋯爲了棄捨⋯⋯乃至⋯⋯應當修習這九法。" 貪慾重說完。 九法集完。