B0102010204mahāsudassanasuttaṃ(大觀經)c3.5s
-
Mahāsudassanasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antarena yamakasālānaṃ parinibbānasamaye. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『mā, bhante, bhagavā imasmiṃ khuddakanagarake ujjaṅgalanagarake sākhānagarake parinibbāyi. Santi, bhante, aññāni mahānagarāni. Seyyathidaṃ – campā, rājagahaṃ, sāvatthi, sāketaṃ, kosambī, bārāṇasī; ettha bhagavā parinibbāyatu. Ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā, te tathāgatassa sarīrapūjaṃ karissantī』』ti.
這是我所聽到的。有一次,世尊住在拘尸那羅(現在的卡西亞)的末羅族沙羅樹林中,在兩棵沙羅樹之間,臨近般涅槃的時候。這時,尊者阿難來到世尊所在之處,來到後向世尊禮拜,然後坐在一旁。坐在一旁的尊者阿難對世尊說道:"尊者,請世尊不要在這個小城、這個偏僻的城、這個支城般涅槃。尊者,還有其他的大城,比如:瞻波、王舍城、舍衛城、娑鳩多城、拘睒彌城、波羅奈城;請世尊在那裡般涅槃。在那裡有許多信仰如來的剎帝利大族、婆羅門大族、居士大族,他們會為如來舉行舍利供養。"
- 『『Mā hevaṃ, ānanda, avaca; mā hevaṃ, ānanda, avaca – khuddakanagarakaṃ ujjaṅgalanagarakaṃ sākhānagaraka』』nti.
Kusāvatīrājadhānī
『『Bhūtapubbaṃ, ānanda, rājā mahāsudassano nāma ahosi khattiyo muddhāvasitto [khattiyo muddhābhisitto (ka.), cakkavattīdhammiko dhammarājā (mahāparinibbānasutta)] cāturanto vijitāvī janapadatthāvariyappatto . Rañño, ānanda, mahāsudassanassa ayaṃ kusinārā kusāvatī nāma rājadhānī ahosi. Puratthimena ca pacchimena ca dvādasayojanāni āyāmena, uttarena ca dakkhiṇena ca sattayojanāni vitthārena. Kusāvatī, ānanda, rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Seyyathāpi, ānanda , devānaṃ āḷakamandā nāma rājadhānī iddhā ceva hoti phītā ca [iddhā ceva ahosi phītā ca (syā.)] bahujanā ca ākiṇṇayakkhā ca subhikkhā ca; evameva kho, ānanda, kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Kusāvatī, ānanda , rājadhānī dasahi saddehi avivittā ahosi divā ceva rattiñca, seyyathidaṃ – hatthisaddena assasaddena rathasaddena bherisaddena mudiṅgasaddena vīṇāsaddena gītasaddena saṅkhasaddena sammasaddena pāṇitāḷasaddena 『asnātha pivatha khādathā』ti dasamena saddena.
『『Kusāvatī, ānanda, rājadhānī sattahi pākārehi parikkhittā ahosi. Eko pākāro sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phalikamayo, eko lohitaṅkamayo [lohitaṅgamayo (ka.), lohitakamayo (byākaraṇesu)], eko masāragallamayo, eko sabbaratanamayo. Kusāvatiyā, ānanda, rājadhāniyā catunnaṃ vaṇṇānaṃ dvārāni ahesuṃ. Ekaṃ dvāraṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phalikamayaṃ . Ekekasmiṃ dvāre satta satta esikā nikhātā ahesuṃ tiporisaṅgā tiporisanikhātā dvādasaporisā ubbedhena. Ekā esikā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Kusāvatī, ānanda, rājadhānī sattahi tālapantīhi parikkhittā ahosi. Ekā tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi, rūpiyamayāni pattāni ca phalāni ca. Rūpiyamayassa tālassa rūpiyamayo khandho ahosi, sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi, phalikamayāni pattāni ca phalāni ca. Phalikamayassa tālassa phalikamayo khandho ahosi, veḷuriyamayāni pattāni ca phalāni ca. Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi, masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi, lohitaṅkamayāni pattāni ca phalāni ca. Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi, sabbaratanamayāni pattāni ca phalāni ca. Tāsaṃ kho panānanda, tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca khamanīyo [kamanīyo (sī. syā. pī.)] ca madanīyo ca. Seyyathāpi, ānanda, pañcaṅgikassa tūriyassa suvinītassa suppaṭitāḷitassa sukusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca khamanīyo ca madanīyo ca , evameva kho, ānanda, tāsaṃ tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā, te tāsaṃ tālapantīnaṃ vāteritānaṃ saddena paricāresuṃ.
Cakkaratanaṃ
"阿難,不要這麼說;阿難,不要這麼說 - '小城、偏僻的城、支城'。" 拘舍婆提王城 "阿難,從前有一位名叫大善見的國王,他是一位灌頂的剎帝利,是四方征服者,建立了國土的安定。阿難,這個拘尸那羅曾是大善見王的王城,名叫拘舍婆提。它東西長十二由旬,南北寬七由旬。阿難,拘舍婆提王城繁榮昌盛,人口眾多,居民密集,食物豐富。阿難,就像天神的王城阿拉卡曼陀繁榮昌盛,人口眾多,夜叉密集,食物豐富一樣;同樣地,阿難,拘舍婆提王城也是繁榮昌盛,人口眾多,居民密集,食物豐富。阿難,拘舍婆提王城晝夜充滿十種聲音,即:象聲、馬聲、車聲、鼓聲、小鼓聲、琵琶聲、歌聲、螺聲、鈸聲、手鼓聲,以及'吃吧!喝吧!嚼吧!'的第十種聲音。 阿難,拘舍婆提王城被七重城墻環繞。一重城墻是金製的,一重是銀製的,一重是琉璃制的,一重是水晶制的,一重是紅寶石製的,一重是貓眼石製的,一重是各種寶石製的。阿難,拘舍婆提王城有四種顏色的城門。一個城門是金製的,一個是銀製的,一個是琉璃制的,一個是水晶制的。每個城門都埋有七根柱子,高三人身,埋入地下三人身,高出地面十二人身。一根柱子是金製的,一根是銀製的,一根是琉璃制的,一根是水晶制的,一根是紅寶石製的,一根是貓眼石製的,一根是各種寶石製的。阿難,拘舍婆提王城被七排棕櫚樹環繞。一排棕櫚樹是金製的,一排是銀製的,一排是琉璃制的,一排是水晶制的,一排是紅寶石製的,一排是貓眼石製的,一排是各種寶石製的。金製棕櫚樹的樹幹是金的,葉子和果實是銀的。銀製棕櫚樹的樹幹是銀的,葉子和果實是金的。琉璃制棕櫚樹的樹幹是琉璃的,葉子和果實是水晶的。水晶制棕櫚樹的樹幹是水晶的,葉子和果實是琉璃的。紅寶石製棕櫚樹的樹幹是紅寶石的,葉子和果實是貓眼石的。貓眼石製棕櫚樹的樹幹是貓眼石的,葉子和果實是紅寶石的。各種寶石製棕櫚樹的樹幹是各種寶石的,葉子和果實也是各種寶石的。阿難,當風吹動這些棕櫚樹時,發出悅耳、令人喜愛、令人滿意、令人陶醉的聲音。阿難,就像五種樂器被熟練的音樂家演奏時發出悅耳、令人喜愛、令人滿意、令人陶醉的聲音一樣;同樣地,阿難,當風吹動這些棕櫚樹時,也發出悅耳、令人喜愛、令人滿意、令人陶醉的聲音。阿難,當時在拘舍婆提王城中那些賭徒、酒鬼和酒客們,都在這些棕櫚樹被風吹動的聲音中游樂。 輪寶
-
『『Rājā , ānanda, mahāsudassano sattahi ratanehi samannāgato ahosi catūhi ca iddhīhi. Katamehi sattahi? Idhānanda, rañño mahāsudassanassa tadahuposathe pannarase sīsaṃnhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pāturahosi sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ. Disvā rañño mahāsudassanassa etadahosi – 『sutaṃ kho panetaṃ – 『『yassa rañño khattiyassa muddhāvasittassa tadahuposathe pannarase sīsaṃnhātassa uposathikassa uparipāsādavaragatassa dibbaṃ cakkaratanaṃ pātubhavati sahassāraṃ sanemikaṃ sanābhikaṃ sabbākāraparipūraṃ, so hoti rājā cakkavattī』』ti. Assaṃ nu kho ahaṃ rājā cakkavattī』ti.
-
『『Atha kho, ānanda, rājā mahāsudassano uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā vāmena hatthena suvaṇṇabhiṅkāraṃ gahetvā dakkhiṇena hatthena cakkaratanaṃ abbhukkiri – 『pavattatu bhavaṃ cakkaratanaṃ, abhivijinātu bhavaṃ cakkaratana』nti. Atha kho taṃ, ānanda, cakkaratanaṃ puratthimaṃ disaṃ pavatti [pavattati (syā. ka.)], anvadeva [anudeva (syā.)] rājā mahāsudassano saddhiṃ caturaṅginiyā senāya, yasmiṃ kho panānanda, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. Ye kho panānanda, puratthimāya disāya paṭirājāno, te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu – 『ehi kho mahārāja, svāgataṃ te mahārāja, sakaṃ te mahārāja, anusāsa mahārājā』ti. Rājā mahāsudassano evamāha – 『pāṇo na hantabbo, adinnaṃ na ādātabbaṃ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṃ na pātabbaṃ, yathābhuttañca bhuñjathā』ti . Ye kho panānanda, puratthimāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesuṃ. Atha kho taṃ, ānanda, cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā dakkhiṇaṃ disaṃ pavatti…pe… dakkhiṇaṃ samuddaṃ ajjhogāhetvā paccuttaritvā pacchimaṃ disaṃ pavatti…pe… pacchimaṃ samuddaṃ ajjhogāhetvā paccuttaritvā uttaraṃ disaṃ pavatti, anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāya. Yasmiṃ kho panānanda, padese cakkaratanaṃ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāya. Ye kho panānanda, uttarāya disāya paṭirājāno, te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu – 『ehi kho mahārāja, svāgataṃ te mahārāja, sakaṃ te mahārāja, anusāsa mahārājā』ti. Rājā mahāsudassano evamāha – 『pāṇo na hantabbo, adinnaṃ na ādātabbaṃ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṃ na pātabbaṃ , yathābhuttañca bhuñjathā』ti. Ye kho panānanda, uttarāya disāya paṭirājāno , te rañño mahāsudassanassa anuyantā ahesuṃ.
-
『『Atha kho taṃ, ānanda, cakkaratanaṃ samuddapariyantaṃ pathaviṃ abhivijinitvā kusāvatiṃ rājadhāniṃ paccāgantvā rañño mahāsudassanassa antepuradvāre atthakaraṇapamukhe akkhāhataṃ maññe aṭṭhāsi rañño mahāsudassanassa antepuraṃ upasobhayamānaṃ. Rañño, ānanda, mahāsudassanassa evarūpaṃ cakkaratanaṃ pāturahosi.
Hatthiratanaṃ
- 『『Puna caparaṃ, ānanda, rañño mahāsudassanassa hatthiratanaṃ pāturahosi sabbaseto sattappatiṭṭho iddhimā vehāsaṅgamo uposatho nāma nāgarājā. Taṃ disvā rañño mahāsudassanassa cittaṃ pasīdi – 『bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyā』ti. Atha kho taṃ, ānanda, hatthiratanaṃ – seyyathāpi nāma gandhahatthājāniyo dīgharattaṃ suparidanto, evameva damathaṃ upagacchi. Bhūtapubbaṃ, ānanda, rājā mahāsudassano tameva hatthiratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhiruhitvā samuddapariyantaṃ pathaviṃ anuyāyitvā kusāvatiṃ rājadhāniṃ paccāgantvā pātarāsamakāsi. Rañño, ānanda, mahāsudassanassa evarūpaṃ hatthiratanaṃ pāturahosi.
Assaratanaṃ
"阿難,大善見王具有七寶和四種神通。哪七寶呢?阿難,在這裡,大善見王在布薩日的十五日,沐浴頭部,守布薩戒,登上宮殿頂層時,天輪寶出現了,它有千輻,有輪輞和輪轂,各方面都很完美。看到這個,大善見王想:'我聽說過,如果一位灌頂的剎帝利國王在布薩日的十五日,沐浴頭部,守布薩戒,登上宮殿頂層時,天輪寶出現,有千輻,有輪輞和輪轂,各方面都很完美,那麼他就成為轉輪王。我是否會成為轉輪王呢?' "然後,阿難,大善見王從座位上起身,整理上衣搭在一肩,左手拿著金水瓶,右手灑水在輪寶上,說道:'請尊貴的輪寶轉動,請尊貴的輪寶征服。'阿難,那輪寶就向東方轉動,大善見王帶著四種軍隊跟隨其後。阿難,輪寶停在哪裡,大善見王就和四種軍隊在那裡安營。阿難,東方的諸國王來見大善見王,說道:'來吧,大王,歡迎您,大王,這是您的,大王,請您統治。'大善見王這樣說:'不可殺生,不可偷盜,不可邪淫,不可妄語,不可飲酒,要適量飲食。'阿難,東方的諸國王就成為大善見王的隨從。 "然後,阿難,那輪寶沉入東海又浮出,向南方轉動...沉入南海又浮出,向西方轉動...沉入西海又浮出,向北方轉動,大善見王帶著四種軍隊跟隨其後。阿難,輪寶停在哪裡,大善見王就和四種軍隊在那裡安營。阿難,北方的諸國王來見大善見王,說道:'來吧,大王,歡迎您,大王,這是您的,大王,請您統治。'大善見王這樣說:'不可殺生,不可偷盜,不可邪淫,不可妄語,不可飲酒,要適量飲食。'阿難,北方的諸國王就成為大善見王的隨從。 "然後,阿難,那輪寶征服了四海之內的大地,回到拘舍婆提王城,停在大善見王的內宮門前,司法廳門口,好像固定在軸上一樣,裝飾著大善見王的內宮。阿難,大善見王出現了這樣的輪寶。 象寶 "再者,阿難,大善見王出現了象寶,全身潔白,七處著地,具有神通,能飛行,名叫烏波薩他,是龍王。看到它,大善見王心生歡喜:'這真是一匹好像,如果能馴服的話。'阿難,那象寶就像一匹長期訓練良好的純種像一樣,很快就被馴服了。阿難,從前大善見王爲了試驗這象寶,清晨騎上它,遊歷四海之內的大地,然後回到拘舍婆提王城吃早餐。阿難,大善見王出現了這樣的象寶。 馬寶
- 『『Puna caparaṃ, ānanda, rañño mahāsudassanassa assaratanaṃ pāturahosi sabbaseto kāḷasīso muñjakeso iddhimā vehāsaṅgamo valāhako nāma assarājā. Taṃ disvā rañño mahāsudassanassa cittaṃ pasīdi – 『bhaddakaṃ vata bho assayānaṃ sace damathaṃ upeyyā』ti. Atha kho taṃ , ānanda, assaratanaṃ seyyathāpi nāma bhaddo assājāniyo dīgharattaṃ suparidanto, evameva damathaṃ upagacchi. Bhūtapubbaṃ, ānanda, rājā mahāsudassano tameva assaratanaṃ vīmaṃsamāno pubbaṇhasamayaṃ abhiruhitvā samuddapariyantaṃ pathaviṃ anuyāyitvā kusāvatiṃ rājadhāniṃ paccāgantvā pātarāsamakāsi. Rañño, ānanda, mahāsudassanassa evarūpaṃ assaratanaṃ pāturahosi.
Maṇiratanaṃ
- 『『Puna caparaṃ, ānanda, rañño mahāsudassanassa maṇiratanaṃ pāturahosi. So ahosi maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno anāvilo sabbākārasampanno. Tassa kho panānanda, maṇiratanassa ābhā samantā yojanaṃ phuṭā ahosi. Bhūtapubbaṃ, ānanda, rājā mahāsudassano tameva maṇiratanaṃ vīmaṃsamāno caturaṅginiṃ senaṃ sannayhitvā maṇiṃ dhajaggaṃ āropetvā rattandhakāratimisāya pāyāsi. Ye kho panānanda, samantā gāmā ahesuṃ, te tenobhāsena kammante payojesuṃ divāti maññamānā. Rañño, ānanda, mahāsudassanassa evarūpaṃ maṇiratanaṃ pāturahosi.
Itthiratanaṃ
- 『『Puna caparaṃ, ānanda, rañño mahāsudassanassa itthiratanaṃ pāturahosi abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā nāccodātā atikkantā mānusivaṇṇaṃ [mānussivaṇṇaṃ (syā.)] appattā dibbavaṇṇaṃ. Tassa kho panānanda, itthiratanassa evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. Tassa kho panānanda, itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni. Tassa kho panānanda, itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho. Taṃ kho panānanda, itthiratanaṃ rañño mahāsudassanassa pubbuṭṭhāyinī ahosi pacchānipātinī kiṅkārapaṭissāvinī manāpacārinī piyavādinī. Taṃ kho panānanda, itthiratanaṃ rājānaṃ mahāsudassanaṃ manasāpi no aticari [aticarī (ka.), aticārī (sī. syā. pī.)], kuto pana kāyena. Rañño, ānanda, mahāsudassanassa evarūpaṃ itthiratanaṃ pāturahosi.
Gahapatiratanaṃ
- 『『Puna caparaṃ, ānanda, rañño mahāsudassanassa gahapatiratanaṃ pāturahosi. Tassa kammavipākajaṃ dibbacakkhu pāturahosi yena nidhiṃ passati sassāmikampi assāmikampi. So rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāha – 『appossukko tvaṃ, deva, hohi, ahaṃ te dhanena dhanakaraṇīyaṃ karissāmī』ti. Bhūtapubbaṃ, ānanda, rājā mahāsudassano tameva gahapatiratanaṃ vīmaṃsamāno nāvaṃ abhiruhitvā majjhe gaṅgāya nadiyā sotaṃ ogāhitvā gahapatiratanaṃ etadavoca – 『attho me, gahapati, hiraññasuvaṇṇenā』ti. 『Tena hi, mahārāja, ekaṃ tīraṃ nāvā upetū』ti. 『Idheva me, gahapati, attho hiraññasuvaṇṇenā』ti. Atha kho taṃ, ānanda, gahapatiratanaṃ ubhohi hatthehi udakaṃ omasitvā pūraṃ hiraññasuvaṇṇassa kumbhiṃ uddharitvā rājānaṃ mahāsudassanaṃ etadavoca – 『alamettāvatā mahārāja, katamettāvatā mahārāja, pūjitamettāvatā mahārājā』ti? Rājā mahāsudassano evamāha – 『alamettāvatā gahapati, katamettāvatā gahapati, pūjitamettāvatā gahapatī』ti. Rañño , ānanda, mahāsudassanassa evarūpaṃ gahapatiratanaṃ pāturahosi.
Pariṇāyakaratanaṃ
- 『『Puna caparaṃ, ānanda, rañño mahāsudassanassa pariṇāyakaratanaṃ pāturahosi paṇḍito viyatto medhāvī paṭibalo rājānaṃ mahāsudassanaṃ upayāpetabbaṃ upayāpetuṃ, apayāpetabbaṃ apayāpetuṃ, ṭhapetabbaṃ ṭhapetuṃ. So rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāha – 『appossukko tvaṃ, deva, hohi, ahamanusāsissāmī』ti. Rañño, ānanda, mahāsudassanassa evarūpaṃ pariṇāyakaratanaṃ pāturahosi.
『『Rājā, ānanda, mahāsudassano imehi sattahi ratanehi samannāgato ahosi.
Catuiddhisamannāgato
"再者,阿難,大善見王出現了馬寶,全身潔白,頭部烏黑,鬃毛如茅草,具有神通,能飛行,名叫云馬,是馬王。看到它,大善見王心生歡喜:'這真是一匹好馬,如果能馴服的話。'阿難,那馬寶就像一匹長期訓練良好的純種馬一樣,很快就被馴服了。阿難,從前大善見王爲了試驗這馬寶,清晨騎上它,遊歷四海之內的大地,然後回到拘舍婆提王城吃早餐。阿難,大善見王出現了這樣的馬寶。 摩尼寶 "再者,阿難,大善見王出現了摩尼寶。這是一顆美麗的琉璃寶石,品質優良,八面體,精工雕琢,清澈透明,無瑕無垢,具備一切優良品質。阿難,這摩尼寶的光芒照耀周圍一由旬。阿難,從前大善見王爲了試驗這摩尼寶,整頓四種軍隊,將摩尼寶安置在旗桿頂端,在漆黑的夜裡出發。阿難,周圍的村莊里的人們在這光芒下從事工作,以為是白天。阿難,大善見王出現了這樣的摩尼寶。 女寶 "再者,阿難,大善見王出現了女寶,美麗動人,容貌端莊,具有最高等的膚色,身材不高不矮,不瘦不胖,膚色不黑不白,超越人間美色但未達天界美色。阿難,這女寶的身體觸感就像棉絮或木棉一樣柔軟。阿難,這女寶在寒冷時身體溫暖,在炎熱時身體清涼。阿難,這女寶的身體散發檀香味,口中散發青蓮花香。阿難,這女寶總是比大善見王早起晚睡,聽從命令,行為討人喜歡,言語溫柔。阿難,這女寶甚至在思想上都不會對大善見王不忠,更不用說身體行爲了。阿難,大善見王出現了這樣的女寶。 居士寶 "再者,阿難,大善見王出現了居士寶。他因業報而獲得天眼,能夠看見有主和無主的寶藏。他來到大善見王面前說:'陛下請放心,我會為您處理一切財務事宜。'阿難,從前大善見王爲了試驗這居士寶,乘船到恒河中流,對居士寶說:'居士,我需要金銀。''那麼,大王,請讓船靠岸。''居士,我就在這裡需要金銀。'阿難,那居士寶就用雙手觸控水面,從水中拉出一個裝滿金銀的罐子,對大善見王說:'陛下,這些夠了嗎?這些足夠了嗎?這些供奉夠了嗎?'大善見王說:'夠了,居士,足夠了,居士,供奉夠了,居士。'阿難,大善見王出現了這樣的居士寶。 主兵臣寶 "再者,阿難,大善見王出現了主兵臣寶,他聰明、機智、有智慧,能夠判斷應該讓大善見王接近誰,遠離誰,任用誰。他來到大善見王面前說:'陛下請放心,我會為您處理一切政務。'阿難,大善見王出現了這樣的主兵臣寶。 "阿難,大善見王具有這七寶。 具有四種神通
- 『『Rājā, ānanda, mahāsudassano catūhi iddhīhi samannāgato ahosi. Katamāhi catūhi iddhīhi? Idhānanda, rājā mahāsudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā, ānanda, mahāsudassano imāya paṭhamāya iddhiyā samannāgato ahosi.
『『Puna caparaṃ, ānanda, rājā mahāsudassano dīghāyuko ahosi ciraṭṭhitiko ativiya aññehi manussehi. Rājā, ānanda, mahāsudassano imāya dutiyāya iddhiyā samannāgato ahosi.
『『Puna caparaṃ, ānanda, rājā mahāsudassano appābādho ahosi appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā, ānanda, mahāsudassano imāya tatiyāya iddhiyā samannāgato ahosi.
『『Puna caparaṃ , ānanda, rājā mahāsudassano brāhmaṇagahapatikānaṃ piyo ahosi manāpo. Seyyathāpi, ānanda, pitā puttānaṃ piyo hoti manāpo, evameva kho, ānanda, rājā mahāsudassano brāhmaṇagahapatikānaṃ piyo ahosi manāpo. Raññopi, ānanda, mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṃ manāpā. Seyyathāpi, ānanda, pitu puttā piyā honti manāpā, evameva kho, ānanda, raññopi mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṃ manāpā.
『『Bhūtapubbaṃ, ānanda, rājā mahāsudassano caturaṅginiyā senāya uyyānabhūmiṃ niyyāsi. Atha kho, ānanda, brāhmaṇagahapatikā rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu – 『ataramāno, deva, yāhi, yathā taṃ mayaṃ cirataraṃ passeyyāmā』ti. Rājāpi, ānanda, mahāsudassano sārathiṃ āmantesi – 『ataramāno, sārathi, rathaṃ pesehi, yathā ahaṃ brāhmaṇagahapatike cirataraṃ passeyya』nti. Rājā, ānanda, mahāsudassano imāya catutthiyā [catutthāya (syā.)] iddhiyā samannāgato ahosi. Rājā, ānanda, mahāsudassano imāhi catūhi iddhīhi samannāgato ahosi.
Dhammapāsādapokkharaṇī
- 『『Atha kho, ānanda, rañño mahāsudassanassa etadahosi – 『yaṃnūnāhaṃ imāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo māpeyya』nti.
『『Māpesi kho, ānanda, rājā mahāsudassano tāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo. Tā kho panānanda, pokkharaṇiyo catunnaṃ vaṇṇānaṃ iṭṭhakāhi citā ahesuṃ – ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā.
『『Tāsu kho panānanda, pokkharaṇīsu cattāri cattāri sopānāni ahesuṃ catunnaṃ vaṇṇānaṃ, ekaṃ sopānaṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ ekaṃ veḷuriyamayaṃ ekaṃ phalikamayaṃ. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṃ, rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañca. Veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṃ, phalikamayā sūciyo ca uṇhīsañca. Phalikamayassa sopānassa phalikamayā thambhā ahesuṃ, veḷuriyamayā sūciyo ca uṇhīsañca. Tā kho panānanda, pokkharaṇiyo dvīhi vedikāhi parikkhittā ahesuṃ ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ, rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañca. Atha kho, ānanda , rañño mahāsudassanassa etadahosi – 『yaṃnūnāhaṃ imāsu pokkharaṇīsu evarūpaṃ mālaṃ ropāpeyyaṃ uppalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ sabbotukaṃ sabbajanassa anāvaṭa』nti. Ropāpesi kho , ānanda, rājā mahāsudassano tāsu pokkharaṇīsu evarūpaṃ mālaṃ uppalaṃ padumaṃ kumudaṃ puṇḍarīkaṃ sabbotukaṃ sabbajanassa anāvaṭaṃ.
"阿難,大善見王具有四種神通。哪四種神通呢?阿難,在這裡,大善見王容貌端正,令人喜愛,容顏美麗,具有最高等的膚色,遠勝其他人。阿難,大善見王具有這第一種神通。 "再者,阿難,大善見王長壽,生命持久,遠勝其他人。阿難,大善見王具有這第二種神通。 "再者,阿難,大善見王少病少惱,具有平衡的消化能力,既不太冷也不太熱,遠勝其他人。阿難,大善見王具有這第三種神通。 "再者,阿難,大善見王為婆羅門和居士所愛戴和喜歡。阿難,就像父親為兒子所愛戴和喜歡一樣,同樣地,阿難,大善見王為婆羅門和居士所愛戴和喜歡。阿難,婆羅門和居士也為大善見王所愛戴和喜歡。阿難,就像兒子為父親所愛戴和喜歡一樣,同樣地,阿難,婆羅門和居士也為大善見王所愛戴和喜歡。 "阿難,從前大善見王帶著四種軍隊前往遊園。阿難,那時婆羅門和居士來到大善見王面前說:'陛下,請慢慢走,讓我們能多看看您。'阿難,大善見王也對車伕說:'車伕啊,請慢慢駕車,讓我能多看看婆羅門和居士們。'阿難,大善見王具有這第四種神通。阿難,大善見王具有這四種神通。 法殿蓮池 "然後,阿難,大善見王想:'我應該在這些棕櫚樹之間每隔一百弓就建造一個蓮池。' "阿難,大善見王就在那些棕櫚樹之間每隔一百弓建造了一個蓮池。阿難,那些蓮池用四種顏色的磚砌成 - 一種磚是金製的,一種是銀製的,一種是琉璃制的,一種是水晶制的。 "阿難,在那些蓮池中各有四個臺階,由四種材料製成,一個臺階是金製的,一個是銀製的,一個是琉璃制的,一個是水晶制的。金製臺階的柱子是金的,欄桿和頂部裝飾是銀的。銀製臺階的柱子是銀的,欄桿和頂部裝飾是金的。琉璃制臺階的柱子是琉璃的,欄桿和頂部裝飾是水晶的。水晶制臺階的柱子是水晶的,欄桿和頂部裝飾是琉璃的。阿難,那些蓮池被兩道欄桿環繞,一道是金製的,一道是銀製的。金製欄桿的柱子是金的,欄桿和頂部裝飾是銀的。銀製欄桿的柱子是銀的,欄桿和頂部裝飾是金的。然後,阿難,大善見王想:'我應該在這些蓮池中種植各種蓮花 - 藍蓮、紅蓮、白蓮、白睡蓮,讓它們四季開放,對所有人開放。'阿難,大善見王就在那些蓮池中種植了各種蓮花 - 藍蓮、紅蓮、白蓮、白睡蓮,讓它們四季開放,對所有人開放。
- 『『Atha kho, ānanda, rañño mahāsudassanassa etadahosi – 『yaṃnūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre nhāpake purise ṭhapeyyaṃ, ye āgatāgataṃ janaṃ nhāpessantī』ti. Ṭhapesi kho, ānanda, rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre nhāpake purise, ye āgatāgataṃ janaṃ nhāpesuṃ.
『『Atha kho, ānanda, rañño mahāsudassanassa etadahosi – 『yaṃnūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ paṭṭhapeyyaṃ – annaṃ annaṭṭhikassa [annatthitassa (sī. syā. kaṃ. pī.), evaṃ sabbattha pakabhirūpeneva dissati], pānaṃ pānaṭṭhikassa, vatthaṃ vatthaṭṭhikassa, yānaṃ yānaṭṭhikassa, sayanaṃ sayanaṭṭhikassa, itthiṃ itthiṭṭhikassa, hiraññaṃ hiraññaṭṭhikassa, suvaṇṇaṃ suvaṇṇaṭṭhikassā』ti. Paṭṭhapesi kho, ānanda, rājā mahāsudassano tāsaṃ pokkharaṇīnaṃ tīre evarūpaṃ dānaṃ – annaṃ annaṭṭhikassa, pānaṃ pānaṭṭhikassa, vatthaṃ vatthaṭṭhikassa, yānaṃ yānaṭṭhikassa, sayanaṃ sayanaṭṭhikassa, itthiṃ itthiṭṭhikassa, hiraññaṃ hiraññaṭṭhikassa, suvaṇṇaṃ suvaṇṇaṭṭhikassa.
- 『『Atha kho, ānanda, brāhmaṇagahapatikā pahūtaṃ sāpateyyaṃ ādāya rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu – 『idaṃ, deva, pahūtaṃ sāpateyyaṃ devaññeva uddissa ābhataṃ, taṃ devo paṭiggaṇhatū』ti. 『Alaṃ bho, mamapidaṃ pahūtaṃ sāpateyyaṃ dhammikena balinā abhisaṅkhataṃ, tañca vo hotu, ito ca bhiyyo harathā』ti. Te raññā paṭikkhittā ekamantaṃ apakkamma evaṃ samacintesuṃ – 『na kho etaṃ amhākaṃ patirūpaṃ, yaṃ mayaṃ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma. Yaṃnūna mayaṃ rañño mahāsudassanassa nivesanaṃ māpeyyāmā』ti. Te rājānaṃ mahāsudassanaṃ upasaṅkamitvā evamāhaṃsu – 『nivesanaṃ te deva, māpessāmā』ti. Adhivāsesi kho, ānanda, rājā mahāsudassano tuṇhībhāvena.
"然後,阿難,大善見王想:'我應該在這些蓮池岸邊安排一些沐浴者,讓他們為來訪的人洗浴。'阿難,大善見王就在那些蓮池岸邊安排了沐浴者,他們為來訪的人洗浴。 "然後,阿難,大善見王想:'我應該在這些蓮池岸邊設立這樣的佈施:給需要食物的人食物,給需要飲料的人飲料,給需要衣服的人衣服,給需要車乘的人車乘,給需要床鋪的人床鋪,給需要女人的人女人,給需要金錢的人金錢,給需要黃金的人黃金。'阿難,大善見王就在那些蓮池岸邊設立了這樣的佈施:給需要食物的人食物,給需要飲料的人飲料,給需要衣服的人衣服,給需要車乘的人車乘,給需要床鋪的人床鋪,給需要女人的人女人,給需要金錢的人金錢,給需要黃金的人黃金。 "然後,阿難,婆羅門和居士們帶著大量財物來到大善見王面前說:'陛下,這些大量財物是專門為陛下帶來的,請陛下接受。''夠了,諸位,我已經有大量財物,是通過正當的稅收穫得的。你們留著吧,還可以從這裡拿走更多。'被國王拒絕後,他們退到一旁商議:'我們把這些財物再帶回家是不合適的。不如我們為大善見王建造一座宮殿吧。'他們來到大善見王面前說:'陛下,我們要為您建造一座宮殿。'阿難,大善見王以沉默表示同意。
- 『『Atha kho, ānanda, sakko devānamindo rañño mahāsudassanassa cetasā cetoparivitakkamaññāya vissakammaṃ [visukammaṃ (ka.)] devaputtaṃ āmantesi – 『ehi tvaṃ, samma vissakamma, rañño mahāsudassanassa nivesanaṃ māpehi dhammaṃ nāma pāsāda』nti. 『Evaṃ bhaddantavā』ti kho, ānanda, vissakammo devaputto sakkassa devānamindassa paṭissutvā seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ samiñjeyya, evameva devesu tāvatiṃsesu antarahito rañño mahāsudassanassa purato pāturahosi. Atha kho, ānanda, vissakammo devaputto rājānaṃ mahāsudassanaṃ etadavoca – 『nivesanaṃ te deva, māpessāmi dhammaṃ nāma pāsāda』nti. Adhivāsesi kho, ānanda, rājā mahāsudassano tuṇhībhāvena.
『『Māpesi kho, ānanda, vissakammo devaputto rañño mahāsudassanassa nivesanaṃ dhammaṃ nāma pāsādaṃ. Dhammo, ānanda, pāsādo puratthimena pacchimena ca yojanaṃ āyāmena ahosi. Uttarena dakkhiṇena ca aḍḍhayojanaṃ vitthārena. Dhammassa, ānanda, pāsādassa tiporisaṃ uccatarena vatthu citaṃ ahosi catunnaṃ vaṇṇānaṃ iṭṭhakāhi – ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā.
『『Dhammassa, ānanda, pāsādassa caturāsīti thambhasahassāni ahesuṃ catunnaṃ vaṇṇānaṃ – eko thambho sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phalikamayo. Dhammo, ānanda, pāsādo catunnaṃ vaṇṇānaṃ phalakehi santhato ahosi – ekaṃ phalakaṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phalikamayaṃ.
『『Dhammassa, ānanda, pāsādassa catuvīsati sopānāni ahesuṃ catunnaṃ vaṇṇānaṃ – ekaṃ sopānaṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phalikamayaṃ. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañca. Veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṃ phalikamayā sūciyo ca uṇhīsañca. Phalikamayassa sopānassa phalikamayā thambhā ahesuṃ veḷuriyamayā sūciyo ca uṇhīsañca.
『『Dhamme, ānanda, pāsāde caturāsīti kūṭāgārasahassāni ahesuṃ catunnaṃ vaṇṇānaṃ – ekaṃ kūṭāgāraṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ , ekaṃ phalikamayaṃ. Sovaṇṇamaye kūṭāgāre rūpiyamayo pallaṅko paññatto ahosi, rūpiyamaye kūṭāgāre sovaṇṇamayo pallaṅko paññatto ahosi, veḷuriyamaye kūṭāgāre dantamayo pallaṅko paññatto ahosi, phalikamaye kūṭāgāre sāramayo pallaṅko paññatto ahosi. Sovaṇṇamayassa kūṭāgārassa dvāre rūpiyamayo tālo ṭhito ahosi, tassa rūpiyamayo khandho sovaṇṇamayāni pattāni ca phalāni ca. Rūpiyamayassa kūṭāgārassa dvāre sovaṇṇamayo tālo ṭhito ahosi, tassa sovaṇṇamayo khandho, rūpiyamayāni pattāni ca phalāni ca. Veḷuriyamayassa kūṭāgārassa dvāre phalikamayo tālo ṭhito ahosi, tassa phalikamayo khandho, veḷuriyamayāni pattāni ca phalāni ca. Phalikamayassa kūṭāgārassa dvāre veḷuriyamayo tālo ṭhito ahosi, tassa veḷuriyamayo khandho, phalikamayāni pattāni ca phalāni ca.
- 『『Atha kho, ānanda, rañño mahāsudassanassa etadahosi – 『yaṃnūnāhaṃ mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṃ tālavanaṃ māpeyyaṃ, yattha divāvihāraṃ nisīdissāmī』ti. Māpesi kho, ānanda, rājā mahāsudassano mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṃ tālavanaṃ, yattha divāvihāraṃ nisīdi. Dhammo, ānanda , pāsādo dvīhi vedikāhi parikkhitto ahosi, ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ, rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ, sovaṇṇamayā sūciyo ca uṇhīsañca.
"然後,阿難,天帝釋知道了大善見王的心意,就召喚天神子毗首羯摩說:'來吧,親愛的毗首羯摩,為大善見王建造一座宮殿,名叫法殿。'阿難,毗首羯摩天神子回答天帝釋說:'好的,尊者。'阿難,就像壯年人伸直彎曲的手臂或彎曲伸直的手臂那樣快速,他從三十三天消失,出現在大善見王面前。然後,阿難,毗首羯摩天神子對大善見王說:'陛下,我要為您建造一座宮殿,名叫法殿。'阿難,大善見王以沉默表示同意。 "阿難,毗首羯摩天神子為大善見王建造了一座名叫法殿的宮殿。阿難,法殿東西長一由旬,南北寬半由旬。阿難,法殿的地基高三人身,由四種顏色的磚砌成 - 一種磚是金製的,一種是銀製的,一種是琉璃制的,一種是水晶制的。 "阿難,法殿有八萬四千根柱子,由四種材料製成 - 一種柱子是金製的,一種是銀製的,一種是琉璃制的,一種是水晶制的。阿難,法殿的地板鋪設了四種材料的板塊 - 一種板塊是金製的,一種是銀製的,一種是琉璃制的,一種是水晶制的。 "阿難,法殿有二十四個臺階,由四種材料製成 - 一個臺階是金製的,一個是銀製的,一個是琉璃制的,一個是水晶制的。金製臺階的柱子是金的,欄桿和頂部裝飾是銀的。銀製臺階的柱子是銀的,欄桿和頂部裝飾是金的。琉璃制臺階的柱子是琉璃的,欄桿和頂部裝飾是水晶的。水晶制臺階的柱子是水晶的,欄桿和頂部裝飾是琉璃的。 "阿難,法殿中有八萬四千個尖頂房間,由四種材料製成 - 一種尖頂房間是金製的,一種是銀製的,一種是琉璃制的,一種是水晶制的。在金製尖頂房間里放置了銀製的床榻,在銀製尖頂房間里放置了金製的床榻,在琉璃制尖頂房間里放置了象牙制的床榻,在水晶制尖頂房間里放置了檀木製的床榻。在金製尖頂房間的門口立著一棵銀製的棕櫚樹,樹幹是銀的,葉子和果實是金的。在銀製尖頂房間的門口立著一棵金製的棕櫚樹,樹幹是金的,葉子和果實是銀的。在琉璃制尖頂房間的門口立著一棵水晶制的棕櫚樹,樹幹是水晶的,葉子和果實是琉璃的。在水晶制尖頂房間的門口立著一棵琉璃制的棕櫚樹,樹幹是琉璃的,葉子和果實是水晶的。 "然後,阿難,大善見王想:'我應該在大莊嚴尖頂房間的門口造一個全金製的棕櫚樹林,我可以在那裡坐著度過白天。'阿難,大善見王就在大莊嚴尖頂房間的門口造了一個全金製的棕櫚樹林,他在那裡坐著度過白天。阿難,法殿被兩道欄桿環繞,一道是金製的,一道是銀製的。金製欄桿的柱子是金的,欄桿和頂部裝飾是銀的。銀製欄桿的柱子是銀的,欄桿和頂部
- 『『Dhammo, ānanda, pāsādo dvīhi kiṅkiṇikajālehi [kiṅkaṇikajālehi (syā. ka.)] parikkhitto ahosi – ekaṃ jālaṃ sovaṇṇamayaṃ ekaṃ rūpiyamayaṃ. Sovaṇṇamayassa jālassa rūpiyamayā kiṅkiṇikā ahesuṃ, rūpiyamayassa jālassa sovaṇṇamayā kiṅkiṇikā ahesuṃ. Tesaṃ kho panānanda, kiṅkiṇikajālānaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Seyyathāpi, ānanda, pañcaṅgikassa tūriyassa suvinītassa suppaṭitāḷitassa sukusalehi [kusalehi (sī. syā. kaṃ. pī.)] samannāhatassa saddo hoti, vaggu ca rajanīyo ca khamanīyo ca madanīyo ca, evameva kho, ānanda, tesaṃ kiṅkiṇikajālānaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā, te tesaṃ kiṅkiṇikajālānaṃ vāteritānaṃ saddena paricāresuṃ. Niṭṭhito kho panānanda, dhammo pāsādo duddikkho ahosi musati cakkhūni. Seyyathāpi, ānanda, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussakkamāno [abbhuggamamāno (sī. pī. ka.)] duddikkho [dudikkho (pī.)] hoti musati cakkhūni; evameva kho, ānanda, dhammo pāsādo duddikkho ahosi musati cakkhūni.
"阿難,法殿被兩層小鈴網環繞 - 一層網是金製的,一層是銀製的。金製網上掛著銀鈴,銀製網上掛著金鈴。阿難,當風吹動這些小鈴網時,發出悅耳、令人喜愛、令人滿意、令人陶醉的聲音。阿難,就像五種樂器被熟練的音樂家演奏時發出悅耳、令人喜愛、令人滿意、令人陶醉的聲音一樣;同樣地,阿難,當風吹動這些小鈴網時,也發出悅耳、令人喜愛、令人滿意、令人陶醉的聲音。阿難,當時在拘舍婆提王城中那些賭徒、酒鬼和酒客們,都在這些小鈴網被風吹動的聲音中游樂。阿難,建成的法殿難以直視,會使人眼花繚亂。阿難,就像在雨季的最後一個月,秋天的晴空中,太陽升起時難以直視,會使人眼花繚亂;同樣地,阿難,法殿也難以直視,會使人眼花繚亂。
- 『『Atha kho, ānanda, rañño mahāsudassanassa etadahosi – 『yaṃnūnāhaṃ dhammassa pāsādassa purato dhammaṃ nāma pokkharaṇiṃ māpeyya』nti. Māpesi kho, ānanda, rājā mahāsudassano dhammassa pāsādassa purato dhammaṃ nāma pokkharaṇiṃ. Dhammā, ānanda, pokkharaṇī puratthimena pacchimena ca yojanaṃ āyāmena ahosi, uttarena dakkhiṇena ca aḍḍhayojanaṃ vitthārena. Dhammā, ānanda, pokkharaṇī catunnaṃ vaṇṇānaṃ iṭṭhakāhi citā ahosi – ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā.
『『Dhammāya, ānanda, pokkharaṇiyā catuvīsati sopānāni ahesuṃ catunnaṃ vaṇṇānaṃ – ekaṃ sopānaṃ sovaṇṇamayaṃ, ekaṃ rūpiyamayaṃ, ekaṃ veḷuriyamayaṃ, ekaṃ phalikamayaṃ. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañca. Veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṃ phalikamayā sūciyo ca uṇhīsañca. Phalikamayassa sopānassa phalikamayā thambhā ahesuṃ veḷuriyamayā sūciyo ca uṇhīsañca.
『『Dhammā, ānanda, pokkharaṇī dvīhi vedikāhi parikkhittā ahosi – ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṃ rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṃ sovaṇṇamayā sūciyo ca uṇhīsañca.
『『Dhammā, ānanda, pokkharaṇī sattahi tālapantīhi parikkhittā ahosi – ekā tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi rūpiyamayāni pattāni ca phalāni ca. Rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phalikamayāni pattāni ca phalāni ca. Phalikamayassa tālassa phalikamayo khandho ahosi veḷuriyamayāni pattāni ca phalāni ca. Lohitaṅkamayassa tālassa lohitaṅkamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitaṅkamayāni pattāni ca phalāni ca. Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi, sabbaratanamayāni pattāni ca phalāni ca. Tāsaṃ kho panānanda, tālapantīnaṃ vāteritānaṃ saddo ahosi, vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Seyyathāpi, ānanda, pañcaṅgikassa tūriyassa suvinītassa suppaṭitāḷitassa sukusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca khamanīyo ca madanīyo ca, evameva kho, ānanda, tāsaṃ tālapantīnaṃ vāteritānaṃ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṃ soṇḍā pipāsā, te tāsaṃ tālapantīnaṃ vāteritānaṃ saddena paricāresuṃ.
『『Niṭṭhite kho panānanda, dhamme pāsāde niṭṭhitāya dhammāya ca pokkharaṇiyā rājā mahāsudassano 『ye [ye ko panānanda (syā. ka.)] tena samayena samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā』, te sabbakāmehi santappetvā dhammaṃ pāsādaṃ abhiruhi.
Paṭhamabhāṇavāro.
Jhānasampatti
- 『『Atha kho, ānanda, rañño mahāsudassanassa etadahosi – 『kissa nu kho me idaṃ kammassa phalaṃ kissa kammassa vipāko, yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvo』ti? Atha kho, ānanda, rañño mahāsudassanassa etadahosi – 『tiṇṇaṃ kho me idaṃ kammānaṃ phalaṃ tiṇṇaṃ kammānaṃ vipāko, yenāhaṃ etarahi evaṃmahiddhiko evaṃmahānubhāvo, seyyathidaṃ dānassa damassa saṃyamassā』ti.
『『Atha kho, ānanda, rājā mahāsudassano yena mahāviyūhaṃ kūṭāgāraṃ tenupasaṅkami; upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvāre ṭhito udānaṃ udānesi – 『tiṭṭha, kāmavitakka, tiṭṭha, byāpādavitakka, tiṭṭha, vihiṃsāvitakka. Ettāvatā kāmavitakka, ettāvatā byāpādavitakka, ettāvatā vihiṃsāvitakkā』ti.
"然後,阿難,大善見王想:'我應該在法殿前造一個名叫法的蓮池。'阿難,大善見王就在法殿前造了一個名叫法的蓮池。阿難,法池東西長一由旬,南北寬半由旬。阿難,法池用四種顏色的磚砌成 - 一種磚是金製的,一種是銀製的,一種是琉璃制的,一種是水晶制的。 "阿難,法池有二十四個臺階,由四種材料製成 - 一個臺階是金製的,一個是銀製的,一個是琉璃制的,一個是水晶制的。金製臺階的柱子是金的,欄桿和頂部裝飾是銀的。銀製臺階的柱子是銀的,欄桿和頂部裝飾是金的。琉璃制臺階的柱子是琉璃的,欄桿和頂部裝飾是水晶的。水晶制臺階的柱子是水晶的,欄桿和頂部裝飾是琉璃的。 "阿難,法池被兩道欄桿環繞,一道是金製的,一道是銀製的。金製欄桿的柱子是金的,欄桿和頂部裝飾是銀的。銀製欄桿的柱子是銀的,欄桿和頂部裝飾是金的。 "阿難,法池被七排棕櫚樹環繞 - 一排是金製的,一排是銀製的,一排是琉璃制的,一排是水晶制的,一排是紅寶石製的,一排是貓眼石製的,一排是各種寶石製的。金製棕櫚樹的樹幹是金的,葉子和果實是銀的。銀製棕櫚樹的樹幹是銀的,葉子和果實是金的。琉璃制棕櫚樹的樹幹是琉璃的,葉子和果實是水晶的。水晶制棕櫚樹的樹幹是水晶的,葉子和果實是琉璃的。紅寶石製棕櫚樹的樹幹是紅寶石的,葉子和果實是貓眼石的。貓眼石製棕櫚樹的樹幹是貓眼石的,葉子和果實是紅寶石的。各種寶石製棕櫚樹的樹幹是各種寶石的,葉子和果實也是各種寶石的。阿難,當風吹動這些棕櫚樹排時,發出悅耳、令人喜愛、令人滿意、令人陶醉的聲音。阿難,就像五種樂器被熟練的音樂家演奏時發出悅耳、令人喜愛、令人滿意、令人陶醉的聲音一樣;同樣地,阿難,當風吹動這些棕櫚樹排時,也發出悅耳、令人喜愛、令人滿意、令人陶醉的聲音。阿難,當時在拘舍婆提王城中那些賭徒、酒鬼和酒客們,都在這些棕櫚樹排被風吹動的聲音中游樂。 "阿難,當法殿和法池建成后,大善見王滿足了當時被認為是沙門的沙門和被認為是婆羅門的婆羅門的一切慾望,然後登上了法殿。 第一誦品完。 禪定成就 "然後,阿難,大善見王想:'這是什麼業的果報,什麼業的結果,使我現在擁有如此大的神通力和威力?'阿難,大善見王又想:'這是三種業的果報,三種業的結果,使我現在擁有如此大的神通力和威力,即佈施、自製和節制。' "然後,阿難,大善見王來到大莊嚴尖頂房間,站在門口說道:'止住,慾念!止住,嗔念!止住,害念!到此為止,慾念!到此為止,嗔念!到此為止,害念!'
-
『『Atha kho, ānanda, rājā mahāsudassano mahāviyūhaṃ kūṭāgāraṃ pavisitvā sovaṇṇamaye pallaṅke nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsi. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsi. Pītiyā ca virāgā upekkhako ca vihāsi, sato ca sampajāno sukhañca kāyena paṭisaṃvedesi, yaṃ taṃ ariyā ācikkhanti – 『upekkhako satimā sukhavihārī』ti tatiyaṃ jhānaṃ upasampajja vihāsi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsi.
-
『『Atha kho, ānanda, rājā mahāsudassano mahāviyūhā kūṭāgārā nikkhamitvā sovaṇṇamayaṃ kūṭāgāraṃ pavisitvā rūpiyamaye pallaṅke nisinno mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Karuṇāsahagatena cetasā…pe… muditāsahagatena cetasā…pe… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi.
Caturāsīti nagarasahassādi
- 『『Rañño, ānanda, mahāsudassanassa caturāsīti nagarasahassāni ahesuṃ kusāvatīrājadhānippamukhāni; caturāsīti pāsādasahassāni ahesuṃ dhammapāsādappamukhāni; caturāsīti kūṭāgārasahassāni ahesuṃ mahāviyūhakūṭāgārappamukhāni; caturāsīti pallaṅkasahassāni ahesuṃ sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni; caturāsīti nāgasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni; caturāsīti assasahassāni ahesuṃ sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni; caturāsīti rathasahassāni ahesuṃ sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni; caturāsīti maṇisahassāni ahesuṃ maṇiratanappamukhāni; caturāsīti itthisahassāni ahesuṃ subhaddādevippamukhāni; caturāsīti gahapatisahassāni ahesuṃ gahapatiratanappamukhāni; caturāsīti khattiyasahassāni ahesuṃ anuyantāni pariṇāyakaratanappamukhāni; caturāsīti dhenusahassāni ahesuṃ duhasandanāni [dukūlasandanāni(pī.)] dukūlasandānāni [dukūlasandanāni (pī.) dukūlasandānāni (saṃ. ni. 3.96)] kaṃsūpadhāraṇāni; caturāsīti vatthakoṭisahassāni ahesuṃ khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ ; (rañño, ānanda, mahāsudassanassa) [( ) sī. ipotthakesu natthi] caturāsīti thālipākasahassāni ahesuṃ sāyaṃ pātaṃ bhattābhihāro abhihariyittha.
"然後,阿難,大善見王進入大莊嚴尖頂房間,坐在金製的床榻上,遠離感官慾望,遠離不善法,進入並安住于具有尋、伺、由離生喜、樂的初禪。尋、伺平息,內心寧靜,心專注一境,進入並安住于無尋、無伺、具有定生喜、樂的第二禪。離喜后住于舍,具念正知,以身感受樂,如聖者所說的'舍念樂住',進入並安住于第三禪。舍斷樂與苦,先前的喜憂已滅,進入並安住于不苦不樂、舍念清凈的第四禪。 "然後,阿難,大善見王從大莊嚴尖頂房間出來,進入金製尖頂房間,坐在銀製的床榻上,以慈心遍滿一方而住。如是第二方,如是第三方,如是第四方。如是上下、四維、一切處,以廣大、無量、無怨、無害的慈心遍滿整個世界而住。以悲心...以喜心...以舍心遍滿一方而住。如是第二方,如是第三方,如是第四方。如是上下、四維、一切處,以廣大、無量、無怨、無害的舍心遍滿整個世界而住。 八萬四千城等 "阿難,大善見王有八萬四千座城市,以拘舍婆提王城為首;八萬四千座宮殿,以法殿為首;八萬四千座尖頂房間,以大莊嚴尖頂房間為首;八萬四千張床榻,有金製的、銀製的、象牙制的、檀木製的,鋪設長毛毯、白毛毯、花紋毯、精美的鹿皮墊,上面有頂篷,兩端有紅色枕頭;八萬四千頭大象,飾以金飾,有金旗,覆以金網,以優波娑他像王為首;八萬四千匹馬,飾以金飾,有金旗,覆以金網,以云馬王為首;八萬四千輛戰車,以獅皮、虎皮、豹皮、赤毛毯裝飾,飾以金飾,有金旗,覆以金網,以最勝車為首;八萬四千顆寶珠,以寶珠寶為首;八萬四千女人,以善賢王后為首;八萬四千居士,以居士寶為首;八萬四千剎帝利,以主兵臣寶為首;八萬四千頭乳牛,以細軟的布料繫繩,有銅製的奶桶;八萬四千俱胝件衣服,有細麻布、細棉布、細絲綢、細羊毛布;(阿難,大善見王)有八萬四千鍋飯食,早晚供應。
- 『『Tena kho panānanda, samayena rañño mahāsudassanassa caturāsīti nāgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ āgacchanti. Atha kho, ānanda, rañño mahāsudassanassa etadahosi – 『imāni kho me caturāsīti nāgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ āgacchanti, yaṃnūna vassasatassa vassasatassa accayena dvecattālīsaṃ dvecattālīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgaccheyyu』nti. Atha kho, ānanda, rājā mahāsudassano pariṇāyakaratanaṃ āmantesi – 『imāni kho me, samma pariṇāyakaratana, caturāsīti nāgasahassāni sāyaṃ pātaṃ upaṭṭhānaṃ āgacchanti, tena hi, samma pariṇāyakaratana, vassasatassa vassasatassa accayena dvecattālīsaṃ dvecattālīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgacchantū』ti. 『Evaṃ, devā』ti kho, ānanda, pariṇāyakaratanaṃ rañño mahāsudassanassa paccassosi. Atha kho, ānanda, rañño mahāsudassanassa aparena samayena vassasatassa vassasatassa accayena dvecattālīsaṃ dvecattālīsaṃ nāgasahassāni sakiṃ sakiṃ upaṭṭhānaṃ āgamaṃsu.
Subhaddādeviupasaṅkamanaṃ
- 『『Atha kho, ānanda, subhaddāya deviyā bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena etadahosi – 『ciraṃ diṭṭho kho me rājā mahāsudassano. Yaṃnūnāhaṃ rājānaṃ mahāsudassanaṃ dassanāya upasaṅkameyya』nti. Atha kho, ānanda, subhaddā devī itthāgāraṃ āmantesi – 『etha tumhe sīsāni nhāyatha pītāni vatthāni pārupatha. Ciraṃ diṭṭho no rājā mahāsudassano, rājānaṃ mahāsudassanaṃ dassanāya upasaṅkamissāmā』ti. 『Evaṃ, ayye』ti kho, ānanda, itthāgāraṃ subhaddāya deviyā paṭissutvā sīsāni nhāyitvā pītāni vatthāni pārupitvā yena subhaddā devī tenupasaṅkami. Atha kho, ānanda, subhaddā devī pariṇāyakaratanaṃ āmantesi – 『kappehi, samma pariṇāyakaratana, caturaṅginiṃ senaṃ, ciraṃ diṭṭho no rājā mahāsudassano, rājānaṃ mahāsudassanaṃ dassanāya upasaṅkamissāmā』ti. 『Evaṃ, devī』ti kho, ānanda, pariṇāyakaratanaṃ subhaddāya deviyā paṭissutvā caturaṅginiṃ senaṃ kappāpetvā subhaddāya deviyā paṭivedesi – 『kappitā kho, devi, caturaṅginī senā, yassadāni kālaṃ maññasī』ti. Atha kho, ānanda, subhaddā devī caturaṅginiyā senāya saddhiṃ itthāgārena yena dhammo pāsādo tenupasaṅkami; upasaṅkamitvā dhammaṃ pāsādaṃ abhiruhitvā yena mahāviyūhaṃ kūṭāgāraṃ tenupasaṅkami. Upasaṅkamitvā mahāviyūhassa kūṭāgārassa dvārabāhaṃ ālambitvā aṭṭhāsi. Atha kho, ānanda, rājā mahāsudassano saddaṃ sutvā – 『kiṃ nu kho mahato viya janakāyassa saddo』ti mahāviyūhā kūṭāgārā nikkhamanto addasa subhaddaṃ deviṃ dvārabāhaṃ ālambitvā ṭhitaṃ, disvāna subhaddaṃ deviṃ etadavoca – 『ettheva, devi, tiṭṭha mā pāvisī』ti. Atha kho, ānanda, rājā mahāsudassano aññataraṃ purisaṃ āmantesi – 『ehi tvaṃ, ambho purisa, mahāviyūhā kūṭāgārā sovaṇṇamayaṃ pallaṅkaṃ nīharitvā sabbasovaṇṇamaye tālavane paññapehī』ti. 『Evaṃ, devā』ti kho, ānanda, so puriso rañño mahāsudassanassa paṭissutvā mahāviyūhā kūṭāgārā sovaṇṇamayaṃ pallaṅkaṃ nīharitvā sabbasovaṇṇamaye tālavane paññapesi. Atha kho, ānanda, rājā mahāsudassano dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno.
"阿難,那時大善見王的八萬四千頭大象早晚來朝見。阿難,大善見王想:'這八萬四千頭大象早晚來朝見我,不如讓它們每一百年來一次,每次四萬二千頭。'阿難,大善見王就對主兵臣寶說:'親愛的主兵臣寶,這八萬四千頭大象早晚來朝見我,請讓它們每一百年來一次,每次四萬二千頭。''遵命,陛下。'阿難,主兵臣寶回答大善見王。阿難,後來大善見王每一百年就有四萬二千頭大象來朝見一次。 善賢王后的來訪 "阿難,經過許多年、許多百年、許多千年后,善賢王后想:'我已經很久沒有見到大善見王了。我應該去拜見大善見王。'阿難,善賢王后就對宮女們說:'來吧,你們洗頭,穿上黃色的衣服。我們已經很久沒有見到大善見王了,我們要去拜見大善見王。''遵命,夫人。'阿難,宮女們回答善賢王后,洗了頭,穿上黃色的衣服,來到善賢王后那裡。阿難,善賢王后對主兵臣寶說:'親愛的主兵臣寶,請準備四種軍隊,我們已經很久沒有見到大善見王了,我們要去拜見大善見王。''遵命,王后。'阿難,主兵臣寶回答善賢王后,準備了四種軍隊,然後向善賢王后報告:'王后,四種軍隊已經準備好了,請隨時下令。'阿難,善賢王后帶著四種軍隊和宮女們來到法殿,登上法殿,來到大莊嚴尖頂房間。來到后,她扶著大莊嚴尖頂房間的門框站著。阿難,大善見王聽到聲音,說:'這是什麼大群人的聲音?'從大莊嚴尖頂房間出來,看到善賢王后站在門框旁,就對她說:'王后,就站在那裡,不要進來。'阿難,大善見王對一個人說:'喂,你去把大莊嚴尖頂房間里的金床搬出來,放在全金製的棕櫚樹林里。''遵命,陛下。'阿難,那個人回答大善見王,把大莊嚴尖頂房間里的金床搬出來,放在全金製的棕櫚樹林里。阿難,大善見王就右側臥,一足疊放在另一足上,保持正念和清醒。
- 『『Atha kho, ānanda, subhaddāya deviyā etadahosi – 『vippasannāni kho rañño mahāsudassanassa indriyāni, parisuddho chavivaṇṇo pariyodāto, mā heva kho rājā mahāsudassano kālamakāsī』ti rājānaṃ mahāsudassanaṃ etadavoca –
『Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha, deva, chandaṃ janehi, jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Ettha, deva , chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti itthisahassāni itthiratanappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni kaṃsūpadhāraṇāni. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. Ettha, deva, chandaṃ janehi, jīvite apekkhaṃ karohi. Imāni te, deva, caturāsīti thālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhihariyati. Ettha, deva, chandaṃ janehi jīvite apekkhaṃ karohī』ti.
"然後,阿難,善賢王后想:'大善見王的感官清澈,膚色純凈明亮,大善見王不會去世吧?'她對大善見王說: '陛下,您有八萬四千座城市,以拘舍婆提王城為首。請在這裡生起慾望,對生命產生眷戀。陛下,您有八萬四千座宮殿,以法殿為首。請在這裡生起慾望,對生命產生眷戀。陛下,您有八萬四千座尖頂房間,以大莊嚴尖頂房間為首。請在這裡生起慾望,對生命產生眷戀。陛下,您有八萬四千張床榻,有金製的、銀製的、象牙制的、檀木製的,鋪設長毛毯、白毛毯、花紋毯、精美的鹿皮墊,上面有頂篷,兩端有紅色枕頭。請在這裡生起慾望,對生命產生眷戀。陛下,您有八萬四千頭大象,飾以金飾,有金旗,覆以金網,以優波娑他像王為首。請在這裡生起慾望,對生命產生眷戀。陛下,您有八萬四千匹馬,飾以金飾,有金旗,覆以金網,以云馬王為首。請在這裡生起慾望,對生命產生眷戀。陛下,您有八萬四千輛戰車,以獅皮、虎皮、豹皮、赤毛毯裝飾,飾以金飾,有金旗,覆以金網,以最勝車為首。請在這裡生起慾望,對生命產生眷戀。陛下,您有八萬四千顆寶珠,以寶珠寶為首。請在這裡生起慾望,對生命產生眷戀。陛下,您有八萬四千女人,以女寶為首。請在這裡生起慾望,對生命產生眷戀。陛下,您有八萬四千居士,以居士寶為首。請在這裡生起慾望,對生命產生眷戀。陛下,您有八萬四千剎帝利,以主兵臣寶為首。請在這裡生起慾望,對生命產生眷戀。陛下,您有八萬四千頭乳牛,以細軟的布料繫繩,有銅製的奶桶。請在這裡生起慾望,對生命產生眷戀。陛下,您有八萬四千俱胝件衣服,有細麻布、細棉布、細絲綢、細羊毛布。請在這裡生起慾望,對生命產生眷戀。陛下,您有八萬四千鍋飯食,早晚供應。請在這裡生起慾望,對生命產生眷戀。'
- 『『Evaṃ vutte, ānanda, rājā mahāsudassano subhaddaṃ deviṃ etadavoca –
『Dīgharattaṃ kho maṃ tvaṃ, devi, iṭṭhehi kantehi piyehi manāpehi samudācarittha; atha ca pana maṃ tvaṃ pacchime kāle aniṭṭhehi akantehi appiyehi amanāpehi samudācarasī』ti. 『Kathaṃ carahi taṃ, deva, samudācarāmī』ti? 『Evaṃ kho maṃ tvaṃ, devi, samudācara – 『『sabbeheva, deva, piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, mā kho tvaṃ, deva, sāpekkho kālamakāsi, dukkhā sāpekkhassa kālaṅkiriyā, garahitā ca sāpekkhassa kālaṅkiriyā. Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te , deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti itthisahassāni subhaddādevippamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni kaṃsūpadhāraṇāni. Ettha deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te deva caturāsīti thālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhihariyati. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsī』』』ti.
"阿難,聽了這些話,大善見王對善賢王后說: '王后,你長久以來一直用可愛的、喜歡的、親愛的、令人愉悅的方式對待我;但現在在最後時刻,你卻用不可愛的、不喜歡的、不親愛的、不令人愉悅的方式對待我。''那麼,陛下,我應該如何對待您呢?''王后,你應該這樣對待我:''陛下,所有可愛的、令人愉悅的事物都會變化、分離、改變。陛下,請不要帶著眷戀去世,帶著眷戀去世是痛苦的,帶著眷戀去世是被譴責的。陛下,這是您的八萬四千座城市,以拘舍婆提王城為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千座宮殿,以法殿為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千座尖頂房間,以大莊嚴尖頂房間為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千張床榻,有金製的、銀製的、象牙制的、檀木製的,鋪設長毛毯、白毛毯、花紋毯、精美的鹿皮墊,上面有頂篷,兩端有紅色枕頭。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千頭大象,飾以金飾,有金旗,覆以金網,以優波娑他像王為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千匹馬,飾以金飾,有金旗,覆以金網,以云馬王為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千輛戰車,以獅皮、虎皮、豹皮、赤毛毯裝飾,飾以金飾,有金旗,覆以金網,以最勝車為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千顆寶珠,以寶珠寶為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千女人,以善賢王后為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千居士,以居士寶為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千剎帝利,以主兵臣寶為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千頭乳牛,以細軟的布料繫繩,有銅製的奶桶。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千俱胝件衣服,有細麻布、細棉布、細絲綢、細羊毛布。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千鍋飯食,早晚供應。請在這裡放棄慾望,不要對生命產生眷戀。''
- 『『Evaṃ vutte, ānanda, subhaddā devī parodi assūni pavattesi. Atha kho, ānanda, subhaddā devī assūni puñchitvā [pamajjitvā (sī. syā. pī.), puñjitvā (ka.)] rājānaṃ mahāsudassanaṃ etadavoca –
『Sabbeheva , deva, piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, mā kho tvaṃ, deva, sāpekkho kālamakāsi, dukkhā sāpekkhassa kālaṅkiriyā, garahitā ca sāpekkhassa kālaṅkiriyā. Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te , deva, caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni . Ettha, deva, chandaṃ pajaha, jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti itthisahassāni itthiratanappamukhāni. Ettha, deva, chandaṃ pajaha, jīvite apekkhaṃ mākāsi. Imāni te , deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni kaṃsūpadhāraṇāni. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ. Ettha, deva, chandaṃ pajaha jīvite apekkhaṃ mākāsi. Imāni te, deva, caturāsīti thālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhihariyati. Ettha , deva, chandaṃ pajaha jīvite apekkhaṃ mākāsī』ti.
Brahmalokūpagamaṃ
- 『『Atha kho, ānanda, rājā mahāsudassano nacirasseva kālamakāsi. Seyyathāpi, ānanda, gahapatissa vā gahapatiputtassa vā manuññaṃ bhojanaṃ bhuttāvissa bhattasammado hoti, evameva kho, ānanda, rañño mahāsudassanassa māraṇantikā vedanā ahosi. Kālaṅkato ca, ānanda, rājā mahāsudassano sugatiṃ brahmalokaṃ upapajji. Rājā, ānanda, mahāsudassano caturāsīti vassasahassāni kumārakīḷaṃ [kīḷitaṃ (ka.), kīḷikaṃ (sī. pī.)] kīḷi. Caturāsīti vassasahassāni oparajjaṃ kāresi. Caturāsīti vassasahassāni rajjaṃ kāresi. Caturāsīti vassasahassāni gihibhūto [gihībhūto (sī. pī.)] dhamme pāsāde brahmacariyaṃ cari [brahmacariyamacari (ka.)]. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṃ maraṇā brahmalokūpago ahosi.
"阿難,聽了這些話,善賢王后哭泣流淚。然後,阿難,善賢王后擦乾眼淚,對大善見王說: '陛下,所有可愛的、令人愉悅的事物都會變化、分離、改變。陛下,請不要帶著眷戀去世,帶著眷戀去世是痛苦的,帶著眷戀去世是被譴責的。陛下,這是您的八萬四千座城市,以拘舍婆提王城為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千座宮殿,以法殿為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千座尖頂房間,以大莊嚴尖頂房間為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千張床榻,有金製的、銀製的、象牙制的、檀木製的,鋪設長毛毯、白毛毯、花紋毯、精美的鹿皮墊,上面有頂篷,兩端有紅色枕頭。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千頭大象,飾以金飾,有金旗,覆以金網,以優波娑他像王為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千匹馬,飾以金飾,有金旗,覆以金網,以云馬王為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千輛戰車,以獅皮、虎皮、豹皮、赤毛毯裝飾,飾以金飾,有金旗,覆以金網,以最勝車為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千顆寶珠,以寶珠寶為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千女人,以女寶為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千居士,以居士寶為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千剎帝利,以主兵臣寶為首。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千頭乳牛,以細軟的布料繫繩,有銅製的奶桶。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千俱胝件衣服,有細麻布、細棉布、細絲綢、細羊毛布。請在這裡放棄慾望,不要對生命產生眷戀。陛下,這是您的八萬四千鍋飯食,早晚供應。請在這裡放棄慾望,不要對生命產生眷戀。' 往生梵天界 "然後,阿難,大善見王不久就去世了。阿難,就像一個居士或居士子吃了美味的食物後會感到飽足一樣,阿難,大善見王臨終時的感受就是這樣。阿難,大善見王去世后,往生到善趣梵天界。阿難,大善見王在八萬四千年間玩童子游戲。八萬四千年擔任副王。八萬四千年執掌王權。八萬四千年在法殿中作為在家人過梵行生活。他修習四梵住,身壞命終后往生梵天界。
-
『『Siyā kho panānanda, evamassa – 『añño nūna tena samayena rājā mahāsudassano ahosī』ti, na kho panetaṃ, ānanda, evaṃ daṭṭhabbaṃ. Ahaṃ tena samayena rājā mahāsudassano ahosiṃ. Mama tāni caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, mama tāni caturāsīti pāsādasahassāni dhammapāsādappamukhāni, mama tāni caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, mama tāni caturāsīti pallaṅkasahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, mama tāni caturāsīti nāgasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, mama tāni caturāsīti assasahassāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, mama tāni caturāsīti rathasahassāni sīhacammaparivārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍukambalaparivārāni sovaṇṇālaṅkārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, mama tāni caturāsīti maṇisahassāni maṇiratanappamukhāni, mama tāni caturāsīti itthisahassāni subhaddādevippamukhāni, mama tāni caturāsīti gahapatisahassāni gahapatiratanappamukhāni, mama tāni caturāsīti khattiyasahassāni anuyantāni pariṇāyakaratanappamukhāni, mama tāni caturāsīti dhenusahassāni duhasandanāni kaṃsūpadhāraṇāni, mama tāni caturāsīti vatthakoṭisahassāni khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ kambalasukhumānaṃ, mama tāni caturāsīti thālipākasahassāni sāyaṃ pātaṃ bhattābhihāro abhihariyittha.
-
『『Tesaṃ kho panānanda, caturāsītinagarasahassānaṃ ekaññeva taṃ nagaraṃ hoti, yaṃ tena samayena ajjhāvasāmi yadidaṃ kusāvatī rājadhānī. Tesaṃ kho panānanda, caturāsītipāsādasahassānaṃ ekoyeva so pāsādo hoti, yaṃ tena samayena ajjhāvasāmi yadidaṃ dhammo pāsādo. Tesaṃ kho panānanda, caturāsītikūṭāgārasahassānaṃ ekaññeva taṃ kūṭāgāraṃ hoti, yaṃ tena samayena ajjhāvasāmi yadidaṃ mahāviyūhaṃ kūṭāgāraṃ. Tesaṃ kho panānanda, caturāsītipallaṅkasahassānaṃ ekoyeva so pallaṅko hoti, yaṃ tena samayena paribhuñjāmi yadidaṃ sovaṇṇamayo vā rūpiyamayo vā dantamayo vā sāramayo vā. Tesaṃ kho panānanda, caturāsītināgasahassānaṃ ekoyeva so nāgo hoti, yaṃ tena samayena abhiruhāmi yadidaṃ uposatho nāgarājā. Tesaṃ kho panānanda, caturāsītiassasahassānaṃ ekoyeva so asso hoti, yaṃ tena samayena abhiruhāmi yadidaṃ valāhako assarājā. Tesaṃ kho panānanda, caturāsītirathasahassānaṃ ekoyeva so ratho hoti, yaṃ tena samayena abhiruhāmi yadidaṃ vejayantaratho. Tesaṃ kho panānanda, caturāsītiitthisahassānaṃ ekāyeva sā itthī hoti, yā tena samayena paccupaṭṭhāti khattiyānī vā vessinī [vessāyinī (syā.), velāmikānī (ka. sī. pī.) velāmikā (saṃ. ni. 3.96)] vā. Tesaṃ kho panānanda, vā. Tesaṃ kho panānanda, caturāsītivatthakoṭisahassānaṃ ekaṃyeva taṃ dussayugaṃ hoti, yaṃ tena samayena paridahāmi khomasukhumaṃ vā kappāsikasukhumaṃ vā koseyyasukhumaṃ vā kambalasukhumaṃ vā. Tesaṃ kho panānanda, caturāsītithālipākasahassānaṃ ekoyeva so thālipāko hoti, yato nāḷikodanaparamaṃ bhuñjāmi tadupiyañca sūpeyyaṃ.
"阿難,你可能會想:'那時的大善見王一定是別人吧?'阿難,不應該這樣看。那時的大善見王就是我。那八萬四千座城市以拘舍婆提王城為首,是我的;那八萬四千座宮殿以法殿為首,是我的;那八萬四千座尖頂房間以大莊嚴尖頂房間為首,是我的;那八萬四千張床榻,有金製的、銀製的、象牙制的、檀木製的,鋪設長毛毯、白毛毯、花紋毯、精美的鹿皮墊,上面有頂篷,兩端有紅色枕頭,是我的;那八萬四千頭大象,飾以金飾,有金旗,覆以金網,以優波娑他像王為首,是我的;那八萬四千匹馬,飾以金飾,有金旗,覆以金網,以云馬王為首,是我的;那八萬四千輛戰車,以獅皮、虎皮、豹皮、赤毛毯裝飾,飾以金飾,有金旗,覆以金網,以最勝車為首,是我的;那八萬四千顆寶珠,以寶珠寶為首,是我的;那八萬四千女人,以善賢王后為首,是我的;那八萬四千居士,以居士寶為首,是我的;那八萬四千剎帝利,以主兵臣寶為首,是我的;那八萬四千頭乳牛,以細軟的布料繫繩,有銅製的奶桶,是我的;那八萬四千俱胝件衣服,有細麻布、細棉布、細絲綢、細羊毛布,是我的;那八萬四千鍋飯食,早晚供應,是我的。 "阿難,在那八萬四千座城市中,我當時只住在一座城市,那就是拘舍婆提王城。阿難,在那八萬四千座宮殿中,我當時只住在一座宮殿,那就是法殿。阿難,在那八萬四千座尖頂房間中,我當時只住在一座尖頂房間,那就是大莊嚴尖頂房間。阿難,在那八萬四千張床榻中,我當時只使用一張床榻,那就是金製的、或銀製的、或象牙制的、或檀木製的。阿難,在那八萬四千頭大象中,我當時只騎一頭大象,那就是優波娑他像王。阿難,在那八萬四千匹馬中,我當時只騎一匹馬,那就是云馬王。阿難,在那八萬四千輛戰車中,我當時只乘一輛戰車,那就是最勝車。阿難,在那八萬四千女人中,我當時只有一個女人侍奉,那是剎帝利女或吠舍女。阿難,在那八萬四千俱胝件衣服中,我當時只穿一套衣服,那是細麻布的、或細棉布的、或細絲綢的、或細羊毛布的。阿難,在那八萬四千鍋飯食中,我當時只吃一鍋飯,最多吃一那利迦的米飯和相應的咖喱。
- 『『Passānanda, sabbete saṅkhārā atītā niruddhā vipariṇatā. Evaṃ aniccā kho, ānanda, saṅkhārā; evaṃ addhuvā kho, ānanda, saṅkhārā; evaṃ anassāsikā kho, ānanda, saṅkhārā! Yāvañcidaṃ, ānanda , alameva sabbasaṅkhāresu nibbindituṃ, alaṃ virajjituṃ, alaṃ vimuccituṃ.
『『Chakkhattuṃ kho panāhaṃ, ānanda, abhijānāmi imasmiṃ padese sarīraṃ nikkhipitaṃ, tañca kho rājāva samāno cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyapatto sattaratanasamannāgato, ayaṃ sattamo sarīranikkhepo. Na kho panāhaṃ, ānanda, taṃ padesaṃ samanupassāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yattha tathāgato aṭṭhamaṃ sarīraṃ nikkhipeyyā』』ti. Idamavoca bhagavā, idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Aniccā vata saṅkhārā, uppādavayadhammino;
Uppajjitvā nirujjhanti, tesaṃ vūpasamo sukho』』ti.
"看啊,阿難,所有這些行都已經過去、消失、改變了。阿難,諸行如此無常;阿難,諸行如此不穩固;阿難,諸行如此不可依靠!阿難,這足以使人對一切行厭離,足以使人離欲,足以使人解脫。 "阿難,我記得在這個地方六次捨棄身體,那時我都是轉輪聖王,是如法的法王,統治四方,征服四方,國土安定,具足七寶,這是第七次捨棄身體。阿難,我不見有任何地方,無論是天界、魔界、梵界,或是沙門、婆羅門、天、人眾中,如來會第八次捨棄身體。" 這是世尊所說。說了這些后,善逝、導師又說了這些: "諸行實無常,是生滅之法; 生已而覆滅,寂滅乃為樂。"
Mahāsudassanasuttaṃ niṭṭhitaṃ catutthaṃ.
大善見王經