B01031207(26-1)ganthaduka-kusalattikaṃ(結對偶-善法)
26-1. Ganthaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
-
Noganthaṃ kusalaṃ dhammaṃ paṭicca nogantho kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṃ).
- Ganthaṃ akusalaṃ dhammaṃ paṭicca gantho akusalo dhammo uppajjati hetupaccayā. Ganthaṃ akusalaṃ dhammaṃ paṭicca nogantho akusalo dhammo uppajjati hetupaccayā. Ganthaṃ akusalaṃ dhammaṃ paṭicca gantho akusalo ca nogantho akusalo ca dhammā uppajjanti hetupaccayā. (3)
Noganthaṃ akusalaṃ dhammaṃ paṭicca nogantho akusalo dhammo uppajjati hetupaccayā… tīṇi.
Ganthaṃ akusalañca noganthaṃ akusalañca dhammaṃ paṭicca gantho akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
- Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).
Nahetuyā ekaṃ, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
(Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
-
Gantho akusalo dhammo ganthassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme āhāre indriye jhāne tīṇi…pe… avigate nava (saṃkhittaṃ).
-
Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
Hetupaccayā naārammaṇe nava (saṃkhittaṃ).
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
-
Noganthaṃ abyākataṃ dhammaṃ paṭicca nogantho abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
27-1. Ganthaniyaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
- Ganthaniyaṃ kusalaṃ dhammaṃ paṭicca ganthaniyo kusalo dhammo uppajjati hetupaccayā. (1)
Aganthaniyaṃ kusalaṃ dhammaṃ paṭicca aganthaniyo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
- Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ, lokiyalokuttaragamanasadisaṃ).
(Sahajātavāropi…pe… pañhāvāropi vitthāretabbā.)
-
Ganthaniyaṃ akusalaṃ dhammaṃ paṭicca ganthaniyo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
- Ganthaniyaṃ abyākataṃ dhammaṃ paṭicca ganthaniyo abyākato dhammo uppajjati hetupaccayā. (1)
Aganthaniyaṃ abyākataṃ dhammaṃ paṭicca aganthaniyo abyākato dhammo uppajjati hetupaccayā… tīṇi. (3)
Ganthaniyaṃ abyākatañca aganthaniyaṃ abyākatañca dhammaṃ paṭicca ganthaniyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
- Hetuyā pañca, ārammaṇe dve…pe… avigate pañca (saṃkhittaṃ, lokiyalokuttaragamanasadisaṃ).
(Sahajātavāropi…pe… pañhāvāropi vitthāretabbā.)
28-1. Ganthasampayuttaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
這是完整的直譯: 26-1. 結縛-善三法 1-7. 緣起等 四種緣 1. 以因緣,緣無結縛善法,無結縛善法生起(略)。 2. 因一,所緣一...乃至...不離去一(略)。 (俱生分等...乃至...問分中一切皆一) 3. 以因緣,緣結縛不善法,結縛不善法生起。以因緣,緣結縛不善法,無結縛不善法生起。以因緣,緣結縛不善法,結縛不善法及無結縛不善法生起。(3) 以因緣,緣無結縛不善法,無結縛不善法生起...三。 以因緣,緣結縛不善法及無結縛不善法,結縛不善法生起...三(略)。 4. 因九,所緣九...乃至...不離去九(略)。 無因一,無增上九,無前生九,無後生九,無重複九,無業三,無異熟九,無不相應九(略)。 (俱生分等...乃至...相應分應如緣起分廣說。) 5. 結縛不善法以因緣緣于結縛不善法(略)。 6. 因九,所緣九,增上九...乃至...業、食、根、禪三...乃至...不離去九(略)。 7. 無因九,無所緣九(略)。 因緣無所緣九(略)。 無因緣所緣九(略)。 (如善三法中問分的順、逆、順逆、逆順的計算,如是應計算。) 8. 以因緣,緣無結縛無記法,無結縛無記法生起(略)。 9. 因一...乃至...不離去一(略)。 (俱生分等...乃至...問分中一切皆一。) 27-1. 可結-善三法 1-7. 緣起等 四種緣 因緣 10. 以因緣,緣可結善法,可結善法生起。(1) 以因緣,緣不可結善法,不可結善法生起。(1)(略) 11. 因二,所緣二...乃至...不離去二(略,如世間出世間的進行相似)。 (俱生分等...乃至...問分應廣說。) 12. 以因緣,緣可結不善法,可結不善法生起(略)。 13. 因一,所緣一...乃至...不離去一(略)。 (俱生分等...乃至...問分中一切皆一。) 14. 以因緣,緣可結無記法,可結無記法生起。(1) 以因緣,緣不可結無記法,不可結無記法生起...三。(3) 以因緣,緣可結無記法及不可結無記法,可結無記法生起。(1)(略) 15. 因五,所緣二...乃至...不離去五(略,如世間出世間的進行相似)。 (俱生分等...乃至...問分應廣說。) 28-1. 結縛相應-善三法 1-7. 緣起等 四種緣 因緣
-
Ganthavippayuttaṃ kusalaṃ dhammaṃ paṭicca ganthavippayutto kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
- Ganthasampayuttaṃ akusalaṃ dhammaṃ paṭicca ganthasampayutto akusalo dhammo uppajjati hetupaccayā… tīṇi.
Ganthavippayuttaṃ akusalaṃ dhammaṃ paṭicca ganthavippayutto akusalo dhammo uppajjati hetupaccayā… dve.
Ganthasampayuttaṃ akusalañca ganthavippayuttaṃ akusalañca dhammaṃ paṭicca ganthasampayutto akusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
- Hetuyā cha, ārammaṇe cha, adhipatiyā pañca…pe… avigate cha (saṃkhittaṃ).
Nahetuyā ekaṃ, naadhipatiyā cha, napurejāte cha…pe… nakamme cattāri, navippayutte cha (saṃkhittaṃ).
(Sahajātavāropi…pe… sampayuttavāropi vitthāretabbā.)
-
Ganthasampayutto akusalo dhammo ganthasampayuttassa akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
Hetuyā cha, ārammaṇe nava, adhipatiyā nava, anantare nava, sahajāte cha…pe… nissaye cha, upanissaye nava, āsevane nava, kamme cattāri…pe… magge cattāri, sampayutte cha…pe… avigate cha (saṃkhittaṃ).
-
Ganthavippayuttaṃ abyākataṃ dhammaṃ paṭicca ganthavippayutto abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
29-1. Ganthaganthaniyaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
-
Ganthaniyañceva no ca ganthaṃ kusalaṃ dhammaṃ paṭicca ganthaniyo ceva no ca gantho kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
-
Hetuyā ekaṃ, ārammaṇe ekaṃ, avigate ekaṃ.
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
- Ganthañceva ganthaniyañca akusalaṃ dhammaṃ paṭicca gantho ceva ganthaniyo ca akusalo dhammo uppajjati hetupaccayā… tīṇi.
Ganthaniyañceva no ca ganthaṃ akusalaṃ dhammaṃ paṭicca ganthaniyo ceva no ca gantho akusalo dhammo uppajjati hetupaccayā… tīṇi.
Ganthañceva ganthaniyaṃ akusalañca ganthaniyañceva no ca ganthaṃ akusalañca dhammaṃ paṭicca gantho ceva ganthaniyo ca akusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
- Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… avigate nava (saṃkhittaṃ).
Nahetuyā ekaṃ, naadhipatiyā nava…pe… nakamme tīṇi…pe… navippayutte nava (saṃkhittaṃ).
(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ vitthāretabbaṃ.)
-
Gantho ceva ganthaniyo ca akusalo dhammo ganthassa ceva ganthaniyassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
Hetuyā nava, ārammaṇe nava, adhipatiyā nava…pe… kamme āhāre indriye jhāne tīṇi…pe… avigate nava (saṃkhittaṃ).
-
Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
Hetupaccayā naārammaṇe nava (saṃkhittaṃ).
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
這是完整的直譯: 16. 結縛相離的善法,依于結縛相離的善法而生起,因緣生起(略)。 17. 因一,所緣一……乃至……不離去一(略)。 (俱生分等……乃至……問分中一切皆一。) 18. 結縛相應的不善法,依于結縛相應的不善法而生起……三。 結縛相離的不善法,依于結縛相離的不善法而生起……二。 結縛相應的不善法和結縛相離的不善法,依于結縛相應的不善法而生起。(1)(略) 19. 因六,所緣六,增上五……乃至……不離去六(略)。 無因一,無增上六,無前生六……乃至……無業四,無相應六(略)。 (俱生分等……乃至……相應分應廣說。) 20. 結縛相應的不善法,依于結縛相應的不善法而生起,因緣生起(略)。 21. 因六,所緣九,增上九,間接九,俱生六……乃至……依止九,近依九,依止九,業四……乃至……道四,相應六……乃至……不離去六(略)。 22. 結縛相離的無記法,依于結縛相離的無記法而生起,因緣生起(略)。 23. 因一,所緣一……乃至……不離去一(略)。 (俱生分等……乃至……問分中一切皆一。) 29-1. 結縛與可結的善法 1-7. 緣起等 四種緣 因緣 24. 結縛與可結的善法,依于結縛與可結的善法而生起。(1)(略) 25. 因一,所緣一,不離去一。 (俱生分等……乃至……問分中一切皆一。) 26. 結縛與可結的不善法,依于結縛與可結的不善法而生起……三。 可結與結縛的不善法,依于結縛與可結的不善法而生起……三。 結縛與可結的不善法,依于結縛與可結的不善法而生起……三(略)。 27. 因九,所緣九,增上九……乃至……不離去九(略)。 無因一,無增上九……乃至……無業三……乃至……無相應九(略)。 (俱生分等……乃至……相應分應廣說。) 28. 結縛與可結的不善法,依于結縛與可結的不善法而生起,因緣生起(略)。 29. 因九,所緣九,增上九……乃至……業、食、根、禪三……乃至……不離去九(略)。 30. 無因九,無所緣九(略)。 因緣無所緣九(略)。 無因緣所緣九(略)。 (如善三法中問分的順、逆、順逆、逆順的計算,如是應計算。)
-
Ganthaniyañceva no ca ganthaṃ abyākataṃ dhammaṃ paṭicca ganthaniyo ceva no ca gantho abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
30-1. Ganthaganthasampayuttaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
-
Ganthañceva ganthasampayuttañca akusalaṃ dhammaṃ paṭicca gantho ceva ganthasampayutto ca akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).
Naadhipatiyā nava, napurejāte nava, nakamme tīṇi…pe… navippayutte nava (saṃkhittaṃ).
(Sahajātavāropi…pe… sampayuttavāropi paṭiccavārasadisā.)
-
Gantho ceva ganthasampayutto ca akusalo dhammo ganthassa ceva ganthasampayuttassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
Hetuyā nava, ārammaṇe nava…pe… kamme āhāre indriye jhāne tīṇi…pe… avigate nava (saṃkhittaṃ).
-
Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
Hetupaccayā naārammaṇe nava (saṃkhittaṃ).
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
31-1. Ganthavippayuttaganthaniyaduka-kusalattikaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
- Ganthavippayuttaṃ ganthaniyaṃ kusalaṃ dhammaṃ paṭicca ganthavippayutto ganthaniyo kusalo dhammo uppajjati hetupaccayā. (1)
Ganthavippayuttaṃ aganthaniyaṃ kusalaṃ dhammaṃ paṭicca ganthavippayutto aganthaniyo kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
- Hetuyā dve, ārammaṇe dve…pe… avigate dve (saṃkhittaṃ).
(Sahajātavāropi…pe… pañhāvāropi sabbattha vitthāretabbā.)
-
Ganthavippayuttaṃ ganthaniyaṃ akusalaṃ dhammaṃ paṭicca ganthavippayutto ganthaniyo akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
(Sahajātavārepi…pe… pañhāvārepi sabbattha ekaṃ.)
- Ganthavippayuttaṃ ganthaniyaṃ abyākataṃ dhammaṃ paṭicca ganthavippayutto ganthaniyo abyākato dhammo uppajjati hetupaccayā. (1)
Ganthavippayuttaṃ aganthaniyaṃ abyākataṃ dhammaṃ paṭicca ganthavippayutto aganthaniyo abyākato dhammo uppajjati hetupaccayā… tīṇi.
Ganthavippayuttaṃ ganthaniyaṃ abyākatañca ganthavippayuttaṃ aganthaniyaṃ abyākatañca dhammaṃ paṭicca ganthavippayutto ganthaniyo abyākato dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
- Hetuyā pañca, ārammaṇe dve…pe… vipāke pañca…pe… avigate pañca (saṃkhittaṃ).
(Sahajātavārampi…pe… sampayuttavārampi paṭiccavārasadisaṃ.)
- Ganthavippayutto ganthaniyo abyākato dhammo ganthavippayuttassa ganthaniyassa abyākatassa dhammassa hetupaccayena paccayo. (1)
Ganthavippayutto aganthaniyo abyākato dhammo ganthavippayuttassa aganthaniyassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi (saṃkhittaṃ).
- Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri…pe… avigate satta. (Saṃkhittaṃ.)
這是完整的直譯: 31. 以因緣,緣可結而非結縛的無記法,可結而非結縛的無記法生起(略)。 32. 因一,所緣一……乃至……不離去一(略)。 (俱生分等……乃至……問分中一切皆一。) 30-1. 結縛與結縛相應-善三法 1-7. 緣起等 四種緣 因緣 33. 以因緣,緣結縛且結縛相應的不善法,結縛且結縛相應的不善法生起(略)。 34. 因九,所緣九……乃至……不離去九(略)。 無增上九,無前生九,無業三……乃至……無不相應九(略)。 (俱生分等……乃至……相應分如緣起分相似。) 35. 結縛且結縛相應的不善法以因緣緣于結縛且結縛相應的不善法(略)。 36. 因九,所緣九……乃至……業、食、根、禪三……乃至……不離去九(略)。 37. 無因九,無所緣九(略)。 因緣無所緣九(略)。 無因緣所緣九(略)。 (如善三法中問分的順、逆、順逆、逆順的計算,如是應計算。) 31-1. 結縛相離可結-善三法 1-7. 緣起等 四種緣 因緣 38. 以因緣,緣結縛相離可結的善法,結縛相離可結的善法生起。(1) 以因緣,緣結縛相離不可結的善法,結縛相離不可結的善法生起。(1)(略) 39. 因二,所緣二……乃至……不離去二(略)。 (俱生分等……乃至……問分皆應廣說。) 40. 以因緣,緣結縛相離可結的不善法,結縛相離可結的不善法生起(略)。 41. 因一……乃至……不離去一(略)。 (俱生分等……乃至……問分中一切皆一。) 42. 以因緣,緣結縛相離可結的無記法,結縛相離可結的無記法生起。(1) 以因緣,緣結縛相離不可結的無記法,結縛相離不可結的無記法生起……三。 以因緣,緣結縛相離可結的無記法及結縛相離不可結的無記法,結縛相離可結的無記法生起。(1)(略) 43. 因五,所緣二……乃至……異熟五……乃至……不離去五(略)。 (俱生分等……乃至……相應分如緣起分相似。) 44. 結縛相離可結的無記法以因緣緣于結縛相離可結的無記法。(1) 結縛相離不可結的無記法以因緣緣于結縛相離不可結的無記法……三(略)。 45. 因四,所緣三,增上四……乃至……不離去七。(略)
- Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).
Hetupaccayā naārammaṇe cattāri (saṃkhittaṃ).
Nahetupaccayā ārammaṇe tīṇi (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
Ganthagocchakakusalattikaṃ niṭṭhitaṃ.
- 無因七,無所緣七(略)。 因緣無所緣四(略)。 無因緣所緣三(略)。 (如善三法中問分的順、逆、順逆、逆順的計算,如是應計算。) 結縛與善法的論述已完。
(Oghagocchakampi yogagocchakampi āsavagocchakakusalattikasadisaṃ.)
(洪流品類、軛品類與漏品類善三法相似。)