B01010504khandhakapucchāvāro(部經問答)c3.5s

Khandhakapucchāvāro

以下是對"Khandhakapucchāvāro"的完整直譯: 蘊章問答 這是巴利文標題"Khandhakapucchāvāro"的直譯。"Khandhaka"意為"蘊"或"章節","pucchā"意為"問","vāro"意為"輪次"或"章節"。因此,整體可譯為"蘊章問答"或"關於蘊的問答章節"。 由於原文只有標題,沒有具體內容,所以無法提供更多的翻譯。如果您有該章節的具體內容,我可以為您提供完整的直譯。

320.

Upasampadaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Upasampadaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ dve āpattiyo.

Uposathaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Uposathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ tisso āpattiyo.

Vassūpanāyikaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Vassūpanāyikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Pavāraṇaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Pavāraṇaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ tisso āpattiyo.

Cammasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Cammasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ tisso āpattiyo.

Bhesajjaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Bhesajjaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ tisso āpattiyo.

Kathinakaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Kathinakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ natthi tattha āpatti [na katamā āpattiyo (ka.)].

Cīvarasaññuttaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Cīvarasaññuttaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ tisso āpattiyo.

Campeyyakaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Campeyyakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Kosambakaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Kosambakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Kammakkhandhakaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Kammakkhandhakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Pārivāsikaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Pārivāsikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Samuccayaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Samuccayaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Samathaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Samathaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ dve āpattiyo.

Khuddakavatthukaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Khuddakavatthukaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ tisso āpattiyo.

Senāsanaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Senāsanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ tisso āpattiyo.

Saṅghabhedaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Saṅghabhedaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ dve āpattiyo.

Samācāraṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Samācāraṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Ṭhapanaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Ṭhapanaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ ekā āpatti.

Bhikkhunikkhandhakaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Bhikkhunikkhandhakaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ dve āpattiyo.

Pañcasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Pañcasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ natthi tattha āpatti.

Sattasatikaṃ pucchissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ kati āpattiyo;

Sattasatikaṃ vissajjissaṃ sanidānaṃ saniddesaṃ;

Samukkaṭṭhapadānaṃ natthi tattha āpattīti.

Khandhakapucchāvāro niṭṭhito paṭhamo.

我將詢問具有因緣和解釋的具足戒, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的具足戒, 最重要的條款有兩種罪過。 我將詢問具有因緣和解釋的布薩, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的布薩, 最重要的條款有三種罪過。 我將詢問具有因緣和解釋的雨安居, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的雨安居, 最重要的條款有一種罪過。 我將詢問具有因緣和解釋的自恣, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的自恣, 最重要的條款有三種罪過。 我將詢問具有因緣和解釋的皮革相關, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的皮革相關, 最重要的條款有三種罪過。 我將詢問具有因緣和解釋的藥物, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的藥物, 最重要的條款有三種罪過。 我將詢問具有因緣和解釋的迦絺那衣, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的迦絺那衣, 最重要的條款沒有罪過。 我將詢問具有因緣和解釋的衣服相關, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的衣服相關, 最重要的條款有三種罪過。 我將詢問具有因緣和解釋的瞻波事, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的瞻波事, 最重要的條款有一種罪過。 我將詢問具有因緣和解釋的拘睒彌事, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的拘睒彌事, 最重要的條款有一種罪過。 我將詢問具有因緣和解釋的羯磨蘊, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的羯磨蘊, 最重要的條款有一種罪過。 我將詢問具有因緣和解釋的別住, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的別住, 最重要的條款有一種罪過。 我將詢問具有因緣和解釋的集積, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的集積, 最重要的條款有一種罪過。 我將詢問具有因緣和解釋的止諍, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的止諍, 最重要的條款有兩種罪過。 我將詢問具有因緣和解釋的小事, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的小事, 最重要的條款有三種罪過。 我將詢問具有因緣和解釋的住處, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的住處, 最重要的條款有三種罪過。 我將詢問具有因緣和解釋的破僧, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的破僧, 最重要的條款有兩種罪過。 我將詢問具有因緣和解釋的行為, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的行為, 最重要的條款有一種罪過。 我將詢問具有因緣和解釋的中止, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的中止, 最重要的條款有一種罪過。 我將詢問具有因緣和解釋的比丘尼蘊, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的比丘尼蘊, 最重要的條款有兩種罪過。 我將詢問具有因緣和解釋的五百結集, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的五百結集, 最重要的條款沒有罪過。 我將詢問具有因緣和解釋的七百結集, 最重要的條款有多少罪過; 我將解答具有因緣和解釋的七百結集, 最重要的條款沒有罪過。 蘊章問答第一結束。

Tassuddānaṃ –

Upasampadūposatho , vassūpanāyikapavāraṇā;

Cammabhesajjakathinā, cīvaraṃ campeyyakena ca.

這是其摘要 - 具足戒與布薩,雨安居與自恣; 皮革藥物迦絺那,衣服以及瞻波事。 provided by EasyChat

Kosambakkhandhakaṃ kammaṃ, pārivāsisamuccayā;

Samathakhuddakā senā, saṅghabhedaṃ samācāro;

Ṭhapanaṃ bhikkhunikkhandhaṃ, pañcasattasatena cāti.

拘睒彌蘊與羯磨,別住和集積; 止諍小事與住處,破僧以及行為; 中止和比丘尼蘊,五百七百結集。