B0102040312(2)āpāyikavaggo(墮落品)
(12) 2. Āpāyikavaggo
-
Āpāyikasuttaṃ
-
『『Tayome , bhikkhave, āpāyikā nerayikā idamappahāya. Katame tayo? Yo ca abrahmacārī brahmacāripaṭiñño, yo ca suddhaṃ brahmacariyaṃ carantaṃ amūlakena [abhūtena (ka.)] abrahmacariyena anuddhaṃseti, yo cāyaṃ evaṃvādī evaṃdiṭṭhi – 『natthi kāmesu doso』ti, so tāya kāmesu pātabyataṃ āpajjati. Ime kho, bhikkhave, tayo āpāyikā nerayikā idamappahāyā』』ti. Paṭhamaṃ.
-
Dullabhasuttaṃ
-
『『Tiṇṇaṃ, bhikkhave, pātubhāvo dullabho lokasmiṃ. Katamesaṃ tiṇṇaṃ? Tathāgatassa, bhikkhave, arahato sammāsambuddhassa pātubhāvo dullabho lokasmiṃ, tathāgatappaveditassa dhammavinayassa desetā puggalo dullabho lokasmiṃ, kataññū katavedī puggalo dullabho lokasmiṃ. Imesaṃ kho, bhikkhave, tiṇṇaṃ pātubhāvo dullabho lokasmi』』nti. Dutiyaṃ.
-
Appameyyasuttaṃ
-
『『Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Suppameyyo, duppameyyo, appameyyo. Katamo ca, bhikkhave, puggalo suppameyyo? Idha, bhikkhave, ekacco puggalo uddhato hoti unnaḷo capalo mukharo vikiṇṇavāco muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Ayaṃ vuccati, bhikkhave, puggalo suppameyyo.
『『Katamo ca, bhikkhave, puggalo duppameyyo? Idha, bhikkhave, ekacco puggalo anuddhato hoti anunnaḷo acapalo amukharo avikiṇṇavāco upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo. Ayaṃ vuccati, bhikkhave, puggalo duppameyyo.
『『Katamo ca, bhikkhave, puggalo appameyyo? Idha, bhikkhave, bhikkhu arahaṃ hoti khīṇāsavo. Ayaṃ vuccati, bhikkhave, puggalo appameyyo. Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmi』』nti. Tatiyaṃ.
- Āneñjasuttaṃ
以下是完整的簡體中文直譯: (12) 2. 墮落品 1. 墮落經 "諸比丘,有三種人若不捨棄此行為,將墮落地獄。哪三種?一是非梵行者卻自稱為梵行者,二是以無根據的非梵行誹謗純凈梵行者,三是持此見解此主張:'欲樂無過',因而沉溺於欲樂。諸比丘,這三種人若不捨棄此行為,將墮落地獄。"第一 2. 難得經 "諸比丘,三者出現於世間甚為難得。哪三者?諸比丘,如來、阿羅漢、正等正覺者出現於世間甚為難得;能宣說如來所教導之法與律的人出現於世間甚為難得;知恩報恩之人出現於世間甚為難得。諸比丘,這三者出現於世間甚為難得。"第二 3. 不可量經 "諸比丘,世間存在這三種人。哪三種?易測量者、難測量者、不可測量者。諸比丘,什麼是易測量者?在此,某人驕傲自大,輕浮多言,口無遮攔,失念不正知,心不專一,心意散亂,諸根放縱。諸比丘,此謂易測量者。 諸比丘,什麼是難測量者?在此,某人不驕傲自大,不輕浮寡言,言語謹慎,念住正知,心意專一,心志堅定,諸根防護。諸比丘,此謂難測量者。 諸比丘,什麼是不可測量者?在此,比丘是阿羅漢,諸漏已盡。諸比丘,此謂不可測量者。諸比丘,這三種人存在於世間。"第三 4. 不動經
- 『『Tayome , bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Idha, bhikkhave, ekacco puggalo sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanaṃ upasampajja viharati. So tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati, tatra ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ākāsānañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati. Ākāsānañcāyatanūpagānaṃ, bhikkhave, devānaṃ vīsati kappasahassāni āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho, bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā.
『『Puna caparaṃ, bhikkhave, idhekacco puggalo sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanaṃ upasampajja viharati. So tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati, tatra ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno viññāṇañcāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati. Viññāṇañcāyatanūpagānaṃ, bhikkhave, devānaṃ cattārīsaṃ kappasahassāni āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho, bhikkhave, viseso ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā.
『『Puna caparaṃ, bhikkhave, idhekacco puggalo sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanaṃ upasampajja viharati. So tadassādeti taṃ nikāmeti tena ca vittiṃ āpajjati, tatra ṭhito tadadhimutto tabbahulavihārī aparihīno kālaṃ kurumāno ākiñcaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjati. Ākiñcaññāyatanūpagānaṃ, bhikkhave, devānaṃ saṭṭhi kappasahassāni āyuppamāṇaṃ. Tattha puthujjano yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā nirayampi gacchati tiracchānayonimpi gacchati pettivisayampi gacchati. Bhagavato pana sāvako tattha yāvatāyukaṃ ṭhatvā yāvatakaṃ tesaṃ devānaṃ āyuppamāṇaṃ taṃ sabbaṃ khepetvā tasmiṃyeva bhave parinibbāyati. Ayaṃ kho, bhikkhave, viseso , ayaṃ adhippayāso idaṃ nānākaraṇaṃ sutavato ariyasāvakassa assutavatā puthujjanena, yadidaṃ gatiyā upapattiyā. 『Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmi』』』nti. Catutthaṃ.
- Vipattisampadāsuttaṃ
"諸比丘,世間存在這三種人。哪三種?在此,諸比丘,某人完全超越色想,滅除有對想,不作意種種想,思維'虛空無邊',達到並安住于空無邊處。他喜愛此境界,渴求此境界,因此而得快樂,安住其中,傾心於此,多住於此,死後不退轉而生於空無邊處天。諸比丘,空無邊處天的壽命為二萬劫。凡夫在那裡盡其壽命,耗盡那些天神的壽命后,還會墮入地獄、畜生道或餓鬼界。但世尊的弟子在那裡盡其壽命,耗盡那些天神的壽命后,則在那一生中般涅槃。諸比丘,這就是多聞聖弟子與無聞凡夫在趣處、投生方面的區別、殊勝與差異。 複次,諸比丘,在此某人完全超越空無邊處,思維'識無邊',達到並安住于識無邊處。他喜愛此境界,渴求此境界,因此而得快樂,安住其中,傾心於此,多住於此,死後不退轉而生於識無邊處天。諸比丘,識無邊處天的壽命為四萬劫。凡夫在那裡盡其壽命,耗盡那些天神的壽命后,還會墮入地獄、畜生道或餓鬼界。但世尊的弟子在那裡盡其壽命,耗盡那些天神的壽命后,則在那一生中般涅槃。諸比丘,這就是多聞聖弟子與無聞凡夫在趣處、投生方面的區別、殊勝與差異。 複次,諸比丘,在此某人完全超越識無邊處,思維'無所有',達到並安住于無所有處。他喜愛此境界,渴求此境界,因此而得快樂,安住其中,傾心於此,多住於此,死後不退轉而生於無所有處天。諸比丘,無所有處天的壽命為六萬劫。凡夫在那裡盡其壽命,耗盡那些天神的壽命后,還會墮入地獄、畜生道或餓鬼界。但世尊的弟子在那裡盡其壽命,耗盡那些天神的壽命后,則在那一生中般涅槃。諸比丘,這就是多聞聖弟子與無聞凡夫在趣處、投生方面的區別、殊勝與差異。諸比丘,這三種人存在於世間。"第四 5. 失敗成就經
- 『『Tisso imā, bhikkhave, vipattiyo. Katamā tisso? Sīlavipatti, cittavipatti, diṭṭhivipatti. Katamā ca, bhikkhave, sīlavipatti? Idha, bhikkhave, ekacco pāṇātipātī hoti, adinnādāyī hoti, kāmesumicchācārī hoti, musāvādī hoti, pisuṇavāco hoti, pharusavāco hoti, samphappalāpī hoti. Ayaṃ vuccati, bhikkhave, sīlavipatti.
『『Katamā ca, bhikkhave, cittavipatti? Idha, bhikkhave, ekacco abhijjhālu hoti byāpannacitto. Ayaṃ vuccati, bhikkhave, cittavipatti.
『『Katamā ca, bhikkhave, diṭṭhivipatti? Idha, bhikkhave, ekacco micchādiṭṭhiko hoti viparītadassano – 『natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukatadukkaṭānaṃ , kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』ti. Ayaṃ vuccati, bhikkhave, diṭṭhivipatti. Sīlavipattihetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; cittavipattihetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti; diṭṭhivipattihetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Imā kho, bhikkhave, tisso vipattiyoti.
『『Tisso imā, bhikkhave, sampadā. Katamā tisso? Sīlasampadā, cittasampadā, diṭṭhisampadā. Katamā ca, bhikkhave, sīlasampadā? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti, musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti. Ayaṃ vuccati, bhikkhave, sīlasampadā.
『『Katamā ca, bhikkhave, cittasampadā? Idha, bhikkhave, ekacco anabhijjhālu hoti abyāpannacitto. Ayaṃ vuccati, bhikkhave, cittasampadā.
『『Katamā ca, bhikkhave, diṭṭhisampadā? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti aviparītadassano – 『atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』ti. Ayaṃ vuccati, bhikkhave, diṭṭhisampadā. Sīlasampadāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti; cittasampadāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti ; diṭṭhisampadāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Imā kho, bhikkhave, tisso sampadā』』ti. Pañcamaṃ.
- Apaṇṇakasuttaṃ
"諸比丘,有這三種失敗。哪三種?戒失敗、心失敗、見失敗。諸比丘,什麼是戒失敗?在此,某人殺生、偷盜、邪淫、妄語、兩舌、惡口、綺語。諸比丘,這稱為戒失敗。 諸比丘,什麼是心失敗?在此,某人貪婪、懷有惡意。諸比丘,這稱為心失敗。 諸比丘,什麼是見失敗?在此,某人持邪見,有顛倒見解:'無佈施,無供養,無祭祀,無善惡業的果報,無此世,無他世,無父,無母,無化生眾生,世間無正道正行的沙門婆羅門,能以自己的智慧證悟此世他世並宣說。'諸比丘,這稱為見失敗。諸比丘,由於戒失敗,眾生身壞命終後生于惡趣、墮處、地獄;由於心失敗,眾生身壞命終後生于惡趣、墮處、地獄;由於見失敗,眾生身壞命終後生于惡趣、墮處、地獄。諸比丘,這就是三種失敗。 諸比丘,有這三種成就。哪三種?戒成就、心成就、見成就。諸比丘,什麼是戒成就?在此,某人離殺生、離偷盜、離邪淫、離妄語、離兩舌、離惡口、離綺語。諸比丘,這稱為戒成就。 諸比丘,什麼是心成就?在此,某人無貪婪、無惡意。諸比丘,這稱為心成就。 諸比丘,什麼是見成就?在此,某人持正見,無顛倒見解:'有佈施,有供養,有祭祀,有善惡業的果報,有此世,有他世,有父,有母,有化生眾生,世間有正道正行的沙門婆羅門,能以自己的智慧證悟此世他世並宣說。'諸比丘,這稱為見成就。諸比丘,由於戒成就,眾生身壞命終後生于善趣、天界;由於心成就,眾生身壞命終後生于善趣、天界;由於見成就,眾生身壞命終後生于善趣、天界。諸比丘,這就是三種成就。"第五 6. 無過經
- 『『Tisso imā, bhikkhave, vipattiyo. Katamā tisso? Sīlavipatti, cittavipatti, diṭṭhivipatti. Katamā ca, bhikkhave, sīlavipatti? Idha, bhikkhave, ekacco pāṇātipātī hoti…pe… samphappalāpī hoti. Ayaṃ vuccati, bhikkhave, sīlavipatti.
『『Katamā ca, bhikkhave, cittavipatti? Idha, bhikkhave, ekacco abhijjhālu hoti byāpannacitto. Ayaṃ vuccati, bhikkhave, cittavipatti.
『『Katamā ca, bhikkhave, diṭṭhivipatti? Idha, bhikkhave, ekacco micchādiṭṭhiko hoti viparītadassano – 『natthi dinnaṃ, natthi yiṭṭhaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』ti. Ayaṃ vuccati, bhikkhave, diṭṭhivipatti. Sīlavipattihetu vā, bhikkhave…pe… diṭṭhivipattihetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Seyyathāpi, bhikkhave, apaṇṇako maṇi uddhaṃ khitto yena yeneva patiṭṭhāti suppatiṭṭhitaṃyeva patiṭṭhāti; evamevaṃ kho, bhikkhave, sīlavipattihetu vā sattā…pe… upapajjanti. Imā kho, bhikkhave, tisso vipattiyoti.
『『Tisso imā, bhikkhave, sampadā. Katamā tisso? Sīlasampadā, cittasampadā, diṭṭhisampadā . Katamā ca, bhikkhave, sīlasampadā? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti…pe… ayaṃ vuccati, bhikkhave, sīlasampadā.
『『Katamā ca, bhikkhave, cittasampadā? Idha, bhikkhave, ekacco anabhijjhālu hoti abyāpannacitto. Ayaṃ vuccati, bhikkhave, cittasampadā.
『『Katamā ca, bhikkhave, diṭṭhisampadā? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti aviparītadassano – 『atthi dinnaṃ, atthi yiṭṭhaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』ti. Ayaṃ vuccati, bhikkhave, diṭṭhisampadā. Sīlasampadāhetu vā , bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Cittasampadāhetu vā…pe… diṭṭhisampadāhetu vā, bhikkhave, sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Seyyathāpi, bhikkhave, apaṇṇako maṇi uddhaṃ khitto yena yeneva patiṭṭhāti suppatiṭṭhitaṃyeva patiṭṭhāti; evamevaṃ kho, bhikkhave, sīlasampadāhetu vā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti, cittasampadāhetu vā sattā…pe… diṭṭhisampadāhetu vā sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Imā kho, bhikkhave, tisso sampadā』』ti. Chaṭṭhaṃ.
-
Kammantasuttaṃ
-
『『Tisso imā, bhikkhave, vipattiyo. Katamā tisso? Kammantavipatti, ājīvavipatti, diṭṭhivipatti. Katamā ca, bhikkhave, kammantavipatti? Idha, bhikkhave, ekacco pāṇātipātī hoti…pe… samphappalāpī hoti . Ayaṃ vuccati, bhikkhave, kammantavipatti.
『『Katamā ca, bhikkhave, ājīvavipatti? Idha, bhikkhave, ekacco micchāājīvo hoti, micchāājīvena jīvikaṃ [jīvitaṃ (syā. kaṃ. ka.)] kappeti. Ayaṃ vuccati, bhikkhave, ājīvavipatti.
『『Katamā ca, bhikkhave, diṭṭhivipatti? Idha , bhikkhave, ekacco micchādiṭṭhiko hoti viparītadassano – 『natthi dinnaṃ, natthi yiṭṭhaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』ti. Ayaṃ vuccati, bhikkhave, diṭṭhivipatti. Imā kho, bhikkhave, tisso vipattiyoti.
『『Tisso imā, bhikkhave, sampadā. Katamā tisso? Kammantasampadā, ājīvasampadā, diṭṭhisampadā. Katamā ca, bhikkhave, kammantasampadā? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti…pe… samphappalāpā paṭivirato hoti. Ayaṃ vuccati, bhikkhave, kammantasampadā.
『『Katamā ca, bhikkhave, ājīvasampadā? Idha, bhikkhave, ekacco sammāājīvo hoti, sammāājīvena jīvikaṃ kappeti. Ayaṃ vuccati, bhikkhave, ājīvasampadā.
『『Katamā ca, bhikkhave, diṭṭhisampadā? Idha, bhikkhave, ekacco sammādiṭṭhiko hoti aviparītadassano – 『atthi dinnaṃ, atthi yiṭṭhaṃ…pe… ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī』ti. Ayaṃ vuccati, bhikkhave, diṭṭhisampadā. Imā kho, bhikkhave, tisso sampadā』』ti. Sattamaṃ.
- Paṭhamasoceyyasuttaṃ
"諸比丘,有這三種失敗。哪三種?戒失敗、心失敗、見失敗。諸比丘,什麼是戒失敗?在此,某人殺生...乃至...綺語。諸比丘,這稱為戒失敗。 諸比丘,什麼是心失敗?在此,某人貪婪、懷有惡意。諸比丘,這稱為心失敗。 諸比丘,什麼是見失敗?在此,某人持邪見,有顛倒見解:'無佈施,無供養...乃至...能以自己的智慧證悟此世他世並宣說。'諸比丘,這稱為見失敗。諸比丘,由於戒失敗...乃至...由於見失敗,眾生身壞命終後生于惡趣、墮處、地獄。諸比丘,就像拋向空中的無瑕寶珠,無論落在何處都能穩穩地立住;同樣地,諸比丘,由於戒失敗...乃至...眾生生於(惡趣)。諸比丘,這就是三種失敗。 諸比丘,有這三種成就。哪三種?戒成就、心成就、見成就。諸比丘,什麼是戒成就?在此,某人離殺生...乃至...諸比丘,這稱為戒成就。 諸比丘,什麼是心成就?在此,某人無貪婪、無惡意。諸比丘,這稱為心成就。 諸比丘,什麼是見成就?在此,某人持正見,無顛倒見解:'有佈施,有供養...乃至...能以自己的智慧證悟此世他世並宣說。'諸比丘,這稱為見成就。諸比丘,由於戒成就,眾生身壞命終後生于善趣、天界。由於心成就...乃至...由於見成就,眾生身壞命終後生于善趣、天界。諸比丘,就像拋向空中的無瑕寶珠,無論落在何處都能穩穩地立住;同樣地,諸比丘,由於戒成就,眾生身壞命終後生于善趣、天界,由於心成就...乃至...由於見成就,眾生身壞命終後生于善趣、天界。諸比丘,這就是三種成就。"第六 7. 業經 "諸比丘,有這三種失敗。哪三種?業失敗、活命失敗、見失敗。諸比丘,什麼是業失敗?在此,某人殺生...乃至...綺語。諸比丘,這稱為業失敗。 諸比丘,什麼是活命失敗?在此,某人邪命,以邪命謀生。諸比丘,這稱為活命失敗。 諸比丘,什麼是見失敗?在此,某人持邪見,有顛倒見解:'無佈施,無供養...乃至...能以自己的智慧證悟此世他世並宣說。'諸比丘,這稱為見失敗。諸比丘,這就是三種失敗。 諸比丘,有這三種成就。哪三種?業成就、活命成就、見成就。諸比丘,什麼是業成就?在此,某人離殺生...乃至...離綺語。諸比丘,這稱為業成就。 諸比丘,什麼是活命成就?在此,某人正命,以正命謀生。諸比丘,這稱為活命成就。 諸比丘,什麼是見成就?在此,某人持正見,無顛倒見解:'有佈施,有供養...乃至...能以自己的智慧證悟此世他世並宣說。'諸比丘,這稱為見成就。諸比丘,這就是三種成就。"第七 8. 第一清凈經
- 『『Tīṇimāni, bhikkhave, soceyyāni. Katamāni tīṇi? Kāyasoceyyaṃ, vacīsoceyyaṃ, manosoceyyaṃ. Katamañca, bhikkhave, kāyasoceyyaṃ? Idha, bhikkhave, ekacco pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, kāmesumicchācārā paṭivirato hoti. Idaṃ vuccati, bhikkhave, kāyasoceyyaṃ.
『『Katamañca, bhikkhave, vacīsoceyyaṃ? Idha, bhikkhave, ekacco musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti. Idaṃ vuccati bhikkhave, vacīsoceyyaṃ.
『『Katamañca, bhikkhave, manosoceyyaṃ? Idha, bhikkhave, ekacco anabhijjhālu hoti abyāpannacitto sammādiṭṭhiko. Idaṃ vuccati, bhikkhave, manosoceyyaṃ. Imāni kho, bhikkhave, tīṇi soceyyānī』』ti. Aṭṭhamaṃ.
-
Dutiyasoceyyasuttaṃ
-
『『Tīṇimāni, bhikkhave, soceyyāni. Katamāni tīṇi? Kāyasoceyyaṃ, vacīsoceyyaṃ, manosoceyyaṃ. Katamañca, bhikkhave, kāyasoceyyaṃ? Idha, bhikkhave, bhikkhu pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti. Idaṃ vuccati, bhikkhave, kāyasoceyyaṃ.
『『Katamañca, bhikkhave, vacīsoceyyaṃ? Idha, bhikkhave, bhikkhu musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti. Idaṃ vuccati, bhikkhave, vacīsoceyyaṃ.
『『Katamañca, bhikkhave, manosoceyyaṃ? Idha, bhikkhave, bhikkhu santaṃ vā ajjhattaṃ kāmacchandaṃ – 『atthi me ajjhattaṃ kāmacchando』ti pajānāti; asantaṃ vā ajjhattaṃ kāmacchandaṃ – 『natthi me ajjhattaṃ kāmacchando』ti pajānāti; yathā ca anuppannassa kāmacchandassa uppādo hoti, tañca pajānāti; yathā ca uppannassa kāmacchandassa pahānaṃ hoti , tañca pajānāti; yathā ca pahīnassa kāmacchandassa āyatiṃ anuppādo hoti, tañca pajānāti; santaṃ vā ajjhattaṃ byāpādaṃ – 『atthi me ajjhattaṃ byāpādo』ti pajānāti; asantaṃ vā ajjhattaṃ byāpādaṃ – 『natthi me ajjhattaṃ byāpādo』ti pajānāti; yathā ca anuppannassa byāpādassa uppādo hoti, tañca pajānāti; yathā ca uppannassa byāpādassa pahānaṃ hoti, tañca pajānāti; yathā ca pahīnassa byāpādassa āyatiṃ anuppādo hoti, tañca pajānāti; santaṃ vā ajjhattaṃ thinamiddhaṃ – 『atthi me ajjhattaṃ thinamiddha』nti pajānāti; asantaṃ vā ajjhattaṃ thinamiddhaṃ – 『natthi me ajjhattaṃ thinamiddha』nti pajānāti; yathā ca anuppannassa thinamiddhassa uppādo hoti, tañca pajānāti; yathā ca uppannassa thinamiddhassa pahānaṃ hoti, tañca pajānāti; yathā ca pahīnassa thinamiddhassa āyatiṃ anuppādo hoti, tañca pajānāti; santaṃ vā ajjhattaṃ uddhaccakukkuccaṃ – 『atthi me ajjhattaṃ uddhaccakukkucca』nti pajānāti; asantaṃ vā ajjhattaṃ uddhaccakukkuccaṃ – 『natthi me ajjhattaṃ uddhaccakukkucca』nti pajānāti; yathā ca anuppannassa uddhaccakukkuccassa uppādo hoti, tañca pajānāti; yathā ca uppannassa uddhaccakukkuccassa pahānaṃ hoti, tañca pajānāti; yathā ca pahīnassa uddhaccakukkuccassa āyatiṃ anuppādo hoti, tañca pajānāti; santaṃ vā ajjhattaṃ vicikicchaṃ – 『atthi me ajjhattaṃ vicikicchā』ti pajānāti; asantaṃ vā ajjhattaṃ vicikicchaṃ – 『natthi me ajjhattaṃ vicikicchā』ti pajānāti; yathā ca anuppannāya vicikicchāya uppādo hoti, tañca pajānāti; yathā ca uppannāya vicikicchāya pahānaṃ hoti, tañca pajānāti; yathā ca pahīnāya vicikicchāya āyatiṃ anuppādo hoti, tañca pajānāti. Idaṃ vuccati, bhikkhave, manosoceyyaṃ. Imāni kho, bhikkhave, tīṇi soceyyānīti.
[itivu. 66] 『『Kāyasuciṃ vacīsuciṃ, cetosuciṃ anāsavaṃ;
Suciṃ soceyyasampannaṃ, āhu ninhātapāpaka』』nti. navamaṃ;
- Moneyyasuttaṃ
"諸比丘,有這三種清凈。哪三種?身清凈、語清凈、意清凈。諸比丘,什麼是身清凈?在此,某人離殺生,離不與取,離欲邪行。諸比丘,這稱為身清凈。 諸比丘,什麼是語清凈?在此,某人離妄語,離兩舌,離惡口,離綺語。諸比丘,這稱為語清凈。 諸比丘,什麼是意清凈?在此,某人無貪婪,無惡意,具正見。諸比丘,這稱為意清凈。諸比丘,這就是三種清凈。"第八 9. 第二清凈經 "諸比丘,有這三種清凈。哪三種?身清凈、語清凈、意清凈。諸比丘,什麼是身清凈?在此,比丘離殺生,離不與取,離非梵行。諸比丘,這稱為身清凈。 諸比丘,什麼是語清凈?在此,比丘離妄語,離兩舌,離惡口,離綺語。諸比丘,這稱為語清凈。 諸比丘,什麼是意清凈?在此,比丘若內心有欲貪,了知'我內心有欲貪';若內心無慾貪,了知'我內心無慾貪';他了知未生起的欲貪如何生起,了知已生起的欲貪如何斷除,了知已斷除的欲貪如何不再生起。若內心有嗔恚,了知'我內心有嗔恚';若內心無嗔恚,了知'我內心無嗔恚';他了知未生起的嗔恚如何生起,了知已生起的嗔恚如何斷除,了知已斷除的嗔恚如何不再生起。若內心有昏沉睡眠,了知'我內心有昏沉睡眠';若內心無昏沉睡眠,了知'我內心無昏沉睡眠';他了知未生起的昏沉睡眠如何生起,了知已生起的昏沉睡眠如何斷除,了知已斷除的昏沉睡眠如何不再生起。若內心有掉舉惡作,了知'我內心有掉舉惡作';若內心無掉舉惡作,了知'我內心無掉舉惡作';他了知未生起的掉舉惡作如何生起,了知已生起的掉舉惡作如何斷除,了知已斷除的掉舉惡作如何不再生起。若內心有疑惑,了知'我內心有疑惑';若內心無疑惑,了知'我內心無疑惑';他了知未生起的疑惑如何生起,了知已生起的疑惑如何斷除,了知已斷除的疑惑如何不再生起。諸比丘,這稱為意清凈。諸比丘,這就是三種清凈。" "身凈語亦凈,心凈無漏染, 具足清凈者,稱為洗罪人。"第九 10. 聖默經
- 『『Tīṇimāni, bhikkhave, moneyyāni. Katamāni tīṇi? Kāyamoneyyaṃ, vacīmoneyyaṃ, manomoneyyaṃ. Katamañca, bhikkhave, kāyamoneyyaṃ ? Idha, bhikkhave, bhikkhu pāṇātipātā paṭivirato hoti, adinnādānā paṭivirato hoti, abrahmacariyā paṭivirato hoti. Idaṃ vuccati, bhikkhave, kāyamoneyyaṃ.
『『Katamañca, bhikkhave, vacīmoneyyaṃ? Idha, bhikkhave, bhikkhu musāvādā paṭivirato hoti, pisuṇāya vācāya paṭivirato hoti, pharusāya vācāya paṭivirato hoti, samphappalāpā paṭivirato hoti. Idaṃ vuccati, bhikkhave, vacīmoneyyaṃ.
『『Katamañca, bhikkhave, manomoneyyaṃ? Idha, bhikkhave, bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Idaṃ vuccati, bhikkhave, manomoneyyaṃ. Imāni kho, bhikkhave, tīṇi moneyyānī』』ti.
『『Kāyamuniṃ vacīmuniṃ, cetomuniṃ anāsavaṃ;
Muniṃ moneyyasampannaṃ, āhu sabbappahāyina』』nti. dasamaṃ;
Āpāyikavaggo dvādasamo.
"諸比丘,有這三種聖默。哪三種?身聖默、語聖默、意聖默。諸比丘,什麼是身聖默?在此,比丘離殺生,離不與取,離非梵行。諸比丘,這稱為身聖默。 諸比丘,什麼是語聖默?在此,比丘離妄語,離兩舌,離惡口,離綺語。諸比丘,這稱為語聖默。 諸比丘,什麼是意聖默?在此,比丘由於諸漏已盡,于現法中自證無漏心解脫、慧解脫,並安住其中。諸比丘,這稱為意聖默。諸比丘,這就是三種聖默。" "身默語亦默,心默無漏染, 具足聖默者,稱為斷一切。"第十 墮
Tassuddānaṃ –
Āpāyiko dullabho appameyyaṃ, āneñjavipattisampadā;
Apaṇṇako ca kammanto, dve soceyyāni moneyyanti.
以下是完整的簡體中文直譯: 其摘要: 墮落與難得不可量, 不動失敗與成就; 無過及業, 兩清凈與聖默。