B0102051227gotamabuddhavaṃso(喬達摩佛系譜)

  1. Gotamabuddhavaṃso

1.

Ahametarahi sambuddho [buddho (sī.)], gotamo sakyavaḍḍhano;

Padhānaṃ padahitvāna, patto sambodhimuttamaṃ.

2.

Brahmunā yācito santo, dhammacakkaṃ pavattayiṃ;

Aṭṭhārasannaṃ koṭīnaṃ, paṭhamābhisamayo ahu.

3.

Tato parañca desente, naradevasamāgame;

Gaṇanāya na vattabbo, dutiyābhisamayo ahu.

4.

Idhevāhaṃ etarahi, ovadiṃ mama atrajaṃ;

Gaṇanāya na vattabbo, tatiyābhisamayo ahu.

5.

Ekosi sannipāto me, sāvakānaṃ mahesinaṃ;

Aḍḍhateḷasasatānaṃ, bhikkhūnāsi samāgamo.

6.

Virocamāno vimalo, bhikkhusaṅghassa majjhago;

Dadāmi patthitaṃ sabbaṃ, maṇīva sabbakāmado.

7.

Phalamākaṅkhamānānaṃ , bhavacchandajahesinaṃ;

Catusaccaṃ pakāsemi, anukampāya pāṇinaṃ.

8.

Dasavīsasahassānaṃ, dhammābhisamayo ahu;

Ekadvinnaṃ abhisamayo, gaṇanāto asaṅkhiyo.

9.

Vitthārikaṃ bāhujaññaṃ, iddhaṃ phītaṃ suphullitaṃ;

Idha mayhaṃ sakyamunino, sāsanaṃ suvisodhitaṃ.

10.

Anāsavā vītarāgā, santacittā samāhitā;

Bhikkhūnekasatā sabbe, parivārenti maṃ sadā.

11.

Idāni ye etarahi, jahanti mānusaṃ bhavaṃ;

Appattamānasā sekhā, te bhikkhū viññugarahitā.

12.

Ariyañca saṃthomayantā, sadā dhammaratā janā;

Bujjhissanti satimanto, saṃsārasaritaṃ gatā.

13.

Nagaraṃ kapilavatthu me, rājā suddhodano pitā;

Mayhaṃ janettikā mātā, māyādevīti vuccati.

14.

Ekūnatiṃsavassāni , agāraṃ ajjhahaṃ vasiṃ;

Rammo surammo subhako, tayo pāsādamuttamā.

15.

Cattārīsasahassāni, nāriyo samalaṅkatā;

Bhaddakañcanā nāma nārī, rāhulo nāma atrajo.

16.

Nimitte caturo disvā, assayānena nikkhamiṃ;

Chabbassaṃ padhānacāraṃ, acariṃ dukkaraṃ ahaṃ.

17.

Bārāṇasiyaṃ isipatane, cakkaṃ pavattitaṃ mayā;

Ahaṃ gotamasambuddho, saraṇaṃ sabbapāṇinaṃ.

18.

Kolito upatisso ca, dve bhikkhū aggasāvakā;

Ānando nāmupaṭṭhāko, santikāvacaro mama;

Khemā uppalavaṇṇā ca, bhikkhunī aggasāvikā.

19.

Citto hatthāḷavako ca, aggupaṭṭhākupāsakā;

Nandamātā ca uttarā, aggupaṭṭhikupāsikā.

20.

Ahaṃ assatthamūlamhi, patto sambodhimuttamaṃ;

Byāmappabhā sadā mayhaṃ, soḷasahatthamuggatā.

21.

Appaṃ vassasataṃ āyu, idānetarahi vijjati;

Tāvatā tiṭṭhamānohaṃ, tāremi janataṃ bahuṃ.

22.

Ṭhapayitvāna dhammukkaṃ, pacchimaṃ janabodhanaṃ;

Ahampi nacirasseva, saddhiṃ sāvakasaṅghato;

Idheva parinibbissaṃ, aggī vāhārasaṅkhayā.

23.

Tāni ca atulatejāni, imāni ca dasabalāni [yasabalāni (aṭṭha.)];

Ayañca guṇadhāraṇo deho, dvattiṃsavaralakkhaṇavicitto.

我來為您翻譯這段《喬達摩佛史》(Gotamabuddhavaṃso)的內容: 27. 喬達摩佛史 1. 我今為正等覺,喬達摩釋迦族增盛者, 精進修習已,證得無上菩提。 2. 應梵天請求,我轉動法輪, 使一億八千萬眾,初次證悟。 3. 其後為天人大眾,繼續說法時, 不可計數者,第二次證悟。 4. 此時此地,我教導我之親生子, 不可計數者,第三次證悟。 5. 我的大聖聲聞眾,有一次集會, 比丘眾一千二百五十人齊聚。 6. 我清凈光耀,處於比丘僧伽中間, 如如意寶滿足一切愿,我予眾生所求。 7. 為求果證者,為欲斷除有愛者, 為憐憫眾生,我宣說四聖諦。 8. 二萬人得法悟, 一人二人證悟者,數不勝數。 9. 我釋迦牟尼的教法, 於此廣大普及,興盛豐饒,清凈圓滿。 10. 無漏離貪,寂靜心意專一, 數百比丘眾,常隨我左右。 11. 今時此刻,舍離人間生存, 未得究竟學人比丘,為智者所呵責。 12. 讚歎聖者,常樂於法之人, 具念者當覺悟,度輪迴之流。 13. 迦毗羅衛城(今尼泊爾藍毗尼附近)是我城, 凈飯王是我父, 我生身之母,號摩耶夫人。 14. 我在俗住二十九年, 嚴羅、善嚴羅、善現,三座最勝宮殿。 15. 四萬裝飾美女, 妻名跋陀羅金剛,子名羅睺羅。 16. 見四種瑞相,乘馬車出離, 六年苦行,我行難行之行。 17. 于波羅奈(今印度瓦拉納西)仙人墜處,我轉法輪, 我喬達摩正等覺,是一切眾生歸依處。 18. 憍梨多、優波底沙,二上首聲聞, 阿難陀是近侍,常隨我左右; 差摩、蓮華色,二上首比丘尼。 19. 質多、象首,二上首優婆塞, 難陀母、郁多羅,二上首優婆夷。 20. 我于菩提樹下,證得無上菩提, 我常放一尋光明,高達十六肘。 21. 今時此際,壽命不滿百年, 我住世如是時,度化眾多人。 22. 樹立法炬,為後世覺悟, 我亦不久,與聲聞眾俱, 於此當般涅槃,如火因薪盡。 23. 此等無比威力,此等十力, 此具德之身,莊嚴三十二相。

24.

Dasa disā pabhāsetvā, sataraṃsīva chappabhā;

Sabbaṃ tamantarahissanti, nanu rittā sabbasaṅkhārāti.

Gotamassa bhagavato vaṃso pañcavīsatimo.

24. 十方普照耀,如百光六色光, 一切暗將滅,諸行豈非空。 [這是]世尊喬達摩佛史第二十五章。