B040903Dāṭhāvaṃsa(牙史)c3.5s

Dāṭhāvaṃso

Namo tassa bhagavato arahato sammāsambuddhassa

1.

Visāradaṃ vādapathāti vattinaṃ,

Tilokapajjotamasayhasāhinaṃ;

Asesa ñeyyāvaraṇappahāyinaṃ,

Namāmi satthāramanantagocaraṃ.

2.

Tiloka nāthappabhavaṃ bhayāpahaṃ,

Visuddhavijjācaraṇehi sevitaṃ;

Papañca saṃyojanabandhanacchidaṃ,

Namāmi dhammaṃ nipuṇaṃ sududdasaṃ.

3.

Pasādamattena』pi yattha pāṇino,

Phūsanti dukkhakkhayamaccutaṃ padaṃ;

Tamāhuṇeyyaṃ susamāhitindriyaṃ,

Namāmi saṅghaṃ munirājasāvakaṃ.

4.

Vibhusayaṃ kāḷakanāgaranva yaṃ,

Parakkamo kāruṇiko camūpati;

Gavesamāno jinasāsanassa yo,

Virūḷhimatthañca janassa patthayaṃ.

5.

Sudhāmayūkhāmala paṇḍuvaṃsajaṃ,

Virūḷhasaddhaṃ munirājasāsane;

Piyaṃ vadaṃ nītipathānuvattiniṃ,

Sadā pajānaṃ janikaṃ』va mātaraṃ.

6.

Piyaṃ parakkantibhujassa rājino,

Mahesi maccunnatakhuddhisampadaṃ;

Vidhāya līlāvatimicchitatthadaṃ,

Asesa laṅkātalarajjalakkhiyaṃ.

7.

Kumāramārādhitasādhumantinaṃ,

Mahādayaṃ paṇḍunarinda vaṃsajaṃ;

Vidhāya saddhaṃ madhurindanāmakaṃ,

Susikkhītaṃ pāvacane kalāsu ca.

8.

Narindasuññaṃ suciraṃ tisīhaḷaṃ,

Itippatītaṃ ayasaṃ apānudi;

Ciraṃ paṇītena ca civarādinā,

Susaññate saṃyamino atappayi.

9.

Ciraṭṭhitiṃ pāvacanassa icchatā,

Kataññunā vikkama buddisālinā;

Satīmatā candima bandhukittinā,

Sagāravaṃ tena』bhīyācito ahaṃ.

10.

Sadesa bhāsāya kavīhi sīhaḷe,

Katampi vaṃsaṃ jinadantadhātuyā;

Niruttiyā māgadhikāya vuddhiyā,

Karomi dīpantaravāsinaṃ api.

11.

Jīno』yamiddhe amaravhaye pure,

Kadāci hutvāna sumedhanāmako;

Savedavedaṅgavibhāgakovido,

Mahaddhane vippakulamhi māṇavo.

12.

Ahañhi jātibyasanena pīḷito,

Jarābhibhuto maraṇena otthaṭo;

Sivaṃ padaṃ jātijarādinissaṭaṃ,

Gavesayissaṃ』ti raho vicintiya.

13.

Anekasaṅkhaṃ dhanadhaññasampadaṃ,

Patiṭṭhapetvā kapaṇesi duccajaṃ;

Anappake pemabharānubandhino,

Vihāya mitte ca suteca bandhave.

14.

Pahāya kāme nikhile manorame,

Gharābhinikkhamma himācalantike;

Mahīdharaṃ dhammikanāma vissutaṃ,

Upecca nānātarurājibhusitaṃ.

15.

Manonukūle surarājanimmīte,

Asammigānaṃ agatimhi assame;

Nivattacīro ajinakkhipaṃ vahaṃ,

Jaṭādharo tāpasa vesamaggahī.

16.

Susaññatattoparivāri tindriyo,

Phalāphalādīhi pavattayaṃ tanuṃ;

Gato abhiñgñāsu ca pāramiṃ vasī,

Tahiṃ samāpatti sukhaṃ avindi so.

17.

Susajjite rammapurādhivāsinā,

Mahājanena』ttamanena añjase;

Pathappadese abhiyantamattano,

Aniṭṭhiteyeva sumedha tāpaso.

18.

Agādhañeyyodadhīpāradassinaṃ,

Bhavantaguṃ nibbanathaṃ vināyakaṃ;

Anekakhīṇāsavalakkhasevitaṃ,

Kadā ci dīpaṅkarabuddhamaddasa.

19.

Tato sasaṅghassa tilokabhattuno,

Pariccajitvāna tanumpi jīvitaṃ;

Pasārayitvāna jaṭājinādikaṃ,

Vidhāya setuṃ tanumeva pallale.

20.

Anakkamitvā kalalaṃ mahādaye,

Sabhikkhuko gaccatu piṭṭhiyā iti;

Adhiṭṭhahitvāna nipannako tahiṃ,

Anātha metaṃ tibhavaṃ samekkhiya.

21.

Dayāya sañcoditamānaso jane,

Bhavaṇṇavā uddharituṃ dukhaddite;

Akāsi sambodhipadassa pattiyā,

Mahābhinīhāramudaggavikkamo.

我來為您翻譯《佛牙舍利史》(Dāṭhāvaṃso): 禮敬世尊、阿羅漢、正等正覺者 1 我禮敬導師,他是辯才無畏者, 三界明燈,具無與倫比之力, 斷盡一切所知障礙, 行境無邊際。 2 我禮敬微妙難見的法, 三界怙主所說,能除怖畏, 為清凈明行所依止, 能斷戲論與結縛。 3 我禮敬聖僧,牟尼王之聲聞, 諸根善調伏,堪受供養, 眾生僅憑信心, 即能觸證無死苦盡之境。 4 爲了尋求佛陀教法, 爲了眾生利益增長, 具大悲心的統帥帕拉克馬(Parakkama), 裝飾著迦臘迦那(Kāḷakana)族系。 5 他出身清凈月光般的般度族, 于牟尼王教法信心增長, 言語溫和,遵循正道, 恒常如慈母愛護子民。 6 他是帕拉克馬王所鍾愛, 王后麗拉瓦蒂(Līlāvatī)具殊勝德行, 賜予眾人所愿, 統領全蘭卡王國。 7 王子善事大臣, 具大慈悲,出身般度王族, 信心具足,名為摩度林達(Madhurinda), 善學三藏與世間技藝。 8 他消除了三僧伽羅(現斯里蘭卡)長期無王的恥辱, 並以上等衣物等物品, 長期供養具戒律的修行者, 使他們滿足。 9 為使正法久住, 具恩智勇的月親(Candimabandhu), 具念智慧, 恭敬地向我請求。 10 雖然詩人已用僧伽羅語, 撰寫佛牙舍利史, 我仍用摩揭陀語, 為其他地區居民增益而著述。 11 這位勝者曾在天城(Amaravati)繁盛時, 轉生為名叫蘇美達(Sumedha)的青年, 精通吠陀及其支分, 出身富有婆羅門家族。 12 他獨自思惟: "我為生苦所逼迫, 為衰老所壓迫,死亡所籠罩, 我當尋求離脫生老等的寂靜境界。" 13 他將難捨的無量財富穀物, 佈施給貧窮者, 捨棄充滿深情的 親朋好友及子女親眷。 14 捨棄一切可意欲樂, 離家來到雪山附近, 到達以正法聞名, 眾多樹王莊嚴的大山。 15 在天王所造如意, 野獸不至的隱居處, 他披樹皮衣,著鹿皮, 蓄著螺髻,成為苦行者。 16 他善攝六根, 以果實等維持生命, 成就神通自在, 在那裡享受禪定之樂。 17 當美麗城市的居民, 歡喜地莊嚴道路時, 蘇美達苦行者 尚未完成自己的道路。 18 他見到了燃燈佛, 他是見到甚深智慧彼岸者, 超越輪迴,離諸煩惱,導師, 為無量漏盡者所隨侍。 19 為三界怙主及其僧團, 捨棄身命, 鋪展螺髻與鹿皮等, 以自身在泥潭中搭橋。 20 發願說:"愿大悲者 與比丘眾不踏泥濘從我背上走過", 如此立愿后臥于彼處, 觀察三有皆無依怙。 21 為憐憫眾生故,心意激發, 為救拔沉溺苦海的有情, 為證得菩提, 他發起大誓願,精進勇猛。

22.

Atho viditvā vasino tamāsayaṃ,

Adāsi so vyākaraṇaṃ mahāmuni;

Tato puraṃ tamhi tathāgate gate,

Sayaṃvasī sammasi pāramiguṇe.

23.

Tato ca kappānamalīnavikkamo,

Asaṃkhiye so caturo salakkhake;

Tahiṃ tahiṃ jātisu bodhipācane,

Visuddhasambhāraguṇe apūrayi;

Athābhijāto tusite mahāyaso,

Visuddhasambodhipadopaladdhiyā;

Udikkhamāno samayaṃ dayādhano,

Ciraṃ vibhutiṃ anubhosi sabbaso.

25.

Sahassasaṅkhā dasacakkavālato,

Samāgatānekasurādhipādihi;

Udaggudaggehi jinattapattiyā,

Sagāravaṃ so abhigamma yācito.

26.

Tato cavitvā kapiḷavhaye pure,

Sadā sato sakyakulekaketuno;

Ahosi suddhodanabhumibhattuno,

Mahādimāyāya mahesiyā suto.

27.

Vijātamatto』va vasundharāya so,

Patiṭṭhahitvāna disā vilokayī;

Tadā ahesuṃ vivaṭaṅganā disā,

Apūjayuṃ tattha ca devamānusā.

28.

Ādhārayuṃ ātapavāraṇādikaṃ,

Adissamānāva nabhambhi devatā;

Padāni so satta ca uttarāmukho,

Upecca nicchārayi vācamāsabhiṃ.

29.

Yathatthasiddhattakumāranāmako,

Mahabbalo yobbanahāriviggaho;

Ututtayānucchavikesu tīsu so,

Nubhosi pāsādavaresu sampadaṃ.

30.

Kadāci uyyānapathe jarāhataṃ,

Tathāturaṃ kālakatañca saṃyamiṃ;

Kamena disvāna virattamānaso,

Bhavesu so pabbajituṃ akāmayi.

31.

Sapupphadīpādīkarehi rattiyaṃ,

Purakkhato so tidivādhivāsihi;

Sachannako kantakavājiyānato,

Tato mahākāruṇiko』bhinikkhami.

32.

Kamena patvāna anomamāpagaṃ,

Sudhotamuttāphalahārisekate;

Patiṭṭhahitvā varamoḷibandhanaṃ,

Sitāsilūnaṃ gagane samukkhipī.

33.

Paṭiggahetvā tidasānamissaro,

Suvaṇnacaṅgoṭavarena taṃ tadā;

Tiyojanaṃ nīlamaṇīhi cetiyaṃ,

Akāsi cūḷāmaṇimattano pure.

34.

Tato ghaṭīkārasarojayoninā,

Samāhaṭaṃ dhārayī cīvarādikaṃ;

Atho sakaṃ vatthayugaṃ nabhatthale,

Pasatthavesaggahaṇo samukkhipī.

35.

Paṭiggahetvāna tamambujāsano,

Mahiddhiko bhattibharena codito;

Sake bhave dvādasayojanaṃ akā,

Maṇīhi nīlādihi dussacetiyaṃ.

36.

Susaññatatto satimā jitindriyo,

Vinītaveso rasagedhavajjito;

Chahāyanāneva anomavikkamo,

Mahāpadhānaṃ padahittha dukkaraṃ.

37.

Visākhamāsassatha puṇṇamāsiyaṃ,

Upecca mūlaṃ sahajāya bodhiyā;

Tiṇāsane cuddasahatthasammite,

Adhiṭṭhahitvā vīriyaṃ nisajji so.

38.

Avattharantiṃ vasudhaṃca ambaraṃ,

Virūpavesaggahaṇena bhiṃsanaṃ;

Pakampayanto sadharādharaṃ mahiṃ,

Jino padose』jini māravāhiṇiṃ.

39.

Surāsurabrahmagaṇehi sajjite,

Jagattaye pupphamayagaghikādinā;

Pavattamāne suradundubhissare,

Abujjhibodhiṃ rajanīparikkhaye.

40.

Tadā pakampiṃsu saselakānanā,

Sahassasaṃkhā dasalokadhātuyo;

Agañji so loṇapayodhi sādhutaṃ,

Mahāvabhāso bhuvanesu pattharī.

41.

Labhiṃsu andhā vimale vilocane,

Suṇiṃsu sadde badhirāpi jātiyā;

Lapiṃsu mūgā vacanena vaggunā,

Cariṃsu khelaṃ padasā』va paṅgulā.

42.

Bhaviṃsu khujjā ujusommaviggahā,

Sikhī』pi nibbāyi avīciādisu;

Apāgamuṃ bandhanato』pi jantavo,

Khudādikaṃ petabhavā apakkamī.

43.

Samiṃsu rogavyasanāni pāṇinaṃ,

Bhayaṃ tiraccānagate na pīḷayī;

Janā ahesuṃ sakhilā piyaṃvadā,

Pavattayuṃ koñcanadaṃ mataṅgajā.

我來翻譯這一段《佛牙舍利史》: 22 大牟尼知曉他的心願, 於是為他授記; 如來前往城中后, 他自在思惟波羅蜜功德。 23 此後他以不退轉的精進, 歷經四阿僧祇又十萬劫, 在每一世中修習菩提, 圓滿清凈資糧功德。 24 之後這位大名稱者生於兜率天, 為證得清凈菩提, 具大悲者等待時機, 長久享受一切富貴。 25 從萬個世界, 集聚無量天主等, 以至誠心為求勝者果位, 恭敬前來祈請。 26 之後他轉生迦毗羅衛城(今尼泊爾藍毗尼), 成為釋迦族唯一旗幟, 為凈飯王 與大夫人摩耶的兒子。 27 甫一出生即立於大地, 觀察四方, 當時諸方虛空開敞, 天人於此供養。 28 諸天雖不可見卻在空中, 撐持傘蓋等物; 他向北行七步, 發出雄獅般的聲音。 29 名為悉達多的太子, 具大力,青春姿容吸引人, 在三季節相應的 三座殊勝宮殿中享受圓滿。 30 一次在遊園路上見到衰老者, 又見病者、死者與修行者, 漸次目睹後心生厭離, 他想要出家離開諸有。 31 夜晚由手持花燈等的 諸天神前導, 與車匿同乘駿馬, 大悲者由此出離。 32 漸次抵達阿諾摩河(今Aumi河), 其清凈水光如珍珠; 解下殊勝頭冠, 剪斷青絲拋向空中。 33 忉利天之主 以殊勝金筐接取, 在自己的城中造了 三由旬高的青玉發塔。 34 之後他披上由 陶師梵天帶來的袈裟等物; 然後將自己的衣物 拋向空中,換上殊勝裝束。 35 蓮座天主具大神通, 以虔誠心接取彼衣, 在自己的住處造了 十二由旬高的青等寶石衣塔。 36 他善攝己心,具正念,降伏諸根, 威儀調柔,遠離味著, 具無上精進, 修習六年難行苦行。 37 在毗舍佉月(印度歷四五月間)圓月日, 來到俱生菩提樹下, 在十四腕尺高的 草座上發起精進安坐。 38 魔軍遮蔽大地與虛空, 現可怖異相, 震動山河大地, 勝者于日暮降伏魔軍。 39 當天、阿修羅、梵天眾 以花鬘等莊嚴三界, 天鼓聲響起時, 他于夜盡證悟菩提。 40 當時具山林的 萬個世界震動, 鹹海發出悅耳聲響, 大光明遍滿諸世界。 41 盲者得清凈眼目, 天生聾者得聞聲音, 啞者能言語動聽, 跛者能行走自如。 42 駝背者得端正身形, 阿鼻等地獄火息滅, 眾生從束縛中解脫, 餓鬼道的飢渴等離去。 43 眾生的病苦消除, 恐懼不再逼迫畜生, 人人說話和善可親, 大象發出婉轉鳴聲。

44.

Hayā ca hesiṃsu pahaṭṭhamānasā,

Nadiṃsu sabbā sayameva dundubhī;

Raviṃsu dehābharaṇāni pāṇinaṃ,

Disā pasīdiṃsu samā samantato.

45.

Pavāyi mando sukhasītamāruto,

Pavassi megho』pi akālasambavo;

Jahiṃsu ākāsagatiṃ vihaṅgamā,

Mahiṃ samubhijjajalaṃ samuṭṭhahī.

46.

Asandamānā』va ṭhitā savantiyo,

Nabhe virociṃsu asesajotiyo;

Bhavā ahesuṃ vivaṭā samantato,

Janassa nāsuṃ vacanūpapattiyo.

47.

Samekkhataṃ nāvaraṇā nagādayo,

Pavāyi gandho api dibbasammato;

Dumā ahesuṃ phalapuppha dhārino,

Ahosi channo kamalehi aṇṇavo.

48.

Thalesu toyesu ca pupphamānakā,

Vicittapupphā vikasiṃsu sabbathā;

Nirantaraṃ pupphasugandhavuṭṭhiyā,

Ahosi sabbaṃ vasudhambarannaraṃ.

49.

Nisajja pallaṅkavare tahiṃ jino,

Sukhaṃ samāpattivihārasambhavaṃ;

Tato』nubhonto sucirābhipatthitaṃ,

Dināni satteva atikkamāpayī.

50.

Samuppatitvā gagaṇaṅganaṃ tato,

Padassayitvā yamakaṃ mahāmuni;

Sapāṭihīraṃ tidivādhivāsinaṃ,

Jinattane saṃsayitaṃ nirākari.

51.

Athotaritvāna jayāsanassa so,

Ṭhito』va pubbuttarakaṇṇanissito;

Dināni sattānimisena cakkhunā,

Tamāsanaṃ bodhitaruṃca』pūjayi.

52.

Atha』ntarāḷe maṇicaṅkame jino,

Ṭhitappadesassa ca āsanassa ca;

Mahārahe devavarābhinimmite,

Dināni satteva akāsi vaṅkamaṃ.

53.

Tato disāyaṃ aparāya bodhiyā,

Upāvisitvā ratanālaye jino;

Samantapaṭṭhānanayaṃ vicintayaṃ,

Dināni satteva savītināmayi.

54.

Viniggato satthusarīrato tadā,

Jutippabandho paṭibandhavajjito;

Pamāṇasuññāsu ca lokadhātusu,

Samantato uddhamadho ca pattharī.

55.

Vaṭassa mūle ajapālasaññino,

Sukhaṃ phusanto pavivekasambhavaṃ;

Vināyako satta vihāsi vāsare,

Anantadassī surarājapūjito.

56.

Vihāsi mūle mucalindasākhino,

Nisajja bhogāvalimandirodare;

Vikiṇṇapupphe mucalindabhogino,

Samādhinā vāsarasattakaṃ jino.

57.

Dume』pi rājāyatane samādhinā,

Vihāsi rattindiva sattakaṃ muni;

Sahassanetto atha dantapoṇakaṃ,

Mukhodakañcāpi adāsi satthuno.

58.

Tato mahārājavarehi ābhataṃ,

Silāmayaṃ patta catukkamekakaṃ;

Vidhāya matthaṃ madhupiṇḍikaṃ tahiṃ,

Paṭiggahetvāna savāṇijāhaṭā.

59.

Katannakicco saraṇesu te ubho,

Patiṭṭhapetvāna tapassubhallike;

Adāsi tesaṃ abhipūjituṃ sakaṃ,

Parāmasitvāna siraṃ siroruhe.

60.

Vaṭassamule ajapālasaññino,

Sahampatībrahmavarena yācito;

Janassa kātuṃ varadhammasaṅgahaṃ,

Agañchi bārāṇasimekako muni.

61.

Gantvā so dhammarājā vanamisipatanaṃ saññatānaṃ niketaṃ,

Pallaṅkasmiṃ nisinno tahimavicalitaṭṭhānasampāditamhi;

Āsāḷhe puṇṇamāyaṃ sitaruciruciyā jotite cakkavāḷe,

Devabrahmādikānaṃ duritamalaharaṃ vattayi dhammacakkaṃ.

62.

Sutvā saddhammamaggaṃ tibhūvanakuharābhogavitthārikaṃ taṃ,

Aññākoṇḍaññanāmadvijamunipamukhāṭṭhārasabrahmakoṭī;

Aññāsuṃ maggadhammaṃ parimitarahite cakkavāḷe uḷāro,

Obhāso pātubhuto sapadi bahuvidhaṃ āsi accherakañca.

Paṭhamo paricchedo.

63.

Tato paṭṭhāya so satthā vinento devamānuse,

Bodhito phussamāsamhi navame puṇṇamāsiyaṃ.

64.

Laṅkamāgamma gaṅgāya tīre yojanavitthate,

Mahānāgavanuyyāne āyāmena tiyojane.

我來翻譯這一段《佛牙舍利史》: 44 諸馬歡喜心悅鳴叫, 所有鼓聲自然響起, 眾生身上飾物發光, 四方普遍清凈平和。 45 吹起柔和舒適涼風, 非時之云降下雨水, 飛鳥停止空中飛行, 地下涌出清凈之水。 46 諸河流水自然停止, 空中所有星辰發光, 諸有遍處豁然開顯, 眾生言語不再爭執。 47 諸山等物清凈無礙, 天界妙香四處飄散, 諸樹開花結果纍纍, 蓮花遍佈覆蓋海面。 48 陸地水中所生蓮花, 種種異花盡皆開放; 不斷降下花香之雨, 遍滿大地虛空人間。 49 勝者安坐殊勝跏趺, 享受禪定所生之樂, 體驗長久所期盼者, 如是度過七日時光。 50 大牟尼升至虛空中, 示現雙神變神通力, 以其神蹟令諸天眾, 斷除對勝者的疑惑。 51 之後從勝座下來, 站立東北角依止處, 七日以不眨的眼睛, 供養彼座及菩提樹。 52 之後勝者于寶石步道, 在所站之處與座位間, 天主所造殊勝之處, 行走經過七日時光。 53 之後勝者于菩提樹西方, 安坐寶殿之中, 思惟圓滿智慧法門, 如是度過七日時光。 54 那時從導師身上, 放出無障礙光明, 遍照無量世界, 上下四方普遍散佈。 55 在名為牧羊人的榕樹下, 享受獨處所生之樂, 導師住了七日, 受到天主的供養。 56 勝者安坐于目真鄰陀樹下, 在其盤繞成殿堂的蛇身中, 目真鄰陀龍王散佈鮮花, 以禪定度過七日時光。 57 牟尼于王樹下以禪定, 度過七日七夜時光; 帝釋天王獻上牙枝, 並獻上漱口之水。 58 之後四大天王獻上 四個石缽合為一個, 其中盛放蜜團, 接受商人所獻之物。 59 事畢后將二商人 安立於皈依之中, 施與己之頭髮供養, 撫摸他們的頭頂。 60 在牧羊人榕樹下, 應大梵天之請求, 為向眾生傳授殊勝法, 牟尼獨自前往波羅奈城。 61 法王前往仙人坐落處的鹿野苑, 安坐不動所設跏趺座上, 于阿娑羅月圓之日,光明照耀世界時, 為天梵等轉無垢法輪除眾苦。 62 聽聞遍及三界廣大的正法道, 以阿若憍陳如為首的十八俱胝梵天, 了悟聖道,無量世界中, 殊勝光明頓時顯現,種種奇蹟出現。 第一品終 63 此後導師教化天人, 自證悟至補沙月(印度歷十二月至一月間) 第九月圓之日。 64 來到楞伽(今斯里蘭卡), 于恒河岸邊一由旬寬, 大龍林園中, 長三由旬處。

65.

Yakkhānaṃ samitiṃ gantvā ṭhatvāna gagane tahiṃ;

Vātandhakāravuṭṭhihi katvā yakkhe bhayaddite.

66.

Laddhābhayehi yakkhehi tehi dinnāya bhumiyā;

Cammakhaṇḍaṃ pasāretvā nisīditvāna taṅkhaṇe.

67.

Cammakhaṇḍaṃ padittaggi jālāmālāsamākulaṃ;

Iddhiyā vaḍḍhayitvāna yāva sindhuṃ samantato.

68.

Javena sindhuvelāya rāsibhute nisācare;

Giridīpamidhānetvā patiṭṭhāpesi te tahiṃ.

69.

Desayitvā jino dhammaṃ tadā devasamāgame;

Bahunnaṃ pāṇakoṭīnaṃ dhammābhisamayaṃ akā.

70.

Mahāsumanadevassa sele sumanakūṭake;

Datvā namassituṃ kese agā jetavanaṃ jino.

71.

Patiṭṭhapetvā te satthu nisinnāsanabhumiyaṃ;

Indanīlamayaṃ thūpaṃ karitvā so apūjayi.

72.

Nissāya maṇipallaṅkaṃ pabbataṇṇavavāsino;

Disvā yuddhatthike nāge cūḷodara mahodare.

73.

Bodhito pañcame vasse cittamāse mahāmuni;

Uposathe kālapakkhe nāgadīpamupāgamī.

74.

Tadā samiddhisumano devo jetavane ṭhitaṃ;

Attano bhavanaṃyeva rājāyatanapādapaṃ.

75.

Indanīladdikūṭaṃ』va gahetvātuṭṭhamānaso;

Dhārayitvā sahāgañchi chattaṃ katvāna satthuno.

76.

Ubhinnaṃ nāgarājūnaṃ vattamāne mahāhave;

Nisinno gagane nātho māpayittha mahātamaṃ.

77.

Ālokaṃ dassayitvātha assāsetvāna bhogino;

Sāmaggikaraṇaṃ dhammaṃ abhāsi purisāsabho.

78.

Asītikoṭiyo nāgā acalambudhivāsino;

Patiṭṭhahiṃsu muditā sīlesu saraṇesu ca.

79.

Datvāna maṇipallaṅkaṃ satthuno bhujagādhipā;

Tatthāsīnaṃ mahāvīraṃ annapānehi tappayuṃ.

80.

Patiṭṭhapetvā so tattha rājāyatanapādapaṃ;

Pallaṅkaṃ tañca nāgānaṃ adāsi abhipūjituṃ.

81.

Bodhito aṭṭhame vasse vesākhe puṇṇamāsiyaṃ;

Maṇiakkhikanāmena nāgindena nimantito.

82.

Nāgarājassa tasseva bhavanaṃ sādhu sajjītaṃ;

Kalyāṇiyaṃ pañcabhikkhū satehi saha āgami.

83.

Kalyāṇicetiyaṭṭhāne kate ratana maṇḍape;

Mahārahamhi pallaṅke upāvisi narāsabho.

84.

Dibbehi khajjabhojjehi sasaṅghaṃ lokanāyakaṃ;

Santappesi phaṇindo so bhujaṅgehi purakkhato.

85.

Desayitvāna saddhammaṃ saggamokkhasukhāvahaṃ;

So satthā sumane kūṭe dassesi padalañchanaṃ.

86.

Tato pabbatapādamhi sasaṅgho so vināyako;

Divāvihāraṃ katvāna dīghavāpiṃ upāgami.

87.

Thūpaṭṭhāne tahiṃ buddho sasaṅgho』bhinisīdiya;

Samāpatti samubabhutaṃ avindi asamaṃ sukhaṃ.

88.

Mahābodhitaruṭṭhāne samādhiṃ appayi jino;

Mahāthūpappadese ca viharittha samādhinā.

89.

Thūpārāmamhi thūpassa ṭhāne jhānasukhena so;

Sabhikkhusaṅgho sambuddho muhuttaṃ vītināmayī.

90.

Silāthupappadesamhi ṭhatvākālāvidū muni;

Deve samanusāsitvā tato jetavanaṃ agā.

91.

Agiddho lābhasakkāre asayhamavamānanaṃ;

Sahanto kevalaṃ sabba lokanittharaṇatthiko.

92.

Saṃvaccharāni ṭhatvāna cattāḷīsañca pañca ca;

Desayitvāna suttādi navaṅgaṃ satthusāsanaṃ.

93.

Tāretvā bhavakantārā jane saṅkhyātivattino;

Buddhakiccāni sabbāni niṭṭhāpetvāna cakkhumā.

94.

Kusinārāpure raññaṃ mallānamupavattane;

Sālavanamhi yamakasālarukkhānamantare.

95.

Mahārahe supaññatte mañce uttarasīsakaṃ;

Nipanno sīhaseyyāya vesākhe puṇṇamāsiyaṃ.

96.

Desetvā paṭhame yāme mallānaṃ dhammamuttamaṃ;

Subhaddaṃ majjhime yāme pāpetvā amataṃ padaṃ.

這是完整的中文直譯: 65 前往夜叉集會,立於空中之處; 以風與黑暗雨,使夜叉生恐懼。 66 夜叉獲得安慰,並獻出此地時; 即刻展開皮革,坐于其上之時。 67 皮革燃起火焰,光芒四處環繞; 以神通擴充套件至,四周直達河邊。 68 迅速至河岸邊,夜行者聚集處; 帶至山燈之處,令其安住于彼。 69 佛陀宣說佛法,于彼天眾集會; 令眾多億生靈,證悟殊勝法義。 70 對大須摩那天,須摩那山峰上; 賜發供養禮敬,勝者去祇園寺。 71 將彼等安置於,導師座位之地; 建造青玉寶塔,並作虔誠供養。 72 依止寶座之處,見山海中所住; 爭鬥不休之龍,小腹龍大腹龍。 73 菩提樹第五年,質多月大牟尼; 布薩黑分之時,前往龍王之島。 74 爾時善吉天神,住于祇園寺內; 取其自居處之,王園中之樹木。 75 如青玉寶峰般,歡喜心意持來; 為導師撐傘蓋,隨同一起前來。 76 兩位龍王之間,正進行大戰時; 導師坐于空中,示現廣大黑暗。 77 顯現光明之後,安慰諸龍眾已; 人中牛王宣說,和合之法教化。 78 八十億龍眾等,住于不動大海; 歡喜而得安住,戒律與皈依中。 79 龍王獻寶座已,供養與世尊前; 坐于其處大雄,以食物奉侍之。 80 安置於彼處之,王園中之樹木; 寶座付與龍眾,以作供養之用。 81 菩提第八年時,衛塞月圓滿日; 名為摩尼眼者,龍王作邀請時。 82 彼位龍王之處,善備莊嚴住所; 迦廉尼(現斯里蘭卡科倫坡)之地,偕同五百比丘。 83 迦廉尼塔之處,建造寶莊嚴亭; 人中牡牛安坐,最勝殊妙寶座。 84 以天界美食飲,供養導師僧眾; 龍王眾前導下,蛇王虔誠供養。 85 宣說善妙正法,引至天界解脫; 導師于須摩那,峰頂留下足跡。 86 其後于山腳下,導師與諸僧眾; 作晝住休憩已,往至長池之處。 87 佛陀于塔處所,與僧眾共安坐; 入于禪定之樂,證得無上安樂。 88 勝者于大菩提,樹處入于禪定; 于大塔之處所,亦住於三摩地。 89 塔園之塔處所,與比丘僧眾共; 正覺者於此處,短暫住禪定樂。 90 石塔之所在處,知時牟尼立已; 教誡眾天神后,返回祇園精舍。 91 不貪求利養敬,忍受難忍輕慢; 一切唯為度化,一切世間眾生。 92 住世四十五年,宣說經教等法; 九分教隨導師,教法悉皆宣說。 93 度化無數眾生,越渡輪回曠野; 具眼者皆圓滿,完成諸佛事業。 94 拘尸那羅城(現印度北方邦克西那揭爾)中,末羅王上園內; 娑羅雙樹之間,處所安然而臥。 95 最勝莊嚴之床,頭向北方而臥; 作獅子臥姿勢,衛塞月圓滿日。 96 初夜為末羅眾,宣說最勝之法; 中夜令須跋陀,證得不死之處。

97.

Bhikkhu pacchimayāmamhi dhammakkhandhe asesake;

Saṅgayha ovaditvāna appamāda padena ca.

98.

Paccusasamaye jhānasamāpattivihārato;

Uṭṭhāya parinibbāyi sesopādivivajjito.

99.

Mahīkampādayo āsuṃ tadā acchariyāvahā;

Pūjāvisesā vattiṃsu devamānusakā bahū.

100.

Parinibbāṇasuttante vuttānukkamato pana;

Pūjāviseso viññeyyo icchantehi asesato.

101.

Ahatehi ca vatthehi veṭhetvā paṭhamaṃ jinaṃ;

Veṭhayitvāna kappāsapicunā vihatena ca.

102.

Evaṃ pañcasatakkhattuṃ veṭhayitvāna sādhukaṃ;

Pakkhipitvā suvaṇṇāya telapuṇṇāya doṇiyā.

103.

Vīsaṃhatthasatubbedhaṃ gandhadārūhi saṅkhataṃ;

Āropayiṃsu citakaṃ mallānaṃ pamukhā tadā.

104.

Mahākassapatherena dhammarāje avandite;

Citakaṃ mā jalitthāti devadhiṭṭhānato pana.

105.

Pāmokkhā mallarājūnaṃ vāyamantopa』nekadhā;

Citakaṃ taṃ na sakkhiṃsu gāhāpetuṃ hutāsanaṃ.

106.

Mahākassapatherena adhiṭṭhānena attano;

Vatthādīni mahādoṇiṃ citakañca mahārahaṃ.

107.

Dvidhā katvāna nikkhamma sakasīse patiṭṭhitā;

Vanditā satthuno pādā yathāṭṭhāne patiṭṭhitā.

108.

Tato devānubhāvena pajjalittha citānalo;

Na masi satthudehassa daḍḍhassāsi na chārikā.

109.

Dhātuyo avasissiṃsu muttābhā kañcanappabhā;

Adiṭṭhānena buddhassa vippakinṇā anekadhā.

110.

Uṇhīsaṃ akkhakā dve ca catasso dantadhātuyo;

Iccetā dhātuyo satta vippakiṇṇā na satthuno.

111.

Ākāsato patitvāpi uggantvāpi mahītalā;

Samantā jaladhārāyo nibbāpesuṃ citānalaṃ.

112.

Therassa sāriputtassa antevāsi mahiddhiko;

Sarabhunāmako thero pabhinna paṭisambhido.

113.

Gīvādhātuṃ gahetvāna citato mahiyaṅgaṇe;

Patiṭṭhapetvā thūpamhi akā kañcukacetiyaṃ.

114.

Khemavhayo kāruṇiko khīṇasaṃyojano muni;

Citakā to tato vāmadāṭhādhātuṃ samaggahi.

115.

Aṭṭhannamatha rājunaṃ dhātuatthāya satthuno;

Uppannaṃ viggahaṃ doṇo sametvāna dvijuttamo.

116.

Katvāna aṭṭha koṭṭhāse bhājetvā sesadhātuyo;

Adāsi aṭṭharājūnaṃ taṃ taṃ nagaravāsinaṃ.

117.

Haṭṭhatuṭṭhā gahetvāna dhātuyo tā narādhipā;

Gantvā sake sake raṭṭhe cetiyāni akārayuṃ.

118.

Ekā dāṭhā surindena ekā gandhāravāsihi;

Ekā bhujaṅgarājūhi āsi sakkatapūjitā.

119.

Dantadhātuṃ tato khemo attanā gahitaṃ adā;

Dantapure kaliṅgassa brahmadattassa rājino.

120.

Desayitvāna so dhammaṃ bhetvā sabbā kudiṭṭhiyo;

Rājānaṃ taṃ pasādesi aggambhī ratanattaye.

121.

Ajjhogāḷho munindassa dhammāmatamahaṇṇavaṃ;

So narindopavāhesi malaṃ macchariyādikaṃ.

122.

Pāvussako yathā megho nānā ratanavassato;

Dāḷiddiyanidāghaṃ so nibbāpesi naruttamo.

123.

Suvaṇṇakhacitālamba muttājālehi sobhitaṃ;

Kūṭāgārasatākīṇṇaṃ taruṇādiccasannibhaṃ.

124.

Nānāratanasobhāya dudikkhaṃ cakkhumūsanaṃ;

Yānaṃ saggāpavaggassa pasādātisayāvahaṃ.

125.

Kārayitvāna so rājā dāṭhādhātunivesanaṃ;

Dhātupīṭhañca tattheva kāretvā ratanujjalaṃ.

126.

Tahiṃ samappayitvāna dāṭhādhātuṃ mahesino;

Pūjāvatthūhi pūjesi rattindivamatandito.

127.

Iti so sañcinitvāna puññasambhāra sampadaṃ;

Jahitvā mānusaṃ dehaṃ saggakāyamalaṅkari.

128.

Anujāto tato tassa kāsirājavhayo suto;

Rajjaṃ laddhā amaccānaṃ sokasallamapānudī.

這是完整的中文直譯: 97 比丘于末後夜,法蘊尚未窮盡; 攝受並教誡以,不放逸之言教。 98 黎明時分出離,禪定三昧住處; 舍離余依而入,究竟圓寂涅槃。 99 大地震動等事,彼時諸多奇蹟; 天人眾等作諸,殊勝供養之事。 100 涅槃經中所述,次第而說法義; 殊勝供養之事,欲知悉可了知。 101 首先以新凈布,包裹勝者遺體; 復以梳理柔軟,棉絮周匝包裹。 102 如是五百重次,善加包裹之後; 安置於金所造,盛滿油之容器。 103 二十肘高度造,香木為材所成; 末羅族眾領袖,安置火葬臺上。 104 大迦葉上座未,禮敬法王之前; 諸天神之決意,火葬臺勿燃起。 105 末羅王眾首領,雖作種種努力; 卻無法使火葬,之臺燃起火焰。 106 大迦葉上上座,以其自身決意; 衣等與大容器,及殊勝火葬臺。 107 分為兩半開啟,從中顯現而出; 禮敬導師雙足,安住于本位置。 108 爾時因天威力,火葬臺焰燃起; 導師遺體焚燒,無灰燼亦無炭。 109 遺留舍利光如,珍珠與黃金色; 依佛陀之決意,散佈于諸方處。 110 頂骨與兩鎖骨,以及四顆牙齒; 如是七粒舍利,不隨導師分散。 111 從空中降下與,從地面涌出之; 四周水流之流,熄滅火葬臺火。 112 舍利弗上座之,具大神通弟子; 名為娑羅婆之,通達四無礙解。 113 取得頸部舍利,從火葬臺地面; 安置於塔之中,建造護塔寶塔。 114 名為差摩慈悲,斷盡結縛牟尼; 從火葬臺取得,左邊牙齒舍利。 115 為八位國王求,導師舍利之時; 生起諍訟紛爭,婆羅門調解之。 116 分作八份分配,餘下之諸舍利; 給予八位國王,各自城邑居民。 117 歡喜獲得舍利,諸位人中君主; 返回各自國土,建造佛塔供養。 118 一牙天帝供養,一牙健陀羅(現巴基斯坦白沙瓦)人; 一牙為龍王眾,恭敬作諸供養。 119 差摩將自己得,牙齒舍利贈與; 丹陀布拉城中,迦陵伽梵授王。 120 為王宣說正法,破除一切邪見; 使王深具信心,皈依三寶之中。 121 沉浸牟尼所說,正法甘露海中; 彼王去除自身,慳吝等諸垢染。 122 如同雨季雲雨,降下種種珍寶; 人中最勝除滅,貧窮炎熱之苦。 123 黃金裝飾懸垂,珍珠網路莊嚴; 重重樓閣環繞,如初升朝陽光。 124 種種珍寶莊嚴,令人目眩難視; 趣向天界解脫,增長殊勝信心。 125 國王建造殿堂,安奉牙齒舍利; 其處復造閃耀,珍寶舍利寶座。 126 于彼供奉大仙,牙齒舍利之後; 晝夜勤勉不懈,以諸供品供養。 127 如是累積圓滿,福德資糧之後; 舍離人間形體,莊嚴天界之身。 128 其後繼承王位,迦尸王之王子; 獲得王位去除,大臣眾等憂戚。

129.

Pupphagandhādinā dantadhātuṃ tamabhipūjiya;

Niccaṃ maṇippadīpehi jotayi dhātumandiraṃ.

130.

Iccevamādiṃ so rājā katvā kusalasañcayaṃ;

Jahitvāna nijaṃ dehaṃ devindapuramajjhagā.

131.

Sunando nāma rājindo ānandajanano sataṃ;

Tassa』trajo tato āsi buddhasāsanamāmako.

132.

Sammānetvāna so dantadhātuṃ ñeyyantadassino;

Mahatā bhattiyogena agā devasahavyataṃ.

133.

Tato parañca aññe』pi bahavo vasudhādhipā;

Dantadhātuṃ munindassa kamena abhipūjayuṃ.

134.

Guhasīvavhayo rājā duratikkama sāsano;

Tato rajjasiriṃ patvā anugaṇhi mahājanaṃ.

135.

Saparatthānabhiññe so lābhasakkāralolupe;

Māyāvino avijjandhe niganṭhe samupaṭṭhahi.

136.

Vassāratte yathā cando mohakkhandhena āvaṭo;

Nāsakkhī guṇaraṃsīhi jalituṃ so narāsabho.

137.

Dhammamaggā apete』pi paviṭṭhe diṭṭhikānanaṃ;

Tasmiṃ sādhupathaṃ aññe nātivattiṃsu pāṇino

138.

Hematoraṇamālāhi dhajehi kadalihi ca;

Pupphagaghiyehi』nekehi sajjetvā nāgarā puraṃ

139.

Maṅgalatthuti ghosehi naccagītādikehi ca;

Hemarūpiyapupphehi gandhacuṇṇādikehi ca.

140.

Pūjentā munirājassa dāṭhādhātuṃ kudācanaṃ;

Akaṃsu ekanigghosaṃ saṃvaṭṭambudhisannibhaṃ.

141.

Ugghāṭetvā narindo so pāsāde sihapañjaraṃ;

Passanto janamaddakkhī pūjāvidhiparāyaṇaṃ.

142.

Athāmaccasabhāmajetdha rājā vimbhīta mānaso;

Kotuhalākulo hutvā idaṃ vacanamabravī.

143.

Accherakaṃ kimetannu kīdisaṃ pāṭihāriyaṃ;

Mametaṃ nagaraṃ kasmā chaṇanissitakaṃ iti.

144.

Tato amacco ācikkhi medhāvī buddhamāmako;

Rājino tassa sambuddhānubhāvamavijānato.

145.

Sabbābhibhussabuddassa tanhāsaṅkayadassino;

Esā dhātu mahārāja khemattherena āhaṭā.

146.

Taṃ dhātuṃ pūjayitvāna rājāno pubbakā idha;

Kalyāṇamitte nissāya devakāyamupāgamuṃ.

147.

Nāgarāpi ime sabbe samparāya sukatthikā;

Pūjayanti samāgamma dhātuṃ taṃ satthuno iti.

148.

Tassāmaccassa so rājā sutvā dhammaṃ subhāsitaṃ;

Dulladdhīmalamujjhitvā pasīdi ratanattaye.

149.

Dhātupūjaṃ karonto so rājā acchariyā vahaṃ;

Titthiye dummane』kāsi sumane cetare jane.

150.

Ime ahirikā sabbe saddhādiguṇavajjitā;

Thaddhā saṭhā ca duppaññā saggamokkhavibandhakā.

151.

Iti so cintayitvāna guhasīvo narādhipo;

Pabbājesi sakā raṭṭhā nigaṇṭhe te asesake.

152.

Tato nigṇṭhā sabbe』pi ghatasittānalā yathā;

Kodhaggijalitā』gañchuṃ puraṃ pāṭaliputtakaṃ.

153.

Tattha rājā mahātejo jambudīpassa issaro;

Paṇḍunāmo tadā āsi anantabalavāhaṇo.

154.

Kodhandhātha nigaṇṭhā te sabbe pesuññakārakā;

Upasaṅkamma rājānaṃ idaṃ vacanamabravūṃ.

155.

Sabbadevamanussehi vandanīye mahiddhike;

Sivabrahmādayo deve niccaṃ tumhe namassatha.

156.

Tuyhaṃ sāmantabhupālo guhasīvo panādhunā;

Nindanno tādise deve chavaṭṭhiṃ vandate iti.

157.

Sutvāna vacanaṃ tesaṃ rājā kodhavasānugo;

Sūraṃ sāmantabhūpālaṃ cittayānamatha』bravī.

158.

Kaliṅgaraṭṭhaṃ gantvāna guhasīvamidhānaya;

Pūjitaṃ taṃ chavaṭṭhiñca tena rattindivaṃ iti.

159.

Cittayāno tato rājā mahatiṃ caturaṅginiṃ;

Sannayahitvā sakaṃ senaṃ purā tamhābhinikkhami.

160.

Gantvāna so mahīpālo senaṅgehi purakkhato;

Dantapurassāvidūre khandhāvāraṃ nivesayi.

這是完整的中文直譯: 129 以香花等供養,彼牙齒舍利已; 常以寶石明燈,照耀舍利殿堂。 130 如是等諸善行,此王積集福德; 舍離自身形體,往生帝釋天宮。 131 名孫難陀國王,令善人生歡喜; 其後有王子生,敬信佛陀教法。 132 恭敬供養知見,究竟者牙舍利; 以大虔誠供養,往生天眾之中。 133 其後復有眾多,統領大地君王; 次第恭敬供養,牟尼王之牙齒。 134 名古哈西瓦王,難以違越教令; 獲得王位之後,攝受眾多民眾。 135 不明己他利益,貪求利養恭敬; 具足虛幻無明,親近尼干外道。 136 如雨季之月亮,為愚癡云遮蔽; 人中牡牛不能,以功德光照耀。 137 雖離正法道路,入于邪見林中; 其他眾生不離,賢善之正道路。 138 金色門樓花環,幢幡芭蕉樹等; 種種鮮花裝飾,城中莊嚴嚴飾。 139 吉祥讚頌音聲,歌舞等諸音樂; 金銀所造之花,香粉等諸供品。 140 供養牟尼王之,牙齒舍利之時; 發出如劫末時,大海般之音聲。 141 國王開啟宮殿,獅子窗戶之時; 見到眾人沉浸,供養儀式之中。 142 爾時朝臣會中,國王心生驚異; 充滿好奇心情,說出如下言語。 143 此為何等稀有,如何神變之事; 我之城市為何,如此節慶之狀。 144 智慧臣僚信佛,為不知佛威力; 之王解說說明,佛陀威神力量。 145 一切勝者佛陀,見盡愛慾疑惑; 大王此是差摩,上座所攜舍利。 146 供養此舍利已,此地先前國王; 依止善知識故,往生天界之中。 147 此等一切城民,為求來世善果; 集會共同供養,導師此一舍利。 148 國王聽聞大臣,所說善妙之法; 捨棄邪見垢染,信樂三寶功德。 149 國王作此稀有,舍利供養之時; 令外道不歡喜,其他眾人歡悅。 150 此等無慚愧者,缺乏信等功德; 頑固狡詐愚癡,障礙天界解脫。 151 如是思維之後,古哈西瓦國王; 驅逐一切尼干,外道離開國土。 152 爾時諸尼干陀,如油澆火燃燒; 忿怒之火燃起,前往華氏城(現印度比哈爾邦巴特那)中。 153 彼時具大威力,統領瞻部洲王; 名為般度具有,無量軍隊力量。 154 忿怒尼干外道,皆為挑撥離間; 親近彼位國王,說出如下言語。 155 一切天與人眾,應禮敬大威力; 濕婆梵天等神,汝常恭敬禮拜。 156 今汝屬下君主,古哈西瓦卻是; 誹謗如是諸天,禮拜死人骨頭。 157 國王聽聞彼等,言語隨忿怒行; 告知勇猛屬下,君主質多耶那。 158 前往迦陵伽國,帶回古哈西瓦; 與其日夜供養,之骨至此處來。 159 質多耶那國王,集結四種軍隊; 整頓自己軍眾,從城中出發去。 160 彼位統領大地,軍隊前導之下; 抵達丹陀布拉,城附近安營扎。

161.

Sutvā āgamanaṃ tassa kaliṅgo so mahipati;

Gajindapābhatādihi taṃ tosesi narādhipaṃ.

162.

Hitajjhāsayataṃ ñatvā guhasīvassa rājino;

Dantapuraṃ cittayāno saddhiṃ senāya pāvisi.

163.

Pākāragopuraṭṭālapāsādagaghikacittitaṃ;

Dānasālāhi so rājā samiddhaṃ puramaddasa.

164.

Tato so sumano gantvā paviṭṭho rājamandiraṃ;

Guhasīvassa ācikkhi paṇḍurājassa sāsanaṃ.

165.

Sutvāna sāsanaṃ tassa dāruṇaṃ duratikkamaṃ;

Pasannamukhavaṇṇo』va cittayānaṃ samabravī.

166.

Sabbalokahitatthāya maṃsanettādidānato;

Anappakappe sambhāre sambharitvā atandito.

167.

Jetvā namucino senaṃ patvā sabbāsavakkhayaṃ;

Anāvaraṇañāṇena sabbadhammesu pāragu.

168.

Diṭṭhadhammasukassādaṃ agaṇetvāna attano;

Dhammanāvāya tāresi janataṃ yo bhavaṇṇavā.

169.

Devātidevaṃ taṃ buddhaṃ saraṇaṃ sabbapāṇinaṃ;

Jano hi avajānanto addhā so vañcito iti.

170.

Iccevamādiṃ sutvāna so rājā satthuvaṇṇanaṃ;

Ānandassuppabandhehi pavedesi pasannataṃ.

171.

Guhasīvo pasannaṃ taṃ cittayānaṃ udikkhiya;

Tena saddhiṃ mahagghaṃ taṃ agamā dhātumandiraṃ.

172.

Haricandanasambhutaṃ dvārabāhādikehi ca;

Pavāḷavāḷamālāhi lambamuttālatāhi ca.

173.

Indanīlakavāṭehi maṇikiṅkiṇikāhi ca;

Sovaṇṇakaṇṇamālāhi sobhitaṃ maṇithūpikaṃ.

174.

Uccaṃ veluriyubbhāsi chadanaṃ makarākulaṃ;

Dhātumandiramaddakkhi ratanujjala pīṭhakaṃ.

175.

Tato setātapattassa heṭṭhā ratanacittitaṃ;

Disvā dhātukaranḍañca tuṭṭho vimbhayamajjhagā.

176.

Tato kaliṅganātho so vivaritvā karaṇḍakaṃ;

Mahītale nihantvāna dakkhiṇaṃ jānumaṇḍalaṃ.

177.

Añjaliṃ paggahetvāna guṇe dasabalādike;

Saritvā buddhaseṭṭhassa akāsi abhiyācanaṃ.

178.

Gaṇḍambarukkhamūlamhi tayā titthīyamaddane;

Yamakaṃ dassayantena pāṭihāriyamabbhutaṃ.

179.

Pubbakāyādinikkhantajalānalasamākulaṃ;

Cakkavāḷaṅgaṇaṃ katvā janā sabbe pasāditā.

180.

Desetvāna tayo māse abhidhammaṃ sudhāsinaṃ;

Nagaraṃ otarantena saṅkassaṃ tāvatiṃsato.

181.

Chattavāmarasaṅkhādigāhakehi anekadhā;

Brahmadevāsurādīhi pūjitena tayā pana.

182.

Ṭhatvāna maṇisopāṇe vissakammābhinimmite;

Lokavivaraṇaṃ nāma dassitaṃ pāṭihāriyaṃ.

183.

Tathānekesu ṭhānesu munirāja tayāpuna;

Bahūni pāṭihirāni dassitāni sayambhunā.

184.

Pāṭihāriyamajjāpi saggamokkhasukhāvahaṃ;

Passantānaṃ manussānaṃ dassanīyaṃ tayā iti.

185.

Abbhuggantvā gagaṇa kuharaṃ candalekhābhirāmā,

Vissajjenti rajata dhavalā raṃsiyo dantadhātu;

Dhūpāyanti sapadi bahudhā pajjalantī muhuttaṃ,

Nibbāyantī nayanasubhagaṃ pāṭihīraṃ akāsi.

186.

Accheraṃ taṃ parama ruciraṃ cittayāno narindo,

Disvā haṭṭho ciraparicitaṃ diṭṭhijālaṃ jahitvā;

Gantvā buddhaṃ saraṇamasamaṃ sabbaseṇīhi saddhiṃ,

Aggaṃ puññaṃ pasavi bahudhā dhātusammānanāya.

Dutiyo paricchedo

187.

Tato kaliṅgādhipatissa tassasocittayānoparamappatīto;

Taṃ sāsanaṃ paṇḍunarādhipassa ñāpesi dhīro duratikkamaṃ』ti.

188.

Rājātato dantapuraṃ dhajehi pupphehi dhūpehi ca toraṇehi;

Alaṅkaritvāna mahāvitāna nivāritādiccamarīcijālaṃ.

189.

Assuppabandhāvutalocanehi purakkhato negama nāgarehi;

Samubbahanto sirasā nijena mahārahaṃ dhātukaraṇḍakaṃ taṃ.

以下是巴利文的完整中文直譯: 161 聽聞他的到來,那卡林加(今印度奧里薩邦)國王; 以大象等貢品,取悅了這位君主。 162 瞭解到古哈西瓦王的善意; 攜軍隊進入了支多延城。 163 他看到這座城市富足繁榮, 有城墻、城門、望樓、宮殿、寺院,還有佈施堂。 164 於是他心情愉悅地前往,進入王宮; 向古哈西瓦轉達了潘度王的旨意。 165 聽聞他帶來如此嚴厲難違的旨意; 卻面帶喜色地對支多延說道。 166 爲了利益一切世間,施捨眼肉等; 不懈怠地積累了無量資糧。 167 戰勝了魔軍,獲得一切漏盡; 以無礙智通達一切法。 168 不顧及自身現法樂; 以法船渡眾生越過輪迴大海。 169 那天中之天佛陀,是一切眾生的皈依; 若有人輕視他,必定是被迷惑。 170 國王聽聞如是等對導師的讚頌; 因法喜相續而顯露歡喜之情。 171 古哈西瓦見支多延心生歡喜; 便與他一同前往珍貴的舍利殿。 172 由旃檀木所造,有門柱等裝飾; 懸掛著珊瑚花環和珍珠藤蔓。 173 以藍寶石為門,飾以寶石鈴鐺; 黃金耳環裝點著寶塔。 174 他看見舍利殿高聳,琉璃閃耀的屋頂佈滿海獸圖案; 寶座光芒四射。 175 然後在白傘蓋下,見到飾以珠寶的; 舍利函,喜悅之餘生起驚歎。 176 於是這位卡林加之主打開涵蓋; 右膝著地。 177 舉起合掌,憶念十力等; 最勝佛陀的功德,作如是祈請。 178 在庵婆羅樹下,你降服外道時; 顯現雙神變的稀有神通。 179 從前身等放出水火交織; 遍滿整個輪圍,使眾人生信。 180 在三十三天為天眾; 講說三個月阿毗達摩后,降臨僧伽施城(今印度北方邦)。 181 手持傘蓋、拂塵、法螺等; 無數梵天、天神、阿修羅等供養。 182 站在毗首羯磨天所造的寶石階梯上; 示現名為"開示世界"的神變。 183 如是在諸多處所,牟尼之王; 又示現了許多自在神變。 184 直至今日神變仍能帶來; 天界解脫之樂,讓眾人觀賞。 185 舍利之光升至虛空,如美麗月光; 放射銀白色光芒,舍利牙齒; 頓時四處煙氣升騰,片刻閃耀, 又熄滅下來,顯現悅目神變。 186 支多延王見此最勝妙稀有事, 歡喜之極,捨棄長期執持的邪見網; 與眾軍隊一同皈依無等佛陀, 以種種方式恭敬舍利而獲最勝福德。 第二品 187 於是那精明的支多延, 極其歡喜地將潘度王, 那難以抗拒的旨意, 告知卡林加之主。 188 隨後國王以幢幡、 鮮花、薰香、門樓裝飾支多延城, 張大帳篷遮蔽, 陽光的光芒。 189 眼中涌出淚水, 在城中居民前行, 親自用頭頂著, 那尊貴的舍利函。

190.

Samussitodāra sitātapattaṃ saṅkhodarodāta turaṅgayuttaṃ;

Rathaṃ navādiccasamānavaṇṇa māruyha cittattharaṇābhirāmaṃ.

191.

Anekasaṅkhehi balehi saddhiṃ velātivattambudhisannibhehī;

Nivattamānassa bahujjanassa vināpi dehaṃ manasānuyāto

192.

Susanthataṃ sabbadhivālukāhi susajjitaṃ puṇṇa ghaṭādikehi;

Pupphābhikiṇṇaṃ paṭipajji dīghaṃ suvitthataṃ pāṭaliputtamaggaṃ.

193.

Kaliṅghanātho kusumādikehi naccehi gītehi ca vāditehi;

Dine dine addhani dantadhātuṃ pūjesi saddhiṃ vanadevatāhi.

194.

Suduggamaṃ sindhumahīdharehi kamena maddhānamatikkamitvā;

Ādāya dhātuṃ manujādhinātho agā puraṃ pāṭali puttanāmaṃ.

195.

Rājādhirājo』tha sabhāya majjhe disvāna taṃ vītabhayaṃ visaṅkaṃ;

Kaliṅgarājaṃ paṭighābhibhuto abhāsi pesuññakare nigaṇṭhe

196.

Deve jahitvāna namassanīye chavaṭṭhimetena namassitaṃ』taṃ;

Aṅgārarāsimhi sajotibhūte nikkhippa khippaṃ dahathādhuneti.

197.

Pahaṭṭhacittā』vatato nigaṇṭhārājaṅgaṇe te mahatiṃ gabhīraṃ;

Vītaccikaṅgāraka rāsi puṇṇaṃ aṅgārakāsuṃ abhisaṅkhariṃsu.

198.

Samantato pajjalitāya tāya sajotiyā roruvabheravāya;

Mohandhabhutā atha titthiyā te taṃ dantadhātuṃ abhinikkhipiṃsu.

199.

Tassānubhāvena tamaggīrāsiṃ hetvā sarojaṃ rathacakkamattaṃ;

Samantato uggatareṇujāla muṭṭhāsi kiñjakkha bharābhirāmaṃ.

200.

Tasmiṃ khaṇe paṅkaja kaṇṇikāya patiṭṭhahitvā jinadantadhātu;

Kundāvadātāhi pabhāhi sabbā disā pabhāsesi pabhassarāhi.

201.

Disvāna taṃ acchariyaṃ manussā pasannacittā ratanādikehi;

Sampūjayitvā jinadantadhātuṃ sakaṃ sakaṃ diṭṭhimavossajiṃsu.

202.

So paṇḍurājā pana diṭṭhijālaṃ cirānubaddhaṃ apariccajanto;

Patiṭṭhapetvā』dhikaraññametaṃ kuṭena ghātāpayi dantadhātuṃ.

203.

Tassaṃ nimuggā』dhikaraññamesā upaḍḍhabhāge naca dissamānā;

Pubbācalaṭṭho』va sudhāmarīci jotesi raṃsīhi disā samantā.

204.

Disvānubhāvaṃ jinadantadhātu yāpajji so vimbhaya maggarājā;

Eko』tha issāpasuto nigaṇṭho taṃ rājarājānamidaṃ avoca.

205.

Rāmādayo deva janaddanassa nānāvatārā bhuvane ahesuṃ;

Tassekadeso』ca idaṃ chavaṭṭhinoce』nubhāvokathamīdisoti.

206.

Addhā manussattamupāgatassa devassa pacchā tidivaṃ gatassa;

Dehekadeso ṭhapito hitatthametanti saccaṃvacanaṃbhaveyya.

207.

Saṃvaṇṇayitvāna guṇe pahūte nārāyaṇassa』ssamahiddhikassa;

Nimuggamettā』dhikaraññametaṃsampassato mebahinīharitvā.

208.

Sampādayitvāna mahājanānaṃ mukhāni paṅkeruhasundarāni;

Yaṭicchitaṃ gaṇhatha vatthujātaṃ iccāha rājā mukhare nigaṇṭhe.

209.

Te titthiyā viṇahusuraṃ guṇehi vicitta rūpehi abhitthavitvā;

Toyena siñciṃsu saṭhā tathāpi ṭhitappadesā na calittha dhātu.

210.

Jigucchamāno atha te nigaṇṭhe so dhātuyānīharaṇe upāyaṃ;

Anvesamāno vasudhādhinātho bheriṃ carāpesi sake puramhi.

211.

Nimuggametthā』dhikaraññamajji yo dhātumetaṃ bahi nīhareyya;

Laddhāna so issariyaṃ mahantaṃ raññosakāsāsukhamessatīti

212.

Sutvā na taṃ bheriravaṃuḷāraṃpuñaññatthikobuddhabalepasanno;

Tasmiṃ pure seṭṭhisuto subhaddo pāvekkhirañño samitiṃ pagabbho.

以下是完整的中文直譯: 190 登上裝飾有高聳華麗白傘、 白如海螺的駿馬所拉、 光彩如新日、鋪著美麗毯子的戰車。 191 與無數軍隊同行,猶如浩瀚海洋; 雖無形體,卻在眾多返回者的心中相隨。 192 踏上鋪滿細沙、 裝飾著滿水罐等物、 遍撒鮮花的寬闊大道, 通往華氏城(今印度巴特那)。 193 卡林加之主以鮮花等物、 歌舞音樂,日日于路上, 與林中諸神一同供養牙舍利。 194 越過辛達(印度河)與諸山險阻, 漸次完成艱難的旅程; 人中之主攜帶舍利, 抵達名為華氏城的都城。 195 此時至尊之王在朝堂之中, 見到無懼無疑的卡林加王; 在嫉恨驅使下, 對誹謗的尼乾子們說道。 196 "捨棄應受禮敬的天神, 卻禮敬這具骸骨; 速將它投入熾燃的炭火中, 現在就燒燬它。" 197 尼乾子們欣然從命, 在王庭建造了又大又深、 充滿熾熱炭火的火坑。 198 那些被無明迷惑的外道, 將牙舍利投入四周, 燃燒著可怕烈焰的火坑中。 199 因其威力,火堆化作, 如車輪大小的蓮花; 四周升起花粉, 美麗如金色花蕊。 200 剎那間勝者牙舍利, 安住于蓮花臺上; 放射如茉莉般潔白光芒, 照亮十方。 201 眾人見此稀有事, 心生歡喜,以珠寶等物; 供養勝者牙舍利, 各自捨棄邪見。 202 然而潘度王仍不捨棄, 長期執著的邪見之網; 設定刑具, 欲以錘擊碎牙舍利。 203 舍利雖陷入刑具, 一半不可見, 卻如東山升起的月光, 光芒普照四方。 204 見牙舍利威力, 國王生起驚異; 一個妒忌心重的尼乾子, 對至尊王如是說道: 205 "大王,羅摩等是主神, 在世間的化身; 若這骨頭非其一部分, 如何有此威力?" 206 "此確是降生人間, 后昇天界之神; 為利益眾生留下, 身體一部分,此語應為真實。" 207 "讚頌具大神通力, 那羅延天諸多功德; 若將此陷入刑具中的舍利, 取出展示給我看。" 208 國王對喋喋不休的尼乾子說: "使眾人面露蓮花般的喜悅, 任意取走你們想要的物品。" 209 那些狡詐的外道, 以各種優美音聲讚頌功德; 雖用水澆灑, 舍利仍紋絲不動。 210 他厭惡那些尼乾子, 尋找取出舍利的方法; 大地之主令人, 在城中擊鼓宣告。 211 "誰能取出, 陷入刑具中的舍利; 誰就能獲得, 王的重賞和安樂。" 212 聽聞這響亮的鼓聲, 城中有位富商之子善覺, 渴求福德信樂佛力, 大膽地進入王的集會。

213.

Tamaggarājaṃ atha so namitvā sāmājikānaṃ hadayaṅgamāya;

Bhāsāya sabbaññuguṇappabhāvaṃ vaṇṇesi sārajjavimutta citto.

214.

Bhumiṃ kiṇitvā mahatā dhanena manoramaṃ jetavanaṃ vihāraṃ;

Yo kārayitvāna jinassa datvā upaṭṭhahi taṃ catupaccayehi.

215.

Anāthapiṇḍippadaseṭṭhiseṭṭhosodiṭṭhadhammopapitāmahome;

Tilokanāthe mama dhammarāje tumhe』dhunāpassathabhattibhāraṃ.

216.

Itthaṃ naditvāna pahūtapañeññā katvāna ekaṃsamathuttarīyaṃ;

Mahītalaṃ dakkhiṇajānukena āhacca baddhañjaliko avoca.

217.

Chaddantanāgo savisena viddho sallena yo lohitamakkhi taṅgo;

Chabbaṇṇaraṃsīhi samujjalante chetvāna luddāya adāsi dante.

218.

Saso』pi hutvāna visuddhasīlo ajjhattadānābhirato dvijāya;

Yo』dajjidehampi sakaṃ nipacca aṅgārarāsimhi bubhukkhitāya.

219.

Yo bodhiyā bāhiravatthudānā atittarūpo sivirāja seṭṭho;

Adāsi cakkhūni pabhassarāni dvijāya jiṇṇāya acakkhukāya.

220.

Yokhantivādī』pi kalāburāje chedāpayante』pi sahatthapādaṃ;

Pariplutaṅgorudhire titikkhimettāyamāno yasadāyake』va.

221.

Yo dhammapālo api sattamāsa jātopaduṭṭhe janakesakamhi;

Kārāpayante asimālakammaṃ cittaṃ na dūsesi patāparāje.

222.

Sākhāmigo yo asatā pumena vane papātā sayamuddhaṭena;

Silāya bhinne』pi sake lalāṭe taṃ khemabhumiṃ anayitthamūḷhaṃ.

223.

Ruṭṭhena mārena』bhinimmitampi aṅgārakāsuṃ jalitaṃ vihijja;

Samuṭṭhite sajjumahāravinde ṭhatvāna yo seṭṭhi adāsi dānaṃ.

224.

Migena yenāpevijaññamekaṃ bhītaṃvadhāmocayituṃkuraṅgiṃ;

Āghātane attasiraṃṭhapetvāpamocitā』ñññapipāṇisaṅghā.

225.

Yo sattavasso visikhāya paṃsu kīḷāparo sambhavanāmako』pi;

Sabbaññulīḷhāya niguḷhapañhaṃ puṭṭho viyākāsi sucīratena.

226.

Hitvā nikantiṃ sakajīvite』pi baddhāsakucchimhi ca vettavalliṃ;

Sākhāmige nekasahassasaṅkhe vadhāpamocesi kapissaroyo.

227.

Santappayaṃ dhammasudhārasena yo mānuse tuṇḍilasūkaro』pi;

Isī』va katvā atha ñāyaganthaṃ nijaṃ pavattesi cirāya dhammaṃ.

228.

Paccatthikaṃ puṇṇakayakkhamuggaṃ mahiddhikaṃ kāmaguṇesu giddhaṃ;

Yo tikkhapaññovidhurābhidhānodamesi kāḷāgirimattakamhi.

229.

Kulāvasāyi avirūḷhapakkho yo buddhimā vaṭṭakapotako』pi;

Saccena dāvaggimabhijjalantaṃ vassena nibbāpayi vārido』va.

230.

Yo maccharājāpi avuṭṭhikāledisvānamacche tasitekilante;

Saccenavākyenamahoghapuṇṇaṃmuhuttamattenaakāsiraṭṭhaṃ.

231.

Vicittahatthassa rathādikāni vasundharā kampana kāraṇāni;

Putte』nujāte sadisecadāreyo』dajjivessantarajātiyampi.

232.

Buddho bhavitvā api diṭṭhadhamma sukhānapekkho karuṇānuvattī;

Sabbaṃ sahanto avamānanādiṃ yodukkaraṃ lokahitaṃakāsi.

233.

Balena saddhiṃ caturaṅgikena abhiddavantaṃ atibhiṃsanena;

Ajeyyasatthaṃ paramiddhipattaṃ damesi yo ālavakampī yakkhaṃ.

234.

Dehābhinikkhanta hutāsanacci mālākulaṃ brahmabhavaṃ karitvā;

Bhetvāna diṭṭhiṃ sucirānubaddhaṃ damesi yo brahmavaraṃ munindo.

235.

Accaṅkusaṃ dānasudhota gaṇḍaṃ nipātitaṭṭhālaka gopurādiṃ;

Dhāvantamagge dhanapālahatthiṃ damesi yo dāruṇamantakaṃ』va.

236.

Manussarattāruṇapāṇipādamukkhippa khaggaṃ anubandhamānaṃ;

Mahādayo duppasahaṃ parehi damesi yo aṅgulimālacoraṃ.

以下是完整的中文直譯: 213 他向至尊王行禮后, 以動人心絃的語言, 無畏無羞地讚頌, 一切智者的功德威力。 214 "曾以巨財買地, 建造美麗的祇園精舍; 獻與勝者, 以四資具供養他。" 215 "最勝長者給孤獨, 是我曾祖見法者; 我今對三界主、法王, 你們看我這份虔誠。" 216 如此高聲宣說后,這位大智者, 將上衣偏覆一肩; 右膝著地, 合掌說道: 217 "六牙象被毒箭射中, 身體沾滿鮮血; 卻將放射六色光芒的牙齒, 砍下施與獵人。" 218 "曾為清凈持戒的兔子, 喜愛內施,為飢餓的婆羅門; 投身於熾燃的火堆, 施捨自己的身體。" 219 "最勝的尸毗王對菩提, 佈施外物永不滿足; 將明亮的雙眼, 施與失明的老婆羅門。" 220 "忍辱仙人被迦羅浮王, 砍斷手足之時; 全身浴血仍保持忍耐, 對施加痛苦者仍懷慈心。" 221 "法護王子雖僅七月大, 面對心懷惡意的父王; 令人行刑劍鋸之時, 對這墮落的王仍不生恨心。" 222 "那樹棲猴被惡人, 推下山崖又被救起; 即使額頭被石頭擊破, 仍將迷失者引向安全之地。" 223 "魔王發怒所化現的, 熾燃火坑裂開后; 化為巨大蓮花升起, 長者立其上佈施。" 224 "那頭鹿為救懷孕, 驚恐的母鹿; 將自己頭顱置於刑場, 解救了其他生命。" 225 "七歲的生賢童子, 在街上玩耍塵土時; 以一切智者的威儀, 解答了耆利多的深奧問題。" 226 "捨棄對自身生命的貪戀, 腹部被藤蔓束縛時; 猴王救出, 數千只樹棲猴。" 227 "即使轉生為野豬, 仍以法味甘露滿足人們; 如仙人結集正理論, 長久流傳自己的法。" 228 "具大智慧的毗頭羅, 在黑山頂調伏; 兇惡有大神通力, 貪著欲樂的敵對夜叉布那迦。" 229 "住在巢中羽翼未豐, 卻具智慧的鵪鶉雛; 以真實語熄滅, 如雨水熄滅熊熊燃燒的林火。" 230 "魚王見到無雨季節, 魚群乾渴疲憊; 以真實語一瞬間, 使國土充滿大水。" 231 "在韋山達羅本生中, 將能震動大地的, 裝飾華麗的象車等物, 以及相似的子女妻子都佈施。" 232 "成佛后不求現世安樂, 隨順慈悲而行; 忍受一切輕蔑等事, 為利世間行難行。" 233 "調伏帶著四支軍隊, 極其可怖地衝來, 具無敵兵器和最勝神通的, 阿羅婆迦夜叉。" 234 "牟尼之王放出如火焰, 光環般的身光遍滿梵天界; 調伏最勝梵天, 破除其長期執著的邪見。" 235 "如調伏可怖的死神般, 調伏那不受鉤制、額部凈白、 推倒望樓城門等物, 在路上狂奔的那羅祇利象。" 236 "大慈悲者調伏, 手足赤紅如血、 舉劍追逐、 他人難制的盜賊指鬘。"

237.

Yo dhammarājā vijitārisaṅgho pavattayanto varadhammacakkaṃ;

Saddhamma saññaṃ ratanākarañca ogāhayī saṃ parisaṃ samaggaṃ.

238.

Tasseva saddhamma varādhipassatathāgatassa』ppaṭipuggalassa;

Anantañāṇassa visāradassa esā mahākāruṇikassa dhātu.

239.

Anena saccena jinassa dhātu khippaṃ samāruyha nabhantarāḷaṃ;

Sudhaṃsulekheva samujjalanti kaṅkhaṃ vinodetu mahājanassa.

240.

Tasmiṃ khaṇe sā jinadantadhātu nabhaṃ samuggamma pabhāsayantī;

Sabbā disā osadhitārakā』va janaṃ pasādesi vtiṇṇakaṅkhaṃ.

241.

Athotaritvā gaganaṅgaṇamhā sā matthake seṭṭhisutassa tassa;

Patiṭṭhahitvāna sudhābhisittagattaṃ』va taṃ pīṇayi bhattitinnaṃ.

242.

Dasvāna taṃ acchariyaṃ nigaṇṭhā iccabravuṃ paṇḍunarādhipaṃ taṃ;

Vijjābalaṃ seṭṭhisutassa etaṃ na dhātuyā deva ayampabhāvo.

243.

Nisamma tesaṃ vacanaṃ narindo iccabravī seṭṭhisutaṃ subhaddaṃ;

Yathā ca ete abhisaddaheyyuṃ tathāvidhaṃ dassaya iddhimaññaṃ.

244.

Tato subhaddo tapanīyapatte sugandhisītodakapūritamhi;

Vaḍḍhesi dhātuṃ munipuṅgavassa anussaranto caritabbhutāni.

245.

Sā rājahaṃ sī』va vidhāvamānā sugandhitoyamhi padakkhiṇena;

Ummujjamānā ca nimujjamānā jane pamodassudhare akāsi.

246.

Tato ca kāsuṃ visikhāyamajjhe katvā tahiṃ dhātumabhikkhipitvā;

Paṃsūhi sammā abhipūrayitvā bahūhi maddāpayi kuñjarehi.

247.

Bhetvā mahiṃuṭṭhahi cakkamattaṃ virājamānaṃ maṇikaṇṇikāya;

Pabhassaraṃ rūpiyakesarehi saroruhaṃ kañcanapattapāḷiṃ.

248.

Patiṭṭhabhitvāna tahiṃ saroje mandānilāvattitareṇu jāle;

Obhāsayanti』va disā pabhāhi diṭṭhā muhuttena jinassadhātu.

249.

Khipiṃsu vatthābharaṇāni maccā pavassayuṃ pupphamayañca vassaṃ;

Ukkuṭṭhisaddehi ca sadhukāranādehi puṇṇaṃ nagaraṃ akaṃsu.

250.

Te titthiyā taṃ abhivañcanaṃ』ti rājādhirājaṃ atha saññapetvā;

Jigucchanīye kuṇapādikehi khipiṃsu dhātuṃ parikhāya piṭṭhe.

251.

Tasmiṃ khaṇe pañcavidhambujehisañchāditāhaṃsagaṇopabhuttā;

Madhubbatālī virutābhirāmā ahosi sā pokkharaṇī』va nandā.

252.

Gajādhipā koññcaravaṃ raviṃsu kariṃsu hesāninadaṃ turaṅgā;

Ukkuṭṭhinādaṃ akariṃsu maccā suvāditā dundubhiādayo』pi.

253.

Thomiṃsu maccā thutigītakehi nacciṃsu ottappavibhusanā』pi;

Vatthāni sīse bhamayiṃsu mattā bhujāni poṭhesumudaggacittā.

254.

Dhūpehi kālāgarusambhavehi ghanāvanaddhaṃ』va nabhaṃ ahosi;

Samussitānekadhajāvalīhi puraṃ tadā vatthamayaṃ』va āsi.

255.

Disvā tamaccheramacintanīyaṃ āmoditāmaccagaṇā samaggā;

Atthe niyojetu mupecca tassa vadiṃsu paṇḍussa narādhipassa.

256.

Disvāna yo īdisakampi rāja iddhānubhāvaṃ munipuṅgavassa;

Pasādamattampi kareyya noce kimatthiyā tassa bhaveyya paññā.

257.

Pasādanīyesu guṇesu rāja pasādanaṃ sādhujanassa dhammo;

Pupphanti sabbe sayameva vande samuggate komudakānanāni.

258.

Vācāya tesaṃ pana dummatīnaṃ mā saggamaggaṃ pajahittha rāja;

Andhe gahetvā vicareyya ko hi anvesamāno supathaṃ amūḷho.

259.

Narādhipā kappiṇa bimbisāra suddhodanādi api tejavantā;

Taṃ dhammarājaṃ saraṇaṃ upecca piviṃsu dhammāmatamādarena.

以下是完整的中文直譯: 237 法王戰勝魔軍, 轉動殊勝法輪; 使和合的眾會, 潛入正法寶藏之海。 238 這是那最勝正法主, 無與倫比如來, 具無量智與無畏, 大悲者的舍利。 239 以此真實語,愿勝者舍利, 迅速升入虛空, 如清凈月光般閃耀, 除去眾人疑惑。 240 剎那間勝者牙舍利, 升入虛空放光明; 如藥星照耀十方, 使眾人生信除疑。 241 然後從虛空降下, 安住在那長者子頭頂; 如身涂甘露般, 令其信心滿足。 242 尼乾子見此稀有事, 對潘度王如是說: "大王,這是長者子的咒術之力, 並非舍利的威力。" 243 國王聽聞他們的話, 對長者子善覺說道: "為使他們相信, 請示現其他神通。" 244 於是善覺憶念, 最勝牟尼不可思議行跡, 在盛滿香水的, 金缽中增長舍利。 245 舍利如王鵝遊戲, 在香水中順時針, 忽隱忽現, 使眾人歡喜雨淚。 246 然後在街道中央, 挖坑將舍利投入; 完全填滿塵土, 令眾多象踐踏。 247 破土而出如車輪大, 寶石蓮蕊光耀; 銀色花絲閃耀, 金色花瓣排列。 248 安住在蓮花上, 微風吹動花粉; 勝者舍利瞬間現身, 光明照耀諸方。 249 眾人拋灑衣服裝飾, 降下花雨; 歡呼讚歎之聲, 遍滿全城。 250 那些外道向至尊王, 說這是欺騙; 將舍利投入, 充滿污穢屍體的壕溝。 251 剎那間壕溝化作, 如難陀池般美麗, 五色蓮花遍覆, 天鵝群棲息,蜜蜂嗡鳴。 252 象王發出吼聲, 駿馬發出嘶鳴; 眾人發出歡呼, 鼓等樂器美妙奏響。 253 人們以頌歌讚美, 盛裝打扮起舞; 欣喜若狂舞動衣裳, 歡悅鼓掌。 254 栴檀香菸瀰漫, 如雲遮蔽虛空; 高聳的諸多幢幡, 使城如披上彩衣。 255 見此不可思議稀有事, 群臣歡喜一致, 前往勸諫, 潘度王說道: 256 "大王見此, 最勝牟尼如是神通威力; 若不生一點信心, 其智慧有何用處?" 257 "大王,對值得信樂的功德, 生信是善人之法; 如水中蓮花, 自然開放敬禮月光。" 258 "大王勿因, 愚者之言捨棄天道; 誰會跟隨盲人, 尋求正道而不迷失?" 259 "迦賓那、頻婆娑羅、 凈飯等具威力的君王; 皆皈依法王, 恭敬飲用法甘露。"

260.

Sahassanetto tidasādhipo』pi khīṇāyuko khiṇabhavaṃ munindaṃ;

Upecca dhammaṃ vimalaṃ nisamma alattha āyuṃ api diṭṭhadhammo.

261.

Tuvampi tasmiṃ jitapañcamāre devātideve varadhammarāje;

Saggāpavaggādhigamāya khippaṃ cittaṃ pasādehi narādhirāja.

262.

Sutvānatesaṃ vacanaṃ narindo vikiṇṇakaḍkho ratanattayamhi;

Senāpatiṃ atthavaraṃ avoca pahaṭṭhabhāvo parisāya majjhe.

263.

Asaddahāno ratanattayassa guṇe bhavacchedanakāraṇassa;

Cirāya dulladdhipathe caranto ṭhito sarajje api vañcitohaṃ.

264.

Mohena khajjopanakaṃ dhamesiṃ sītaddito dhumasikhe jalante;

Pipāsito sindhujalaṃ pahāya piviṃ pamādena marīcitoyaṃ.

265.

Pariccajitvā amataṃ cirāya jivatthiko tikkhavisaṃ akhādiṃ;

Vihāya』haṃ campakapupphadāmaṃ adhārayiṃ jattusu nāgabhāraṃ.

266.

Gantvāna khippaṃ parikhā samīpaṃ ārādhayitvā jinadantadhātuṃ;

Ānehi pūjāvidhinā karissaṃ puññāni sabbattha sukhāvahāni.

267.

Gantvātatesoparikhāsamīpaṃ senādhinātho paramappatīto;

Dhātuṃ munindassa namassamāno ajjhesi rañño hitamā caranto

268.

Cirāgataṃ diṭṭhimalaṃ pahāya alattha saddhaṃ sugate narindo;

Pāsādamāgamma pasādamassa vaḍḍhehi rañño ratanattayamhi.

269.

Tasmiṃ khaṇe pokkharaṇī vicittā phullehi sovaṇṇasaroruhehi;

Alaṅkarontī gaganaṃ ahosi mandākinīvābhinavāvatārā.

270.

Haṃsaṅgaṇevātha munindadhātu sā paṅkajā paṅkajamokkamanti;

Kundāvadātāhi pabhāhi sabbaṃ khirodakucchiṃ』va puraṃ akāsi.

271.

Tato surattañjalipaṅkajamhi patiṭṭhahitvāna camupatissa;

Sandissamānā mahatā janena mahapphalaṃ mānusakaṃ akattha.

272.

Sutvāna vuttantamimaṃ narindo pahaṭṭhabhāvopadasā』va gantvā;

Saṃsūcayanto diguṇaṃ pasādaṃ suvimhitopañjalikoavoca.

273.

Vohāradakkhā manujā muninda saṅghaṭṭayitvā nikasopalamhi;

Karontiagghaṃ varakañcanassa esohi dhammo caritopurāṇo.

274.

Maṇiṃ pasatthākarasambhavampi hutāsakammehabhīsaṅkharitvā;

Pāpentirājaññakirīṭakoṭiṃ vibhusanattaṃ vidunomanussā.

275.

Vīmaṃsanatthāya tavādhunāpi mayā kataṃ sabbamidaṃ muninda;

Āguṃ mahantaṃ khama bhuripañña khippaṃ mamālaṅkuru uttamaṅgaṃ.

276.

Patiṭṭhitā tassa tato kirīṭe maṇippabhā bhāsini dantadhātu;

Amuñci raṃsī dhavalā pajāsu sinehajātā iva khīradhārā.

277.

So dantadhātuṃ sirasāvahanto padakkhiṇaṃtaṃnagaraṃ karitvā;

Sampūjayanto kusumādikehi susajjitante puramāharittha.

278.

Samussitodārasitātapatte pallaṅkaseṭṭhe ratanujjalamhi;

Patiṭṭhapetvāna jinassa dhātuṃ pūjesi rājā ratanādikehi.

279.

Buddhādivatthuttayameva rājā āpāṇakoṭiṃ saraṇaṃ upecca;

Hitvā vihiṃsaṃ karuṇādhivāso ārādhayī sabbajanaṃ guṇehi.

280.

Kāresi nānāratanappabhāhi sahassaraṃsīṃ』va virocamānaṃ;

Narādhipo bhattibharānurūpaṃ sucittitaṃ dhātunivesanampi.

281.

Vaḍḍhesi so dhātugharamhi dhātuṃ alaṅkaritvā sakalaṃ purampi;

Sesena pūjāvidhinā atitto pūjesi raṭṭhaṃ sadhanaṃ sabhoggaṃ.

282.

Āmantayitvā guhasīvarājaṃ sammānitaṃ attasamaṃ karitvā;

Dānādikaṃ puññamanekarūpaṃ saddhādhano sañciṇirājaseṭṭho.

以下是完整的中文直譯: 260 具千眼的三十三天王, 壽命將盡時前往見證, 聽聞無垢法后, 當下獲得延壽。 261 你也應對戰勝五欲魔的, 天中之天殊勝法王, 為速證天界涅槃, 生起信心,人中之主。 262 國王聽聞他們的話語, 對三寶疑惑消除; 在眾人中歡喜地, 對大臣阿他瓦說道: 263 "我不信三寶, 能斷除輪迴的功德; 長久行於邪見道, 即使身為國王也被欺騙。" 264 "因愚癡追逐螢火, 寒冷時靠近煙霧; 口渴時捨棄河水, 愚昧飲用蜃氣。" 265 "長久捨棄甘露, 為求活命吞食毒藥; 拋棄旃簸迦花環, 頸上戴著蛇身。" 266 "速往壕溝邊, 祈請勝者牙舍利; 我將以供養儀軌, 積累普遍帶來安樂的福德。" 267 軍隊統帥極其歡喜, 前往壕溝邊; 禮敬牟尼主舍利, 為王利益而祈請。 268 國王捨棄長久積累的邪見垢, 對善逝生起信心; 請升上宮殿增長, 國王對三寶的凈信。 269 剎那間美麗的池塘, 盛開金色蓮花; 裝飾虛空, 如新降臨的天河。 270 於是牟尼主舍利, 如天鵝群從蓮花升起; 以茉莉般潔白光芒, 使全城如乳海。 271 然後安住在, 軍統領紅蓮般合掌手中; 為眾人所見, 宣說人身難得大果。 272 國王聽聞此事, 欣喜立即前往; 顯示加倍信心, 驚歎合掌說道: 273 "善巧交易的人們,牟尼主, 以試金石摩擦, 確定殊勝黃金價值, 這是古老傳統。" 274 "智者將產自優良礦藏的寶石, 經過火的鍛鍊; 使其達到裝飾, 王冠頂端的價值。" 275 "牟尼主,我今所作一切, 皆為考驗; 廣大智慧者請原諒重罪, 速來莊嚴我的頭頂。" 276 舍利安住在他冠上, 放射如寶石般光芒; 向眾生放射白光, 如傾注慈愛的乳流。 277 他頂戴牙舍利, 右繞城市; 以花等供養, 回到裝飾華麗的城中。 278 在高懸華麗白傘下, 最勝寶座光耀閃爍; 安置勝者舍利, 國王以珠寶等供養。 279 國王終身皈依, 佛等三寶; 捨棄傷害住于慈悲, 以功德使眾人歡喜。 280 人主依信心程度, 建造舍利殿; 以種種珠寶光明, 照耀如千光聚。 281 他增長舍利殿中舍利, 裝飾整個城市; 仍不滿足於其餘供養儀式, 供養國土及一切財富受用。 282 召見古哈西瓦王, 予以同等尊重; 具信心財富的最勝王, 積累佈施等種種福德。

283.

Tato so bhupālo kumatijanasaṃsaggamanayaṃ,

Nirākatvā magge sugatavacanujjotasugame;

Padhāvanto sammā saparahitasampatticaturo,

Pasatthaṃ lokatthaṃ acari caritāvajjitajano.

Tatiyo paricchedo.

284.

Carati dharaṇi pāle rājadhammesu tasmiṃ,

Samaracaturaseno khīradhāro narindo;

Nijabhujabalalīlā』rātidappappamāthī,

Vibhavajanitamāno yuddhasajjo』bhigañchi.

285.

Karivaramatha disvā so guhādvārayātaṃ,

Paṭibhayarahitatto sīharājā』va rājā;

Nijanagarasamīpāyātametaṃ narindaṃ,

Amitabalamamahoghenottharantā』bhiyāyi.

286.

Uditabahaḷadhūlīpāḷiruddhantaḷikkho,

Samadavividhayodhārāvasaṃrambhabhīme;

Nisitasarasatālīvassadhārākarāḷe,

Ajini mahati yuddhe paṇḍuko khīradhāraṃ.

287.

Atha narapatiseṭṭho saṅgahetvāna raṭṭhaṃ,

Nija tanuja varasmiṃ rajjabhāraṃ nidhāya;

Sugata dasana dhātuṃ sampaṭicchāpayitvā,

Pahiṇi ca guhasīvaṃ sakkaritvā saraṭṭhaṃ.

288.

Suviramavanīpālo saññamaṃ ajjhupeto,

Vividha vibhava dānāyācake tappayitvā;

Tidasapura samājaṃ dehabhedā payāto,

Kusala phalamanappaṃ patthitaṃ paccalattha.

289.

Narapati guhasīvo taṃ munindassa dhātuṃ,

Sakapuramupanetvā sādhu sammānayanto;

Sugati gamana magge pāṇino yojayanto,

Sucarita mabhirūpaṃ sañciṇanto vihāsi.

290.

Agaṇitamahimassujje nirañño tanūjo,

Purima vayasi yevāraddhasaddhābhiyogo;

Dasabala tanudhātuṃ pūjituṃ tassa rañño,

Puravara mupāyāto dantanāmo kumāro.

291.

Guṇajanita pasādaṃ taṃ kaliṅgādhināthaṃ,

Nikhila guṇa nivāso so kumāro karitvā;

Vividha mahavidhānaṃ sādhusampādayanto,

Avasi sugatadhātuṃ anvahaṃ vandamāno.

292.

Abhavi ca guhasīvassāvanīsassa dhitā,

Vikaca kuvalayakkhī haṃsakantābhiyātā;

Vadana jita sarojā hāridhammillabhārā,

Kucabharanamitaṅgi hema mālābhidhānā.

293.

Akhilaguṇanidhānaṃ bandhubhāvānurūpaṃ,

Suvimalakulajātaṃ taṃ kumāraṃ viditvā;

Narapati guhasīvo attano dhītaraṃ taṃ,

Adadi sabahumānaṃ rājaputtassa tassa.

294.

Manujapati kumāraṃ dhāturakkhādhikāre,

Pacuraparijanaṃ taṃ sabbathā yojayitvā;

Gava mahisa sahassādīhi sampīṇayitvā,

Saka vibhava sarikkhe issaratte ṭhapesi.

295.

Samarabhuvi vinaṭṭhe khīradhāre narinde,

Malayavanamupetā bhāgineyyā kumārā;

Pabala mati mahantaṃ saṃharitvā balaggaṃ,

Upapuramupagañchuṃ dhātuyā gaṇhanatthaṃ.

296.

Atha nagarasamīpe te nivesaṃ karitvā,

Savaṇakaṭukametaṃ sāsanaṃ pesayiṃsu;

Sugatadasanadhātuṃ dehi vā khippamamhaṃ,

Yasasirijananiṃ vā kīḷa saṅgāmakeḷiṃ.

297.

Sapadi dharaṇipālo sāsanaṃ taṃ suṇitvā,

Avadi rahasi vācaṃ rājaputtassa tassa;

Nahi sati mama dehe dhātumaññassa dassaṃ,

Ahamapi yadi jetuṃ neva te sakkuṇeyyaṃ.

298.

Suranara namitaṃ taṃ dantadhātuṃ gahetvā,

Gahita dijavilāso sīhaḷaṃ yāhi dīpaṃ;

Iti vacanamudāraṃ mātulassātha sutvā,

Tamavaca guhasīvaṃ dantanāmo kumāro.

299.

Tavaca mamaca ko vā sīhaḷe bandhubhūto,

Jinavaraṇasaroje bhattiyutto ca kovā;

Jalanīdhiparatīre sīhaḷaṃ khuddadesaṃ,

Kathamahamatinessaṃ dantadhātuṃ jinassa.

以下是完整的中文直譯: 283 於是那國王捨棄,與邪見者交往的過患, 行於善逝言教照亮的善道; 精進正確成就自他利益, 遠離過失行為利益世間。 第三品 284 當他依王法治理大地時, 善戰軍隊的牛乳王(Khiradhara); 以自臂力遊戲般摧毀敵人傲慢, 生起財富驕慢備戰前來。 285 見到他如大象來到洞門, 國王無畏如獅子王; 敵王率領無量軍力, 如大潮涌來臨近王城。 286 升起濃密塵埃遮蔽虛空, 各種戰士醉狂喊叫可畏; 銳利箭雨如傾盆而下, 潘度王在大戰中擊敗牛乳王。 287 於是最勝人王治理國土, 將王位重擔委託給最勝王子; 令其接受善逝牙舍利, 恭敬送古哈西瓦返回本國。 288 善勇地主持戒律, 以種種財富滿足乞求者; 身壞命終往三十三天, 獲得所愿不少善果。 289 人王古哈西瓦將牟尼主舍利, 帶回自己城市善加供養; 引導眾生趣向善道, 積累美好善行而住。 290 不計名聲威勢的王子, 年少時即開始修習信心; 名為牙的王子為禮敬, 十力者身舍利來到最勝城。 291 這具足一切功德的王子, 對因功德而生信的卡林加主; 圓滿成就種種大儀式, 日日禮敬善逝舍利而住。 292 地主古哈西瓦有位女兒, 眼如盛開青蓮優美如天鵝; 面勝蓮花髮髻迷人, 豐胸致身名為金鬘。 293 人王古哈西瓦知道, 這王子是功德藏,親屬相稱, 出生清凈家族; 恭敬將女兒嫁與王子。 294 人王委任王子, 掌管舍利護衛之職; 賜予眾多隨從, 以及數千牛羊; 授予與自身財富相稱的權力。 295 當牛乳王戰死後, 住在摩羅耶山的外甥王子們; 集結強大軍力, 來到城外慾奪舍利。 296 於是在城市附近安營, 送來刺耳的資訊: "速將善逝牙舍利給我們, 或者來享受戰爭遊戲帶來的榮耀。" 297 地主立即聽聞此信, 私下對王子說: "我活著時不會將舍利給他人, 若我不能勝利。" 298 "請帶著天人禮敬的牙舍利, 如鳥般飛往獅子洲(今斯里蘭卡)。" 聽聞舅父如是殊勝言語, 名為牙的王子對古哈西瓦說: 299 "你我在獅子洲有何親屬? 誰對勝者蓮足具有信心? 海岸邊的獅子洲是小國, 我如何能帶去勝者牙舍利?"

300.

Tamavadi guhasīvo bhāgineyyaṃ kumāraṃ,

Dasabalatanudhātu saṇṭhitā sīhaḷasmiṃ;

Bhavabhayahatidakkho vattate satthudhammo,

Gaṇanapathamatītā bhikkhavo cāvasiṃsu.

301.

Mama ca piyasahāyo so mahāsena rājā,

Jinacaraṇasarojadvandasevābhiyutto;

Salilamapi ca phuṭṭhaṃ dhātuyā patthayanto,

Vividharatanajātaṃ pābhataṃ pesayittha.

302.

Pabhavati manujindo sabbadā buddhimā so,

Sugatadasanadhātuṃ pūjituṃ pūjaneyyaṃ;

Paricitavisayamhā vippavutthaṃ bhavantaṃ,

Vividhavibhavadānā sādhu saṅgaṇhituñca.

303.

Nija duhitupatiṃ taṃ itthamārādhayitvā,

Narapati guhasīvo saṅgahetvāna senaṃ;

Raṇadharaṇimupeto so kumārehi saddhiṃ,

Maraṇaparavasattaṃ ajjhagā yujjhamāno.

304.

Atha narapati putto dantanāmo suṇitvā,

Savaṇa kaṭukametaṃ mātulassappavattiṃ;

Gahita dijavilāso dantadhātuṃ gahetvā,

Turita turita bhūto so puramhā paḷāyi.

305.

Sarabhasa mupagantvā dakkhiṇaṃ cātha desaṃ,

Avicalitasabhāvo iddhiyā devatānaṃ;

Nadimatimahatiṃ so uttaritvāna puṇṇaṃ,

Nidahi dasanadhātuṃ vālukārāsimajjhe.

306.

Puna puramupagantvā taṃ gahītaññavesaṃ,

Bhariyamapi gahetvā āgato tattha khippaṃ;

Sugatadasanadhātuṃ vālukāthupakucchiṃ,

Ṭhapitamupacaranto acchi gumbantarasmiṃ.

307.

Sapadi nabhasi thero gacchamāno paneko,

Vividhakiraṇajālaṃ vālukārāsithūpā;

Aviraḷitamudentaṃ dhātuyā tāya disvā,

Paṇami sugatadhātuṃ otaritvāna tattha.

308.

Munisutamatha disvā jampatī te patītā,

Nijagamanavidhānaṃ sabbamārocayiṃsu;

Dasabalatanujo so dhāturakkhā niyutto,

Parahitaniratatto te ubho ajjhabhāsi.

309.

Dasabalatanudhātuṃ sīhaḷaṃ netha tumhe,

Agaṇita tanukhedā vītasārajjametaṃ;

Api ca gamanamagge jātamatte vighāte,

Saratha mamamanekopaddavacchedadakkhaṃ.

310.

Iti sugatananūjo jampatīnaṃ kathetvā,

Puna』pi tadanurūpaṃ desayitvāna dhammaṃ;

Puthutaramapanetvā sokasallañca gāḷhaṃ,

Sakavasatimupeto antalikkhena dhīro.

311.

Bhujagabhavanavāsī ninnagāyātha tassā,

Bhujagapati mahiddhi paṇḍuhārābhidhāno;

Sakapurapavaramhā nikkhamitvā caranto,

Samupagami tadā taṃ ṭhānamicchāvasena.

312.

Vimalapulinathūpā so samuggacchamānaṃ,

Sasiruciramarīcijjālamālokayitvā;

Ṭhitamatha munidhātuṃ vālukārasigabbhe,

Kimidamiti sakaṅkhaṃ pekkhamāno avedi.

313.

Sapadi sabahumāno so asandissamāno,

Ratanamayakaraṇḍaṃ dhātuyuttaṃ gilitvā;

Vitataputhuladeho bhogamālāhi tuṅgaṃ,

Kaṇakasikharirājaṃ veṭhayitvā sayittha.

314.

Salilanidhisamīpaṃ jampatī gantukāmā,

Pulinatalagataṃ taṃ dantadhātuṃ adisvā;

Nayanasaliladhāraṃ sokajātaṃ kirantā,

Sugatasutavaraṃ taṃ taṅkhaṇe』nussariṃsu.

315.

Atha sugatasuto so cintitaṃ saṃviditvā,

Agami savidhamesaṃ sokadinānanānaṃ;

Asuṇi ca jinadhātuṃ vālukārāsimajjhe,

Nīhitamapi adiṭṭhaṃ pūjitaṃ jampatīhi.

316.

Sayitamatha yatīso dibbacakkhuppabhāvā,

Ratanagirinikuñje nāgarājaṃ apassi;

Vihagapatisarīraṃ māpayi tammuhutte,

Vitataputhulapakkhena』ntaḷikkhaṃ thakentaṃ.

以下是完整的中文直譯: 300 古哈西瓦對外甥王子說: "十力者身舍利安住獅子洲; 善於斷除輪迴怖畏的導師法執行, 無數比丘居住其中。" 301 "我親愛朋友大軍王, 專注禮敬勝者蓮足雙足; 渴望得到舍利接觸過的水, 送來各種珠寶作為禮物。" 302 "那位具智人主一直有能力, 供養應受供養的善逝牙舍利; 也能以種種財富佈施, 善待你這離開熟悉領地的人。" 303 如此勸說女婿后, 人王古哈西瓦集結軍隊; 與諸王子前往戰場, 戰鬥中遭遇死亡。 304 於是名為牙的王子, 聽聞舅父這令耳刺痛的訊息; 如鳥振翅般帶著牙舍利, 匆忙從城中逃離。 305 迅速前往南方, 由天神神通力保持不動; 渡過極大滿水河流, 將牙舍利藏於沙堆中。 306 再回城中改裝易容, 帶著妻子迅速返回那裡; 在灌木叢中守護, 置於沙堆中的善逝牙舍利。 307 忽然一位長老, 在空中行進時; 見到從沙塔中, 不斷升起舍利種種光明; 降下禮敬善逝舍利。 308 見到牟尼弟子後夫婦二人歡喜, 將他們行程安排全部告知; 那位負責護衛十力者舍利, 專注利他的牟尼子對二人說: 309 "你們將十力者舍利帶往獅子洲, 不計身體疲勞無有怯懦; 若途中遇到困難, 請記住我能除去眾多障礙。" 310 如此善逝子對夫婦說完, 又隨順開示正法; 廣泛拔除深重憂箭后, 智者經空中返回住處。 311 時有住龍宮、 具大神通名為般度哈拉的龍王; 從自己最勝城出來遊行, 因緣和合來到那處。 312 他見到從潔白沙塔, 升起美麗光明網; 看到牟尼舍利安住沙堆中, 生疑想知這是什麼。 313 立即恭敬不現身形, 吞下裝有舍利的寶匣; 展開廣大身體以蛇身圈繞, 盤踞在金山王上。 314 欲往海邊的夫婦, 未見沙地上的牙舍利; 流淚悲傷, 當即憶念最勝善逝子。 315 於是善逝子知其所想, 來到這些面帶憂色者身邊; 聞知勝者舍利置於沙堆中, 雖未見到仍受夫婦供養。 316 然後尊者以天眼威力, 見到龍王臥于寶山洞中; 剎那化現金翅鳥身, 廣展雙翼遮蔽虛空。

317.

Jaladhimatigabhīraṃ taṃ dvidhā so karitvā,

Pabalapavanavegena』ttano pakkhajena;

Sarabhasa mahidhāvaṃ bhīmasaṃrambhayogā,

Abhigami bhujagindaṃ merupāde nipannaṃ.

318.

Jahitabhujagaveso taṅkhaṇe so phaṇindo,

Paṭibhayacakitatto saṃkhipitvāna bhoge;

Sarabhasa mupagantvā tassa pāde namitvā,

Vinayamadhuramitthaṃ taṃ munīsaṃ avoca.

319.

Sakalajanahitatthaṃ eva jāyanti buddhā,

Bhavati janahitatthaṃ dhātumattassa pūjā;

Ahamapi jinadhātuṃ pūjayitvā mahagghaṃ,

Kusalaphalamanappaṃ sañciṇissaṃ』ti gaṇhiṃ.

320.

Atha manujagaṇānaṃ saccabodhārahānaṃ,

Vasatibhavanamesā nīyyate sīhaḷaṃ taṃ;

Munivaratanudhātuṃ tena dehīti vutto,

Bhujagapati karaṇḍaṃ dhātugabbhaṃ adajji.

321.

Vihagapatitanuṃ taṃ saṃharitvāna thero,

Jalacarasatabhīmā aṇṇavā uppatitvā;

Sakalapathavicakke rajjalakkhiṃ』va dhātuṃ,

Narapatitanujānaṃ jampatīnaṃ adāsi.

322.

Iti katabahukāre saṃyaminde payāte,

Sugatadasanadhātuṃ muddhanā ubbahantā;

Mahati vipinadevādīhi magge payutte,

Vividhamahavidhāne te tato nikkhamiṃsu.

323.

Mudusurabhīsamīro kaṇṭakādivyapeto,

Vimalapulinahārī āsī sabbattha maggo;

Ayanamupagate te dantadhātuppabhāvā,

Nigamanagaravāsī sādhu sammānayiṃsu.

324.

Kusumasurabhicuṇṇākiṇṇahatthāhi niccā,

Sakutukamanuyātā kānane devatāhī;

Acalagahaṇaduggaṃ khepayitvāna maggaṃ,

Agamumaturitā te paṭṭanaṃ tāmalittiṃ.

325.

Acalapadarabaddhaṃ suṭṭhitodārakūpaṃ,

Uditaputhulakāraṃ dakkhanīyāmakañca;

Sayamabhimatalaṅkāgāminiṃ nāvamete,

Sapadi samuparūḷhaṃ addasuṃ vāṇijehi.

326.

Atha dijapavarā te sīhaḷaṃ gantumicchaṃ,

Sarabhasa mupagantvā nāvikassāvadiṃsu;

Sutisukhavacasā so sādhuvuttena cesaṃ,

Pamuditahadayo te nāvamāropayittha.

327.

Jalanidhimabhirūḷhesvesu ādāya dhātuṃ,

Samabhavumupasannā lolakallolamālā;

Samasurabhimanuñño uttaro vāyi vāto,

Vimalarucirasobhā sabbathā』suṃ disā』pi.

328.

Nabhasi asitasobhe venateyyo』va nāvā,

Pabalapavanavegā sattataṃ dhāvamānā;

Nayanavisayabhāvātītatīrācalādiṃ,

Pavisi jaladhimajjhaṃ pheṇapupphābhikiṇṇaṃ.

329.

Atha abhavi samuddo bhīmasaṃvaṭṭavātā,

Bhīhatasikharikūṭākāravīcippabandho;

Savanabhiduraghorārāvarundhantalikkho,

Bhayacakitamanussakkandito sabbarattiṃ.

330.

Udayasikharisīsaṃ nūtanādiccabimbe,

Upagatavati tassā rattiyā accayamhi;

Salilanidhijalaṃ taṃ santakallolamālaṃ,

Asitamaṇivicittaṃ koṭṭimaṃ』vāvabhāsi.

331.

Atha vitataphaṇālī bhiṃsanā keci nāgā,

Surabhikusumahatthā keci dibbattabhāvā;

Ruciramaṇipadīpe keci sandhārayantā,

Nijasirasi karontā keci kaṇḍuppalānī.

332.

Phuṭakumudakalāpe jattuneke vahantā,

Kaṇakakalasamālā ukkhipattā ca keci;

Pavanacalitaketuggāhakā keci eke,

Rucira kaṇaka cuṇṇāpuṇṇacaṅgoṭahatthā.

333.

Salaḷitaramaṇiyaṃ keci naccaṃ karontā,

Salayamadhuragītaṃ gāyamānā』va keci;

Pacuraturiyabhaṇḍe āhanantā』va eke,

Munivaratanudhātuṃ pūjituṃ uṭṭhahiṃsu.

334.

Rucirakacakalāpā rājakaññāya tassā,

Munivaradasanaṃ taṃ niggatevindulekhā;

Ujurajatasalākā sannibhe muñci raṃsī.

以下是完整的中文直譯: 317 他將極深海水分為兩半, 以自己翅膀產生強大風力; 以可怖威勢迅速俯衝, 趨向臥于須彌山腳的龍王。 318 那龍王立即捨棄蛇形, 驚恐畏懼收縮蛇身; 迅速前來禮敬其足, 以調柔甜美語對牟尼主說: 319 "諸佛生於世間皆為利益一切眾生, 供養舍利亦為利益眾生; 我取此殊勝勝者舍利供養, 是為積集不少善果。" 320 於是被告知: "這將被帶往獅子洲, 作為值得證悟真理眾生的住處; 請交出最勝牟尼身舍利。" 龍王交出盛舍利的寶匣。 321 長老收起金翅鳥身, 從令百種水族恐懼的大海飛起; 將如大地之輪王位般的舍利, 授予人王子夫婦。 322 如此具大恩德的調御者離去後, 他們頂戴善逝牙舍利; 在林神等沿途佈置, 種種大供養儀式中離去。 323 柔和芳香無棘刺的風, 道路遍佈潔凈細沙; 因牙舍利威力所至處, 村鎮居民皆善加恭敬。 324 手持撒佈芳香花粉, 林中諸天好奇相隨; 越過山中難行險道, 他們匆匆抵達塔默利提港。 325 他們見到一艘繫於山腳, 高大堅固、裝飾華美、 主人正想前往楞伽(斯里蘭卡)、 商人剛剛登上的船隻。 326 於是這最勝婆羅門二人, 欲往獅子洲迅速前來; 向船主說悅耳良言, 他歡喜心讓他們登船。 327 當他們攜帶舍利登上海船, 波浪變得平靜; 適宜芳香的北風吹拂, 四方處處呈現清凈美麗。 328 船隻如空中金翅鳥, 乘強風速度持續前進; 山岸等已超出視野, 駛入遍佈泡沫如花的海中。 329 此時大海生起可怖旋風, 波浪連綿如被擊碎的山峰; 可怕聲響遍滿虛空, 驚恐的人們整夜號叫。 330 當太陽新光升上, 東山頂端夜盡時; 那海水波浪平靜, 如鑲嵌黑寶石的地面般閃耀。 331 時有展開蛇冠可怕的龍眾, 有些手持香花天身, 有些持美麗寶石燈, 有些頭頂青蓮。 332 有些頸佩開放的白蓮, 有些舉起金瓶, 有些手執風動旗旛, 有些手持盛滿金粉的籃子。 333 有些優雅地舞蹈, 有些歌唱悅耳歌曲; 有些擊奏眾多樂器, 起身供養最勝牟尼身舍利。 334 那位美麗髮髻的王女, 最勝牟尼牙舍利放射光芒, 如升起的月光, 如直立的銀針。

335.

Atulitamanubhāvaṃ dhātuyā pekkhataṃ taṃ,

Pamuditahadayānaṃ taṅkhaṇe pannagānaṃ;

Paṭiravaharitānaṃ sādhuvādādikānaṃ,

Gaganamapariyantaṃ』vāsi vitthāritānaṃ.

336.

Pavisi sugata dāṭhādhātu sā moḷigabbhaṃ,

Puna gaganatalamhā otaritvāna tassā;

Phaṇadharanivahā te taṃ tariṃ vārayitvā,

Mahamakarumudāraṃ sattarattindivaṃhi.

337.

Acalamiva vimānaṃ antalikkhamhi nāvaṃ,

Gativirahitamamhorāsimajjhamhi disvā;

Bhayavilulitacittā jampatī te samaggā,

Dasabalatanujaṃ taṃ iddhimantaṃ sariṃsu.

338.

Sapadi munisuto so cittamesaṃ viditvā,

Nabhasi jaladharālī maddamāno』bhigantvā;

Vihagapatisarīraṃ māpayitvā mahantaṃ,

Bhayacakitabhujaṅge te paḷāpesi khippaṃ.

339.

Itthaṃ buddhisute bhujaṅgajanitaṃ bhītiṃ sametvā gate,

Sā nāvā pavanā pakampitadhajā tuṅgaṃ taraṅgāvaliṃ;

Bhīndantī gativegasā puthutaraṃ meghāvalīsannibhaṃ,

Laṅkāpaṭṭanamotarittha sahasā therassa tassiddhiyā.

Catuttho paricchedo.

340.

Saṃvaccharamhi navamamhi mahādisena,

Puttassa kittisirimeghanarādhipassa;

Te jampatī tamatha paṭṭanamotaritvā,

Devālaye paṭivasiṃsu manobhirāme.

341.

Disvāna te dvijavaro pathike nisāyaṃ,

Santappayittha madhurāsanapānakehi;

Rattikkhaye ca anurādhapurassa maggaṃ,

Chāyāpatīnamatha so abhivedayittha.

342.

Ādāya te dasanadhātuvaraṃ jinassa,

Sammānitā dvijavarena』tha paṭṭanamhā;

Nikkhamma dūrataramaggamatikkamitvā,

Padvāragāmamanurādhapurassa』gañchuṃ.

343.

Yaṃ dhammikaṃ naravaraṃ abhitakkayitvā,

Jāyāpatī visayametamupāgamiṃsu;

Taṃ vyādhinā samuditena mahādisena,

Laṅkissaraṃsucirakālakataṃ suṇiṃsu.

344.

Sokena te sikharineva samuggatena,

Ajjhotthaṭā bahutaraṃ vilapīṃsu muḷhā;

Kāyiṃsu tesamatha mucchitamānasānaṃ,

Sabbā disā ca vidisā ca ghanandhakārā

345.

Sutvāna kittisirimeghanarādhipassa,

Rajjeṭhitassa ratanattayamāmakattaṃ;

Vassena nibbutamahādahanā』va kacchā,

Te jampatī samabhavuṃ hatasokatāpā.

346.

Sutvāna meghagirināmamahāvihāre,

Bhikkhussa kassaci narādhipavallabhattaṃ;

Tassa』ntikaṃ samupagamma katātitheyyā,

Dhātuppavattimavadiṃsu ubho samecca.

347.

Sutvāna so munivaro dasanappavattiṃ,

Haṭṭho yathāmatarasena』hisittagatto;

Gehe sake sapadi paṭṭavitānakehi,

Vaḍḍhesi dhātumamalaṃ samalaṅkatamhi.

348.

Tesañca jānipatikānamubhinnameso,

Katvāna saṅgahamuḷārataraṃ yathicchaṃ;

Vuttantametamabhivedayituṃ pasatthaṃ,

Laṅkādhipassa savidhaṃ pahiṇittha bhikkhuṃ.

349.

Rājā vasantasamaye saha kāminīhi,

Uyyānakeḷisukha mekadine』nubhonto;

Āgacchamānamatha tattha sudurato』ca,

Taṃ vippasannamukhavaṇṇamapassi bhikkhuṃ.

350.

So saṃyami samupagamma narādhipaṃ taṃ,

Vuttantametamabhivedayi tuṭṭhacitto;

Sutvāna taṃ paramapītibharaṃ vahanto,

Sampattacakkaratano』va ahosi rājā.

351.

Laṅkissaro dvijavarā jinadantadhātu,

Mādāya jānipatayo ubhaye samecca;

Essanti laṅkamacirena itīritaṃ taṃ,

Nemittikassa vacanañca tathaṃ amaññi.

352.

Rājā tato mahatiyā parisāya saddhiṃ,

Tassānurādhanagarassa puruttarāya;

Āsāya taṃ sapadi meghagiriṃ vihāraṃ,

Saddho agañchi padasā』va pasannacitto.

以下是完整的中文直譯: 335 看到舍利無與倫比威力時, 龍眾內心歡喜; 讚歎等聲響應, 遍滿無邊虛空。 336 善逝牙舍利入于髮髻, 再從空中降下; 眾龍王阻止船隻前進, 在大海中七晝夜歡慶供養。 337 見到船隻如不動宮殿, 停滯在大海中央; 夫婦二人心生恐懼, 憶念具神通的十力子。 338 牟尼子立即知其心意, 從空中破云而來; 化現巨大金翅鳥身, 迅速驅散恐懼的龍眾。 339 如此佛子平息龍眾引起的恐懼后離去, 那船高揚旗幟隨風搖動, 破開高浪如廣大雲層般迅疾前進, 因那長老神通力迅速抵達楞伽港。 第四品 340 在吉帝斯利美伽那王子 大軍統帥位第九年, 夫婦二人抵達那港口, 住在悅意的天神廟中。 341 最勝婆羅門見到夜晚的旅客, 以美味飲食供養; 天明時為他們指明, 阿努拉塔城(今阿努拉德普勒)的道路方向。 342 於是攜帶勝者最勝牙舍利, 受最勝婆羅門恭敬后離港; 越過遙遠路程, 來到阿努拉塔城門村。 343 夫婦二人為見正法人主, 而來到此地; 卻聽聞大軍統帥因病, 楞伽王早已去世。 344 他們被如山升起的憂愁, 淹沒而迷亂悲泣; 他們心神昏迷, 四方八方皆成黑暗。 345 聽聞吉帝斯利美伽那王, 執政皈依三寶; 夫婦二人如旱地遇雨, 熄滅憂愁熱惱。 346 聽聞住美伽山寺(今米欣塔萊)中, 某位比丘為王所寵信; 二人前往受其接待, 共同告知舍利因緣。 347 那最勝牟尼聞知牙舍利訊息, 歡喜如身涂甘露; 立即在莊嚴自己住處, 以錦緞增長無垢舍利。 348 他對這對夫婦, 隨意作極大供養; 派遣比丘前往, 楞伽王處報告此殊勝事。 349 一日國王與諸妃, 在春季享受園林遊樂; 從遠處看見, 那面容清凈的比丘前來。 350 那調御者來到人王前, 歡喜告知此事; 國王聽聞后充滿最勝喜悅, 如獲得輪寶一般。 351 他認為相士所說: "楞伽王、最勝婆羅門、 勝者牙舍利及夫婦二人, 不久將來到楞伽"之言為真。 352 於是國王與大眾一起, 前往阿努拉德城北方, 美伽山寺, 信心清凈徒步而行。

353.

Disvā tato sugatadhātumalabbhaneyyaṃ,

Ānandajassunivahehi ca tārahāraṃ;

Siñcaṃ vidhāya paṇidhiṃ bahumānapubbaṃ,

Romañcakañcukadharo iti cintayittha.

354.

So』haṃ anekaratanujjalamoḷidhāriṃ,

Pūjeyyamajja yadi duccajamuttamaṅgaṃ;

Lokattayekasaraṇassa tathāgatassa,

No dhātuyā mahamanucchavikaṃ kareyyaṃ.

355.

Etaṃ pahūtaratanaṃ sadhanaṃ sabhoggaṃ,

Sampūjayaṃ api dharāvalayaṃ asesaṃ;

Pūjaṃ karomi tadanucchavikaṃ ahaṃ』ti,

Cinteyya kohi bhuvanesu amūḷhatitto.

356.

Laṅkādhipaccamidamappataraṃ mamāsi,

Buddho guṇehi vividhehi pamāṇa suñño;

So』haṃ parittavibhavo tibhavekanāthaṃ,

Taṃ tādisaṃ dasabalaṃ kathamaccayissaṃ.

357.

Itthaṃ punappuna tadeva vicintayanto,

Āpajji so dhitiyuto』pi visaññibhāvaṃ;

Saṃvījito sapadi cāmaramārutena,

Khinnena sevakajanena alattha saññaṃ.

358.

Thokampi bījamatha vā abhiropayantā,

Medhāvino mahatiyā』pi masundharāya;

Kālena patta tava pupphaphaladikāni,

Vindanti patthitaphalāni anappakāni.

359.

Evaṃ guṇehi vividhehi』pi appameyya,

Dhammissaramhi mahamappatarampi katvā;

Kālaccayena pariṇāma visesarammaṃ,

Saggāpavaggasukhamappaṭimaṃ labhissaṃ.

360.

Itthaṃ vicintiya pamodabharātireka,

Sampuṇṇacandimasarikkhamukho narindo;

Sabbaññuno dasanadhātuvarassa tassa,

Pūjesi sabbamapi sīhaḷadīpametaṃ.

361.

Bhikkhū』pi tepiṭaka jātakabhāṇakādi,

Takkagamādi kusalā api buddhimanto;

Vatthuttayekasaraṇā api poravaggā,

Kotuhalā sapadi sannipatiṃsu tattha.

362.

Rājā tato mahatiya parisāya majjhe,

Iccabruvī munivaro hi susukkadāṭho;

Dāṭhā jinassa yadi osadhitārakā』va,

Setā bhaveyya kimayaṃ malināvabhāsā.

363.

Tasmiṃ khaṇe dasanadhātu munissarassa,

Pakkhe pasāriya duve viya rājahaṃsī;

Vitthāritaṃ』suni vahā gaganaṅganamhi,

Āvaṭṭato chavi javena muhuttamattaṃ.

364.

Paccagghamattharaṇakaṃ sitamattharitvā,

Bhaddāsanamhi vinidhāya munindadhātuṃ;

Taṃ jātipupphanikarena thakesi rājā,

Vassaccayambudharakūṭasamappabhena.

365.

Uggamma khippamatha dhātu munissarassa,

Sā puppharāsisikharamhi patiṭṭhahitvā;

Raṃsīhi duddhadhavalehi virocamānā,

Sampassataṃ animise nayane akāsi.

366.

Taṃ dhātumāsanagatamhi patiṭṭhapetvā,

Khīrodaeṇepaṭalappaṭime dukuḷe;

Chādesi sāṭakasatehi mahārahehi,

Bhiyyo』pi so upaparikkhitukāmatāya.

367.

Abbhuggatā sapadi vatthasatāni bhetvā,

Setambudodaraviniggatacandimā』va;

Ṭhatvāna sā upari tesamabhāsayittha,

Raṃsīhi kundavisadehi disā samantā

368.

Tasmiṃ khaṇe vasumatī saha bhūdharehi,

Gajjittha sādhuvacanaṃ』va samuggirantī;

Taṃ abbhūtaṃ viya samekkhitumamburāsi,

So niccalo abhavi santataraṅgabāhu.

369.

Mattebhakampitasupupaphitasālato』va,

Bhassiṃsu dibbakusumāni』pi antaḷikkhā;

Naccesu cāturiyayamacchariyaṃ janassa,

Sandassayiṃsu gagane surasundarī』pi.

370.

Ānandasañjanitatāraravābhirāmaṃ,

Gāyiṃsu gītamamatāsanagāyakā』pi;

Muñciṃsu dibbaturiyāni』pi vāditāni,

Gambhīramuccamadhuraṃ dviguṇaṃ ninādaṃ.

371.

Saṃsibbitaṃ rajatarajjusatānukārī,

Dhārāsatehi vasudhambaramambudena;

Sabbā disā jaladakuṭamahagaghiyesu,

Dittācirajjutipadīpasatāvabhāsā.

以下是完整的中文直譯: 353 見到不易獲得的善逝舍利, 喜悅淚水如珠串; 恭敬發願后, 身毛豎立而如此思維。 354 "我今若以戴有眾多珠寶閃耀冠冕的, 難捨最上首級供養; 對三界唯一歸依如來, 尚不足以作舍利相應供養。" 355 "即使以眾多珠寶財富受用, 乃至供養整個大地; 誰能認為這是相應的供養? 世間無有不迷惑者。" 356 "我這楞伽王位微不足道, 佛陀具種種無量功德; 我如此少財如何能供養, 三有唯一怙主十力者。" 357 如此反覆思維, 雖有堅定仍陷入昏迷; 立即被侍從以拂塵扇風, 疲憊中恢復知覺。 358 "智者播種少許種子, 在廣大大地上; 隨時節獲得花果等, 得到所愿無量果實。" 359 "如是對具無量種種功德, 法主雖作微小供養; 隨時間成熟特殊可愛, 將得無比天界涅槃樂。" 360 如此思維喜悅充滿, 面如滿月的人王; 對一切知者最勝牙舍利, 供養整個獅子洲。 361 三藏經師、本生經師等比丘, 善通論典等智者; 皈依三寶的城中眾人, 好奇立即聚集於此。 362 於是國王在大眾中, 如此說道:"牟尼主純白牙齒, 若這是勝者牙舍利,為何, 如藥星般白而現暗淡?" 363 剎那間牟尼主牙舍利, 如展開雙翼的王鵝; 在虛空中展開光明, 迅速旋轉片刻。 364 鋪設最勝潔白敷具, 置牟尼主舍利于吉祥座; 國王以純種花朵覆蓋, 如雨季云峰般光明。 365 於是牟尼主舍利迅速升起, 安住在花堆頂端; 放射如乳汁般潔白光芒, 使觀者目不轉睛。 366 將舍利安置在座上, 以如乳海泡沫般的細布, 覆以數百貴重衣服, 他更欲試驗。 367 立即穿透數百衣服升起, 如白雲中升起的月亮; 站立其上照耀, 以茉莉般清凈光芒遍照諸方。 368 此時大地與諸山, 發出如讚歎聲的轟鳴; 大海似欲觀此稀有, 靜止不起波浪。 369 如從醉象搖動盛開娑羅樹, 天花從空中散落; 天女在空中展現, 令人驚歎的舞蹈技巧。 370 天界歌手歌唱, 悅耳動聽生喜之歌; 天樂奏出, 深沉高亢甜美加倍的聲響。 371 如百條銀繩縫合, 雨水百道連結天地; 諸方為云峰遮蔽, 閃電如百盞明燈照耀。

372.

Ādhuyamāna malayāvala kānananto,

Samathulla pupphaja parāgaharābhihāri;

Sedoda bindugaṇa saṃharaṇappavīṇo,

Mandaṃ avāsi sisiro api gandhavāho.

373.

Rājā tamabbhutamavekkhiya pāṭihīraṃ,

Lokussavaṃ bahutarañca adiṭṭhapubbaṃ;

Cipphāritakkhiyugalo paramappamodā,

Pūjaṃ karittha mahatiṃ ratanādikehi.

374.

So dhātumattasirasā』tha samubbahanto,

Ṭhatvā samussita sitātapavāraṇamhi;

Cittatthare rathavare sitavājiyutte,

Lakkhinidhānanurādhapuraṃ pavekkhi.

375.

Devinda mandira same samalaṅkatamhi,

Rājā sakamhi bhavane atulānubhāvo;

Sīhāsane paṭika kojava santhatamhi,

Dhātuṃ ṭhapesi munino sasitātapatte.

376.

Anto』va bhumipati dhātugharaṃ mahagghaṃ,

Katvāna tattha vinidhāya munindadhātuṃ;

Sampūjayittha vividhehi upāyanehi,

Rattīndivaṃ tidivamokkha sukhābhikaṅkhī.

377.

Tesañca jānipatikānamubhinnameva,

Tuṭṭho bahūni ratanābharaṇādikāni;

Gāmeca issarakuleka nīvāsabhute,

Datvāna saṅgahamakāsi tisīhaḷindo.

378.

Saṅgamma jānapada negama nāgarādī,

Ukkaṇṭhitā sugatadhātumapassamānā;

Lokuttamassa caritāni abhitthavantā,

Ugghosayiṃsu dharaṇīpatisannidhāni;

Dhammissaro sakalalokahitāya loke,

Jāyittha sabbajanatāhitamācarittha;

Vitthāritā bahujanassa hitāya dhātu,

Icchāma dhātumabhipūjayituṃ mayampi.

380.

So sannipātiya mahīpati bhikkhusaṅgha,

Mārāmavāsimanurādhapuropakaṇṭhe;

Ajjhāsayaṃ tamabhivedayi satthudhātu,

Pūjāya sannipatitassa mahājanassa.

381.

Thero tahiṃ mahati bhikkhugaṇe paneko,

Medhābalena asamo karuṇādhivāso;

Evaṃ tisīhaḷapatissa mahāmatissa,

Lokatthacāracaturassa nivedayittha.

382.

Yo ācareyya anujīvijanassa atthaṃ,

Eso bhave』nucarito mahataṃ sabhāvo;

Dhātuṃ vasantasamaye bahi nīharitvā,

Dassehi puññamabhipatthayataṃ janānaṃ.

383.

Sutvāna saṃyamivarassa subhāsitāni,

Pucchittha so naravaro puna bhikkhusaṅghaṃ;

Dhātuṃ namassitumanena mahājanena,

Ṭhānaṃ kimettha ramaṇīyataraṃ siyā』ti.

384.

Sabbe』pi te atha nikāya nivāsi bhikkhū,

Ṭhānaṃ sakaṃ sakama vaṇṇayumādarena;

Aññoññabhinnavacanesu ca tesu rājā,

Nevābhinandi na paṭikkhipi kiñcivākyaṃ.

385.

Majjhattatānugatamānasatāya kintu,

Rājā avo ca puna bhikkhugaṇassa majjhe;

Attānurūpamayameva munindadhātu,

Ṭhānaṃ khaṇena sayameva gamissatīti.

386.

Rājā tato bhavanameva sakaṃ upecca,

Dhātuppaṇāmamabhipatthayataṃ janānaṃ;

Khippaṃmukhambujavanānī vikāsayanto,

Sajjetumāha nagarañca vihāramaggaṃ.

387.

Sammajjitā salila sevana santadhūlī,

Racchā tadā』si pulinattharaṇābhirāmā;

Ussāpitāni kaṇakādivicittitāni,

Vyagghādi rūpakhacitāni ca toraṇāni.

388.

Chāyā nivārita virocana raṃsitāpā,

Naccaṃ』va dassayati vātadhūtā dhajāli;

Vīthi vasantavanarāji samānavaṇṇā,

Jātā sujātakadalītarumālikāhi.

389.

Saṃsūcayanti ca sataṃ navapuṇṇakumbhā,

Saggāpavaggasukhamicchitamijjhatīti;

Kappurasāratagarāgarusambhavehi,

Dhūpehi duddinamatho sudinaṃ ahosi.

390.

Olambamānasitamuttakajālakāni,

Sajjāpitāni vividhāni ca maṇḍapāni;

Sampāditāni ca tahiṃ kusumagaghikāni,

Āmoda luddha madhupāvali kujitāni.

以下是完整的中文直譯: 372 摩羅耶山叢林邊緣搖動, 帶來均勻花粉香氣; 善於除去汗珠, 芳香風輕柔吹拂。 373 國王見此未曾見過的, 稀有神變與極大世間歡慶; 雙目圓睜極度歡喜, 以珠寶等作大供養。 374 於是他頂戴舍利, 立於高舉的白傘下; 乘坐鋪設美飾駕有白馬, 最勝馬車入阿努拉塔城。 375 具無比威力的國王, 在如帝釋宮般莊嚴自己宮殿; 于鋪設錦緞的獅子座上, 安置牟尼舍利並撐白傘。 376 地主在宮內造貴重舍利殿, 安置牟尼主舍利于其中; 以種種供品供養, 晝夜希求天界解脫之樂。 377 三獅子洲王歡喜, 賜予那對夫婦, 眾多珠寶飾品等, 以及貴族居住的村莊。 378 聚集的鄉民市民等, 渴望見善逝舍利; 讚歎世間最上者事蹟, 在地主前高聲說: 379 "法主為一切世間利益生於世, 行一切眾生利益; 為眾生利益廣傳舍利, 我們也欲供養舍利。" 380 於是地主召集比丘僧團, 住阿努拉塔城郊寺院者; 告知聚集供養導師舍利, 大眾的意願。 381 其中一位智力無比, 住于慈悲的長老; 對三獅子洲主大臣, 善巧利益世間者如是告知: 382 "為隨從眾生利益而行, 此乃大人本性; 在春季將舍利請出, 示現給欲求福德眾生。" 383 聽聞最勝調御者善說, 人主再問比丘僧團: "為使大眾禮敬舍利, 此處何處最為悅意?" 384 於是所有部派住處比丘, 各自恭敬讚歎自己住處; 對彼此不同言論, 國王既不歡喜也不拒絕任何言論。 385 但因具平等心, 國王再對比丘眾說: "牟尼主舍利, 剎那間將自往相應處所。" 386 於是國王返回自己宮殿, 為使渴望禮敬舍利眾生, 如蓮花園般開顏, 命令裝飾城市與寺院道路。 387 灑水除塵的街道, 以細沙鋪設悅意; 豎立以金等裝飾, 鑲嵌虎等圖案的門樓。 388 遮蔽日光熱度的陰涼, 風動的旗幟如展現舞蹈; 街道如春季林列, 以美好芭蕉樹成行。 389 百新滿瓶表示, 所愿天界涅槃樂將成就; 以樟腦、多伽羅、沉香生起, 煙香使陰天變晴日。 390 懸掛白珍珠網, 裝飾種種亭臺; 佈置花環其中, 引來貪香蜂群嗡鳴。

391.

Gacchiṃsu keci gahitussava vesasobhā,

Eke samuggaparipuritapupphahatthā;

Aññe janā surabhicuṇṇabharaṃ vahantā,

Tatthetare dhatavicittamahātapattā.

392.

Laṅkissaro』tha sasipaṇḍaravājiyutte,

Ujjotite rathavare ratanappabhāhi;

Dhātuṃ tilokatilakassa patiṭṭhapetvā,

Etaṃ avoca vacanaṃ paṇipātapubbaṃ.

393.

Sambodhiyā iva munissara bodhimaṇḍaṃ,

Gaṇḍambarukkhamiva titthiyamaddanāya;

Dhammañca saṃvibhajituṃ migadāyamajja,

Pūjānurūpamupagaccha sayaṃ padesaṃ.

394.

Rājā tato samucitācaraṇesu dakkho,

Vissajji phussarathamaṭṭhitasārathiṃ taṃ;

Pacchā sayaṃ mahatiyā parisāya saddhiṃ,

Pūjāvisesamasamaṃ agamā karonto.

395.

Ukkuṭṭhinādavisarena mahājanassa,

Hesāravena visaṭena turaṅgamānaṃ;

Bherīravena mahatā kari gajjitena,

Uddāmasāgara samaṃ nagaraṃ ahosi.

396.

Āmoditā ubhayavīthigatā kulitthi,

Vātāyanehi kanakābharaṇe khipiṃsu;

Sabbatthakaṃ kusumavassamavassayiṃsu,

Celāniceva bhamayiṃsunijuttamaṅge.

397.

Pācīnagopurasamīpamupāgatamhi,

Tasmiṃ rathe jaladhipiṭṭhigate』va pote;

Tuṭṭhā tahiṃ yatigaṇā manujā ca sabbe,

Sampujayiṃsu vividhehi upāyanehi.

398.

Katvā padakkhiṇamatho puramuttarena,

Dvārena so rathavaro bahi nikkhamitvā;

Ṭhāne mahindaminudhammakathāpavitte,

Aṭṭhāsi titthagamitā iva bhaṇḍanāvā.

399.

Ṭhāne tahiṃ dasanadhātuvaraṃ jinassa,

Laṅkissaro ratanavittakaraṇḍagabbhā;

Sañjhāghanā iva vidhuṃ bahinīharitvā,

Dassesi jānapada negama nāgarānaṃ.

400.

Tasmiṃ jane sapadi ābharaṇādivassa,

Maccantapītibharite abhivassayante;

Sānandivandijanamaṅgalagītakehi,

Sampāditesu mukharesu disāmukhesu.

401.

Hatthāravindanivahesu mahājanassa,

Candodaye』ca mukulattanamāgatesu;

Brahmāmarādijanitāmita sādhuvāde,

Tārāpathamhi bhuvanodara mottharante.

402.

Sādantadhātu sasikhaṇḍa samānavaṇṇā,

Raṃsīhi kunda navacandana paṇḍarehi;

Pāsāda gopura siluccaya pādapādiṃ,

Niddhota rūpiyamayaṃ』va akā khaṇena.

403.

Taṃ pāṭihāriya macintiya maccuḷāraṃ,

Disvāna ke tahīmahesu mahaṭṭhalomā;

Kevā』nayuṃ sakasakābharaṇāni gehaṃ,

Kevā na attapaṭilābhamavaṇṇayiṃsu.

404.

Ke nojahiṃsu sakadiṭṭhimalānubaddhaṃ,

Ke vā na buddhamahimaṃ abhipatthayiṃsu;

Ke nāma macchariyapāsavasā ahesuṃ,

Vatthuttayañca saraṇaṃ nagamiṃsu kevā.

405.

Laṅkissaro』pi navalakkha paribbayena,

Sabbaññudhātumatulaṃ abhipūjayitvā;

Taṃ dantadhātubhavanaṃ puna vaḍḍhayitvā,

Antepuramhi paṭivāsaramaccayittha.

406.

Dhātuṃ vihāramahayuttarameva netvā,

Pūjaṃ vidhātumanuvaccharamevarūpaṃ;

Rājā』tha kittisirimeghasamavhayo so,

Vārittalekha mabhilekhayi saccasandho.

407.

Vārittametamitare』pi pavattayantā,

Te buddhadāsapamukhā vasudhādhināthā;

Saddhādayādhikaguṇābharaṇābhirāmā,

Taṃ sakkariṃsu bahudhā jinadantadhātuṃ.

408.

Satthārā sambhatatthaṃ purimatarabhave sampajānaṃ pajānaṃ,

Sambodhiṃ tassa sabbāsavavigamakariṃ saddahanto』dahanto;

Sotaṃ tassa』ggadhamme nipuṇamati sataṃ saṅgamesaṅgamesaṃ,

Nibbāṇaṃ santamicche tibhavabhayapariccāgahetuṃ gahetuṃ.

Pañcamo paricchedo.

以下是完整的中文直譯: 391 有些人穿上節日盛裝而行, 有些手持裝滿花朵的盒子; 其他人攜帶香粉, 還有人持裝飾精美的大傘。 392 於是楞伽王將舍利, 安置在月光般白馬所駕, 珠寶光明照耀的最勝車上, 禮敬后說此言: 393 "牟尼主啊!如往菩提場證菩提, 如往庵婆羅樹降服外道; 今為分享正法如往鹿野苑, 請自往相應供養處所。" 394 於是善巧適宜行為的國王, 放開無御者的寶車; 隨後自己與大眾一起, 作無比殊勝供養而行。 395 以大眾歡呼聲, 馬匹遍佈嘶鳴聲, 大鼓聲與象吼聲, 城市如波濤洶涌大海。 396 歡喜的兩旁街道貴婦, 從窗戶拋灑金飾; 處處降下花雨, 搖動頭上衣物。 397 當車駕如海上船隻, 來到東門附近時; 那裡所有沙門眾與人眾歡喜, 以種種供品供養。 398 然後繞城后從北門, 那最勝車駕出城外; 停在摩醯陀說法聖地, 如到達渡口的商船。 399 楞伽王在那處, 從寶貴匣中取出, 勝者最勝牙舍利, 如暮雲中現月示眾。 400 當衆人立即降下, 充滿極喜的飾品等雨; 歡喜歌手吉祥歌, 使諸方響亮。 401 當大眾蓮花手, 如月升時花蕾綻放; 梵天天人等發無量讚歎, 遍滿星道與世間。 402 善逝牙舍利如月光色, 以茉莉新栴檀般白光, 使宮殿城門山峰樹木等, 剎那如成銀質般潔白。 403 見此不可思議極勝神變, 誰不身毛豎立? 誰不攜自飾品歸家? 誰不稱讚自己獲得? 404 誰不捨棄所執邪見垢染? 誰不希求佛陀威德? 誰還受制於慳吝? 誰不皈依三寶? 405 楞伽王以九十萬錢財, 供養無比一切知者舍利; 再擴建牙舍利殿, 日日在宮中供養。 406 那名為吉帝斯利美伽的國王, 為每年如此帶舍利往寺院, 舉行供養, 守信者書寫制度文書。 407 其他以佛陀奴為首的地主, 也延續此制度; 具信等殊勝功德莊嚴, 以多種方式恭敬勝者牙舍利。 408 知導師前生積集利益眾生, 信其正等覺斷盡一切漏; 以細密智尋求聖者最上法, 愿證寂靜涅槃度脫三有怖畏。 第五品

409.

Yo candagomi racitevarasaddasatthe,

Ṭīkaṃ pasatthamakarittha ca pañcikāya;

Buddhappabhāvajana niṃca akā samanta,

Pāsādikāya vinayaṭṭhakathāya ṭīkaṃ.

410.

Aṅguttarāgamavaraṭṭhakathāya ṭīkaṃ,

Sammobhavibbhama vighātakariṃ akāsi;

Atthāya saṃyamigaṇassa padhānikassa,

Ganthaṃ akā vinayasaṅgahanāmadheyyaṃ.

411.

Santindriyassapaṭipatti parāyaṇassa,

Sallekha vutti niratassa samāhitassa;

Appicchatādi guṇayoga vibhusanassa,

Sambuddhasāsanamahodayakāraṇassa.

412.

Sabbesuācariyataṃ paramaṃ gatassa,

Satthesu sabbasamayantara kovidassa;

Sissenasāritanujassa mahādisāmi.

413.

Suddhanvayena karuṇādiguṇodayena,

Takkāgamādi kusalena visāradena;

Sabbattha patthaṭa sudhākararaṃsijāla,

Saṅkāsakittivisarena parikkhakena.

414.

Saddhādhanena sakhilena ca dhammakitti,

Nāmena rājagarunā cariyena eso;

Sotuppasādajanano jinadantadhātu,

Vaṃso kato nikhiladassipabhāvadīpo.

以下是完整的中文直譯: 409 他為月光所造最勝聲論, 作註釋書併爲五書作讚歎; 又造佛陀威力生起及, 清凈律註釋書之註疏。 410 為增支部註釋書作注, 除滅迷亂疑惑; 為精進調御眾之義, 造名為律攝的著作。 411 他寂靜諸根專注修行, 樂行頭陀少欲知足, 以少欲等功德莊嚴, 作正覺教興盛因緣。 412 於一切處達最勝師位, 善通一切論典與各宗派; 向弟子說法之大師。 413 以凈種姓與慈悲等功德, 善巧論典通達無礙; 如遍佈月光網般, 具廣大稱譽的論師。 414 具信財溫和,名為法稱, 為王師行持者, 此生信之勝者牙舍利, 傳記顯示一切見者威力而作。

415.

Dhammo pavattatu cirāya munissarassa,

Dhamme ṭhitā vasumatīpatayo bhavantu;

Kāle pavassatu ghano nikhilā pajā』pi,

Aññoññamettipaṭilābhasukhaṃ labhantu.

以下是完整的中文直譯: 415 愿牟尼主正法長久住世, 愿地主眾安住於法中; 愿及時降雨一切眾生, 愿獲得彼此慈愛之樂。