B040501Cūḷaganthavaṃsa(小部著作史)c3.5s

Namo tassa bhagavato arahato sammāsambuddhassa

Cūḷaganthavaṃsapāḷi

我將按照您的要求對巴利文進行直譯: 禮敬彼世尊、阿羅漢、正等正覺者 小書史聖典 注:這是典型的巴利文禮敬語(Namo tassa...)的標準譯法,保持了完整準確的含義。"Cūḷaganthavaṃsapāḷi"直譯為"小書史聖典",其中Cūḷa表示"小",gantha表示"書.典籍",vaṃsa表示"史.傳承",pāḷi表示"聖典.經典"。

  1. Piṭakattayaparicchedo

Namassetvāna sambuddhaṃ, aggavaṃsavaraṃvaraṃ;

Natvāna dhammaṃ buddhajaṃ, saṅghañcāpiniraṅgaṇaṃ.

Ganthavaṃsampi nissāya, ganthavaṃsaṃ pakathissaṃ;

Tipeṭakasamāhāraṃ, sādhunaṃ jaṅghadāsakaṃ.

Vimatinodanamārambhaṃ, taṃ me suṇātha sādhavo;

Sabbampi buddhavacanaṃ, vimutti ca sahetukaṃ.

Hoti ekavidhaṃyeva, tividhaṃ piṭakena ca;

Tañca sabbampi kevalaṃ, pañcavidhaṃ nikāyato.

Aṅgato ca navavidhaṃ, dhammakkhandhagaṇanato;

Caturāsīti sahassa, dhammakkhandhapabhedananti.

Kathaṃ piṭakato piṭakañhi tividhaṃ hoti?

Vinayapiṭakaṃ, abhidhammapiṭakaṃ suttantapiṭakanti. Tattha katamaṃ vinaya piṭakaṃ? Pārājikakaṇḍaṃ, pācittiyakaṇḍaṃ, mahāvaggakaṇḍaṃ, cullavaggakaṇḍaṃ, parivārakaṇḍanti. Imāni kaṇḍāni vinayapiṭakaṃ nāma.

Katamaṃ abhidhammapiṭakaṃ? Dhammasaṅgaṇī-pakaraṇaṃ, vibhaṅga-pakaraṇaṃ, dhātukathā-pakaraṇaṃ, puggalapaññatti-pakaraṇaṃ, kathāvatthu-pakaraṇaṃ, yamaka-pakaraṇaṃ, paṭṭhāna-pakaraṇanti. Imāni satta pakaraṇāni abhidhammapiṭakaṃ nāma. Katamaṃ suttantapiṭakaṃ? Sīlakkhandhavaggādikaṃ, avasesaṃ buddhavacanaṃ suttantapiṭakaṃ nāma.

Kathaṃ nikāyato? Nikāyā pañca vidhā honti. Dīghanikāyo, majjhimanikāyo, saṃyuttanikāyo, aṅguttaranikāyo, khuddakanikāyoti.

Tattha katamo dīgha-nikāyo? Sīlakkhandhavaggo, mahāvaggo, pāthikavaggoti, ime tayo vaggā dīghanikāyo nāma. Imesu tīsu vaggesu, catutiṃsa vaggāni ca honti. [Catutiṃseva suttantā, sīlakkhandhavaggādikā, yassa bhavanti so yeva dīghanikāya nāma hoti.]

Katamo majjhimanikāyo? Mūlapaṇṇāso, majjhimapaṇṇāso, uparipaṇṇāsoti, ime tayo paṇṇāsā majjhimanikāyo nāma. Imesu tīsu paṇṇāsesu dvepaññāsādhika-sutta-satāni honti [diyaḍḍhasatasuttantā, dvi suttaṃ yassa santiso, majjhimanikāyo nāmo mūlapaṇṇāsamādi hoti.]

Katamo saṃyuttanikāyo? Sagāthāvaggo, nidānavaggo, khandhakavaggo, saḷāyatanavaggo, mahāvaggoti, ime pañca vaggā saṃyuttanikāyo nāma. Imesu pañcasu vaggesu dvāsaṭṭhisuttasattasatādhikasatta-suttasahassāni honti. [Dvāsaṭṭhi-satta-satāni, sattasahassakāni ca.] Suttāni yassa honti so, sagāthādikavaggako, saṃyuttanikāyo nāmo veditabbo ca viññūnāti.

我將為您直譯這段巴利文: 1. 三藏品第 禮敬正覺者,最勝傳承中尊; 敬禮佛所生法,及無垢僧伽眾。 依止書史論,我今說書史; 三藏之整合,為善者腿仆。 為除諸疑惑,善者請諦聽; 一切佛所言,及因緣解脫。 唯有一種法,以藏分三種; 彼一切圓滿,依部成五種。 支分成九種,依法蘊計數; 分別諸法蘊,共八萬四千。 何故依藏分三種? 即律藏、阿毗達摩藏、經藏。其中何為律藏?波羅夷品、波逸提品、大品、小品、附隨品。此等諸品名為律藏。 何為阿毗達摩藏?法聚論、分別論、界說論、人施設論、論事論、雙論、發趣論。此等七論名為阿毗達摩藏。何為經藏?戒蘊品等及其餘佛語名為經藏。 何故依部?部分五種:長部、中部、相應部、增支部、小部。 其中何為長部?戒蘊品、大品、波梨品,此三品名為長部。此三品中有三十四經。【若有三十四經,始自戒蘊品等,彼即名為長部。】 何為中部?根本五十經、中分五十經、後分五十經,此三個五十經名為中部。此三個五十經中有一百五十二經。【若有一百五十經又二經,始自根本五十等,彼即名為中部。】 何為相應部?有偈品、因緣品、蘊品、六處品、大品,此五品名為相應部。此五品中有七千七百六十二經。【若有七千七百六十二經,始自有偈品等,智者當知彼即名為相應部。】

Katamo aṅguttaranikāyo? Ekkanipāto, dukkanipāto, tikkanipāto, catukkanipāto, pañcakanipāto, chakkanipāto, sattakanipāto, aṭṭhakanipāto, navakanipāto, dasakanipāto, ekādasanipātoti, ime ekādasa nipātā aṅguttaranikāyo nāma. Imesu ekādasa nipātesu satta-paññāsa-pañca-satādhikanava-sutta-sahassāni honti. [Navasuttasahassāni, pañcasatamattāni ca, sattapaññāsādhikāni, suttāni yassa honti so, aṅguttaranikāyoti, ekkanipātakādikoti.]

Katamo khuddakanikāyo? Khuddakapāṭho, dhammapadaṃ, udānaṃ, itivuttakaṃ, suttanipāto, vimānavatthu, petavatthu, therakathā, therīkathā, jātakaṃ, mahāniddeso, paṭisambhidāmaggo, apadānaṃ, buddhavaṃso, cariyāpiṭakaṃ, vinayapiṭakaṃ, abhidhammapiṭakanti. Imesu sattarasasu ganthesu anekāni sutta-sahassāni honti. [Anekāni sutta-sahassāni, niddiṭṭhāni mahesinā, nikāye pañcame ime, khuddake iti visuteti.]

Kathaṃ aṅgato aṅgahi nava vidhaṃ hoti? Suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallanti, navappabhedaṃ hoti. Tattha ubhato vibhaṅganiddesakhandhakaparivārā, suttanipāte, maṅgalasutta, ratanasutta, tuvaṭṭakasuttāni. Aññampi suttanāmakaṃ tathāgatavacanaṃ, suttanti veditabbaṃ. Sabbaṃ sagāthakaṃ geyyanti veditabbaṃ. Visesanasaṃyuttake sakalopi sagāthakavaggo, sakalaṃ abhidhammapiṭakaṃ nigāthakañca suttayañca aññampi aṭṭhahi aṅgehi asaṅgahitaṃ buddhavacanaṃ taṃ veyyākaraṇanti veditabbaṃ. Dhammapadaṃ, therakathā, therīkathā, suttanipāte, no suttanāmikā suddhikagāthā, gāthāti veditabbā. Somanassa ñāṇamayikagāthā paṭika-saṃyuttā dve asītisuttantā udānanti veditabbā. Vuttañhetaṃ bhagavatātiādinayappavattā dasuttarasatasuttantā, itivuttakanti veditabbā. Apaṇṇakajātakādīni paññāsādikāni. Pañcajātakasatāni, jātakanti veditabbaṃ. Cattāro me bhikkhave acchariyā abhūtadhammā, ānandetiādinayappavattā sabbepi acchariya abhūtadhammapaṭisaṃyuttā suttantā abhūtadhammanti veditabbā. Cullavedalla, mahāvedalla, sammādiṭṭhi, sakkapañha, saṅkhārabhājaniya, mahāpuṇṇamasuttantādayo sabbepi vedañca tuṭṭhiñca laddhā [puccha] laddhā pucchitasuttantā, vedallanti veditabbā. Katamāni caturāsīti dhammakkhandhasahassāni dujānāni, caturāsīti dhammakkhandhasahassāni sace vitthārena kathissaṃ atipapañco bhavissati. Tasmā naya vasena kathissāmi. Ekaṃ vatthu, eko dhammakkhandho, ekaṃ nidānaṃ eko dhammakkhandho, ekaṃ pañhā pucchantaṃ eko dhammakkhandho, ekaṃ pañhā visajjanaṃ eko dhammakkhandho, caturāsīti dhammakkhandhasahassāni kena bhāsitāni, kattha bhāsitāni, kadā bhāsitāni, kamārabbha bhāsitāni, kimatthaṃ bhāsitāni, kena dhāritāni, kenābhatāni, kimatthaṃ pariyāpuṇitabbāni. Tatrāyaṃ visajjanā, kena bhāsitānīti? Buddhānu buddhehi bhāsitāni. Kattha bhāsitānīti? Devesu ca mānussesu ca, bhāsitāni. Kadā bhāsitānīti? Bhagavato dharamānakāle ceva pacchimakāle ca bhāsitāni. Katamārabbha bhāsitānīti? Pañcavaggiyādike veneyya bandhave ārabbha bhāsitānīti. Kimatthaṃ bhāsitānīti? Tivajjañca avajjañca ñatvā vajjaṃ pahāya avajje paṭipattitvā nibbānapariyante. Diṭṭha-dhammikasamparāyikatthe sampāpuṇituṃ.

我將為您直譯這段巴利文: 何為增支部?一集、二集、三集、四集、五集、六集、七集、八集、九集、十集、十一集,此十一集名為增支部。此十一集中有九千五百五十七經。【若有九千經及五百又五十七經,始自一集等,彼即名為增支部。】 何為小部?小誦、法句、自說、如是語、經集、天宮事、餓鬼事、長老偈、長老尼偈、本生、大義釋、無礙解道、譬喻、佛種姓、所行藏、律藏、阿毗達摩藏。此十七部中有無數千經。【大仙所說示,此等無數千,第五部之中,稱為小部者。】 何故依支分為九種?即:契經、應頌、記說、偈頌、自說、如是語、本生、未曾有法、方廣,為九種分別。其中兩分別、義釋、犍度、附隨,經集中的吉祥經、寶經、迅速經,以及其他名為經的如來所說,應知為契經。一切有偈者,應知為應頌。特相相應中整個有偈品,整個阿毗達摩藏,無偈的經,以及其他不包含在八支中的佛語,應知為記說。法句、長老偈、長老尼偈、經集中非經名的純偈,應知為偈頌。與喜智相應的偈頌及八十二經,應知為自說。以"世尊如是說"等方式宣說的一百十經,應知為如是語。無過本生等五百本生,應知為本生。"諸比丘,有四種未曾有稀有之法在阿難"等方式宣說的一切稀有未曾有法相應經,應知為未曾有法。小方廣、大方廣、正見、帝釋問、行分別、大滿月等一切以智和歡喜而得到問答的經,應知為方廣。 何為八萬四千法蘊難知?若詳細說八萬四千法蘊將成太繁。故我依理略說:一事一法蘊,一因緣一法蘊,一問一法蘊,一答一法蘊。八萬四千法蘊由誰所說?何處所說?何時所說?為誰而說?為何而說?由誰所持?由誰傳來?為何應學?此中答案如下:由誰所說?由佛及隨佛者所說。何處所說?于天界及人間所說。何時所說?世尊在世時及後期所說。為誰而說?為五比丘等所化眷屬而說。為何而說?為知三過及無過,斷除過失,行於無過,至涅槃邊際,成就現法及來世利益。

Kena dhāritānīti? Anubuddhehi ceva sissānusissehi ca dhāritāni. Kenā bhatānīti? Ācariya paraṃparehi ābhatāni. Kimatthaṃ pariyāpuṇitabbānīti? Vajjañca avajjañca ñatvā vajjaṃ pahāya avajje paṭipattitvā nibbānapariyante diṭṭhadhammikasamparāyikatthe, saṃpāpuṇituṃ, yadevaṃ tāya nibbānapariyante diṭṭhadhammikasamparāyikatthe sādhikāni honti. Teva tattha kehi appamattena pariyāpuṇitabbāni dhāretabbāni dhāretabbāni vācetabbāni sajjhāyaṃ kātabbānīti [iti cullaganthavaṃse piṭakattaya dīpako nāma paṭhamo paricchedo.]

我將為您直譯這段巴利文: 由誰所持?由隨佛者及弟子之弟子所持。由誰傳來?由師師相承傳來。為何應學?為知過與無過,斷除過失,行於無過,至涅槃邊際,成就現法及來世利益。如是,彼等為成就至涅槃邊際現法及來世利益,是故於此應不放逸地學習、受持、教授、誦習。【此為小書史中三藏闡明品第一品。】

  1. Ganthakārakācariya-paricchedo

Ācariyo pana atthi. Porāṇācariyā atthi, aṭṭhakathācariyā atthi, ganthakārakācariyā atthi, tividhanāmikācariyā. Katame porāṇācariyā? Paṭhamasaṅgāyanāyaṃ pañcasatā khīṇāsavā pañcannaṃ nikāyānaṃ nāmañca atthañca adhippāyañca yadañca byañjana sodhanañca avasesaṃ kiccaṃ kariṃsu. Dutiyasaṅgāyanāyaṃ sattasatā khīṇāsavā tesaṃyeva saddatthādikaṃ kiccaṃ puna kariṃsu. Tatiyasaṅgāyanāyaṃ sahassamattā khīṇāsavā tesaṃyeva saddatthādikaṃ kiccaṃ puna kariṃsu. Iccevaṃ dvesatādhikā dvesahassa khīṇāsavā mahākaccāyanaṃ ṭhapetvā avasesā porāṇācariyā nāma. Ye porāṇācariyā teyeva aṭṭhakathācariyā nāma. Katame ganthakārakācariyā? Mahāaṭṭhakathikāpebhadaanekācariyā ganthakārakācariyā nāma. Katame tividha nāmācariyā mahākaccāyano tividhanāmaṃ. Katame ganthā mahākaccāyanena katā? Kaccāyanagantho, mahāniruttigantho, cullaniruttigantho, yamakagantho, nettigantho, peṭakopadesaganthoti, ime cha ganthā mahākaccāyanena katā. Katame anekācariyena katā ganthā? Mahāpaccarikācariyo mahāpaccariyaṃ nāma ganthaṃ akāsi. Mahākurundikācariyo kurundi nāma ganthaṃ akāsi. Aññataro ācariyo mahāpaccariya ganthassa aṭṭhakathaṃ akāsi. Aññataro ācariyo kurundi ganthassa aṭṭhakathaṃ akāsi, mahābuddhaghosā nāmacariyo visuddhimaggo dīghanikāyassa sumaṅgalavilāsani nāma aṭṭhakathā, majjhimanikāyassa papañcasūdanī nāma aṭṭhakathā, saṃyuttanikāyassa sāratthappakāsinī nāma aṭṭhakathā, aṅguttaranikāyassa manorathapūraṇī nāma aṭṭhakathā, pañcavinaya ganthānaṃ samantapāsādikā nāma aṭṭhakathā, sattannaṃ abhidhammaganthānaṃ paramatthakathā nāma aṭṭhakathā, pātimokkha saṃkhātāya mātikāya kaṅkhāvitaraṇīti visuddhi nāma aṭṭhakathā, dhammapadassa aṭṭhakathā, jātakassa aṭṭhakathā, khuddakapāṭhassa aṭṭhakathā, suttanipātassa aṭṭhakathā, apadānassa aṭṭhakathāti, ime terasa ganthe akāsi. Buddhadattonāmācariyo vinaya vinicchayo, uttaravinicchayo, abhidhammāvatāro, buddhavaṃsassa madhuratthavilāsinī nāma aṭṭhakathāti, ime cattāro ganthe akāsi. Ānandonāmācariyā sattābhidhammaganthaṭṭhakathāya mūṭīkaṃ nāma ṭīkaṃ akāsi. Dhammapālācariyo nettippakaraṇaṭṭhakathā, itivuttakaṭṭhakathā, udānaṭṭhakathā, cariyāpiṭakaṭṭhakathā, therakathaṭṭhakathā, therīkathaṭṭhakathā, vimānavatthussa vimalavilāsini nāma aṭṭhakathā, petavatthussa vimalavilāsini nāma aṭṭhakathā, visuddhimaggassa paramatthamañjūsā nāma ṭīkā, dīghanikāyassa aṭṭhakathādīnaṃ catunnaṃ aṭṭhakathānaṃ līnatthappakāsani nāma ṭīkā, jātakaṭṭhakathāya līnatthappakāsani nāma ṭīkā, nettipakaraṇaṭṭhakathāya ṭīkā, buddhavaṃsaṭṭhakathāya paramatthadīpanī nāma ṭīkā, abhidhammaṭṭhakathāyaṭīkā līnatthavaṇṇanā nāma anuṭīkāti ime cuddasa matte ganthe akāsi.

Dve pubbācariyānāmā cariyānirutti mañjūsaṃ nāma cullanirutti ṭīkañca mahānirutti saṅkhepañca akaṃsu. Mahāvajirabuddhināmācariyo vinayagaṇṭhināma pakaraṇaṃ akāsi. Dīpaṅkarasaṅkhāto vimalabuddhi nāmācariyo mukhamattadīpanī nāmakaṃ nyāsappakaraṇaṃ akāsi. Cullavajirabuddhi nāmācariyo atthabyākhyānaṃ nāma pakaraṇaṃ akāsi.

我將為您直譯這段巴利文: 2. 造論諸師品 有諸師。有古師,有義釋師,有造論師,有三名師。何為古師?在第一次結集時,五百漏盡者對五部之名、義、意趣、文句清凈及餘事作整理。在第二次結集時,七百漏盡者對彼等之聲義等事再作整理。在第三次結集時,約一千漏盡者對彼等之聲義等事再作整理。如是除大迦旃延外,其餘二千二百漏盡者名為古師。彼等古師即名為義釋師。 何為造論師?大義釋師等諸多師名為造論師。何為三名師?大迦旃延為三名師。何為大迦旃延所造諸論?迦旃延論、大語義論、小語義論、雙論、導論、藏釋論,此六論為大迦旃延所造。何為諸多師所造諸論?大本行師造名為大本行論。大拘樓提師造名為拘樓提論。某師造大本行論之義釋。某師造拘樓提論之義釋。名為大覺音師造清凈道論、長部之端嚴光明名義釋、中部之破除疑障名義釋、相應部之顯揚心義名義釋、增支部之滿足意願名義釋、五部律之一切歡喜名義釋、七部阿毗達摩之勝義名義釋、波羅提木叉即攝頌之度疑清凈名義釋、法句義釋、本生義釋、小誦義釋、經集義釋、譬喻義釋,造此十三論。 名為佛授師造律決定論、究竟決定論、阿毗達摩入門論、佛種姓之甘露義光明名義釋,造此四論。名為阿難師造七部阿毗達摩義釋之根本復註名復注。法護師造導論義釋、如是語義釋、自說義釋、所行藏義釋、長老偈義釋、長老尼偈義釋、天宮事之無垢光明名義釋、餓鬼事之無垢光明名義釋、清凈道論之勝義寶篋名復注、長部等四部義釋之顯明隱義名復注、本生義釋之顯明隱義名復注、導論義釋之復注、佛種姓義釋之第一義燈明名復注、阿毗達摩義釋之復注顯明隱義名隨復注,造此約十四論。 兩位古師造名為師語義寶篋論及小語義復注與大語義略論。名為大金剛覺師造律綱要名論著。名為無垢覺之稱的燈光師造面門光明名綱要論著。名為小金剛覺師造義解說名論著。

Dīpaṅkaro nāmācariyo rūpasiddhi pakaraṇaṃ, rūpasiddhi ṭīkaṃ, sampapañca suttañceti tividhaṃ pakaraṇaṃ akāsi. Ānandācariyassa jeṭṭhasisso dhammapālo nāmācariyo saccasaṅkhepaṃ nāma pakaraṇaṃ akāsi. Kassapo nāmācariyo mohavicchedanī, vimaticchedanī, dasabuddhavaṃso, anāgatavaṃsoti, catuvidhaṃ pakaraṇaṃ akāsi.

Mahānāmo nāmācariyo, saddhammapakāsanī nāma paṭisambhidāmaggassa aṭṭhakathaṃ akāsi. Dīpavaṃso, thūpavaṃso, bodhivaṃso, cūlavaṃso, mahāvaṃso, paṭisambhidāmaggaṭṭhakathā gaṇṭhi ceti ime cha ganthā mahānāmācari visuṃ visuṃ katā.

Navo mahānāmo nāmācariyo navaṃ mahāvaṃsa nāma pakaraṇaṃ akāsi. Upaseno nāmācariyo saddhammapajjotikaṃ nāma mahāniddesassa aṭṭhakathaṃ akāsi. Moggalāno nāmācariyo moggalānabyākaraṇaṃ nāma pakaraṇaṃ akāsi. Saṅgharakkhito nāmācariyo, subodhālaṅkāraṃ nāma pakaraṇaṃ akāsi. Vuttodayakāro nāmācariyo vuttodayaṃ nāma pakaraṇaṃ akāsi. Dhammasiri nāmācariyo khuddakasikkhaṃ nāma pakaraṇaṃ akāsi. Purāṇakhuddasikkhāya ṭīkā, mūlasikkhā ceti, ime dve ganthā dvehācariyehi visuṃ visuṃ katā.

Anuruddho nāmācariyo paramatthavinicchayaṃ, nāmarūpaparicchedaṃ, abhidhammatthasaṅgahaṃ ceti tividhaṃ pakaraṇaṃ akāsi. Khemo nāmācariyo khemaṃ nāma pakaraṇaṃ akāsi. Sāriputto nāmācariyo vinayaṭṭhakathāya sāratthadīpanī nāma ṭīkaṃ; vinayasaṅgahapakaraṇaṃ, vinayasaṅgahassaṭīkaṃ; aṅguttaraṭṭhakathāya sāratthamañjūsaṃ nāma navaṃ ṭīkaṃ; pañcikā ṭīkañceti, ime pañca ganthe akāsi. Buddhanāgo nāmācariyo vinayatthamañjūsaṃ nāma kaṅkhāvitaraṇīyā ṭīkaṃ akāsi. Navo moggalāno nāmācariyo abhidhānappadīpikaṃ nāma pakaraṇaṃ akāsi. Vācissaro nāmācariyo mahāsāmi nāma subodhālaṅkārassa ṭīkā, vuttodaya vivaraṇaṃ, sumaṅgalappasādani nāma khuddasikkhāya ṭīkā; sambandhacintā, sambandhacintāya ṭīkā; bālāvatāro, moggalānabyākaraṇassa pañcikāya ṭīkā; yogavinicchayo, vinayavinicchayassa ṭīkā, uttaravinicchayassa ṭīkā, nāmarūpa-paricchedassa vibhāgo, saddatthassa padarūpavibhāvanaṃ; khemassa pakaraṇassa ṭīkā, sīmālaṅkāro, mūlasikkhāya ṭīkā, rūpavibhāgo, paccayasaṅgaho, saccasaṅkhepassa ṭīkā ceti, ime aṭṭhārasa ganthe akāsi.

Sumaṅgalo nāmācariyo abhidhammāvatārassaṭīkaṃ, abhidhammatthasaṅgahassaṭīkañca duvidhaṃ pakaraṇaṃ akāsi. Buddhapiyo nāmācariyo sāratthasaṅgahaṃ nāma pakaraṇaṃ akāsi. Dhammakitti nāmācariyo dantadhātu pakaraṇaṃ akāsi. Medhaṅkaro nāmācariyo jinacaritaṃ nāma pakaraṇaṃ akāsi. Buddharakkhito nāmācariyo jinalaṅkāraṃ, jinalaṅkārassa ṭīkañcāti duvidhaṃ pakaraṇaṃ akāsi. Upatisso nāmācariyo anāgatavaṃsassa aṭṭhakathaṃ akāsi.

Kaṅkhāvitaraṇīyā līnatthappakāsini, nisandeho, dhammānusāraṇī, ñeyyāsantati, ñeyyāsantatiyā ṭīkā, sumatādāvatāro, lokapaññatti pakaraṇaṃ, tathāgatuppatti pakaraṇaṃ, nalāṭadhātu vaṇṇanā, sīhaḷavatthu, dhammadīpako, paṭipattisaṅgaho, visuddhimaggaṇṭhi, abhidhammagaṇṭhi, nettipakaraṇagaṇṭhi, visuddhimaggacullanavaṭīkā, sotabbamālinī, pasādajananī, okāsaloko, subodhālaṅkārassa nava ṭīkā ceti, ime vīsati ganthā vīsatācariyehi visuṃ visuṃ katā.

我將為您直譯這段巴利文: 名為燈光師造語形成就論、語形成就復注、詳細經論等三種論著。阿難師之大弟子名為法護師造真實略要名論著。名為迦葉師造除癡、除疑、十佛史、未來史等四種論著。 名為大名師造名為顯明正法之無礙解道義釋。島史、塔史、菩提樹史、小史、大史、無礙解道義釋綱要等此六論為大名師各別所造。 名為新大名師造新大史名論著。名為優波西那師造名為正法光明之大義釋的義釋。名為目犍連師造目犍連文法名論著。名為僧護師造善覺莊嚴名論著。造韻律光明者造韻律光明名論著。名為法勝師造小學名論著。古小學復注、根本學等此二論為二師各別所造。 名為阿那律師造勝義決定、名色差別、阿毗達摩攝義等三種論著。名為差摩師造差摩名論著。名為舍利弗師造律義釋之精要燈明名復注、律攝論著、律攝復注、增支義釋之精要寶篋名新復注、五種復注等此五論。名為佛龍師造律義寶篋名度疑復注。名為新目犍連師造顯明詞義名論著。名為語自在師造大師名善覺莊嚴復注、韻律光明解釋、善吉祥凈信名小學復注、關係思惟、關係思惟復注、入門、目犍連文法五種復注、瑜伽決定、律決定復注、究竟決定復注、名色差別分別、聲義之詞形顯明、差摩論著復注、界莊嚴、根本學復注、色分別、緣攝、真實略要復注等此十八論。 名為善吉祥師造阿毗達摩入門復注、阿毗達摩攝義復注等二種論著。名為覺愛師造精要攝集名論著。名為法稱師造牙舍利論著。名為智幢師造勝者傳名論著。名為佛護師造勝者莊嚴、勝者莊嚴復注等二種論著。名為優波底沙師造未來史義釋。 度疑顯明隱義、無疑、法隨行、所知相續、所知相續復注、善慧入門、世間施設論著、如來生起論著、額骨舍利論、僧伽羅故事、法燈、行道攝、清凈道綱要、阿毗達摩綱要、導論綱要、清凈道小新復注、應聞華鬘、生凈信、世間光明、善覺莊嚴新復注等此二十論為二十師各別所造。

Saddhammasiri nāmācariyo saddatthabhedacintā nāma pakaraṇaṃ akāsi. Devo nāmācariyo sumana kūṭavaṇṇanaṃ nāma pakaraṇaṃ akāsi. Cullabuddhaghoso nāmācariyo sotatthakinidānaṃ nāma pakaraṇaṃ akāsi. Raṭṭhapālo nāmācariyo madhurasaṅgāhaṇīkitti nāma pakaraṇaṃ akāsi. Subhūtacando nāmācariyo liṅgatthavivaraṇa-pakaraṇaṃ akāsi. Aggavaṃso nāmācariyo saddanīti pakaraṇaṃ nāma akāsi. Vajirabuddhi nāmācariyo mahāṭīkaṃ nāma nyāsapakaraṇaṭīkaṃ akāsi. Guṇasāgaro nāmācariyo mukhamattasāraṃ, mukhamattasārassa ṭīkañca duvidhaṃ pakaraṇaṃ akāsi. Abhayo nāmācariyo saddatthabhedacintāya mahāṭīkaṃ akāsi. Ñāṇasāgaro nāmācariyo liṅgatthavivaraṇappakāsanaṃ nāma pakaraṇaṃ akāsi. Aññataro ācariyo gūḷatthaṭīkaṃ, bālappabodhanañca duvidhaṃ pakaraṇaṃ akāsi. Aññataro ācariyo saddattha-bhedacintāya majjhimaṭīkaṃ akāsi. Uttamo nāmācariyo bālāvatāraṭīkaṃ, liṅgatthavivaraṇaṭīkañca duvidhaṃ pakaraṇaṃ akāsi. Aññataro ācariyo saddatthabhedacintāya nava-ṭīkaṃ akāsi. Eko amacco abhidhānappadīpikāyaṭīkaṃ, gaṇṭhipakaraṇassa daṇḍīppakaraṇassa māgadhabhūtaṃ ṭīkaṃ, koladdhajanassa sakaṭabhāsāya kataṭīkañca tividhaṃ pakaraṇaṃ akāsi. Dhammasenāpati nāmācariyo kārikaṃ, etimāsapidīpanī, manohārañca tividhaṃ pakaraṇaṃ akāsi. Aññataro ācariyo kārikāya ṭīkaṃ akāsi. Aññataro ācariyo etimāsapidīpikāya ṭīkaṃ akāsi.

Aññataro ācariyo saddabindu nāma pakaraṇaṃ akāsi. Saddhammaguru nāmācariyo saddavuttippakāsakaṃ nāma pakaraṇaṃ akāsi. Sāriputto nāmācariyo saddavuttippakāsakassa ṭīkaṃ akāsi. Aññataro ācariyo kaccāyanasāraṃ nāma pakaraṇaṃ kaccāyanasārassa ṭīkañca duvidhaṃ pakaraṇaṃ akāsi. Navo medhaṅkaro nāmācariyo lokadīpakasāraṃ nāma pakaraṇaṃ akāsi. Aggapaṇḍito nāmācariyo lokuppatti nāma pakaraṇaṃ akāsi. Cīvaro nāmācariyo jaṅghadāsakassa ṭīkaṃ akāsi. Mātikatthadīpanī, abhidhammatthasaṅgahavaṇṇanā, sīmālaṅkārassaṭīkā, vinayasamuṭṭhānadīpanī ṭīkā, gaṇṭhi sāro, paṭṭhānagaṇanā nayo, suttaniddeso, pātimokkho, ceti, ime aṭṭha ganthe saddhammajotipālācariyo akāsi. Vimalabuddhi nāmācariyo abhidhamma-pannarasaṭṭhānaṃ nāma pakaraṇaṃ akāsi. Navo vimalabuddhi nāmācariyo saddasāratthajālinī, saddasāratthajāliniyā ṭīkā, vuttodaya ṭīkā, paramatthamañjūsā nāma abhidhammasaṅgahaṭīkāya anuṭīkā dasagaṇṭhivaṇṇanā, māgadhabhūtāvidaggamukhamaṇḍanaṭīkā ceti ime cha ganthe akāsi. Aññataro ācariyo pañcapakaraṇaṭīkāya navānuṭīkaṃ akāsi. Ariyavaṃso nāmācariyo abhidhammasaṅgaha-ṭīkāya [paramattha] maṇisāramañjūsaṃ nāma navānuṭīkaṃ akāsi. Abhidhammatthasaṅgahassa ṭīkā, peṭakopadesassa ṭīkā, catubhāṇavārassa aṭṭhakathā, mahāsārapakāsanī, mahādīpanī, sāratthadīpanī gati pakaraṇaṃ, hatthasāro, bhummasaṅgaho, bhummaniddeso, dasavatthukāyaviratiṭīkā, jotanā nirutti, vibhattikathā, kaccāyanavivaraṇā, saddhammamālinī, pañcagati vaṇṇanā, bālacittapabodhanaṃ, dhammacakkasuttassa navaṭṭhakathā, dantadhātu pakaraṇassa ṭīkā ceti, ime vīsati ganthā nānācariyehi katā, aññāni pana pakaraṇāni atthi.

我將為您直譯這段巴利文: 名為正法吉祥師造聲義差別思惟名論著。名為天師造須摩那峰論名論著。名為小覺音師造聽聞義緣起名論著。名為護國師造甘美攝頌名論著。名為善生月師造性別義解釋論著。名為勝種師造聲明論名論著。名為金剛覺師造大復註名綱要論復注。名為功德海師造面門精要、面門精要復注等二種論著。名為無畏師造聲義差別思惟大復注。名為智海師造性別義解釋顯明名論著。某師造隱義復注、覺悟幼童等二種論著。某師造聲義差別思惟中復注。名為最上師造入門復注、性別義解釋復注等二種論著。某師造聲義差別思惟新復注。一位大臣造顯明詞義復注、綱要論之杖論摩揭陀本復注、車語者所造車語復注等三種論著。名為法將軍師造行集、此月光明、意喜等三種論著。某師造行集復注。某師造此月光明復注。 某師造聲點名論著。名為正法上師師造聲變顯明名論著。名為舍利弗師造聲變顯明覆注。某師造迦旃延精要名論著及迦旃延精要復注等二種論著。名為新智幢師造世間光明精要名論著。名為勝賢師造世間生起名論著。名為衣師造腿仆復注。攝頌義光明、阿毗達摩攝義註釋、界莊嚴復注、律等起光明復注、綱要精要、發趣計數理、經顯示、波羅提木叉等此八論為正法勝光師所造。名為無垢覺師造阿毗達摩十五處名論著。名為新無垢覺師造聲精要網、聲精要網復注、韻律光明復注、名為勝義寶篋之阿毗達摩攝義復注之隨復注、十綱要註釋、摩揭陀本賢者面莊嚴復注等此六論。某師造五論復注之新隨復注。名為聖種師造阿毗達摩攝義復注之【勝義】寶精要寶篋名新隨復注。阿毗達摩攝義復注、藏釋復注、四誦分義釋、大精要顯明、大光明、精要燈明趣論著、手精要、地攝、地顯示、十事身離復注、光明語義、分別說、迦旃延解釋、正法華鬘、五趣註釋、覺悟幼心、法輪經新義釋、牙舍利論著復注等此二十論為諸師所造,其他論著尚有。

Katamāni saddhammo pāyano, bālappabodhanapakaraṇassa ṭīkā ca, jinālaṅkārapakaraṇassa navaṭīkā ca, liṅgatthavivaraṇaṃ, liṅgavinicchayo; pātimokkhavivaraṇaṃ, paramatthakathāvivaraṇaṃ, samantapāsādikā vivaraṇaṃ, catubhāṇavāraṭṭhakathā vivaraṇaṃ, abhidhammatthasaṅgahavivaraṇaṃ, saccasaṅkhepavivaraṇaṃ, saddatthabhedacintāvivaraṇaṃ, saddavuttivivaraṇaṃ, kaccāyanasāravivaraṇaṃ, abhidhammatthasaṅgahassa ṭīkā vivaraṇaṃ, mahāvessantarājātakassa vivaraṇaṃ, sakkābhimataṃ, mahāvessantarajātakassa navaṭṭhakathā, paṭhama saṃbodhi, lokanetti ca, buddhaghosācariyanidānaṃ milindapañhā vaṇṇanā, caturā rakkhā, caturakkhāya aṭṭhakathā, saddavuttipakaraṇassa navaṭīkā, iccevaṃ pañcavīsati pamāṇāni pakaraṇāni laṅko dīpādīsuṭṭhānesu paṇḍitehi katāni ahesuṃ, sambuddhegāthā ca, naradeva nāma gāthā ca, dātave cīratti gāthā ca, vīsati ovādagāthā ca, dānasattari, sīlasattari, sappādānavaṇṇanā, anantabuddhavandanagāthā ca, aṭṭhavīsati buddhavandanagāthā ca, atītānāgatapaccuppannavandanagāthā ca, asītimahāsāvakavandanagāthā ca, navahāraguṇavaṇṇanā cāti, ime buddhapaṇāma-gāthādikā gāthā yo paṇḍitehi laṅkādīpādisuṭṭhānesu katā ahesuṃ [iti cullaganthavaṃse ganthakārakācariya dīpako nāma dutiyo paricchedo]

我將為您直譯這段巴利文: 何為正法光明、童蒙啓蒙論著復注、勝者莊嚴論著新復注、性別義解釋、性別決定、波羅提木叉解釋、勝義論解釋、一切歡喜解釋、四誦分義釋解釋、阿毗達摩攝義解釋、真實略要解釋、聲義差別思惟解釋、聲變解釋、迦旃延精要解釋、阿毗達摩攝義復註解釋、大毗輸安多羅本生解釋、帝釋所樂、大毗輸安多羅本生新義釋、初正覺、世間導、覺音師緣起、彌蘭陀問題註釋、四護、四護義釋、聲變論著新復注,如是二十五量論著為蘭卡島等處諸智者所造。正覺偈、名為人天偈、施予久遠偈、二十教誡偈、施七十、戒七十、善施註釋、無量佛禮敬偈、二十八佛禮敬偈、過去未來現在禮敬偈、八十大聲聞禮敬偈、九種德性註釋等,此等佛禮敬偈等偈頌為蘭卡等島諸智者所造。【此為小書史中造論諸師闡明品第二品】

  1. Ācariyānaṃ sañjātaṭṭhānaparicchedo

Ācariyesu ca atthi jambudīpikācariyā atthi, laṅkādīpikācariyā. Katame jambudīpikācariyā? Katame laṅkādīpikācariyā? Mahākaccāyano jambudīpikācariyo so hi avantiraṭṭhe ujjenī nagare candapajjotassa nāma rañño purohito hutvā kāmānaṃ ādīnavaṃ disvā, gharāvāsaṃ pahāya satthusāsane pabbajjitvā heṭṭhā vuttappakāre ganthe akāsi. Mahāaṭṭhakathācariyo jambudīpiko, mahāpaccarikācariyo, mahākurundikācariyo, aññataro ācariyā dveti ime ca bhūvācariyā. Laṅkādīpikācariyā nāma te kira buddhaghosācariyassa pūre bhūtācariye kāle ahesuṃ. Mahābuddhaghosācariyo jambudīpiko. So kira magadharaṭṭhe ghosakagāme rañño purohitassa kesi nāma brāhmaṇassa putto, satthusāsane pabbajjitvā laṅkādīpaṃ gato heṭṭhā vuttappakāre ganthe akāsi.

Buddhadattācariyo, ānandācariyo, dhammapālācariyo, dve bubbācariyo, mahāvajira-buddhācariyo, cullavajira-buddhācariyo, vimalabuddhasaṅkhāto dīpaṅkarācariyo, culladīpaṅkarācariyo, culladhammapālācariyo, kassapācariyoti ime ekādasacariyā jambudīpikā heṭṭhā vuttapakāre ganthe akaṃsu. Mahānāmācariyo, aññatarācariyā, cullamahānāmācariyo, upasenācariyo, moggalānācariyo, saṅgharakkhitācariyo, vuttodayakārācariyo, dhammasirācariyo, aññatarā dvācariyā, anuruddhācariyo, khemācariyo, sāriputtācariyo, buddhanāgācariyo, cullamoggalānācariyo, vācissavācariyo, sumaṅgalācariyo, buddhapiyācariyo, dhammakitti ācariyo medhaṅkarācariyo, buddharakkhitācariyo, upatissā cariyo, aññatarā vīsatācariyā, saddhammasirācariyo, devācariyo, cullabuddhaghosācariyo, sāriputtācariyo, raṭṭhapālācariyoti ime dve paññāsācariyā laṅkādīpikācariyā nāma. Subhūtacandācariyo, aggavaṃsācariyo, navo vajirabuddhācariyo, guṇasāgarācariyo, abhayācariyo, ñāṇasāgarācariyo, aññatarā dvācariyā, uttamācariyo, aññataro ācariyo, aññataro mahāmacco, dhammasenāpatācariyo, aññatarā tayo ācariyā, saddhammaguru ācariyo, sāriputtācariyo, aññataro ekā ācariyo, medhaṅkarācariyo, aggapaṇḍitācariyo, cīvarācariyo, saddhammajotipālācariyo, vimalabuddhācariyoti ime tevīsati ācariyā jambudīpikā heṭṭhā vuttappakāre ganthe pukkāma saṅkhāte arimaddana nagare akaṃsu.

Navovimalabuddhācariyo jambudīpiko heṭṭhā vuttappakāre ganthe paṃyanagare akāsi. Aññatarācariyo ariyavaṃsācariyoti ime dvācariyā jambudīpikā heṭṭhā vuttappakāre ganthe ati [navi] pure akaṃsu, aññatarā vīsatācariyā jambudīpikā heṭṭhā vuttappakāre ganthe kiñci purādighare akaṃsu.

[Iti cullaganthavaṃse ācariyānaṃ sañjātaṭṭhāna dīpako nāma tatiyo paricchedo.]

我將為您直譯這段巴利文: 3. 諸師出生處品 在諸師中有瞻部洲諸師,有蘭卡等島諸師。何為瞻部洲諸師?何為蘭卡等島諸師?大迦旃延為瞻部洲師,他在阿槃提國優禪尼城(今印度中部烏賈因)為月光王之王師,見諸欲之過患,舍俗出家于師教中,造前述諸論。大義釋師為瞻部洲人,大本行師、大拘樓提師及其他兩位師,此等為過去諸師。名為蘭卡等島諸師者,據說是在覺音師之前的過去諸師時代。大覺音師為瞻部洲人。據說他是摩揭陀國(今印度比哈爾邦)聲村王師名為發之婆羅門之子,于師教中出家后往蘭卡島,造前述諸論。 佛授師、阿難師、法護師、兩位古師、大金剛覺師、小金剛覺師、稱為無垢覺之燈光師、小燈光師、小法護師、迦葉師等此十一師為瞻部洲人,造前述諸論。大名師、某師等、小大名師、優波西那師、目犍連師、僧護師、韻律光明作者師、法勝師、其他兩位師、阿那律師、差摩師、舍利弗師、佛龍師、小目犍連師、語自在師、善吉祥師、佛愛師、法稱師、智幢師、佛護師、優波底沙師、其他二十位師、正法吉祥師、天師、小覺音師、舍利弗師、護國師等此五十二師為蘭卡等島諸師。善生月師、勝種師、新金剛覺師、功德海師、無畏師、智海師、其他兩位師、最上師、某師、某大臣、法將軍師、其他三位師、正法上師師、舍利弗師、某一師、智幢師、勝賢師、衣師、正法勝光師、無垢覺師等此二十三位師為瞻部洲人,于稱為布迦馬之阿里瑪丹那城(今緬甸蒲甘)造前述諸論。 新無垢覺師為瞻部洲人,于蒲甘城造前述諸論。某師及聖種師等兩位師為瞻部洲人,于阿底(那維)補羅造前述諸論。其他二十位師為瞻部洲人,于某些古城造前述諸論。 【此為小書史中諸師出生處闡明品第三品】

  1. Āyāyakācariya-paricchedo

Ganthā pana siyā āyācanena ācariyehi katā, siyā anāyācanena ācariyehi katā. Katame ganthā āyācanena, katame anāyācanena katā? Mahākaccāyana gantho, mahāaṭṭhakathā gantho, mahāpaccariya gantho, mahākurundi gantho, mahāpaccariyaganthassa aṭṭhakathā gantho, mahākurundi ganthassa aṭṭhakathā ganthoti. Imehi cha ganthehi attano matiyā sāsanuggahanatthāya saddhammaṭhitiyā katā.

Ka. buddhaghosācariya-ganthadīpanā

Buddhaghosācariya ganthesu pana visuddhimaggo, saṅghapālena nāma saṅghatherena āyācitena buddhaghosācariyena kato. Dīghanikāyassa aṭṭhakathā gantho dāṭhā nāmena saṅghatherena āyācitena buddhaghosācariyena kato. Majjhimanikāyassa aṭṭhakathā gantho buddhamittanāmena therena āyācitena buddhaghosācariyena kato. Saṃyuttanikāyassa aṭṭhakathā gantho jotipālena nāma therena āyācitena buddhaghosācariyena kato. Aṅguttaranikāyassa aṭṭhakathā gantho bhaddantā nāma therena sahaājīvakena upāsakena ca āyācitena buddhaghosācariyena kato. Samantapāsādikā nāma aṭṭhakathā gantho buddhasiri nāmena therena āyācitena buddhaghosācariyena kato. Sattannaṃ abhidhamma-ganthānaṃ aṭṭhakathā gantho cullabuddhaghosena bhikkhunā āyācitena buddhaghosācariyena kato. Dhammapadassaaṭṭhakathā gantho kumārakassapanāmena therena āyācitena buddhaghosācariyena kato. Jātakassaaṭṭhakathā gantho atthadassī, buddhamitta, buddhapiyadeva saṅkhātehi tīhi therehi āyācitena buddhaghosācariyena kato. Khuddakapāṭhassa aṭṭhakathā gantho, suttanipātassa aṭṭhakathā gantho attano matiyā buddhaghosācariyena kato. Apadānassa aṭṭhakathā gantho pañcanikāya viññūhi pañcahi therehi āyācitena buddhaghosācariyena kato.

Buddhaghosācariya-ganthadīpanā niṭṭhitā.

Kha. buddhadattācariya-ganthadīpanā

Buddhattācariya ganthesu pana vinaya-vinicchayagantho attano sissena buddhasīhena nāma therena āyācitena buddhattācariyā kato. Uttara-vinicchayagantho saṅghapālena nāmena therena āyācitena buddhadattācariyena kato. Abhidhammāvatāro nāma gantho attano sissena sumati therena āyācitena buddhadattācariyena kato. Buddhavaṃsassa aṭṭhakathā gantho teneva buddhasīhanāma therena āyācitena buddhadattācariyena kato.

Buddhadattācariya-ganthadīpanā niṭṭhitā.

Abhidhammakathāya mūlaṭīkā nāma ṭīkā gantho buddhamittā nāma therena āyācitena ānandācariyena kato.

Ga. dhammapālācariyena-ganthadīpanā

Nettipakaraṇassa aṭṭhakathā gantho dhammarakkhita nāma therena āyācitena dhammapālācariyena kato. Itivuttakaaṭṭhakathā gantho, udānaaṭṭhakathā gantho, cariyāpiṭakaaṭṭhakathā gantho, therakathāaṭṭhakathā gantho, therikathāaṭṭhakathā gantho, vimānavatthuaṭṭhakathā gantho, petavatthuaṭṭhakathā gantho, ime satta ganthā attano matiyā dhammapālācariyena kato. Visuddhimaggaṭīkā gantho dāṭhā nāmena nāma therena āyācitena dhammapālācariyena kato, dīghanikāya-aṭṭhakathādīnaṃ catunnaṃ aṭṭhakathānaṃ ṭīkā gantho, abhidhammaṭṭhakathāya anuṭīkā gantho, nettipakaraṇaṭṭhakathāya ṭīkā gantho, buddhavaṃsaṭṭhakathāya ṭīkā gantho, jātakaṭṭhakathāya ṭīkā gantho ceti ime pañca ganthā attano matiyā dhammapālācariyena kato.

我將為您直譯這段巴利文: 4. 受請諸師品 諸論有由諸師受請而造,有由諸師不受請而造。何為受請所造諸論,何為不受請所造諸論?大迦旃延論、大義釋論、大本行論、大拘樓提論、大本行論義釋論、大拘樓提論義釋論,此六論以自意為護持教法、正法久住而造。 甲、覺音師論闡明 在覺音師諸論中,清凈道論是應名為僧護的上座僧請求而由覺音師所造。長部義釋論是應名為牙的上座僧請求而由覺音師所造。中部義釋論是應名為佛友的長老請求而由覺音師所造。相應部義釋論是應名為勝光的長老請求而由覺音師所造。增支部義釋論是應名為賢的長老及共命居士請求而由覺音師所造。名為一切歡喜義釋論是應名為佛吉祥的長老請求而由覺音師所造。七部阿毗達摩論義釋論是應小覺音比丘請求而由覺音師所造。法句義釋論是應名為童子迦葉的長老請求而由覺音師所造。本生義釋論是應名為義見、佛友、佛愛天稱的三位長老請求而由覺音師所造。小誦義釋論、經集義釋論是由覺音師以自意所造。譬喻義釋論是應五部通曉的五位長老請求而由覺音師所造。 覺音師論闡明竟。 乙、佛授師論闡明 在佛授師諸論中,律決定論是應自己的弟子名為佛獅的長老請求而由佛授師所造。究竟決定論是應名為僧護的長老請求而由佛授師所造。名為阿毗達摩入門論是應自己的弟子善意長老請求而由佛授師所造。佛種姓義釋論是應同一佛獅名長老請求而由佛授師所造。 佛授師論闡明竟。 阿毗達摩論的名為根本復注論是應名為佛友的長老請求而由阿難師所造。 丙、法護師論闡明 導論義釋論是應名為法護的長老請求而由法護師所造。如是語義釋論、自說義釋論、所行藏義釋論、長老偈義釋論、長老尼偈義釋論、天宮事義釋論、餓鬼事義釋論,此七論是由法護師以自意所造。清凈道復注論是應名為牙名的長老請求而由法護師所造。長部義釋等四部義釋復注論、阿毗達摩義釋隨復注論、導論義釋復注論、佛種姓義釋復注論、本生義釋復注論等此五論是由法護師以自意所造。

Dhammapālācariya-ganthadīpanā niṭṭhitā.

Niruttimañjūsā nāma cullaniruttiṭīkā gantho, mahāniruttisaṅkhepo nāma gantho ca attano matiyā pubbācariyehi viṃsu kato.

Pañca vinayapakaraṇānaṃ vinayagaṇṭhi nāma gantho attano matiyā mahāvajirabuddhācariyena kato. Nyāsasaṅkhāto mukhamattadīpanī nāma gantho attano matiyā vimalabuddhi ācariyena kato. Atthabyakkhyāno nāma gantho attano matiyā cullavajirabuddhācariyena kato. Rūpasiddhi tassa ca ganthassa ṭīkā gantho sabba pañcasuttañca attano matiyā dīpaṅkarācariyena kato. Saccasaṅkhepo nāma gantho attano matiyā culladhammapālācariyena kato. Mohacchedanī gantho, vimaticchedanī gantho, dasa buddhavaṃso, anāgatavaṃso ca. Attano matiyā kassapācariyena kato. Paṭisambhidāmaggassa aṭṭhakathā gantho mahānāmena upāsakena āyācitena mahānāmācariyena kato. Dīpavaṃso, thūpavaṃso, bodhivaṃso, cullavaṃso, porāṇavaṃso, mahāvaṃso cāti ime cha ganthā attano matiyā mahānāmācariyehi visuṃ katā. Navo mahāvaṃsagantho attano matiyā cullamahānāmācariyena kato. Saddhammapajjotikā nāma mahāniddesassa aṭṭhakathā gantho devena therena āyācitena upasenācariyena kato. Moggalānabyākaraṇaganthe attano matiyā moggalānācariyena kato. Subodhālaṅkāra nāma gantho attano matiyā saṅgharakkhitācariyena kato. Vuttodaya gantho attano matiyā vuttodayakārācariyena kato. Khuddasikkhā nāma gantho attano matiyā dhammasirācariyena kato. Porāṇakhuddasikkhā ṭīkā ca mūlasikkhā cāti, ime dve ganthe attano matiyā aññatarehi dvihācariyehi viṃsu katā.

我將為您直譯這段巴利文: 法護師論闡明竟。 名為語義寶篋之小語義復注論及名為大語義略要論是由古師們以自意各別所造。 五部律論之名為律綱要論是由大金剛覺師以自意所造。稱為綱要之名為面門光明論是由無垢覺師以自意所造。名為義解說論是由小金剛覺師以自意所造。語形成就及其論復注論和一切五經論是由燈光師以自意所造。名為真實略要論是由小法護師以自意所造。除癡論、除疑論、十佛史、未來史是由迦葉師以自意所造。無礙解道義釋論是應大名居士請求而由大名師所造。島史、塔史、菩提樹史、小史、古史、大史等此六論是由大名師們以自意各別所造。新大史論是由小大名師以自意所造。名為正法光明之大義釋義釋論是應天長老請求而由優波西那師所造。目犍連文法諸論是由目犍連師以自意所造。名為善覺莊嚴論是由僧護師以自意所造。韻律光明論是由韻律光明作者師以自意所造。名為小學論是由法勝師以自意所造。古小學復注及根本學等此二論是由其他兩位師以自意各別所造。

Paramatthavinicchayaṃ nāma gantho saṅgharakkhitena therena āyācitena anuruddhācariyena kato. Nāmarūpa-paricchedo nāma gantho attano matiyā anuruddhācariyena kato. Abhidhammatthasaṅgahaṃ nāma gantho namma nāmena upāsakena āyācitena anuruddhācariyena kato. Khemo nāma gantho attano matiyā khemācariyena kato. Sāratthadīpanī nāma vinayaṭṭhakathāya ṭīkā gantho, vinayasaṅgahaṃ, vinayasaṅgahassa ṭīkā gantho, aṅguttaraṭṭhakathāya navo ṭīkā ganthoti ime cattāro ganthā parakkamabāhu nāmena laṅkādīpissarena raññā āyācitena sāriputtācariyena kato. Sakaṭasaddasatthassa pañcikāya ṭīkā gantho attano matiyā sāriputtācariyena kato. Kaṅkhāvitaraṇiyā vinayatthamañjūsā nāma ṭīkā gantho sumedhā nāmatherena āyācitena buddhanāgācariyena kato. Abhidhānappadīpiko nāma gantho attano matiyā cūlamoggalānācariyena kato. Subodhālaṅkārassa mahāsāmi nāma ṭīkā, vuttodaya vivaraṇañcāti ime dve ganthā attano matiyā vācissarena katā. Khuddasikkhāya sumaṅgalappasādani nāma navo ṭīkā gantho sumaṅgalena āyācitena navācissarena kato. Sambandhacintāṭīkā bālāvatāro, moggalānabyākaraṇassa ṭīkā cāti ime tayo ganthā, sumaṅgala, buddhamitta, mahākassapa saṅkhātehi tīhi therehi ca, dhammakitti nāma upāsakena, vānijjā bhātu upāsakena ca āyācitena vācissarena kato. Nāmarūpaparicchedassa vibhāgo, saddatthassa padarūpa-vibhāvanaṃ, khemapakaraṇassa ṭīkā, sīmālaṅkāro, mūlasikkhāya ṭīkā, rūpavibhāgo, paccayasaṅgaho cāti ime satta ganthā attano matiyā vācissarena katā. Saccasaṅkhepassa ṭīkā gantho sāriputta-nāmena therena āyācitena vācissarena kato. Abhidhammāvatārassa ṭīkā, abhidhammatthasaṅgahassa ṭīkā cāti ime dve ganthā attano matiyā sumaṅgalācariyena katā. Sāratthasaṅgahaṃ nāma gantho attano matiyā buddhappiyena kato dantadhātuvaṇṇanā nāma pakaraṇaṃ

Laṅkādīpissarassa rañño senāpatinā āyācitena dhammakittināmācariyena kataṃ. Jinacaritaṃ nāma pakaraṇaṃ attano matiyā medhaṅkarācariyena kataṃ. Jinālaṅkāro, jinālaṅkārassa ṭīkā attano matiyā buddharakkhitācariyena kato. Amatadharassa nāma anāgatavaṃsassa attano matiyā aṭṭhakathā upatissācariyena katā. Kaṅkhāvitaraṇīyā līnatthapakāsinī, nisandeho, dhammānusāraṇī, ñeyyā-santati, ñeyyā-santatiyā ṭīkā, sumatāvatāro, lokapaññatti pakaraṇaṃ, tathāgatuppatti pakaraṇaṃ, nalāṭadhātuvaṇṇanā, sīhaḷavatthu, dhammadīpako paṭipatti saṅgaho, visuddhimaggassa gaṇṭhi, abhidhammagaṇṭhi, nettipakaraṇagaṇṭhi, visuddhimaggacūla-navaṭīkā, sotabbamālinī, pasādajananī, okassaloko, subodhālaṅkārassa nava ṭīkā ceti, ime vīsati ganthā attano matiyā vīsatācariyehi viṃsu viṃsu katā.

我將為您直譯這段巴利文: 名為勝義決定論是應僧護長老請求而由阿那律師所造。名為名色差別論是由阿那律師以自意所造。名為阿毗達摩攝義論是應名為難摩的居士請求而由阿那律師所造。名為差摩論是由差摩師以自意所造。名為精要燈明之律義釋復注論、律攝、律攝復注論、增支義釋新復注論等此四論是應名為勝軍的蘭卡島主王(今斯里蘭卡)請求而由舍利弗師所造。車語論五種復注論是由舍利弗師以自意所造。名為律義寶篋之度疑復注論是應名為善慧的長老請求而由佛龍師所造。名為顯明詞義論是由小目犍連師以自意所造。名為大師之善覺莊嚴復注、韻律光明解釋等此二論是由語自在師以自意所造。名為善吉祥凈信之小學新復注論是應善吉祥請求而由新語自在師所造。關係思惟復注、入門、目犍連文法復注等此三論,是應稱為善吉祥、佛友、大迦葉的三位長老及名為法稱的居士、商主兄居士請求而由語自在師所造。名色差別分別、聲義之詞形顯明、差摩論復注、界莊嚴、根本學復注、色分別、緣攝等此七論是由語自在師以自意所造。真實略要復注論是應名為舍利弗的長老請求而由語自在師所造。阿毗達摩入門復注、阿毗達摩攝義復注等此二論是由善吉祥師以自意所造。名為精要攝集論是由佛愛以自意所造。名為牙舍利論述論著是應蘭卡島主王之將軍請求而由名為法稱師所造。名為勝者傳論著是由智幢師以自意所造。勝者莊嚴、勝者莊嚴復注是由佛護師以自意所造。名為甘露法之未來史義釋是由優波底沙師以自意所造。度疑顯明隱義、無疑、法隨行、所知相續、所知相續復注、善慧入門、世間施設論著、如來生起論著、額骨舍利論述、僧伽羅故事、法燈、行道攝、清凈道綱要、阿毗達摩綱要、導論綱要、清凈道小新復注、應聞華鬘、生凈信、世間光明、善覺莊嚴新復注等此二十論是由二十位師以自意各別所造。

Saddattha bhedacintā nāma pakaraṇaṃ attano matiyā saddhammasirināmācariyena kataṃ. Sumana-kūṭavaṇṇanaṃ nāma pakaraṇaṃ, rāhulā nāma therena āyācitena vācissarenadevatherena kataṃ. Sotattha kiṃ mahānidānaṃ nāma pakaraṇaṃ attano matiyā cullabuddhaghosācariyena kataṃ. Madhurasaṅgāhani nāma pakaraṇaṃ attano matiyā raṭṭhapālācariyena kataṃ. Liṅgatthavivaraṇaṃ nāma pakaraṇaṃ attano matiyā subhūtacandācariyena kataṃ. Saddanītipakaraṇaṃ attano matiyā aggavaṃsācariyena kataṃ. Nyāsapakaraṇassa mahāṭīkā nāma ṭīkā attano matiyā vajirabuddhācariyena katā. Mukhamattasāro attano matiyā guṇasāgarācariyena kato. Mukhamattasārassa ṭīkā sutasampanna nāmena dhammarājino gurunā saṅghatherena āyācitena guṇasāgarācariyena katā. Saddatthabhedacintāya mahāṭīkā attano matiyā abhayācariyena katā. Liṅgatthavivaraṇappakāsakaṃ nāma pakaraṇaṃ attano matiyā ñāṇasāgarācariyena kataṃ. Guḷhatthassa ṭīkā bālappabodhanañca duvidhaṃ pakaraṇaṃ attano matiyā aññatarācariyena kataṃ. Saddatthabhedacintāya majjhimaṭīkā attano matiyā aññatarācariyena katā. Bālāvatārassa ṭīkā, liṅgatthavivaraṇā ṭīkā ca attano matiyā uttamācariyena katā. Saddatthabhedacintāya nava ṭīkā attano matiyā aññatarācariyena katā. Abhidhānappadīpikāya ṭīkā daṇḍīpakaraṇassa magagha-bhūtā ṭīkā cāti duvidhā ṭīkāyo attano mati, sīhasūra nāma rañño ekena amaccena katā. Koladdhajanassaṭīkā pāsādikena nāma therena āyācitena teneva mahāmaccena katā. Kārikaṃ nāma pakaraṇaṃ ñāṇagambhīranāmena bhikkhunā āyācitena dhammasenāpatācariyena kataṃ. Etimāsamidīpanī [vā etimāsamidīpikā] nāma pakaraṇaṃ manohārañca attano matiyā teneva dhammasenāpatācariyena kataṃ. Kārikāya ṭīkā attano matiyā aññatarācariyena katā. Etimāsamidīpikāya ṭīkā attano matiyā aññatarācariyena katā.

Saddabindupakaraṇaṃ attano matiyā dhammarājassa gurunā aññatarācariyena kataṃ. Saddavuttippakāsakaṃ nāma pakaraṇaṃ aññatarena bhikkhunā āyācitena saddhammaguru nāmācariyena kataṃ. Saddavuttippakāsakassa ṭīkā attano matiyā sāriputtācariyena katā.

Kaccāyana sāro ca kaccāyanasārassa ṭīkā cāti duvidhaṃ pakaraṇaṃ attano matiyā aññatarācariyena kataṃ. Lokadīpakasāraṃ nāma pakaraṇaṃ attano matiyā navenamedhaṅkarācariyena kataṃ. Lokuppattipakaraṇaṃ attano matiyā aggapaṇḍitācariyena kataṃ. Jaṅghadāsakassa ṭīkā bhūtā magadhaṭīkā attano matiyā cīvarācariyena katā. Mātikatthadīpanī, abhidhammatthasaṅgahavaṇṇanā, sīmālaṅkārassaṭīkā, gaṇṭhisāro, paṭṭhānagaṇanānayo cāti ime pañca pakaraṇāni attano matiyā saddhammajotipālācariyena katāni. Saṅkhepavaṇṇanā parakkamabāhu-nāmena jambudīpissarena rañño āyācite teneva saddhammajotipālācariyena katā. Kaccāyanassa suttaniddeso attano sissena dhammacārinā therena āyācitena saddhammajotipālācariyena kato. Vinayasamuṭṭhānadīpanī nāma pakaraṇaṃ, attano gurunā saṅghatherena āyācitena saddhamma-jotipālācariyena kataṃ.

我將為您直譯這段巴利文: 名為聲義差別思惟論著是由名為正法吉祥師以自意所造。名為須摩那峰論述論著是應名為羅睺羅長老請求而由天長老語自在師所造。名為聽聞義大因緣論著是由小覺音師以自意所造。名為甘美攝集論著是由護國師以自意所造。名為性別義解釋論著是由善生月師以自意所造。聲明論著是由勝種師以自意所造。名為綱要論著之大復注是由金剛覺師以自意所造。面門精要是由功德海師以自意所造。面門精要復注是應名為聞滿之法王上師僧長老請求而由功德海師所造。聲義差別思惟大復注是由無畏師以自意所造。名為性別義解釋顯明論著是由智海師以自意所造。隱義復注及覺悟幼童等二種論著是由某師以自意所造。聲義差別思惟中復注是由某師以自意所造。入門復注及性別義解釋復注是由最上師以自意所造。聲義差別思惟新復注是由某師以自意所造。顯明詞義復注及杖論之摩揭陀本復注等二種復注是由獅勇王之一大臣以自意所造。車眾人復注是應名為凈信長老請求而由同一大臣所造。名為行集論著是應名為智深比丘請求而由法將軍師所造。名為此月光明論著及意喜是由同一法將軍師以自意所造。行集復注是由某師以自意所造。此月光明復注是由某師以自意所造。 聲點論著是由法王之上師某師以自意所造。名為聲變顯明論著是應某比丘請求而由名為正法上師師所造。聲變顯明覆注是由舍利弗師以自意所造。 迦旃延精要及迦旃延精要復注等二種論著是由某師以自意所造。名為世間光明精要論著是由新智幢師以自意所造。世間生起論著是由勝賢師以自意所造。腿仆之摩揭陀本復注是由衣師以自意所造。攝頌義光明、阿毗達摩攝義註釋、界莊嚴復注、綱要精要、發趣計數理等此五論著是由正法勝光師以自意所造。略要註釋是應名為勝軍之瞻部洲主王請求而由同一正法勝光師所造。迦旃延經顯示是應自己的弟子法行長老請求而由正法勝光師所造。名為律等起光明論著是應自己的上師僧長老請求而由正法勝光師所造。

Sattapakaraṇāni pana tena pukkāmanagare katāni. Saṅkhepavaṇṇanāva laṅkādīpe katā. Abhidhamma-pannarasaṭṭhānavaṇṇānaṃ nāma pakaraṇaṃ attano matiyā navena-vimalabuddhācariyena katā. Saddasāratthajālinī nāma pakaraṇaṃ attano matiyā navena-vimalabuddhācariyena kataṃ. Saddasārattha-jāliniyā ṭīkā, paṃyanagare rañño gurunā saṅgharājena āyācitena teneva navena vimalabuddhācariyena katā. Vuttodayassa ṭīkā, abhidhammasaṅgahassa ṭīkāya paramatthamañjūsā nāma anuṭīkā, dasagaṇṭhivaṇṇanaṃ nāma pakaraṇaṃ, magadhabhūtavidaggamukhamaṇḍaniyāṭīkā cāti imāni cattāri pakaraṇāni attano matiyā teneva navena vimalabuddhācariyena katāni.

Pañcapakaraṇaṭīkāya navānuṭīkā attano matiyā aññataro cariyena katā. Abhidhammasaṅgahassa navaṭīkā attano matiyā aññatarācariyena katā. Abhidhammatthasaṅgahaṭīkāya [maṇi] mañjūsā [maṇisāramañjūsā] nāma navānuṭīkā attano matiyā ariyavaṃsācariyena katā.

Peṭakopadesassa ṭīkā attano matiyā udumbarināmācariyena pukkāmanagare katā. Catubhāṇavārassa aṭṭhakathā, mahāsārapakāsini, mahādīpanī, sāratthadīpanī, gatipakaraṇaṃ, hatthāsāro, bhummasaṅgaho, bhummaniddeso, dasavatthukāyaviratiṭīkā, codanānirutti, vibhattikathā, saddhammamālini, pañcagativaṇṇanā, bālacitta-pabodhanaṃ, dhammacakkasuttassa navaṭṭhakathā, dantadhātu-pakaraṇassa ṭīkā ca saddhammopāyano bālappabodhanaṭīkā ca, jinālaṅkārassa navaṭīkā ca, liṅgattha-vivaraṇaṃ, liṅgattha-vinicchayo, pātimokkhavivaraṇaṃ, paramatthakathāvivaraṇaṃ, samantapāsādikavivaraṇaṃ, catubhāṇavāraṭṭhakathā vivaraṇaṃ, abhidhammasaṅgahavivaraṇaṃ, saccasaṅkhepavivaraṇaṃ, saddatthabhedacintāvivaraṇaṃ, saddavuttivivaraṇaṃ, kaccāyanasāravivaraṇaṃ, kaccāyanavivaraṇaṃ, abhidhammasaṅgahassaṭīkāvivaraṇaṃ, mahāvessantarajātakassa vivaraṇaṃ, sakkābhimataṃ, mahāvessantarajātakassa navaṭṭhakathā, paṭhama-sambodhi ca lokanetti, buddhaghosācariyanidānaṃ, milinda-pañho vaṇṇanā, caturārakkhā, caturārakkhāyaaṭṭhakathā, saddavuttippakaraṇassa navaṭīkā cāti imāni, ticattālīsa pakaraṇāni attano matiyā sāsanassa jātiyā saddhammassa ṭhitiyā ca laṅkādīpādīsu viṃsu viṃsu katāni.

Sambuddhe gāthā ca…pe… navahāraguṇavaṇṇanā cāti ime buddhapaṇāmādikā gāthāyo. Attano attano buddhaguṇapakāsanatthāya attano ca pare ca anantapaññāpavattanatthāya ca paṇḍitehi laṅkādīpādīsu viṃsu viṃsu katā.

[Iti culla-ganthavaṃse āyācakācariyadīpako nāma catuttho paricchedo.]

我將為您直譯這段巴利文: 此七論著是由他在布迦馬城(今緬甸蒲甘)所造。略要註釋則是在蘭卡島(今斯里蘭卡)所造。名為阿毗達摩十五處註釋論著是由新無垢覺師以自意所造。名為聲義精要網論著是由新無垢覺師以自意所造。聲義精要網復注是應蒲甘城王之上師僧王請求而由同一新無垢覺師所造。韻律光明復注、名為勝義寶篋之阿毗達摩攝義復注隨復注、名為十綱要註釋論著、摩揭陀本聰明口莊嚴復注等此四論著是由同一新無垢覺師以自意所造。 五論復注之新隨復注是由某師以自意所造。阿毗達摩攝義新復注是由某師以自意所造。名為[寶]寶篋[寶精要寶篋]之阿毗達摩義攝義復注新隨復注是由聖種師以自意所造。 藏教導之復注是由名為優曇缽羅師在布迦馬城以自意所造。四誦分義釋、大精要顯明、大光明、精要光明、趣論著、手精要、地攝、地顯示、十事離復注、詰問語義、分別論、正法華鬘、五趣註釋、童心覺悟、法輪經新義釋及牙舍利論著復注及正法光明童蒙覺悟復注及勝者莊嚴新復注及性別義解釋、性別決定、波羅提木叉解釋、勝義論解釋、一切歡喜解釋、四誦分義釋解釋、阿毗達摩攝義解釋、真實略要解釋、聲義差別思惟解釋、聲變解釋、迦旃延精要解釋、迦旃延解釋、阿毗達摩攝義復註解釋、大毗輸安多羅本生解釋、帝釋所樂、大毗輸安多羅本生新義釋及初正覺與世間導、覺音師緣起、彌蘭陀問題註釋、四護、四護義釋、聲變論著新復注等此四十三論著是為教法生起、正法久住,在蘭卡島等處各別所造。 正覺偈等乃至九種德性註釋等此等佛禮敬等偈頌。是為顯明自己佛德及為自己與他人無量智慧轉起,由諸智者在蘭卡島等處各別所造。 【此為小書史中受請諸師闡明品第四品】

  1. Pakiṇṇaka-paricchedo

Nāmaṃ āropanaṃ potthakaṃ ganthakārassa ca. Lekhaṃlekhāpanañceva, vadāmi tadanantaranti. Tattha caturāsītiyā dhammakkhandhasahassāni piṭaka, nikāyaṅga, vagga, nipātādikaṃ nāmaṃ, kenāropitaṃ, kattha āropitaṃ, kadā āropitaṃ, kimatthaṃ āropitanti? Tatrāyaṃ pivisajjanākena āropitanti pañcasatakhīṇāsavehi āropitaṃ. Tehi sabbabuddhavacanaṃ saṅgāyanti, idaṃ piṭakaṃ, ayaṃ nikāyo, idaṃ aṅgaṃ, ayaṃ vaggo, ayaṃ nipātoti. Evamādikaṃ nāmaṃ āropenti. Kattha āropitanti? Rājagahe vebhārapabbatassa pāde dhammamaṇḍappe āropitaṃ. Kadā āropitanti? Bhagavato parinibbute paṭhamasaṅgāyanakāle āropitaṃ. Kimatthaṃ āropitanti? Dhammakkhandhānaṃ vohārasukhatthāya sukhadhāraṇatthāya ca āropitaṃ. Saṅgītikāle pañcasatā khīṇāsavā tesañca dhammakkhandhānaṃ nāma vagganipātato. Imassa dhammakkhandhassa ayaṃ nāmo hotu, imassa ca pakaraṇassa ayaṃ nāmoti, abravuṃ sabbaṃ nāmādikaṃ kiccaṃ akaṃsu. Te khīṇāsavā, yadi nāmādikaṃ kiccaṃ akataṃ na supākataṃ tasmā vohārasukhatthāyanāmādikaṃ kiccaṃ kataṃ anāgate panatthāya nāmādikaṃ pavattitaṃ asañjātanāmo na suṭṭhu pākato sabbaso bhaveti. Dhammakkhandhānaṃ nāma dīpanā niṭṭhitā.

Caturāsīti dhammakkhandhasahassāni kena potthake āropitāni, kadā āropitāni, kimatthaṃ āropitānīti. Tatrāyaṃ visajjanā kenāropitāniti? Khīṇāsavamahānāgehi āropitāni. Kattha āropitānīti? Laṅkādīpe āropitāni. Kadā āropitānīti? Saddhātissassarājino puttassa vaṭṭagāmani rājassa kāle āropitāni. Kimatthaṃ āropitānīti? Dhammakkhandhānaṃ avidhaṃsanatthāya saddhammaṭṭhitiyā ca āropitāni.

Dharamāno hi bhagavā, amhākaṃ sugatodhīro;

Nikāye pañcadeseti, yāva nibbānagamanā.

Sabbepi te bhikkhu ādi, manasā vacasāhāro;

Sabbe ca vācuggatā honti, mahāpaññāsativarā.

Nibbūte lokanāthamhi, tato vassasataṃ bhave;

Ariyānariyā cāpi ca, sabbe vācuggatā dhuvaṃ.

Tato paraṃ aṭṭharasaṃ, dvisataṃvassa gaṇanaṃ;

Sabbe puthujjanā ceva, ariyā ca sabbepite.

Manasāvacasāyeva, vācuggatāva sabbadā;

Duṭṭhagāmaṇirañño ca, kāle vācuggatā dhuvaṃ.

Ariyānariyāpi ca, nikāye dhāraṇāsadā;

Tato paramhi rājā ca, tato cuto ca tusite.

Uppajji deva loke so, devehi parivārito;

Saddhā tissoti nāmena, tassa kaniṭṭhako hito.

Tato laddharaṭṭho hoti, buddhasāsanapālako.

Tadā kāle bhikkhū āsuṃ, sabbe vācuggatā sadā;

Nikāye pañcavedheva, yāva rañño ca dhāraṇā;

Tato cuto so rājā ca, tussīte upapajjati;

Devalokeṭṭhito santo, tadā vācuggatā tato.

Tassa puttāpi ahesuṃ, anekā varajjaṃ gatā;

Anukkamena cutate, devalokaṃ gatā dhuvaṃ;

Tadāpite sabbe bhikkhū, vācuggatāva sabbadā;

Nikāye pañcavidheva, dhāraṇāvasatimatā.

Tato paraṃ potthakesu, nikāyā pañca piṭṭhitā;

Tadā aṭṭhakathā ṭīkā, sabbe ganthā potthake gatā;

Sabbe potthesu ye ganthā, pāḷi aṭṭhakathā ṭīkā;

Saṃṭṭhitāsaṃ ṭhitā honti, sabbepi no na santite.

Tadā te potthakeyeva, nikāyā piṭhitā khilā;

Tadā aṭṭhakathādīni, bhavantīti vadanti ca.

Parihāro paṇḍitehi vattabbova;

Laṅkādīpassa raññova, saddhā tissassa rājino.

Puttako laṅkādīpassa, issaro dhammiko varo;

Tadā khīṇāsavā sabbe, olokenti anagate.

我將為您直譯這段巴利文: 5. 雜項品 名稱安立、書寫、著書者及書寫委託,我當依次說明。其中八萬四千法蘊之藏、部、分、品、節等名稱,由誰安立,何處安立,何時安立,為何安立?對此解答:由誰安立?由五百漏盡者安立。他們結集一切佛語時說:"此是藏,此是部,此是分,此是品,此是節",如是安立諸名。何處安立?在王舍城(今印度比哈爾邦王舍城)毗婆羅山麓法堂中安立。何時安立?於世尊般涅槃后第一次結集時安立。為何安立?為法蘊言說方便及易於受持而安立。結集時五百漏盡者以品與節為諸法蘊之名。他們說:"此法蘊當有此名,此論著當有此名",作一切名稱等事。彼等漏盡者若不作名稱等事則不明顯,故為言說方便作名稱等事,為未來義而轉起名稱等,若無名稱則不甚明顯一切。法蘊名稱闡明竟。 八萬四千法蘊由誰寫入貝葉,何時寫入,為何寫入?對此解答:由誰寫入?由漏盡大龍們寫入。何處寫入?于蘭卡島寫入。何時寫入?于信勝王之子窩達嘎馬尼王時寫入。為何寫入?為法蘊不散失及正法久住而寫入。 實則我等善逝賢者世尊, 在世說五部,乃至涅槃行。 一切諸比丘等,以意以語持, 一切成誦持,大慧念最勝。 世間依怙涅槃后,從此百年間, 聖者非聖者,一切堅誦持。 其後二百一十,年數之計算, 一切凡夫及,聖者皆如是。 唯以意與語,常時皆誦持, 惡生王時中,堅固常誦持。 聖非聖諸者,諸部常受持, 其後有彼王,死後往兜率。 彼生天界中,諸天所圍繞, 名為信勝者,彼之弟賢善。 從此得國土,護持佛教法。 爾時諸比丘,常時皆誦持, 五部如是等,直至王受持, 其後彼王逝,往生兜率天, 住立天界時,從此為誦持。 彼有諸多子,相繼得王位, 次第命終已,定往生天界, 爾時彼等比丘,常時皆誦持, 五部如是等,受持住念慧。 其後諸部類,五種書貝葉, 爾時義釋復注,一切論入葉, 一切貝葉論,經義釋復注, 住立之所住,一切不失壞。 爾時貝葉中,諸部立完整, 爾時義釋等,如是有所說。 智者應說護持, 蘭卡島王者,信勝大王也。 其子蘭卡島,主持正法勝, 爾時諸漏盡,觀察于未來。

Khīṇāsavā passanti te, dupaññeva puthujjane;

Sabbepi te bhikkhū āsuṃ, bahuṃtarā puthujjanā;

Na sakkhissanti te pañca, nikāye vācuggataṃ iti;

Potthakesu sabbe pañca, āropenti khīṇāsavā.

Saddhammaṭṭhiti cirattāya, janānaṃ puññatthāya ca;

Tato paṭṭhāyate sabbe, nikāyā honti potthake;

Aṭṭhakathā ṭīkā sabbe, te honti potthakeṭṭhitā.

Tato paṭṭhāyate sabbe, bhikkhu ādi mahāgaṇā;

Potthakesu ṭhiteyeva, sabbe passanti sabbadā.

[Potthake āropana dīpakā niṭṭhitā.]

Yo koci paṇḍito dhīro, aṭṭhakathādikaṃ ganthaṃ karoti vā kārāpeti vā, tassa anantako hoti puññasaṃcayo, anantako hoti puññānisaṃso. Caturāsīti cetiyasahassa karaṇasadiso, caturāsīti buddharūpasahassa karaṇasadiso, caturāsīti bodhirukkhasahassaropanasadiso, caturāsīti vihārasahassa karaṇasadiso, yo ca buddhavacanamañjūsaṃ karoti vā kārāpeti vā, yo ca buddhavacanaṃ maṇḍanaṃ karoti vā kārāpeti vā, yo ca buddhavacanaṃ lekhaṃ karoti vā kārāpeti vā, yo ca potthakaṃ vā, yo ca potthakamūlaṃ vā, deti vā dāpeti vā, yo ca telaṃ vā cuṇṇaṃ vā, dhaññaṃ vā potthakabhañjanatthāya yaṃ kiñci nitthaṃ vā potthakachidde āvunatthāya, yaṃ kiñci suttaṃ vā kaṭṭhaphalakadvayaṃ vā potthakaṃ puṭanatthāya yaṃ kiñci vatthaṃ vā, potthaka-bandhanatthāya, yaṃ kiñci yottaṃ vā potthakalāpa pūṭanatthāya yaṃ kiñci thavikaṃ deti vā dāpeti vā.

Yo ca haritālena vā manosilāya vā, suvaṇṇena vā rajatena vā potthakamaṇḍanaṃ vā kaṭṭhaphalakamaṇḍanaṃ vā karoti vā kārāpeti vā, tassa anantako hoti puññasaṃcayo, anantako hoti puññānisaṃso. Caturāsīti cetiyasahassa karaṇasadiso, caturāsīti vihārasahassa karaṇasadiso.

Bhave nibbattamāno so, sīlaguṇamupāgatā;

Mahā tejo sadā hoti, sīhanādo visārado.

Āyuvaṇṇabaluppeto, dhammakāmo bhave saddā;

Devamanussalokesu, mahesakkho anāmayo.

Bhave nibbattamāno so, paññavā susamāhito;

Adhipacca parivāro, sabbasukhādhi gacchati.

Saddohīrimā vadaññū, saṃvigga mānaso bhave;

Aṅgapaccaṅga sampanno, āroha pariṇāhavā.

Sabbe sattāpi yo loke, sabbattha pūjitābhave;

Devamanussa sañcaro, mittasahāya pālito.

Devamanussa sampattiṃ, anubhoti punappunaṃ;

Arahatta phalaṃ patto, nibbānaṃ pāpuṇissati.

Paṭisambhidā catasso, abhiññā chabbidhe vare;

Vimokkhe aṭṭhake seṭṭhe, gamissati anāgate.

Tasmāhi paṇḍito poso, saṃpassaṃ hita mattano;

Kāreyya sāma ganthe ca, aññe cāpi kārāpaye.

Potthake ca ṭhite ganthe, pāḷi aṭṭhakathādike;

Dhammamañjūsā ganthe ca, lekhaṃ kare kārāpaye.

Potthakaṃ potthakamūlañca, tesaṃ cullathūsampi ca;

Pilotikādikaṃ suttaṃ, kaṭṭhaphaladvayamhi ca.

Dhammabandhanatthāya ca, yaṃ kiñci mahagghaṃ vatthaṃ;

Dhammabandhanayottañca, yaṃ kiñci thavikampi ca.

Dadeyya dhammakhettamhi, vippassannena cetasā;

Añño cāpi dajjāpeyya, mittasahāyabandhaveti.

Ganthākaralekhalekhāpanānisaṃsa dīpanā niṭṭhitā.

[Iti cūlaganthavaṃse pakiṇṇakadīpako nāma pañcamo paricchedo.]

Sohaṃ haṃsāraṭṭha jāto, nantapaññoti vissuto

Saddhā sīla vīrappeto, dhammarasaṃ gavesano.

Sohaṃ tato gantvā cimaṃ, jina navaṃ yaṃ pūraṃ;

Sabba dhammaṃ vicinanto, vīsati vassamāgato.

我將為您直譯這段巴利文: 漏盡者觀見,愚鈍諸凡夫, 一切諸比丘,多數是凡夫, 彼等不能持,五部成誦習, 漏盡者遂將,五部入貝葉。 為正法久住,為眾生福德, 從此以後諸,部類在貝葉, 義釋及復注,一切住貝葉。 從此以後諸,比丘等大眾, 見於貝葉中,一切常所住。 【貝葉書寫闡明竟】 若有智者賢明造作或令造作義釋等論,彼有無量福德積聚,有無量福德功德。如造八萬四千塔,如造八萬四千佛像,如種八萬四千菩提樹,如造八萬四千精舍;若造作或令造作佛語寶篋,若造作或令造作佛語莊嚴,若書寫或令書寫佛語,若施或令施貝葉或貝葉價值,若施或令施油或粉或穀物用於貝葉清潔,若施或令施任何線用於貝葉穿孔,若施或令施任何木板二片用於貝葉包裹,若施或令施任何布用於貝葉捆綁,若施或令施任何繩用於貝葉束包裹,若施或令施任何袋。 若以雄黃或硃砂或金或銀造作或令造作貝葉莊嚴或木板莊嚴,彼有無量福德積聚,有無量福德功德。如造八萬四千塔,如造八萬四千精舍。 彼受生諸有,具足戒德者, 常有大威力,獅吼無所畏。 壽色力具足,好法有信仰, 天人諸世界,大勢無病惱。 彼受生諸有,具慧善等持, 主權有眷屬,獲得一切樂。 具信慚愧施,心常有悚懼, 肢體皆圓滿,身量正相稱。 一切世間眾,處處受供養, 天人眾往來,親友所守護。 天人諸勝利,一再皆領受, 證得阿羅漢,終將得涅槃。 四無礙解及,六種殊勝通, 最上八解脫,未來將證得。 是故智慧人,觀見自利益, 自造諸論著,亦令他人造。 貝葉中諸論,經義釋等類, 法寶篋諸論,書寫令書寫。 貝葉貝葉價,及其細微物, 布等諸線及,木板共二片。 為法捆綁故,任何貴重布, 法捆綁繩及,任何皮袋等。 應以凈信心,施於法田中, 亦令親友等,眷屬行佈施。 著論書寫委託功德闡明竟。 【此為小書史中雜項闡明品第五品】 我生於漢薩喇國(今緬甸中部),以南達般若聞名, 具足信戒精進,尋求法味者。 我從彼處來此,勝者新城中, 遍求一切法,已滿二十年。

Sabba dhammaṃ vissejjento, kikāre neva bhikkhuno;

Cha vassānaṃ gaṇaṃ bhitvā, kāmānaṃ abhimaddanaṃ.

Santi sabhā ca nibbānaṃ, gavesiñca punappunaṃ;

Vasantohaṃ, vanārammaṃ, piṭakattaya saṅgahaṃ;

Ganthavaṃsaṃ imaṃ khuddaṃ, ariyasaṅghadāsakanti.

Iti pāmojjatthāya araññavāsinā, nandapaññācariyena kato cūḷaganthavaṃso niṭṭhito.

Dhammavaṭaṃsakanāmena visuto thero, yaṃ pakaraṇaṃ likkhitaṃ taṃ paripuṇṇaṃ tena puññena taṃ piṭakaṃ parisippaṃ pariniṭṭhitaṃ.

Mameva sissasamūhānañca parisippaṃ pariniṭṭhitaṃ. Tave sissānū sissāni ca, parisippaṃ pariniṭṭhitaṃ.

我將為您直譯這段巴利文: 遍答一切法,對比丘作務, 破除六年眾,降伏諸欲貪。 寂靜與涅槃,一再我尋求, 我住林園中,三藏之攝要, 此小書史名,聖僧之仆者。 此小書史由林居者歡喜義故,由喜慧師所造竟。 名為法華鬘而聞名的長老,所書寫的論著已圓滿,以此功德,彼藏學藝已完成。 我及弟子眾之學藝已完成。汝之弟子及再傳弟子之學藝已完成。

Cūḷaganthavaṃso niṭṭhito.

《小書史》完畢。