B0102030306kilesasaṃyuttaṃ(煩惱相應經)c3.5s
-
Kilesasaṃyuttaṃ
-
Cakkhusuttaṃ
-
Sāvatthinidānaṃ . 『『Yo, bhikkhave, cakkhusmiṃ chandarāgo, cittasseso upakkileso. Yo sotasmiṃ chandarāgo, cittasseso upakkileso. Yo ghānasmiṃ chandarāgo, cittasseso upakkileso. Yo jivhāya chandarāgo, cittasseso upakkileso. Yo kāyasmiṃ chandarāgo, cittasseso upakkileso. Yo manasmiṃ chandarāgo, cittasseso upakkileso. Yato kho, bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnañcassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati, abhiññā sacchikaraṇīyesu dhammesū』』ti. Paṭhamaṃ.
-
Rūpasuttaṃ
-
Sāvatthinidānaṃ. 『『Yo, bhikkhave, rūpesu chandarāgo, cittasseso upakkileso. Yo saddesu… yo gandhesu… yo rasesu… yo phoṭṭhabbesu… yo dhammesu chandarāgo, cittasseso upakkileso. Yato kho, bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnañcassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati, abhiññā sacchikaraṇīyesu dhammesū』』ti. Dutiyaṃ.
-
Viññāṇasuttaṃ
-
Sāvatthinidānaṃ. 『『Yo, bhikkhave, cakkhuviññāṇasmiṃ chandarāgo, cittasseso upakkileso. Yo sotaviññāṇasmiṃ… yo ghānaviññāṇasmiṃ… yo jivhāviññāṇasmiṃ… yo kāyaviññāṇasmiṃ… yo manoviññāṇasmiṃ chandarāgo, cittasseso upakkileso. Yato kho , bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnañcassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati, abhiññā sacchikaraṇīyesu dhammesū』』ti. Tatiyaṃ.
-
Samphassasuttaṃ
-
Sāvatthinidānaṃ . 『『Yo, bhikkhave, cakkhusamphassasmiṃ chandarāgo, cittasseso upakkileso. Yo sotasamphassasmiṃ… yo ghānasamphassasmiṃ… yo jivhāsamphassasmiṃ… yo kāyasamphassasmiṃ… yo manosamphassasmiṃ chandarāgo, cittasseso upakkileso. Yato kho, bhikkhave, bhikkhuno…pe… abhiññā sacchikaraṇīyesu dhammesū』』ti. Catutthaṃ.
-
Samphassajasuttaṃ
-
Sāvatthinidānaṃ. 『『Yo, bhikkhave, cakkhusamphassajāya vedanāya chandarāgo, cittasseso upakkileso. Yo sotasamphassajāya vedanāya… yo ghānasamphassajāya vedanāya… yo jivhāsamphassajāya vedanāya… yo kāyasamphassajāya vedanāya… yo manosamphassajāya vedanāya chandarāgo, cittasseso upakkileso. Yato kho, bhikkhave, bhikkhuno…pe… abhiññā sacchikaraṇīyesu dhammesū』』ti. Pañcamaṃ.
-
Saññāsuttaṃ
-
Sāvatthinidānaṃ. 『『Yo, bhikkhave, rūpasaññāya chandarāgo, cittasseso upakkileso. Yo saddasaññāya… yo gandhasaññāya… yo rasasaññāya… yo phoṭṭhabbasaññāya… yo dhammasaññāya chandarāgo, cittasseso upakkileso . Yato kho, bhikkhave, bhikkhuno…pe… abhiññā sacchikaraṇīyesu dhammesū』』ti. Chaṭṭhaṃ.
-
Sañcetanāsuttaṃ
-
Sāvatthinidānaṃ. 『『Yo, bhikkhave, rūpasañcetanāya chandarāgo, cittasseso upakkileso. Yo saddasañcetanāya… yo gandhasañcetanāya… yo rasasañcetanāya… yo phoṭṭhabbasañcetanāya… yo dhammasañcetanāya chandarāgo, cittasseso upakkileso. Yato kho, bhikkhave, bhikkhuno…pe… abhiññā sacchikaraṇīyesu dhammesū』』ti. Sattamaṃ.
-
Taṇhāsuttaṃ
-
Sāvatthinidānaṃ . 『『Yo, bhikkhave, rūpataṇhāya chandarāgo, cittasseso upakkileso. Yo saddataṇhāya… yo gandhataṇhāya… yo rasataṇhāya… yo phoṭṭhabbataṇhāya… yo dhammataṇhāya chandarāgo , cittasseso upakkileso. Yato kho, bhikkhave, bhikkhuno…pe… abhiññā sacchikaraṇīyesu dhammesū』』ti. Aṭṭhamaṃ.
-
Dhātusuttaṃ
-
Sāvatthinidānaṃ. 『『Yo, bhikkhave, pathavīdhātuyā chandarāgo, cittasseso upakkileso. Yo āpodhātuyā… yo tejodhātuyā… yo vāyodhātuyā… yo ākāsadhātuyā… yo viññāṇadhātuyā chandarāgo, cittasseso upakkileso. Yato kho, bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnañcassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati, abhiññā sacchikaraṇīyesu dhammesū』』ti. Navamaṃ.
-
Khandhasuttaṃ
-
煩惱相應
- 眼經 舍衛城因緣。"諸比丘,對眼的欲貪,這是心的污垢。對耳的欲貪,這是心的污垢。對鼻的欲貪,這是心的污垢。對舌的欲貪,這是心的污垢。對身的欲貪,這是心的污垢。對意的欲貪,這是心的污垢。諸比丘,當比丘在這六處斷除了心的污垢,他的心傾向出離。以出離修習的心顯現為適合工作,對於以證智應證的法。"第一。
- 色經 舍衛城因緣。"諸比丘,對色的欲貪,這是心的污垢。對聲的...對香的...對味的...對觸的...對法的欲貪,這是心的污垢。諸比丘,當比丘在這六處斷除了心的污垢,他的心傾向出離。以出離修習的心顯現為適合工作,對於以證智應證的法。"第二。
- 識經 舍衛城因緣。"諸比丘,對眼識的欲貪,這是心的污垢。對耳識的...對鼻識的...對舌識的...對身識的...對意識的欲貪,這是心的污垢。諸比丘,當比丘在這六處斷除了心的污垢,他的心傾向出離。以出離修習的心顯現為適合工作,對於以證智應證的法。"第三。
- 觸經 舍衛城因緣。"諸比丘,對眼觸的欲貪,這是心的污垢。對耳觸的...對鼻觸的...對舌觸的...對身觸的...對意觸的欲貪,這是心的污垢。諸比丘,當比丘...乃至...對於以證智應證的法。"第四。
- 觸生經 舍衛城因緣。"諸比丘,對眼觸所生受的欲貪,這是心的污垢。對耳觸所生受的...對鼻觸所生受的...對舌觸所生受的...對身觸所生受的...對意觸所生受的欲貪,這是心的污垢。諸比丘,當比丘...乃至...對於以證智應證的法。"第五。
- 想經 舍衛城因緣。"諸比丘,對色想的欲貪,這是心的污垢。對聲想的...對香想的...對味想的...對觸想的...對法想的欲貪,這是心的污垢。諸比丘,當比丘...乃至...對於以證智應證的法。"第六。
- 思經 舍衛城因緣。"諸比丘,對色思的欲貪,這是心的污垢。對聲思的...對香思的...對味思的...對觸思的...對法思的欲貪,這是心的污垢。諸比丘,當比丘...乃至...對於以證智應證的法。"第七。
- 愛經 舍衛城因緣。"諸比丘,對色愛的欲貪,這是心的污垢。對聲愛的...對香愛的...對味愛的...對觸愛的...對法愛的欲貪,這是心的污垢。諸比丘,當比丘...乃至...對於以證智應證的法。"第八。
- 界經 舍衛城因緣。"諸比丘,對地界的欲貪,這是心的污垢。對水界的...對火界的...對風界的...對空界的...對識界的欲貪,這是心的污垢。諸比丘,當比丘在這六處斷除了心的污垢,他的心傾向出離。以出離修習的心顯現為適合工作,對於以證智應證的法。"第九。
-
蘊經
-
Sāvatthinidānaṃ. 『『Yo, bhikkhave, rūpasmiṃ chandarāgo, cittasseso upakkileso…pe… yo viññāṇasmiṃ chandarāgo, cittasseso upakkileso. Yato kho, bhikkhave, bhikkhuno imesu pañcasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnañcassa cittaṃ hoti. Nekkhammaparibhāvitaṃ cittaṃ kammaniyaṃ khāyati, abhiññā sacchikaraṇīyesu dhammesū』』ti. Dasamaṃ.
Kilesasaṃyuttaṃ samattaṃ.
- 舍衛城因緣。"諸比丘,對色的欲貪,這是心的污垢...乃至...對識的欲貪,這是心的污垢。諸比丘,當比丘在這五處斷除了心的污垢,他的心傾向出離。以出離修習的心顯現為適合工作,對於以證智應證的法。"第十。 煩惱相應完。
Tassuddānaṃ –
Cakkhu rūpañca viññāṇaṃ, phasso ca vedanāya ca;
Saññā ca cetanā taṇhā, dhātu khandhena te dasāti.
其摘要: 眼與色及識,觸與受; 想與思愛,界蘊為十。