B040906Hatthavanagallavihāravaṃsa(象林寺史)c3.5s
Hatthavanagallavihāra vaṃso
Namo tassa bhagavato arahato sammāsambuddhassa
1.
Snehuttarāya hadayā malamallikāya,
Pajjālito matidasāya jinappadīpo;
Mohaṇdhakāramakhilaṃ mama nīharanto,
Niccaṃ vibhāvayatu cāru padattharāsiṃ.
2.
Laṅkābhisittavasudhādhipatīsu rājā,
Yo bodhisattaguṇavā sirisaṅghabodhi;
Tassāticāru cariyā racanāmukhena,
Vakkāmi hatthavanagallavihāra vaṃsaṃ.
3.
Brahmanvayenanugatatthamanomadassī,
Khyātena sabbayatirājadhuraṇdharena;
Vyāpāritohamitibhānugataṃ kathañca,
Nissāya pubbalikhitaṃvidha vāyamāmi.
- Arṇtha sugatāgamasudhāpagāniddhotakudiṭṭhivisakalaṅkāya laṃkāya bhagavato aṅgīrasassamahānāgavanuyyāne samitisamāgatayakkha rakkhasalokavijayāpadānassa siddhakkhentabhūto sīhaḷamahīmaṇḍalamaṇḍanāya māno vividharatanākaropalakkhamānamahagghamaṇi bhedo maṇi bhedo nāma janapado.
5.
Laddhāna satthu varaṇaṅkamanaññalabbha,
Mānaṇdinā sumanakūṭasiluccayena;
Ussāpitā vijayaketumatallikeva,
Suddhoruvālukanadī yamalaṅkaroti.
6.
Laṅkāya yakkhagaṇanīharaṇe jinassa,
Cammāsanugganahunāsanaphassadāhā;
Saṃsārarakkhasavapubbhavabubbulaṃca,
Yasmiṃ vihāti mahiyaṅgaṇa thūparājā.
7.
Sadāmahoghāya mahāpagāya,
Pānīyapānāya samosaṭānaṃ;
Samuccayo sāradavāridānaṃ,
Nūnaṃ gato thāvarathūparūpaṃ.
8.
Tassāpagāya vimalambuni dissamāna,
Mālolavicitaralaṃ paṭibimbarūpaṃ;
Bhogehi veṭhiya nijaṃ bhavanaṃ phaṇīhi,
Pūjatthikehi viya rājati nīyamānaṃ.
-
Tassa mahiyaṅgaṇa mahā vihārassa pariyantagāmake selābhayo nāma khattiyo paṭivasanto puttaṃ paṭilabhitvā aṅgalakkhaṇapāṭhakānaṃ dassesi te tassa kumārassa aṅgalakkhaṇāni oloketvā 『『ayaṃ kumāro khamakasatto nahoti. Dhaññapuññalakkhaṇasampanno, sakalampi sīhaḷadīpaṃ ekacchattaṃ karitvā mahantamahantāni acchariyabbhutāni mahāvīracaritāni dassessatī』』ti vyākariṃsu.
-
Tato selābhaya khattiyo puttassa abhisekādisampattiṃ sutvā koṭippattapamodaparavasopi tasmiṃ kāle anurādhapure rajjaṃ kārayatā 『『vohāratissamahārājato kadāci keci upaddavo jāyissatīti. Jātaparisaṅkotaṃ kumāramādāya mahiyaṅgaṇamahāvihāre bodhi aṅgaṇe parittagge sannipatitassa naṇdamahātherapamukhassa mahābhikkhusaṅghassa majjhe nipajjāpetvā 『『eso me bhante kumāro mahāsaṅghassa ca mahā bodhipādassa ca saraṇaṃ gacchati taṃ sabbepi bhadantā rakkhantu saṅghabodhi nāmako cāyaṃ hotu』』ti mahāsaṅghassa ca bodhi devatāya ca niyyādetvā paṭijagganto kumārassa sattavassika kāle kālamakāsi.
-
Atha mātulo naṇdamahāthero kumārakaṃ vihāramānetvā paṭijagganto tepiṭakaṃ buddhavacanaṃ uggaṇhāpetvā bāhirasatthesu ca paramakocidaṃ kāresi. Saṅghabodhikumāropi katādhikārattā tikkhapaññattā ca ñāṇaviññāṇasampanno hutvā vayappatto lokassa locanehinipiyamānāya rūpasampattiyā savañjalipuṭehi assādiyamānasadācāraguṇa sampattiyā ca pattha ṭa yasoghoso ahosi.
我將為您完整翻譯這段巴利文: 禮敬世尊、阿羅漢、正等正覺者 1. 如同心中盛開的茉莉花, 智慧燈火為佛陀點亮; 驅散我內心所有愚癡黑暗, 愿永遠照亮美妙義理之集。 2 在蘭卡土地加冕的諸王中, 具菩薩功德的勝軍菩提王; 我將通過優美的文辭敘述, 講述象林寺的歷史傳承。 3 追隨婆羅門傳統、智慧通達, 為眾所知的僧伽領袖指引; 依據前人所記載的傳說, 我今努力編撰此一史傳。 4. 在凈化邪見污垢的蘭卡島上,世尊在大龍園中集會降伏夜叉羅剎,此勝蹟成為裝飾錫蘭大地的明證。這片土地以其多樣珍寶礦藏和珍貴寶石而聞名,被稱為摩尼貝多地區。 5 獲得導師無上之足跡, 須彌那庫塔(今亞當峰)高聳入雲; 猶如勝利旗幟高高飄揚, 清凈白沙河流環繞其間。 6 為除蘭卡夜叉眾,佛陀 坐于皮座,驅散炎熱之苦; 如同驅散輪迴羅剎泡影, 大塔王屹立於此聖地。 7 為飲用清涼甘甜之水, 眾人常來此大河取水; 秋季雲團聚整合堆, 宛如塔身堅固莊嚴。 8 在清澈河水中倒映, 波光粼粼現出影像; 宛如眾蛇以身環繞, 供奉護持自己住處。 9. 在大象寺附近的村莊中,住著一位名叫謝拉巴亞的剎帝利。他得子后請相師看相,相師觀察王子的相貌后說道:"此王子性情溫和,具足福德吉祥之相。他將統一整個錫蘭島,創造許多令人驚歎的偉大事蹟。" 10. 謝拉巴亞剎帝利聽聞兒子將來的榮耀,雖然欣喜若狂,但因擔心當時在阿努拉德普勒(今斯里蘭卡古都)執政的窩訶里帝須大王可能會加害王子,便帶著王子來到大象寺菩提樹院。在難陀大長老為首的大比丘僧團面前,將王子放在護衛區域說道:"尊者們,我這王子今皈依大僧團和大菩提樹,愿諸位尊者護佑他。愿他得名為僧伽菩提。"如此將王子託付給大僧團和菩提樹神護佑。王子七歲時,謝拉巴亞去世。 11. 之後,作為舅父的難陀大長老將王子帶到寺院撫養,教導他學習三藏佛法,也讓他精通世間學問。僧伽菩提王子因往昔福德和敏銳智慧,具足智識才能。長大后,以其令人賞心悅目的相貌莊嚴,以及令人合掌禮敬的高尚品德而名聲遠播。
- Kimiha bahunā?- Kādambinī kadambato siniddhanīlāyataguṇaṃdhammillakalāpe, paripuṇṇahariṇaṅkamaṇḍalato hilādakarapasādasommaguṇaṃ mukhamaṇḍale cāmīkarapiṃjarakambuvarato medurodārabaṇdhurabhāvaṃ gīvāvayave, kalyāṇasiluccayato saṃhata vilāsaṃ uratthale, surasādhisākhato pīvarāyatalalitarūpaṃ kāmadānapadānadva bāhuyugaḷe, samadagaṇdhasindhurato gamanalīḷhaṃ karākāradva hatthiyugaḷe, cārutaratharucirocamānacāmīkaramukurato tadākāraṃ sajāṇumaṇḍale jaṅghayugaḷe, niccā sīnakamalā kamalato rattakomaḷadalasiraṃ caraṇayugaḷe ādāya yojayatā pāramitādhammasippitā nimmitassa paramadassanīyagarūpavilāsassa tassa attabhāvassa saṃvaṇṇanāganthagāravamāvahati.
13.
Dehe sulakkhaṇayute navayobbanaḍḍhe,
Tassujjale ca pasamāharaṇodayena;
Kā vaṇṇanā kamalarūpini jātarūpe,
Lokuttaraṃ parimalaṃ parito vahante.
14.
Dosārayo hadayaduggapure vijitvā,
Tatthābhisicca suhadaṃ viya dhammabhūpaṃ;
Atthānusāsanimimassa vadaṃ girāya,
Tatthappavattayi sudhī nijakāyakammaṃ.
Iti rājakumāruppatti paricchedo paṭhamo.
- Athekadā mātulamahātherā vayappattaṃ sirisaṅghabodhi kumāraṃ dhammasavanāvasāne āmantetvā evamāha, 『『kumāra! Mahābhāgadheyya! Idāni tvamasi adhītasugatāgamo, viditasakala bāhirasattho. Catubbidhapaṇḍiccakoṭippatto, tathāpi abhimānadhane khattiyakule jāti, sabbapatthavyāpitā yobbanavilāsena samalaṅkataṃ sarīraṃ, appaṭimā rūpasiri, amānusaṃ balañceti mahatīya balavanaṇtha paramparā』sabbāavinayāna mekekampi tesamāyatanaṃ kimuta samavāyo?『『Yebhuyyena satthasalila vikkhālanāti nimmalāpi kālusiyamupayāni buddhī, anujjhitadhavalatāpi sarāgāeva bhavati navayobbanagabbitānaṃ diṭṭhi, apaharati ca vātamaṇḍali keva sukkhapaṇṇaṃ ubabhutarajo bhanti atidūramattano icchāya yobbanasamaye purisaṃ pakati. Iṇdriyabhariṇabhārinī sattamatidurantāya mupabhogamigataṇahikā tasmā ayamevānassādita visaya rasassa te kālo gurupadesassa. Madanasarappabhārajajjarite hadaye jalamiva galati gurūnamanussānaṃ akāraṇaṃchavati duppakati no kulaṃvā sutaṃ vā manayassa vaṇdanappabhavonadahati kiṃ dahano? Kiṃvāpasamahetunāpi nātivaṇḍataro bhavati vaḍabānaḷo salilena, tasmā gāḷhatara manusāsītabbosi.
我來為您翻譯這段巴利文: 12. 何需多言?如同烏雲從甘丹巴樹取其烏黑柔順的髮髻之美,從圓滿的月輪取其令人愉悅清凈柔和的面容之美,從金色頸部取其柔軟高貴優雅的頸部之姿,從吉祥山峰取其堅實魅力的胸襟之態,從天界枝幹取其豐滿修長優美的雙臂之形,從香象之王取其行走姿態的雙手之態,從閃耀美麗的金冠取其形態的膝蓋與小腿,從常開的蓮花取其紅嫩花瓣般的雙足 - 如此描述由波羅蜜法所創造的最為殊勝莊嚴之身,實在令人生起對此敘述之敬意。 13 身具妙相又青春煥發, 清凈莊嚴光明皆具足; 蓮花般容顏金光閃耀, 散發出超凡脫俗芬芳。 14 征服心城堡壘中諸過患, 如同善友加冕正法王; 以言教宣說義理教誨, 智者以身行實踐於此。 此為王子誕生品第一 15. 一日,作為舅父的大長老在說法結束后,召喚已長大成人的勝軍菩提王子,如是說道:"王子啊!大福德者!如今你已學習了善逝教法,通達一切世間學問,達到四種智慧的巔峰。然而,出身于富有驕傲的剎帝利家族,青春之態裝飾全身,無與倫比的容貌莊嚴,超人的力量 - 這些強大的因緣串連,每一個都難以調伏,更何況是它們的組合?即使經典之水洗滌而清凈的智慧也會變得混濁,即使未捨棄清凈,青春驕傲者的見解也會染著貪慾,就像風旋捲起枯葉一樣,本性會因自己的慾望在青春時期將人遠遠帶離。感官的重擔難以承受,慾望之鹿渴求享樂難以止息,因此現在正是你應當領受師長教導的時候。當心被愛慾之箭所傷時,師長的教誨就像水一樣流失,惡劣的本性不顧及家族或學問,慾火焚燒有何不毀?即便以清涼為因,海中火焰也不會減弱,因此你更應當接受嚴格的教導。"
- Apagatamale hi manasi elikamaṇimhi viya rajanikaramayukhāpavisanti, sukhamupadesaguṇā, guruvacanamamalampi salilamiva mahantaṃ jānimupajanayati savanahataṃ sūlamiva abhabbassa, bhabbassatu karino viya sabbābharaṇamānanasobhāsamudayamadhikatara mupavahati, anādisiddha taṇhākasāyitiṇdriyānucarañhi cittaṃ nāvahati kannāmānatthaṃ, tasmā rāja kumārānañca yatīnañca satibalena iṇdriyavijayo diṭṭhadhammikasamparāyikambilaṃ kalyāṇajātamupajanayati, iṇdriyavijayo ca sambhavati guruvuddhopasevāya tabbavanamavirādhetvā paṭipajjato, tasmā tayā āpāṇapariyantaṃ vatthuttayasaraṇaparāyaṇatā na pahātabbā.
Na rāgāpasmāravibodhanaṃ visayadahanasalila saṃsevanaṃ kātabbaṃ, passatū hi kalyāṇābhinivesi cakkhūṇdriyalāḷana paravasassa salabhassa samujjalita dīpasikhāpatanaṃ sotiṇdriya sukhānuyuttassa taruṇa harīṇassa usu pātasammukhībhavanaṃ ghāṇiṇdriya paravasassa madhukarassa madavāraṇakaṇṇatālabhannaṃ rasaniṇdriyatappaṇavyasanino puthulomassa balisāghāsavyasanaṃ phassīṇdriyānubhavanalālasassamataṅgajassavāriṇi baṇdhanāpāyaṃ imehi iṇdriyehi militehi ekassa kāmino sadideva pañcannaṃ, visayarasānamupasevāya pattabbaṃ mahantaṃ dukkhajālaṃ kathamupavaṇṇayāma? Imāni ca subhāsitāni paccavekkhatu anukkhaṇaṃ vicakkhaṇo.
17.
Nāgārikaṃ sukhamudikkhati kiñci dhīro,
Jānāti dehapaṭijagganamatthatove;
Saṃsevatopi yuvatiṃ ratimohitassa,
Kaṇḍuyane viya banassa sukhābhimāno.
18.
Ko seveyya paraṃ poso avamānaṃ saheyyavava,
Na ve kalattanigaḷaṃ yadi dukkhanibaṇdhanaṃ.
19.
Ākaḍḍhamānā cisikhā smipaṃ,
Parammukhāyeva sadā pavattā;
Dūrampi gacchanti guṇaṃ vihāya,
Pavattanaṃ tādisameva thīna.
20.
Asanthutaṃ tā purisampi anto,
Karonti ādāyakatāva bhitti;
Nettiṃ savallī viya haṇthagāpi,
Dasāsu sabbāsu ca saṅkanīyā.
21.
Antoruddhā bahiddhāpi nissāsā viya nāriyo,
Karonti nāsamevassa kodhīmātāsu vissase.
22.
Mānasa pāpasaṃninnaṃ apāyā vivaṭā nanā,
Samantā pāpamittāva mokkho sabbabhayākathaṃ.
- Api ca hadayatarukoṭara kuṭīro kodha kuṇḍalīna kadāci bahi kātabbo. Api tu』titikkhāmantena acipphaṇdantaṃ upanetabbo.
24.
Sataṃ titikkhākavace viguṇṭhitā,
Siyuṃ durālāpakhagā khalānaṃ;
Sabhāpasaṃsākusumatta metā,
Nibajjhare tā guṇa mālikāya.
25.
Lokādhipaccaṃ vipuledhane ca,
Manonukūle tanaye ca dāre;
Laddhāpi yāyeti na jātu titatiṃ,
Bādhetu sātaṃ na papañca taṇhā.
26.
Vaṇṇappasādā yassā sukhāva,
Dhanā ca hāyantupa jīvikāca;
Yenābhibhūtāripuneva sattā,
Dosaggi so te hadayaṃ jahātu.
27.
Khedo vipattīsu paṭikirayā na,
Tasmā na dīnappa katiṃ bhajeyya;
Paññānuyātaṃ vīriyaṃ vadanti,
Sabbattha siddhiggahaṇaggahaṇthaṃ.
28.
Vyāpārā sabbabhūtānaṃ sukhatthāya vidhīyare;
Sukhañca na vinā dhammaṃ tasmā dhammaparo bhavā』ti.
我來為您翻譯這段巴利文: 16. 如同在無垢的心中,月光能穿透純凈的水晶,善教之功德亦是如此。對於不堪教化者,上師之言如清水也會帶來損害,如聽聞利箭;但對於堪教化者,則如象王般更增添一切莊嚴之美。心隨逐感官,為無始以來的貪慾所染,因此不會帶來利益。所以,無論是王子還是修行者,以正念之力剋制諸根,都能帶來現世與來世的善果。克制諸根要依靠親近上師長者,不違揹他們的教導而修行。因此,你終生都不應捨棄對三寶的皈依。 不應沉溺於貪慾癲狂,不應親近慾望之火水。善心之人應當看到:為眼根所迷的飛蛾投入明亮的燈火,耽於耳根快樂的幼鹿迎面受箭,被鼻根所制的蜜蜂撞擊大象耳朵,貪求舌根之味的魚兒吞食鉤餌,渴求觸覺享受的大象陷入水中被捕。這些感官聚集,一個貪慾者尚且如此,更何況五種感官對象的享受將帶來多大的苦網?我們如何能形容?愿智者時時省思這些善言。 17 智者不見世俗有何樂, 知道養護此身僅為用; 即使與少女共享歡愉, 如癢處搔抓妄想為樂。 18 誰會親近又忍受輕蔑, 若為痛苦束縛之婚姻, 賢者定不會去追求它。 19 如同被拉扯的髮絲梢, 永遠朝向相反方向走; 捨棄美德遠遠離去者, 女人之性亦復如是然。 20 她們對陌生男子亦能, 如墻吸水般接納入內; 如蔓藤纏繞令人窒息, 在一切處都當心防備。 21 女人如被困內外出氣, 會導致毀滅莫輕信她, 尤其當她們心生嗔怒。 22 心意傾向邪惡之時候, 諸惡道門即已敞開啟, 惡友環繞四方無出路, 如何能得解脫諸怖畏? 23. 而且,藏在心樹洞中的憤怒之蛇有時會鑽出來。但應以忍辱咒語使其平靜不動。 24 善人以忍辱鎧甲護身, 惡人惡語如鳥飛而過; 集會讚歎如花盛開放, 以功德花串而嚴飾身。 25 即使獲得世間統治權, 廣大財富親愛子與妻; 也永不能得真實滿足, 莫讓貪慾延宕障喜樂。 26 容色光澤與安樂消失, 財富生計都會有損減; 眾生為此敵所降服者, 愿嗔恚火離你心而去。 27 遭遇不幸莫生疲厭心, 因此不應隨順懦弱性; 智慧引導精進力前行, 一切成就皆由此而得。 28 眾生所作諸多事業中, 無非都為追求安樂故; 安樂實離正法不可得, 是故當以正法為第一。
- Evamādikaṃ sappurisanītipathaṃ ādisante mahāthere tena kalyāṇadhammena asotabbatānādariyaracitabhukūṭika mukhena vā disācikkhittacakkhunā ca ahaṅkāraparavasena gajanimilitamubbhāvayatā vā attano paññādhikkhepamivaca acintayatā cuḷāvinihitakomaḷañjalipuṭena tanninnena, tappoṇena sirasā ca pīti samudita sādhuvādavikasitakapolenamukhena ca. Sakalāvayavacitthaṭaromañca kañcukitena dehena ca bhūmiyaṃ nipajjitvā dīghappamāṇa pamāṇa māvarattāmaggaphalalābhatoviya visiṭṭhataraṃ pamuditamāvikatamāsi.
Iti anusāsana paricchedo dutiyo.
-
Tato paṭṭhāya yathāvuttapaṭipadaṃ avirādhetvā samāvaraṇena santuṭṭho tassa saṅghabodhi samaññaṃ gopetukāmo mātulamahāthero dhammikoti vohāraṃ paṭṭhapesi.
-
Lakkhaṇapāṭhakānaṃ vacanaṃ saddahanto bhāgineyyaṃ pabbajitukāmampi apabbājetvā 『『idha vāsato anurādhapure vāsoyeva kumārassa yogakkhemāvaho, puññānurūpena jāyamānassa vipākassa ca ṭhānaṃ hoti, mahācetiyassa vattapaṭivattasamācaraṇenaca mahanto puññakkhaṇdho sampajissati』』ti maññamāno taṃ kumāramādāya gacchanto anurādhapuraṃ gantukāmo nikkhami. Saṅghatissogoṭhābhayoti ca lambakaṇṇā rāja kumārā aparepi duce tassa paṃsukīḷanato paṭṭhāya sahāyātena kumārena saddhiṃ nikkhamiṃsu te tayo kumāre ādāya gacchanto mahāthero puretarameva anurādhapuraṃ pāvisi. Mahātheramanugacchantesu tesu kumāresu jeṭṭho saṅghatisso majjhimo saṅghabodhi kaniṭṭho goṭhābhayoti te theraṃ pacchato anugacchantā tayopi paṭipāṭi yā tissavāpiyā setumatthakena gacchanti.
-
Tattha setusālāya nisinno koci aṇdhovicakkhaṇo tesaṃ tiṇṇantaṃ kumārānaṃ padaviññāsaddaṃ sutvā lakkhaṇānusārena upaparikkhipitvā 『『ete tayopi sīhaḷadīpe pathavissarā bhavissantī』』ti tattha nisinnānaṃ vyākāsi. Taṃvacanaṃ pacchā gacchanto goṭhābhayo sutvā itaresaṃ gacchantānaṃ anivedayitvā paccāgamma 『『katamo ciraṃ rajjaṃ kāressati? Caṃsaṭṭhitiñca karoti』』ti? Pucchitvā pacchimoti vutte haṭṭhapahaṭṭho udaggudaggo sīghataraṃ āgamma tehi saddhiṃ gacchanto tikhiṇa mantitāya gambhīrabhāvato ca kañci ajānāpetvā antopuraṃ pāvisi. Te tayopi patirūpe nivāse vāsaṃ gaṇhiṃsu.
-
Atha kaniṭṭho 『『ete dvepi appāyukattā rajje patiṭṭhitāpi na ciraṃ jīvanti kira ahameva tesaṃ rajjaṃ dupessāmi』』ti tadanurūpena upāyenapaṭijjanto tesaṃ rajjalābhāya upāyaṃ dassento abhiṇhaṃ matteti. Jeṭṭhopi tasmiṃ atipiyāsamāno tenopadiṭṭhameva samācarantorājānaṃ disvā laddha sammāno sabbesu rājakiccesu pubbaṅgamo hutvā na cirasseva rājavallabho ahosi? Tasmiṃ kāle rajjaṃ kārento vijaya rājā nāma khattiyo tasmiṃ pasanno sabbesu rājakiccesu tamameva padhānabhūtaṃ katvā senāpatiṃ akāsi.
我來為您翻譯這段巴利文: 29. 當大長老如此宣說善士之道時,勝軍菩提王子並未以不當聽聞的傲慢皺眉相對,也未以輕蔑的眼神東張西望,也未因驕傲而如大象般瞇眼,也未認為這是對自己智慧的貶低。相反地,他雙手合十置於額前,低頭傾聽,心向法義。面帶歡喜,口發讚歎之聲,雙頰綻放喜悅,全身汗毛豎立,身體伏地頂禮,顯現出如獲得殊勝道果般的無上歡喜。 此為教誡品第二 30. 從此以後,他不違背所說的修行方法,滿足於所受持的戒律。爲了守護他"僧伽菩提"之名,作為舅父的大長老稱他為"法行者"。 31. 大長老相信相師的預言,雖然外甥想要出家,但沒有讓他出家。他想著:"住在這裡不如住在阿努拉德普勒(今斯里蘭卡古都)對王子更有益處,那裡是依其福德而生之果報的所在,同時照料大塔的日常事務也能積累巨大功德。"於是帶著王子準備前往阿努拉德普勒。僧伽帝須和果塔巴亞兩位王子,以及其他從小一起玩耍的夥伴也跟隨這位王子一同出發。大長老帶著這三位王子先到達了阿努拉德普勒。在跟隨大長老的王子中,僧伽帝須年長,僧伽菩提居中,果塔巴亞年幼,他們三人依次跟在長老後面,經過帝須水池的橋上。 32. 當時有一位明察的盲人坐在橋亭中,聽到三位王子的腳步聲,依相占卜后對在座的人預言說:"這三人都將成為錫蘭島的統治者。"走在後面的果塔巴亞聽到這話,沒有告訴其他人,便返回去問道:"誰將執政最久?壽命最長?"當得知是最後一人時,他歡喜踴躍,迅速趕上其他人同行,因其敏銳與深謀遠慮,沒有讓任何人知道此事就進入了王城。三人都在適當的住處安頓下來。 33. 此後,最年幼的想著:"這兩位兄長據說即使登上王位也不會長壽,我將繼承他們的王位。"於是用相應的方法籌劃,經常顯示促成他們獲得王位的計策。年長者也非常喜愛他,按照他指點的方式行事,見到國王后獲得尊重,在所有王室事務中居首位,不久便成為王的寵臣。那時執政的是名為維迦耶的剎帝利王,他對僧伽帝須非常信任,讓他主持一切王室事務,並任命他為將軍。
- Dhammiko pana rajjena anatthikatāya rajjalābhāya cittampi anuppādetvā kevalaṃ mahātherassa anusāsanamatteneva rājupaṭṭhānavelāyaṃ anucaraṇamattamācaranto rājagehaṃ pavisitvā tato tehi saddhiṃ nikkhamma sāyaṃ mahā therassa vihāreyeva vasanto attano dhammikānuṭṭhānaṃ ahāpetvā mahācetiyo paṭṭhānagilānupaṭṭhānādikaṃ anavajja dhammaṃcaranto kālaṃ vītināmeti.
Tadā saṅghatisso sakalarajjañca purañca attanohatthagataṃ katvā ekasmiṃ dine laddhokāso rājānaṃ antobhavaneyeva goṭhābhayena mārāpetvā sayaṃ rajje patiṭṭhati.
Iti anurādhapurappavesaparicchedo tatiyo.
-
Atha goṭhābhayo dhammikaṃ anicchāmānampi senāpatiṭṭhāne ṭhapetvā āyatiṃ apekkhamāno sayaṃ bhaṇḍāgāriko ahosi. Atha saṅghatisso rājā bahuṃ puññca apuññca pasavanto jambuphalapākakāle saseno sāmacco sabhorodho abhiṇhaṃ pācīna desaṃ gantvā jambuphalāni khādati. Rañño yebhuyyena gamanā gamanena upaddutā raṭṭhavāsino rājupabhogārahesu jambuphalesu visaṃ yojesuṃ. Atha so saṅghatisso rājā tena visena tattheva kālamakāsi.
-
Atha goṭhābhayo aṇdhavicakkhaṇassa vacanaṃ anussaranto anukkamena rajjaṃ dāpetvā pacchā ahaṃ suppatiṭṭho bhavissāmi』ti maññamāno sāmacco saseno saṅghabodhikumāraṃ rajjena nimantesi. So temiya mahābodhisattena diṭṭhādīnavattā rajjasukhāpariccāgānubhūtaṃ mahantaṃ dukkhajālaṃ anussaritvā punappunaṃ yāciyamānopi paṭikkhipiyeva abhayo gāmanigamarājadhānīsu sabbepi manusse sannipātetvā tehi saddhiṃ nānāppakāraṃ yācamānopi sampaṭicchāpetuṃ nāsakkhi. Atha sabbepi raṭṭhavāsino sāmaccāmahāvihāraṃ gantvā mahā saṅghaṃ sannipātetvā saṅgha majjhe saṅghabodhikumāro mahā saṅghaṃ bhūmiyaṃ nipajja namassitvā laddhokāso ekamantaṃ nisīditvā evaṃ vattumārabhī.
我來為您翻譯這段巴利文: 34. 而法行者因為不求王位,甚至連求取王位的心念都未曾生起,只是遵循大長老的教導,在朝見國王時隨行而已。進入王宮后便與他們一同離開,晚上仍住在大長老的寺院中,不放棄自己的如法修行,從照料大塔到照顧病人等清凈法事,如此度過時光。 當時,僧伽帝須將整個王國和城市掌握在手中,一天得到機會,便與果塔巴亞在王宮內殺害了國王,自己登上王位。 此為入阿努拉德普勒品第三 35. 之後,果塔巴亞雖然法行者不願意,還是讓他擔任將軍職位,自己爲了未來打算擔任了財務官。此後,僧伽帝須王造作諸多福業與非福業,在蒲桃果成熟時節,常與軍隊、大臣和後宮們一同前往東方食用蒲桃果。因國王頻繁往來而受困擾的國民,在供王享用的蒲桃果中下了毒。於是僧伽帝須王因中毒而死在那裡。 36. 之後,果塔巴亞想起盲人智者的預言,心想:"讓他先登上王位,之後我必能穩固。"於是與大臣和軍隊一起邀請僧伽菩提王子即位。他想起如提米耶大菩薩所見的過患,以及捨棄王位安樂所經歷的巨大苦網,即使再三請求也一直拒絕。果塔巴亞召集村鎮王城中所有民眾,與他們一起以各種方式請求,但仍無法說服他接受。於是所有國民與大臣們前往大寺,集合大僧團。在僧團中央,僧伽菩提王子向大僧團伏地禮敬,得到機會後坐在一旁,開始如是說道:
-
Ayañhi rājalakkhīnāma yathā yathā dippate, tathā tathā kappuradīpasikheva kajjilaṃmalinameva kammajātaṃ kevalamubbamati. Tathāhi ayaṃ saṃvadhanavāridhārā taṇhāvisavallīnaṃ, nenāda madhurabhītikā ayaṃ iṇdriyamigānaṃ, parāmāsadhumalekhā sucarita cittakammassa vibbhamaseyyā mohaniddānaṃ timiruggati paññādiṭṭhīnaṃ, purassarapatākā avinayamahāsenāya, uppattininnanā kodhavega kumbhilānaṃ, āpānabhūmi micchādiṭṭhivadanaṃ. Saṃgīti sālā issariya vikāranāṭakānaṃ āvāsadarīdosāsivisānaṃ, ussāraṇavettalatā sappurisavohārānaṃ, akālajadāgamo sucarita haṃsānaṃ, patthāvanā kapaṭanāṭakānaṃ, kadalikā kāmakarino vajjhavālā sādhubhāvassa, rāhumukhaṃ dhammacaṇda maṇḍalassa, nahi taṃ passāmi yohi aparicitāyāpi etāya nibbharamupagulho na vippaladdho, apica, abhisekasamaye rājaññānaṃ maṅgalakalasajalehi viya vikkhālanamupayāti dakkhiññaṃ aggihutatadhumeneva malinībhavati hadayaṃ purohita kusagga samajjatena viya apaniyate titikkhā, uṇhīsa paṭṭa baṇdhanena viya chādīyatī jarāgamadassanaṃ, ātapatta maṇḍalena viya tirokarīyati paralokāpekkhaṇaṃ, cāmarapavanena viya duramuddhuyate saccāditā vettalatāppahārena viya duramapayanti sagguṇā eke rajjasiri madirā madamattā sakatthanipphādanaparehi dhanapisitāghāsagijjhehi sahānalīnībakehi dūtaṃ vinodananti, paradārābhigamanaṃ viddhatāti, mīgavana parissamoti, surāpānaṃ vilāsoti, niccappamattatā, surabhāvoti sadārappiccāgaṃ avyasanitāni, guruvacanāvadhīraṇaṃ aparappaneyattamiti ajitahaccataṃ sukhopasevattamīti, naccagīta gaṇākānusatti rasikatehi paribhavasahattaṃ khameti, serībhāvaṃ paṇḍiccāmiti vaṇdijana navacanaṃ yaseṃghosoti taralatā ussāhoti. Avisesaññuttaṃ apakkhapātittamiti? Eva dosagaṇampi guṇapakkhe ajjhāropayantehi sayampi anto ha santehi patāraṇakusalehi dhuttehi amānusocitāhi thomānāhi patāriyamānā, cittamadamatta cittā nicceta na tāya tatheti attani ajjhāropayantā alikābhimānaṃ maccadhammasamānāpi dibbaṃ sāvatiṇṇamiva amānusamiva attāna maññamānā āradhadibbocitakirayānu bhāvā sabbajano pabhasanīya bhāvamupayanti. Atta milambanañca anu jīvijanena karīyamānaṃ abhinaṇdanti.
-
Mānasā devatājjhāropaṇappatāraṇa sambhūta sambhāvano pahatañca anto paviṭṭha aparabhujayugaṃ viya attano bāhuyugaṃ sambhāvayanti. Tacantarita locanaṃsakalalāṭa māsaṃkanti, alikasambhāvanābhimānabharitā na namassanti devatāyo na pūjayanti samaṇa brāhmaṇe na mānayantī mānanīye, na upatiṭṭhanti gurudassanepi anatthakāyā sāntarīta, visayo pabhogasukhāti apahasanti yatino? Jarābhi bhavapalapimiti na suṇanti vuddhajanupadesaṃ, attano paññā paribhavoti ususanti sacivo pahesassa,kuñjanti ekanta hitavādinaṃ evamādinā kākaṇena bahunnaṃ dosānaṃ mākara bhūtaṃrajjīvibhavaṃ ayaṃ na icchāmī』ti avoca.
-
Atha mahājanena sādara majjhesito mahāsaṅgho kumārabhimukho hutvā 『『mahābhāgadheyya! Thanacucuke laggitājaluka tikkhaḍasanenatattha vedanuppādayanti lohitameva ākaḍḍhati, dārako pana komalena mukhapuṭenamātu sukhasaññaṃ uppādayanto khīrameva avheti.
我將為您逐段翻譯這些巴利文: 37 這王權富貴之事,愈是顯耀,就如同樟腦燈火,只會帶來更多污穢的業報。因此,這權勢就像殺戮的水流滋養貪慾之毒藤,是驚嚇感官之鹿的甜美聲響,是遮蔽善行繪畫的煙霧,是迷惑睡眠的安床,是智慧明見的黑暗升起,是無律儀大軍的前導旗幟,是憤怒巨鱷涌現的低窪之地,是邪見口舌的飲酒之地。是權勢變幻戲劇的音樂堂,是過失毒蛇的棲息洞穴,是驅趕善人言論的藤鞭,是摧殘善行白鵝的非時霜降,是虛偽戲劇的開場,是摧毀善德的欲樂芭蕉,是法月輪的羅睺之口。我不見有誰與之親近而不被欺騙的。而且,就像王族灌頂時的吉祥水罐之水沖洗掉慈悲,如同祭司火供的煙霧污染內心,如同祭草尖端掃除忍耐,如同纏繞頭冠遮蔽衰老的到來,如同撐起華蓋遮掩對來世的關注,如同搖動拂塵扇走正直,如同藤鞭抽打驅散美德。有些人陶醉於王權之酒,與貪圖錢財如鷹般的隨從一起消遣,稱通姦為風雅,稱打獵為消遣,稱飲酒為優雅,稱放逸為清醒,稱對妻子吝嗇為不放縱,稱違逆師長為不受他人擺佈,稱享樂為不敗,容忍舞樂群眾的輕視為懂得欣賞,輕浮被稱為英明果斷。不分善惡被說成不偏不倚。如此將過失說成功德,自己內心腐敗,善於欺詐的惡人用非人所想的讚美欺騙,心醉神迷,不知其真相而將虛假歸於己身,雖與凡人無異卻自認為已得天界或超人境界,做出近似天人的行為,淪為眾人恥笑的對象。還歡喜隨從們對自己的模仿。 38 他們認為眾人崇拜是天神下凡,內心充滿欺騙性的崇高感,把自己的雙臂看作天界下降的臂膀。因傲慢的虛假崇高感而眼簾遮蓋整個額頭,不禮敬神明,不供養沙門婆羅門,不尊重可敬者,即便見到師長也不親近。以為感官享樂就是境界而嘲笑修行者,以為談論衰老是可笑的而不聽長者教誨,以為有損自己智慧而厭惡大臣進諫,對一心為己著想者躲避。因為如此種種過失的溫床,我不願要這王位。"他如是說道。 39 此時,在大眾恭敬地請求下,大僧團面向王子說道:"大福德者!附在乳頭上的螞蟥用銳利的牙齒造成疼痛只是爲了吸血,而嬰兒用柔軟的口唇使母親感到愉悅只為吸取乳汁。
-
Evameva rajjavibhavaṃ patto adhīro bālo bahuṃ apuññameva sañciṇāni, medhāvi dhirapuriso pana āyusaṅkhārassa dubbalattañca dhanasañcayassa nissārattañca paññāya upa parikkhitvā dasa kusalakammāni pūrento tādisena mahatā bhogakkhaṇdhena mahantaṃ kusalarāsiṃ upaciṇāti, tvamasikatādhi kāro mahāsattadhuraṇdharo, etādisaṃ puññāyatanaṭṭhānaṃ laddhā dhammena samena lokaṃ paripālento sugatasāsanaṃ paggaṇhanto dānapāramikoṭippattaṃ katvā pacchā abhinikkhamaṇañca karonto bodhipakkhiyadhamme paripācehī』』ti anusāsi.
-
Atha so mahajjhāsayo purisavaro mahāsaṅghassa anusāsaniṃ madditu masamaṇtho adhivāsesī. Anantarañca mahājanakāyo saṅghassa anuññāya sakalaṃ sīladīpaṃ ekacchattaṃ katvā abhisiñciya dhammika sirisaṅghabodhirājāti vohāraṃ paṭṭhapesi goṭhābhayañca senāpatiṭṭhāne ṭhapesi.
42.
Dānaṃ adā dhārayi niccasīlaṃ,
Vahī titikkhaṃ bhaji appamādaṃ;
Pajā hitajjhāsaya sommarūpo,
Dhammo ca so viggabhavā virocī.
43.
Viññāya lokassa hi so sabhāvaṃ,
Padhānavattānu gatippadhānaṃ;
Nidhātukāmo jantāsu dhammaṃ,
Sayampi dhammā varaṇamhi satto.
Iti rajjābhiseka paricchedo catuttho.
- So rājā mahā vihāre mahaggha mahāvisālaṃ salākaggaṃ kārāpetvā anekasahassānaṃ bhikkhūnaṃ niccaṃ salāka bhattaṃ paṭṭhapesi. Mātulamahātherassaṃca sakanāma dheyyena mahantaṃ pariveṇa vihāraṃ kārāpetvā anekehi kappiyabhaṇḍehi saddhiṃ saparivāra veṇā kāni gāmakkhettāni saṅasaparibhogārahāni katvā dāpesi sattameva nisīthakāle rahogato mahābodhisattassa dukkaracaritāni sallakkhento tādisāpadānaṃ attani sampādetumāsiṃsi. Tathā hi
45.
Dehīti vatthumasukaṃ gaditotthikehi,
Nālaṃ kathetumha natthi na demicāti;
Citte mahākaruṇāya pahaṭāvakāsāva,
Duraṃjagāma viya tassa bhavatthu taṇhā.
Evamamhākaṃ bodhisattassa viya bāhira vatthupariccāgamahussavo kadā me bhavissatiti ca,
46.
Ānīyate nisita satthanipātanena,
Nikkaḍḍhate ca muhu dānhavāyaratyā;
Evaṃ punappuna gatāgatavegakhinnaṃ,
Dukkhaṃ na tassa hadayaṃ vata pīḷayittha.
Evaṃ kirassa mahāsattassa maṃsa lohitādi ajjhattikavatthudānasamaye dukkhavedanā manaṃ na sambādhesi. Mamāpi īdisaṃ ajjhattika dānamahāmaṅgalaṃ kadā bhavissatīti ca.
47.
So saṃkhapālabhūjago visavegavāpi,
Sīlassa bhedanabhayena akuppamāno;
Icchaṃ sadehaharavābhijane dayāya,
Gantuṃ sayaṃ apadatāya susocanūnaṃ.
Evaṃ sīla rakkhanāpadānasiriṃ kadā viṇdāmīti ca,
48.
Piveyya thaññaṃ amatañca bālo,
Vuddhiṃ gato sova jigucchite taṃ;
Sa jātu evaṃ anubhūya rajjaṃ,
Ñāṇassa pāke satataṃ jahāti.
Evaṃ mayāpi acirasseva avassaṃ abhinikkhamanaṃ kātabbanti ca,
49.
So senako dvijapasibbakasāyisappaṃ,
Aññāsi dosakalusāya dhiyābbhutaṃtaṃ;
Kā vaṇṇanāssa khalu dosaviniggatāya,
Sabbaññutāya dasapāramisādhitāya.
Evaṃvidhā kalyānañāṇasampatti kadā me samijjhissatīti ca,
50.
Vālena so kisakalaṇdakajātiyampi,
Ussiñcituṃ salilamussahi sāgarassa;
Taṃ muddhatāya na bhave matiyā mahanyā,
Sampādanāya bhimatassa samatthatāya.
Evaṃ vidhāya vīriyapāramiyā kadā bhājanaṃ bhavissāmiti ca
我將為您翻譯這些巴利文章節: 40 "正如這樣,得到王位的愚人無智慧者只會積累許多罪業,而有智慧的賢者則以智慧觀察生命短暫、財富無常的本質,圓滿十善業道,用這樣巨大的財富積累廣大的功德。你具有這樣的能力,是大士擔當重任者,獲得如此造福之處,應當以正法平等地護持世間,護持善逝教法,圓滿佈施波羅蜜之後再出家,成就覺支諸法。"如是教誡道。 41 於是這位具大志向的人中之杰接受了大僧團的教誡。隨後,大眾在僧團允許下,使全錫蘭島統一在一把傘蓋之下,為他舉行灌頂典禮,稱號為"正法吉祥僧伽菩提王",並任命果塔巴雅為將軍。 42 佈施廣施持守戒, 忍辱精進不放逸; 利益眾生心柔和, 法王光耀無爭端。 43 他深知世間本性, 以精進為最勝道; 欲將正法傳眾生, 自身亦修妙法行。 以上為第四章 登基灌頂品 44 這位國王在大寺院建造了廣大珍貴的施食堂,常年為數千比丘設立供養。又為舅舅大長老以自己的名義建造了一座大規模的精舍,連同許多必需品一起佈施,並將周邊的村莊田地獻給僧團使用。他在夜深人靜時獨自思維大菩薩的苦行事蹟,希望能在自己身上實現類似的功德。因此: 45 當乞求者說"請施予某物"時, 從不說"不行"或"沒有"或"不給"; 由於內心大悲心開顯, 他的存在渴愛似已遠離。 他想:"何時我能如我們的菩薩一樣舉行外物佈施大祭?" 46 以鋒利刀刃割截時, 反覆拉扯筋脈骨髓; 如此往返疲憊不堪, 痛苦竟不擾其心境。 據說大士佈施內身血肉等時,痛苦之感並未擾亂其心。"何時我也能舉行如此內身佈施的大吉祥事?" 47 他如商佉波羅龍王雖具毒力, 因怕破戒而保持不動; 慈憫意欲剝奪其身者, 寧願自行於無足道途。 "何時我能獲得如此持戒功德的榮耀?" 48 愚者飲乳亦飲甘露, 長大後會厭惡此物; 如是體驗王位之後, 智慧成熟必定舍離。 "如是不久我必定要出家。" 49 賢哲了知婆羅門袋中蛇, 以離垢慧知其奇妙事; 何況已成就十波羅蜜, 遠離過失得一切智慧。 "何時我能成就如此殊勝智慧?" 50 即使轉生為瘦松鼠時, 仍勇於汲取大海之水; 此非愚癡而是大智, 為成所愿具足能力。 "何時我能成就如此精進波羅蜜?"
51.
Kalāburājena hi khantivādi,
Vadhaṃ vidhāyāpi atittakena;
Hate padenorasi khantisodhe,
So kūṭasaṇdhiggahaṇaṃ bubodha.
Evaṃ vidhāya khattipāramiyā attānaṃ kadā alaṃkarissāmiti ca
52.
Micchābhiyogaṃ na sahiṃsu tassa,
Rāmābhidhānassapi pādukāyo;
Saccañcayā nāññamabhāsidhīro,
So saccasaṇdho catusaccavādī.
Ahampi īdisena saccapāramitābalena sabbalokassa catu saccāva bodhana samattho kadā bhavissāmiti ca
53.
So mugapakkha vidito siribhīrukāya,
Mukādikaṃ vatavidhiṃ samadhiṭṭhahitvā;
Taṃ tādisa anubhavaṃ asahampi dukkhaṃ,
Yāvābhinikkhammabhedi adhiṭṭhitaṃno.
Evaṃ ma māpi adhiṭṭhāna pāramitāya pāripūrī kadā bhavissatīti ca
54.
Mettānubhāvena sa lomahaṃso,
Pemānubaddhena sabīkaronto;
Satte samattepi ca niccaverī,
Saddaṃ viruddhatthamakāsi dhīro.
Ahampi evaṃvidhāya mettāpāramitāya koṭippatto kadā bhavissāmīti ca.
55.
So ekarājā vidito samacittatāya,
Mānāvamāna nakaresu tulāsarūpo;
Tosañca rosamanupecca bhajī upekkhaṃ,
Sabbattha pītivikatī hatacetanova.
Evaṃ ahappi upakkhāpāramitāya kadā sabbasādhāraṇobhavissāmiti ca niccaṃ cintesi.
Iti pāramitāsiṃsana paricchedo pañcamo.
- Evamanavajjadhammena rajjaṃ kārente tasmiṃ kadāci kenacipajānaṃ akusala vipākena-
Jaṭhara piṭharabhārakkantavaṅkorujāṇu,
Sajala jalada kuṭākāraghororukāyo;
Kuṭilakaṭhinadāṭhākoṭisaṇdaṭṭhahaṇḍo,
Navadivasakarakkho rakkhasodipamāga.
-
So tesu tesu gāmapariyantesu nisīdati, ye ye manussā tamāgamma taṃ rattakkhamudikkhanti tesaṃ akkhini rattāni bhavanti. Taṃ khaṇeyeva rattakkhamārako nāma jararogo pātubhavitvā māreti.
-
So yakkho matamate nirāsaṅke khādati. Taṃ yakkhaṃ adasvāpi ye ye narā tenāturā te te passanti, tepi so rogo āvisati. Evaṃ na cironavayakkhabhayena rogena ca janapado viralajano jāto.
-
Rājā taṃ pavattiṃ sutvāmayi rajjaṃ kārente pajānaṃ īdisassa bhayassa uppajjana ananucchavikanti maññamāno tadaheva aṭṭhaṃga sīlaṃ svādiyitvā attanā niccaṃ karīyamānāni dasakusalakammāni anussaritvā ahaṃ dhammavijayi bhavissāmīti taṃrakkhasaṃ ādisvā na uṭṭhahissāmīti daḷhataraṃ adhiṭṭhāya vāsagabbhe sayi. Tassa tena ācāra dhammatejena rājānubhāvena ca so rakkhaso santatto uttasitvā khaṇampi ṭhātuṃ asahanto ākāsenā gantvā balavapaccusa samaye antogabbhaṃ pavisitumasakkonto bāhire ṭhatvā rañño attānaṃ dassesi. Raññā ca kositvanti puṭṭho āha. Rattakkho nāmāhaṃ rakkhaso durajanapadesmiṭhito, ahaṃ khaṇampi ṭhātuṃ asakkonto tavānubhāvena baddhoviyahutvā idhānīto? Bhāyāmi deva tava dassananti.』』
我將為您翻譯這些巴利文章節: 51 忍辱行者遭迦陵王, 殘害仍未得滿足時; 雖遭胸踢忍辱清凈, 他知此為欺詐謀略。 "何時我能以如此忍辱波羅蜜莊嚴自身?" 52 即使羅摩之足印, 也不容忍虛假指控; 賢者唯說真實語, 此真實者說四諦法。 "何時我能以如此真實波羅蜜之力,使一切世間了悟四聖諦?" 53 他以啞跛之名為吉祥女所知, 堅持裝啞等苦行; 雖不堪忍如此經歷之苦, 直至出家時仍堅持誓願。 "何時我的決意波羅蜜能得圓滿?" 54 以慈心威力除恐懼, 以愛心降伏一切眾; 即便對待常懷敵意者, 智者也能化解對立。 "何時我能達到如此慈心波羅蜜的究竟?" 55 他以平等心著稱為一代王, 面對尊敬輕慢如秤般平衡; 認識喜怒后而修習舍心, 於一切處如心已滅般離喜。 "何時我能以如此舍心波羅蜜普及一切?"如是常常思維。 以上為第五章 希望波羅蜜品 56 當他以無過失之法治理國家時,有一天因人民的不善業報: 腹揹負重彎曲膝關節, 形如烏雲巨大可怕身; 彎曲堅硬牙尖咬腮頰, 如新日光赤目夜叉至。 57 他棲息在各個村莊邊緣,凡是來到他面前看到他赤紅眼睛的人,他們的眼睛就會變紅。那一刻就會出現名為赤眼致命的傳染病而死亡。 58 這夜叉毫不顧慮地吃掉死者。即使沒見到這夜叉,凡是被感染的人都會看到他,這病也會感染他們。如此不久,因夜叉的恐怖和疾病,人口稀少。 59 國王聽聞此事後想:"在我統治期間,人民遭遇這樣的災難是不適當的。"於是當天受持八戒,憶念自己常行的十善業,想:"我將以法取勝",發起堅定誓願:"不見到那夜叉我就不起身",躺在寢室中。由於他的戒行功德和王者威力,那夜叉感到熾熱恐懼,一刻也待不住,從空中飛來,在黎明時分無法進入內室,站在外面讓國王看見。國王問:"你是誰?"他說:"我是名為赤眼的夜叉,住在邊遠地區。我一刻也不能停留,被您的威力如同束縛般帶到這裡。陛下,我害怕見到您。"
-
Atha rājā sayanato vuṭṭhahitvā sīhapañjaraṃ vivaritvā oloketvā are! Jamma! Mma visayagate manusse kasmā? Khādayīti. Mahārāja tava visaye mayā māretvā ekopi khādito natthi, apitumatakalebaraṃ sonasigālādīnaṃ sādhāraṇa bhakkhabhūtaṃ khādāmi, na me koci aparādho atthi, atthi ce rājadaṇḍo mayi vidhīyatū』ti vatvā pavedhamāno niccalabhāvena ṭhātuṃ asakkonto bhayavegena jātalomahaṃso sānunayameva māha. 『『Devassa raṭṭhaṃthitaṃ dhanadhañña samiddhisampuṇṇaṃ devassa dhana vassena sampuṇṇamāno rathā manussā, idāni yācakāpi bahutarā na honti, aha mīdisaṃ raṭṭhaṃ patvāpi aladdhagocaro aparipuṇṇamanoratho jato pipāsitova hutvā dīna bhāvena jīvikaṃ kappemi, tathā īdisaṃ bhayaṃ pattomhi abhayaṃ me dehi mahārājā』ti.
-
Atha rājā tassa dīnavacanaṃ sutvā karuṇāya kampitahadayo 『『mā bhāyitvaṃ rakkhasa! Abhayaṃ te dammi icchitaṃ tevadā』』ti āha. Evaṃ raññoca rakkhassaca aññamaññehi saddhiṃ sallapannānaṃ saddaṃ sutvā antogatā anucarā rājānaṃ parivāresuṃ, atha kathānukathāya rakkhaso 『『agato raññā saddhiṃ sallapatī』』ti sutvā sabbe amaccā ca nāgarā ca senā ca sannipatitvā rājaṅgaṇañca rāja bhavanañca pūretvā aruṇe uggacchante mahantaṃ kolāhalamakaṃsu.
-
Atha sorakkhaso sannipatitaṃcaturaṅgabalañca āyudha hatthaṃ aneka sahassayodhabalañca disvā ativiyabhīto ṭhātuñca rañño āṇattibalena gattuñca kimapi bhāṇituñca na sakkoti, rājā tadavatthaṃ taṃ disvā laddhābhayosi imacchitaṃ te kathehī』ti āha, dhammiko rājā na me kiñci bhayaṃ uppādessatiti ñatvā rājānameva māha 『『devo jānātiyeva sabbesaṃ sattānaṃ āharaṭṭhitikataṃ, tathāhi uddhalokavāsino deva sudhābhojanena pīṇitā jīvanti, adhe lokavāsine nāgā bhekabhojanena suhitā vasanti manussā khajjakādinānāvidhena āhārajātena pīṇitā jīvanti. Amhādisā yakkha rakkhasādayo pana maṃsalohi sassādato tussanti? Tesvaha maññataro chāte ca pipāsite ca tādisaṃ karuṇāparāyaṇaṃ mahāpurisaṃ disvāpi aparipuṇṇamanorato maṇdabhāgadheyyo socāmī』』ti āha.
-
Tanutcamavoca 『『matakalebarāni khāditvā vasāmi『『ti saccaṃ mahārāja! Matasarīraṃ sukkhapaṇṇaṃ viya nīrasaṃ kiṃ metāya dujjavikāya pasīda deva! Varaṃ me dehi nava visayethita manusso eko janapado gocaratthāya me dīyatu, tattha manussānaṃ anapagatuṇhavegaṃ jīvarudhirañca jīvamaṃ sañca khāditvā ciraṃ sukhena jīvituṃ sakkā』ti āha. Atha rājā arepāpima! Rakkhasa! Nāhaṃ pāṇavadhaṃ anujānissāmi cajetaṃ tava gāhavikāranti. 『『Tenahi dine dine ekaṃ manussabaliṃdehi』』ti. Jīvabalimekampi na demīti vutte 『『sacca menaṃ maṃdisāna kappa rukkhāpi avakesino jāyantīti hā hatosmi kimahaṃ karomī』』ti visāda dinnayano dummukho domanassappatto appaṭihāno aṭṭhāsi.
-
Atha tassa nariṇdassa karuṇābhūyasi tahiṃ jāyamānā manotassa viratyā vyākulaṃ akāsi. Atha rājā evaṃ pari vitakkesi.
65.
Nānussarāmi vata yācitu māgatānaṃ,
Icchāvighāta paritāpa hatajjutīti;
Hemanta nibbahimamāruta nissirīka,
Paṅkerubhehi sadisāni mukhāni jātu.
我來為您翻譯這些巴利文章節: 60 於是國王從床上起來,打開窗戶看著說道:"喂!卑鄙者!為何吃我領土內的人民?"[夜叉回答]:"大王,在您的領地內我沒有殺害和吃掉任何人,我只是吃那些已經死亡的屍體,這是狗和豺狼等動物共同的食物。我沒有任何過錯,如果有的話,請對我執行王法。"他顫抖著說道,因恐懼而不能站立不動,身毛豎立,懇求道:"陛下的國土充滿財富糧食,人民因陛下的財富雨而富足,現在連乞丐都很少。我來到這樣的國土卻得不到食物,願望不能滿足,如同口渴一般貧困度日,因此陷入如此恐懼。請大王給予我無畏。" 61 於是國王聽到他可憐的話語,心生憐憫,說道:"夜叉!不要害怕,我給你無畏,請說出你的願望。"當國王和夜叉如此對話時,內室的隨從聽到聲音圍繞在國王周圍。之後經過一番交談,有人聽說"夜叉來與國王對話",所有大臣、城民和軍隊都聚集起來,充滿王宮庭院,在黎明時分發出巨大喧譁。 62 這時夜叉看到聚集的四種軍隊和手持武器的數千勇士,極為恐懼,既不能站立,也不能因國王的命令而離開或說話。國王看到他這種狀態就說:"你已獲得無畏,說出你的願望。"[夜叉]知道正法之王不會使我產生任何恐懼,就對國王說:"陛下很清楚一切眾生的食物維生之道。如是,上界諸天以甘露為食而生存,地獄龍族以青蛙為食而滿足生活,人類以各種糕點等食物而生存。而我們夜叉羅剎等則以肉血為食而滿足。在這其中,我是一個飢渴的成員,即使見到如此富有慈悲的大人,也因願望未滿而福德微薄而憂愁。" 63 他先前說:"我以吃死屍為生",[現在說:]"大王!實在的,死屍如枯葉般無味。有何用這樣艱難的生活?請陛下開恩!給我一個恩惠:請將一個新佔領的有人居住的地區給我作為覓食之地。在那裡我可以吃人們未失去體溫的鮮血和活肉,長期快樂地生活。"於是國王說:"喂,邪惡的夜叉!我不會允許殺生,放棄你的這種想法。""那麼每天給我一個人作祭品。"當[國王]說"一個活人的祭品也不給"時,[夜叉說]:"確實如人們所說,對我這樣的人來說連如意樹也會長出荊棘。哎!我完了,我該怎麼辦?"他目光失落,面帶愁容,心生憂惱,無計可施地站著。 64 這時那位君王對他生起更多憐憫,內心因厭離而感到困擾。於是國王如此思考: 65 我實在不曾記得, 求者因願望受阻, 面容如寒風中的, 失去光彩的蓮花。
- Etassa rakkhassa paresaṃ dukkhamā pādayituṃ na kadāci sakkā, ahañca ajjhattika dānaṃ kadādassāmiti patthemi, tadidaṃ pattakakālaṃ jātaṃ, saka sarīrassa ahameva issaro, mama maṃsalohitena etaṃ santappayāmīti kata nicchayo amacce āmantetvā evamāha.
67.
Imaṃ sarattaṃ piyitaṃ sarīraṃ,
Dhāremi lokassa hitattha meva;
Ajjātitheyyatta mupeti tañce,
Ato paraṃ kiṃ piya matthi mayhaṃ.
Amaccā evamāhaṃsu ekassa rakkhassa atthāya sakala lokaṃ anāthikattu micchato koyaṃ dhamma maggo devassa atha rājā evamāha.
68.
Nicco pahogassa dhanassa cāpi,
Na yācake daṭṭhu mahaṃ labhāmi;
Evaṃ vidhaṃ atthi janantu laddhuṃ,
Na devatā rādhanāyapi sakkā.
-
Apetha tumhe na me dānantarāyaṃ karothā』ti āha. Atha amaccā yadicāyaṃ nicchayo apariccajanīyo amhesu ekeka meva dine dine rakkhassa balikammāya hotūti āhaṃsu. Atha rājā 『『ahameva jīvanto evaṃ nānājānissāmi』』ti sallakattaṃ sīghaṃ ettha ānehīti saṃvidhahi. Atha tattha samāgatā sabbe janā taṃ pavattiṃ sutvā tassa guṇe anurattā sokena kampamānā tahiṃ patiṭṭhitena paṭighena ati kuddhā visuṃ visuṃ evamāhaṃsu.
-
Eso rakkhaso sīsacchedamarahatiti keci, kāla megha sadisa metassa mahā sarīraṃ aneka satānaṃ sarānaṃ tuṇirabhāvaṃ netumarahatīti keci, anekesaṃ khepana satthānaṃ lakkhabhāvaṃ mupanetuṃ yuttamiti ca pare, asikadalikīlāya vajjhoyamiti aññño telacolena veṭhetvā mahatā pāvakena ujjāletvā dahitabboyamiti apare, idaṃ sabbaṃ rājānānu jānāti. Imaṃ asappurisaṃ jīvagāhaṃ gahetvā rajjūhi guḷapiṇḍaveṭhanaṃ veṭhetvā baṇdhanāgāre pakkhipi tabbanti aññe evamevaṃ tattha bahudhā kathentānaṃ kaṭukataraṃ vadhavidhānaṃ yakkho sutvā tasito militakkhamatadeho viya niccalova ṭhito, atha so rājā 『『ehi sakhe rakkhasa! Mahopakāra karaṇa bhūta!
71.
Deyyañca dānappavanañcacittaṃ,
Atthi tuvaṃ lohita maṃsakāmī;
Sametu metaṃ hitāya durāpaṃ,
Mano ratho sijjhatu no ubhinnanti.
Vatvā 『『mama sarīrato dīyamānaṃ jīvamaṃsaṃ jīvarudhirañca mayi anuggahena sampaṭicchā』ti rakkhassa vatvā sallakattābhimukhaṃ dakkhiṇabāhuṃ pasāresi maṃsakattanāya.
-
Atha so yakkho ubho kaṇṇe pidhāya santaṃ pāpaṃ paṭihatamamaṃgalaṃ rañño sotthi bhavatu, kimidamāpatitaṃ mahatā me pāpa vipākena jīvatu micchato visabhojanamicca, ātapatilantassa dāvaggi parikkhepo viya ca yadi īdiso me saṃkappa mahārāje samujjo yeyya deva daṇḍo me sirasi addhā patatūti, lokapālāpi me sīsaṃ chiṇdanti nāha mevaṃ vidhamaparādhaṃ karissāmī』ti na sampaṭicchi,
-
Atha rājā tena hi yakkha! 『『Kiṃ te mayā kātabbantī』ti āha. Atha so rakkhaso mahājanānaṃ vadha vidhānena rañño ānāya ca bhīto santatto 『『deva! Nāha maññaṃ patthayāmi kintu itoppabhūti rājārahena bhojanena gāme gāme upahārabaliṃ laddhukāmomhi』ti āha atha rājā 『『evaṃ karontu raṭṭhavāsino』』ti nagareva sakala raṭṭhe ca bheriṃ carāpetvā pānātipāta viramaṇāya ovaditvā naṃ yakkhaṃ uyyojesi.
Iti rattakkhidamana paricchedo chaṭṭho.
Atha kadāci vassādhikatānaṃ devatānaṃ pamādena avaggaho pāturahosi.
74.
Nidāghavegena ravi patāpi,
Uṇhābhitattā pacano baro ca;
Jarāturevāsisirā dharā ca,
Piviṃsu te sabbadhi sabbima mbu.
我來為您 譯譯這些巴利文章節: 66 "不能讓這夜叉繼續給他人帶來痛苦,我一直希望何時能做內身佈施,現在時機已到。我是自己身體的主人,我要用我的肉血使他滿足。"作出決定后,他召集大臣如是說道: 67 "這具可愛的身體, 我為利世間而持; 今若成為施物時, 還有何物比此親?" 大臣們說道:"爲了一個夜叉而使整個世界無依,這是什麼正法之道呢?"於是國王如是說: 68 "常有財富與受用, 我不得見求施者; 如此機緣得此人, 即使天神也難得。" 69 "你們退下,不要妨礙我的佈施。"於是大臣們說:"如果這決定不能改變,就讓我們每人每天輪流作為夜叉的祭品。"然後國王說:"我活著時決不會允許這樣,"就安排說:"快把外科醫生帶來這裡。"於是所有聚集在那裡的人聽到這訊息,因愛慕他的功德而悲傷戰慄,對此事極為憤怒,各自如是說道: 70 有人說這夜叉該被斬首,有人說此人如黑雲般的巨大身軀應成為數百支箭的箭靶,另有人說應成為許多投擲武器的標的,又有人說應以劍術處死,還有人說應用油布包裹後用大火焚燒。這一切國王都知道。其他人說這惡人應被活捉,用繩子如包裹糖球般捆綁后關進監獄。當人們如此多方議論時,夜叉聽到這些更加殘酷的處死方法,驚恐萬分,如失去意識般一動不動。這時國王說:"來吧,朋友夜叉!你成就大利益! 71 我有施物與施心, 你渴求血肉為食; 愿此難得利益成, 愿我倆心願皆遂。" 說完后又說:"請以善意接受從我身上所施的活肉和鮮血,"然後向外科醫生伸出右臂以割肉。 72 這時夜叉摀住雙耳說道:"愿此罪惡、不祥之事遠離,愿國王平安。因我惡業果報而想要活命,如毒食一般,如遭受陽光炙烤時又遇森林大火般。如果對大王生起這樣的念頭,愿王罰落在我頭上,護世神也會斬我頭顱。我不會犯如此過錯。"[說著]不接受。 73 於是國王說:"那麼夜叉!我該為你做什麼?"這時夜叉因眾人的處死方案和國王的命令而恐懼戰慄,說道:"陛下!我不求其他,只望從今以後在各個村莊獲得適合國王的食物作為供養祭品。"於是國王命令在城中和全國敲鼓宣佈:"愿國民如此行,"並教誡戒殺生後送走那夜叉。 以上為第六章 降服赤眼品 這時有一天,因掌管雨水的神明懈怠,出現了乾旱。 74 炎夏烈日放光芒, 熱氣蒸騰大地干; 衰老疾病侵山河, 四處水源皆枯竭。
75.
Anetābhusuṇehana vipaccamāna,
Sanīssanamebhāhariteva vāṭī;
Tibbātapakkattavanantarājī,
Runākulā khāyati vīrikānaṃ.
76.
Vassānakālepi pabhākarassa,
Patāpasantāpitamantalikkhaṃ;
Samācitaṃ paṇḍaravāridehi,
Savaṇdanālepamivātirocī.
-
Evaṃ mahatā gimhavipphuraṇena nadītaḷākasobbhādīsu sikatākaddamāvasesaṃ sositesu kedāresu mata sassesu bahudhā eḷitabhūmibhāgesu salilabhāvena kilantesu migapakkhisu taṃ pavattiṃ sutvā rāja karuṇāya kampitahadayo aṭṭhaṅgasīlaṃ samādiyitvā mahācetiyaṅgaṇamāgamma yāva devo sabbattha vittha tāhi saliladhārāhi sakala laṅkādīpaṃ pinento vassaṃ vassitvā mahatā udakappavāhena maṃ na plavayissati maramānopi tāva na uṭṭhahissāmīti daḷhataraṃ adhiṭṭhāya tattha silāpatthare sayi.
-
Taṃkhaṇe tassa raññe dhammatejena cakitānaṃ guṇappabaṇdhena ca pasantānaṃ devanāgayakkhānaṃ ānubhāvena samantato vassavalāhakā uṭṭhahiṃsu tathā hi.
79.
Dīghāminantāva disāpayāmaṃ,
Vitthārayantāva tamaṃ sikhāhī;
Chāyā girīnaṃ viya kāḷameghā.
80.
Gambhīradhīratthanitā payodā,
Tahiṃ tahiṃ vassitumārabhiṃsu;
Samunnadattā sikhino kalāpaṃ,
Saṇdhārayuṃ jattamicuttamaṅige.
81.
Muttākalāpā viya tehi muttā,
Lambiṃsu dhārā pasamiṃsu reṇu;
Gaṇdho subho mediniyāvacāra,
Vitaññamāno jaladānilena.
82.
Jutīhi jambunadapippharāhi,
Muhuṃ disante anura jayanti;
Meghassanāḷituriyānuyātā,
Vijjullatā naccamivācariṃsu.
83.
Kodhena rattā viya tambavaṇṇā,
Ninādavanto jayapītiyāva;
Gavesamānā viya gimhaveriṃ,
Vyāpiṃsu sabbattha tadā mahoghā.
-
Evaṃvidhe vasse pavattesi rājā namaṃ mahogho uppilāpadhīti na uṭṭhāsiyeva atha amaccā cetiyaṅgaṇe jalaniggamapaṇāliyo thakeseṃ anto sampuṇṇavāripūro rājānaṃ uppilāpesi. Atha so uṭṭhāya cetiyassa mahussavā vidhāya rājabhavanameva gato.
-
Tato adaṇḍena asatthena rajjamanusāsato rañño accantamudramānasattaṃ viditvā unnaḷā keci manussā gāmavilopādikaṃ ācarantā corā ahesuṃ taṃ sutvā rājā te core jīvagāhaṃ gāhāpetvā baṇdhanāgāre khipitvā rahasi tesaṃ ratanahiraññādikaṃ datvā mā evaṃ karothāti ovaditvā palāpetvā rattiyaṃ āmakasusānato chavarūpe ānetvā corahiṃsaṃkārento viya agginā uttāpetvā nagarato bahi khipāpesi evaṃ corabhayadva apanetvā ekadā evaṃ cintesi.
我來為您 譯譯這些巴利文章節: 75 熱浪灼燒無水澤, 怒吼聲中園林枯; 森林邊際熱陽烤, 顯現宛如眾悲泣。 76 即使在雨季時節, 日光炙烤虛空中; 積聚白色水氣云, 如涂香膏般閃耀。 77 如此巨大的夏季炎熱使河流、池塘、水坑等只剩下沙泥,稻田莊稼枯死,大地多處龜裂,野獸飛禽因缺水而困苦。國王聽聞此事後,心被憐憫所動,受持八戒,來到大塔院,發起堅定誓願:"直到天降普遍的水流,使整個錫蘭島充滿,以巨大水流漂浮我之前,即使死去也不起身。"說完就躺在石板上。 78 那一刻,因國王的法力而震驚,因功德相續而凈信的天神、龍族、夜叉的威力,四面升起雨雲。如是: 79 綿延無盡方向去, 以峰擴充套件黑暗來; 黑雲宛如群山影。 80 深沉威猛雷鳴云, 此處彼處開始雨; 孔雀振奮開屏舞, 如勝利般昂首頸。 81 如珠鏈般垂落下, 雨滴紛紛塵埃息; 大地芳香四處飄, 隨著雨風而傳播。 82 金光閃耀輝煌中, 瞬間閃電頻頻現; 隨著云雷鼓樂聲, 閃電舞動似起舞。 83 似因憤怒而赤紅, 發出勝利歡喜聲; 似在尋找夏敵人, 洪水遍佈于各處。 84 當如此雨降下時,國王說:"大洪水還未漂浮我"而不起身。於是大臣們堵住塔院的排水道,內部充滿水后使國王漂浮。這時他起身後為塔舉行大供養后返回王宮。 85 從此,當國王以不用刑杖與兵器治國時,有些人見其過於柔和,成為搶劫村莊等的盜賊。國王聽聞后,命人活捉這些盜賊關入監獄,暗中給予他們金銀珠寶等,教誡他們說"不要這樣做"後放他們離開。夜間從新葬地取來屍體,裝作處死盜賊般用火燒后拋到城外。如此除去盜賊的恐懼后,有一天他這樣思考:
- Kimanena rajjavibhavena, indaṃ paripuṇṇaṃ sakosaṃ saparajanaṃ sahorodhaṃ sāmaccaṃ sakhavāhanaṃ rajjaṃ kassaci dānarūpena datvā vanaṃ pavisitvā sīlaṃ samādāya kāyavivekaṃ cittavivekadva sampādetuṃ vaṭṭatīti abhinikkhamane ratiṃ janesi. Tadā goṭhābhayopi evarūpaṃ pāpavitakkaṃ uppādesi. Esa rājā dhammiko sadācārakusalo patidivasaṃ vīdhīyamānehi dasavidhakusalakammehi āyusaṃkhāropissa vaḍḍhati upapīḷakakammānica dūramapayanti. Tatoyeva cirataraṃ jīvissati etassa accayena kadāhaṃ rajjaṃ labhissāmi rajjaṃ patvāpi vaḍataro āhaṃ yuvajanasevanīyaṃ visayasukhaṃ kathamanubhavissāmi sīghamimaṃ ito palāpetvā rajje patiṭhahissāmīti cintetvā bahuṃ sāradhanamādāya uttaradvārato nikkhamitvā pubbacore sannipātetvā balakāyaṃ gahetvā āgamma nagaradvāraṃ gaṇhi taṃ pavattiṃ sutvā rājā 『『rajjaṃ kassacidatvā abhinikkhamanaṃ karissāmiti katasanniṭṭhānassa mama ayaṃ kenaci devānubhāvena sannidhāpito maññe amaccā mayaṃ ananumatāpi purāyujjhitumāra bhanti evaṃ sati maṃ nissāya ubhayapakkhagatassa mahājanassa vipulaṃ dukkhaṃ 『『bhavissati kimanena rajjena phalaṃ rajjaṃ tasseva dinnaṃ hotu』』ti vatvā kaṃci ajānāpetvā parissāvanamattaṃ gahetvā dullakkhiyamānaveso dakkhiṇadvārena nikkhamitvā malayadesaṃ gacchanto
87.
Sadāsantuṭṭhacittānaṃ sakkā sabbattha jīvitu;
Kutra nāma na vijjanti phalamūlajallāyā.
- Iti cintayanto kamena gantvā hatthavanagallaṃ nāma mahantaṃ araññāyantaṃ pāvisi, aviralapavālakusumaphalasaṃjannavisālasākhāmaṇḍalehi uccāvacehi panassahakārakapittha timbarujambirajambuvibhita kāmalaka bharīta katirīṭakasālasaralavakula punnāga nāgakandambakāsoka nīpacampaka bhintālatālappabhūtihi vividhatarugaṇehi samākiṇṇaṃ vipulavimalasiluccayapariyapariyantasaṅhatanadīsambhedatitthopasaṃkanta vividhamigayuthavihagavagganisevitaṃ mahesakkha devatādhiggahītaṃ naṇdanavanakamanīyaṃ suḷabhamūlaphalasalila sukhopabhogaramaṇīya taṃ mahā kānnaṃ oloketvā idaṃ me tapovanaṃ bhavitumarahatiti katālayo kāyavivekacittavivekānaṃ lābhena ekaggamānaso mettāvihāramanuyujantovaññajīvikāya saṃjanitasantosavippharaṇapinītakāyo vāsaṃ kappeti.
Iti abhinikkhamanaparicchedo sattamo.
- Goṭhābhayopi rajjaṃ patvā katipāhaccayena 『『mama caṇḍatāya vīratto pajāvaggo manaṃ paviṭṭhaṃ saṅghabodhiṃ ānetvā rajjaṃ kāretuṃ kadāci ussahatī』』ti saṃjātaparisaṅko taṃ mārāpetuṃ vaṭṭatīti abhisaṇdhāya 『『saṅghabodhirañño yo sīsaṃ ānessati tassa sahassaṃ pāritosikadhananti nagare bheriṃ carāpesi. Tato malayadesasiko koci duggatapuriso attano kaccena puṭabhatta ādāya vana maggena gacchanto bhojana velāya soṇḍisamīpe nisinnaṃ saṅghabodhirājānaṃ disvā tassa ākappena pasannahadayo bhattena taṃ nimantesi rājā taṃ nasampaṭicchi. So purisonāhaṃ nihīna jātiyaṃ jāto na pāṇavadhaṃ jivikāya jīvanto kevaṭṭo vā luddako vā bhavāmi atha ko uttama vaṇṇehi paribhogārahe vaṃse sañjātomhi mama santakamidaṃ bhattaṃ bhottumarabhati kallyāṇa dhammikoti taṃ punappuna yāci. Atha rājā
90.
Chāyaya gehaṃ sādhāya seyyaṃ vatthaṃ tacenaca;
Asanaṃ thalapattehi sādhenti taravo mama.
我來為您 譯譯這些巴利文章節: 86 "這王位財富有何用?應當將這具備國庫、臣民、後宮、大臣、象馬的完整王國以佈施形式給予某人,進入森林受持戒律,成就身遠離和心遠離。"他對出家生起歡喜。這時果塔巴雅也生起這樣的惡念:"這位國王持守正法善於德行,每天實踐的十種善業使他的壽命增長,壓制性的業報遠離。因此他會活得更久。他去世后我何時才能得到王位?即使得到王位,我年紀已大,如何享受適合年輕人的感官之樂?我要儘快把他趕走自己登上王位。"想著便帶著大量財物從北門出城,召集先前的盜賊組成軍隊來佔領城門。國王聽聞此事後[想]:"我已決定要將王位給某人後出家,這人似乎是以某種神力安排來的。大臣們未經我同意就開始交戰。如此將因我而使雙方大眾遭受巨大痛苦。這王位有何用?就讓王位給他吧。"說完不告訴任何人,只帶著濾水囊,裝扮難以辨認地從南門出城前往摩利耶地區。 87 常懷知足心, 處處皆可活; 何處不可得, 果實水與草。 88 如是思維著漸行至名為象林山的大森林邊際。那裡佈滿盛開珊瑚花果、枝葉茂盛的各種芒果、阿梨勒、庇羅迦、蒲桃、余甘子、柿子、檀香、娑羅、婆古拉、龍樹、金合歡、無憂、波羅蜜、旃簿迦、檳榔、多羅等各種樹木,四周環繞著廣大清凈的山峰,匯聚的河流形成眾多渡口,各種野獸群和鳥群棲息,有大力天神居住,如難陀園般可愛,易得根果水的舒適享用之處。看到這大森林后想:"這適合作為我的苦行林。"安住於此,以獲得身遠離和心遠離而一心專注,修習慈心住,以林中生活產生的滿足感使身心愉悅而安住。 以上為第七章 出家品 89 果塔巴雅得到王位后幾天,心生疑慮:"因我的兇暴而厭倦的民眾,也許會努力把隱居的僧伽菩提請回來執政。"於是打算要殺他,下令在城中敲鼓宣佈:"誰能帶來僧伽菩提王的頭,就賞賜他千金。"後來有位住在摩利耶地區的貧窮人帶著用葉子包的飯食走在林中路上,在用餐時間看到坐在樹下的僧伽菩提王,因其儀態而生凈信心,邀請他用餐。國王不接受。那人說:"我不是出生低賤,不是以殺生為業的漁夫或獵人,而是生於高貴種姓適合享用之家。這是我的食物,賢善持法者請接受用餐。"如是再三請求。這時國王[說]: 90 "樹蔭為我房, 樹皮作臥具; 樹葉為餐盤, 林木供我用。"
91.
Evaṃ sampanna bhogassa na taṇhā parasantake;
Tava jaccādimuddissa garahā mama na vijjatīti.
Vatvā na icchi eva.
- Atha so puriso bhūmiyaṃ nipajjanamassamāno nibandhitva yāci. Tato tassa nibaṇdhanaṃ nivāretumasakkonto sagāravaṃ sopacāraṃ dīyamānaṃ bhattañca sakaparīssāvanaparīputapānīyañcā paribhuñjitvā hatthamukhadhovanena parisamatta bhatta kicco annohaṃ katupakāro kīdisamassa paccupakāraṃ karissāmiti cintayantova taṃ abhimukhīkariya 『『anurādhapure kā pavattī』』ti pucchi, atha so puriso pubbarājānaṃ palāpetvā goṭhābhayo nāma rājā rajjepatiṭṭhahitvā siri saṅghabodhirañño yo sīsaṃ ādāya dasseti tasha sahassaṃ pāritosikadhananti nagare bheriṃ carāpesi kirāti suyati』』ti.
Tassa vacana samanantarameva tuṭṭhapahaṭṭhahadayo mama sahassārahasīsadānena idāni etassa paccupakāro kato bhavissati ajjhattikadānattā dānapāramitāva koṭippattā bhavissati idañca vatare-
93.
Na puti pugīphalamattakampi,
Agghanti sīsāni cichivitānaṃ;
Sīsantu me vattati bodhiyā ca,
Dhanassa lābhāya ca addhikassa.
Api ca.
94.
Nāḷivanasseva rujākarassa,
Putippadhānassa kalebarassa;
Dukkhannubhuta paṭijagganne,
Sadatthayogā saphalaṃ karomīti-
Cintetvā kataticchayo 『『bho purisa sobhaṃ pirī sirisaṅghabodhi rājānāma, mama sīsaṃ gahetvā gantvā rañño dassehī』』ti āha. So taṃ sutvā 『『deva nāhamevaṃ vidhaṃ mahāpātaka kammaṃ āvajissāma bhāyāmi』』ti āha.
- Atha rājā 『『mā bhāyi kahāpaṇasaggassalābhāya ahameva te upāsaṃ karissāmi kevalaṃ tvaṃ mayā vuttaniyāmeva paṭipajjā』』ti vatvā sahassalābhagiddhena tena pathikapurisena adhivāsite sīsacchedāya satthaṃ alabhamāno dhammādhiṭṭhānateja sā sīsaṃ saṇdhito visuṃ karitvā dassāmīti cintetvā pallaṅkaṃ suṇthiraṃ baṇdhitvā mamedaṃ sīsadānaṃ sabbaññutañāṇa paṭilābhāya paccayo bhavatūti somanassapubbakaṃpatthanaṃ katvā taṃ purisaṃ attano samīpaṃ āmantesi. So adhikapuriso pubbe adiṭṭhāsutapubbadukkarakamma dinnaṃ sīsaṃ gahetvā anurādhapuraṃ gantvā dissemi kotaṃ sañjānāti kotaṃ saddahissatīti, atha so goṭhābhayo sace tena saddahissati ahavettha sakkhihutvā sahassaṃ dāpessāmi tayātu tattha evaṃ kattabba』』nti paṭipajjitabbā karaṃ upadisitvā ehisappurisa mma santike mbaṇato hutvā ubhayartthalānaṃ ekīkaraṇavasena añjaliṃ katvā bāhuṃ pasārehīti vatvāubhosu passesu nīlamaññāsamaññānaṃ nālinaṃ ujubhāvāpādanena kaṇḍhanāḷaṃ sammā ṭhapetvā salilaparissāvanne sīsasaṇdhiṃ jala lekhāya paricchaṇditvā sakena dakkhiṇa hatthamuṭṭhinā culābaddhaṃ daḷhaṃ gaṇhitvā yāva mama sīraṃ ādāya addhikaṃ purisassa hatthe samappemi tāva mama cittakiriya vāyo dhātuvego avicchinno pavattatūti adhiṭṭhāya cuḷābaddhaṃ uddhābhimukhaṃ ukkhipi. Tāvadeva sīsabaṇdho puthubhūto hutvā tena dakkhiṇa hattha muṭṭhināgahitoyeva paggharantiyā lohitadhārāya saddhi addhikassahatthatāle patiṭṭhāsi, tasmiṃyeva khaṇe vanādhivatthā devatā sādhuvādamukharā pupphavassaṃ vassāpetvā sīsassa ārakkhaṃ gaṇhiṃsu.
96.
Saṃsattaratta kalale ddhikapāṇikhetteta,
Nikkhitta sīsa varabīja samubbhavāya;
Etassa dānamaya pāramitālatāya,
Sabbaññutā phalaraso janataṃ dhinotuṃ.
我來為您翻譯這些巴利文章節: 91 "如此具足受用者, 不貪求他人之物; 因你種姓等原因, 我不存有任何責。" 說完仍不接受。 92 於是那人不願躺在地上,堅持請求。因無法阻止他的堅持,便恭敬地接受其供養的飯食和用自己濾水器過濾的水。飯後洗手漱口完畢,想著"這人對我有恩,我該如何報答?"便面向他問道:"阿努拉德普拉(現在的阿努拉德普拉)有什麼訊息?"那人說:"據說先前的國王逃走後,名叫果塔巴雅的人登上王位,在城中敲鼓宣佈'誰能帶來吉祥僧伽菩提王的頭,就賞賜他千金'。" 93 "即使腐爛檳榔果, 也勝過眾生頭顱; 而我頭顱今可為, 菩提與貧者得財。 94 如同中空蘆葦莖, 這具腐朽的身軀, 經歷苦痛所養護, 今得成就有益事。" 95 於是國王說:"喂!善人,我就是那吉祥僧伽菩提王,請取我頭去獻給國王。"他聽后說:"陛下,我不敢做這樣的大惡業,我害怕。"這時國王說:"不要怕,爲了讓你得到千金,我自己會幫你,你只要按我說的去做。"當那貧行者被千金利誘同意后,因找不到砍頭的刀,就想:"我將以法的決意力使頭從頸部分離給他。"想著便結跏趺坐得很穩固,發願道:"愿此頭施成為獲得一切智智的助緣",懷著歡喜心作愿后叫那人到身邊來。那人[想]:"先前未見未聞如此難行之事,拿著施捨的頭去阿努拉德普拉,誰會認出,誰會相信?"[國王說]:"果塔巴雅若不相信,我就在此作證讓他給你千金。你到那裡該這樣做。"教導他該做之事後說:"來吧善人,在我面前合掌伸出手臂。"說完將兩邊青蓮莖弄直,正確擺放莖管,用濾水器的水痕標記頭部接合處,用右手緊握頭髮,發願:"直到我將頭交到貧行者手中為止,愿我心識和風界之力不斷執行。"發願後向上提起頭髮。立刻頭部分離,仍被他右手握住,連同流出的血流落在貧行者手掌上。同時林中諸天發出讚歎,降下花雨守護頭顱。 96 混合鮮血泥土中, 貧者手田播勝種; 愿此佈施波羅蜜, 一切智果利眾生。
- Atha so addhikapuriso sugaṇdhavana kusuma mālāhi taṃ sīsaṃ alaṃkaritvā pugakuhulikāpuṭe pakkhipitvā sīghagati vegena anurādhapuraṃ gantvā goṭhābhayassa dassesi, so taṃ disvā sañjanitu masakkonto saṃsayappatto aṭṭhāsi. Atha addhikapuriso raññā vuttavidhi manussaranto taṃ sīsaṃ gahetvā ākāse khipitvā 『『sāmi! Sirisaṅghabodhimahārāja! Tva mettha me sakkhibhavā』』ti añjalimpaggahetvā ākāsa muddikkhamāno yāci, atha taṃ devatādhiggahitaṃ sīsaṃ nirālambe ambare laddha patiṭṭhaṃ goṭhābhayassa abhimukhaṃ hutvā.
98.
Rājā hameva suhado sirisaṅghabodhi,
Sīsappadāna vidhināsmi samiddhicitto;
Tvaṃ cāsi rajja sirilābha sukhena deva,
Esova hotu paṭipanna sahassalābho』ti āha.
- Taṃ sutvā goṭhābhayo sāmacco vimbhītahadayo sīhāsanaṃ sajjetvā upari setacchattaṃ kāretvā idha deva! Otarāti yācitvā tattha otiṇṇaṃ taṃ sīsaṃ nānāvidhāhi pūjāhi ārādhetvā namassamāno khamāpetvā mahatā mahena āḷāhanakiccaṃ kāretvā aṅikaṃ kahāpaṇasahassena tosetvā uyyojesi.
Iti ajjhattikadāna paricchedo aṭṭhamo.
-
Sirisaṅghabodhi rañño mahesī pana rañño palātabhāvaṃ ñatvā 『『ahañca taṃ anubbajāmi』』ti aññatara vesena dakkhiṇadvārena nikkhamitvā maggaṃ ajānanni ujukamaggaṃ pahāya taṃ taṃ gāmaṃ pavisitvā sāmikaṃ apassantī bhayena sālintāya ca pacchitumpi asahamānā malaya desa meva gatoti cintetvā vaṅkamaggena gacchantī komalatāya sīghaṃ gantumasakkonti kālaṃ yāpetvā tassa araññāyatanassa samīpagāmasmiṃ raññosisadānappavattiṃ sutvā 『『sā haṃ varākī dassanamattampi nālattha』』nti soka paripuṇṇahadayā tameva vanasaṇḍaṃ adhiruyha bhattuno kalebaraṃ vicinantī samīpagāmesu mahajanaṃ pucchanti avandinasaṅiketattā tattha tattha vicarantī samīpagāmavāsino bālakā gopālakā kaṭṭhabhārikā itthiyo ca etissā vilāpaṃ sutvā kampita hadayā tāya saddhiṃ vicarantī. Sā evaṃ cilūpamānā bhīmiyaṃ supupphitaṃ vimalavālukaṃ vanagumbaṃ disvā tattha nipatitvā bhūmiyaṃ parivantamānā atikaruṇaṃ vilāpamakāsi, so padeso ajjāpi vidhavācana』』nti vohārīyati.
-
Sā mahatā rodante rodanena taṃrattiṃta ttheva khepetvā puna divase ito cito ca vicaranti mahatā sokagginā ḍayhamānā santāpaṃ adhivāsetuṃ asakkonti ekasmiṃ khuddaka jalāsaye nipatitvā nimuggaṃyeva mucchāvegena dve tayo muhutte ativāhetvā upaladdhapaṭibodhā pariḷāhaṃ nibbāpesi, taṃ ṭhānametarahi ca 『『nibbāṇa pokkharaṇī』』ti ca samaññaṃ alabhi.
-
Tato uṭṭhahitvā anubhūmiṃ anurukkhaṃ anusilā talaṃ gavesamānā soṇḍi samīpe sayamānaṃ devatādhiggahena sigālādīhaanupahataṃ sukkhaṃ kavaṇdharūpaṃ disvā sokavega phalipataneva hadayena daḷhataraṃ taṃ aliṃgitvā sayi, tāva bhone vekallena durāgamanena tattha tattha nipatita sarīra ghātena ca nilanta rūpā mucchā samakālameva kālamakāsi.
-
Samīpagāma vāsino sannipatitvā muddhābhi sittassa rañño ca mahesiyā ca sarīraṃ amhādisehi phusituñca na yoggaṃ, vattamānassa rañño anivedayitvā āḷāhana kiccaṃ kātumpi na yuttanti sammanetatvā vassātapa nivāraṇāya kuṭiṃ katvā tiracchānappavesanisedhāya vatiñca katvā pakkamiṃsu.
我來為您 譯這些巴利文章節: 97 那貧行者用香林花環裝飾頭顱,放入檳榔葉包里,快速趕到阿努拉德普拉去見果塔巴雅。他看到后無法辨認,疑慮地站著。這時貧行者憶起國王所教的方法,拿起頭顱拋向空中,合掌仰望空中祈求道:"主人!吉祥僧伽菩提大王!請為我作證。"於是那被天神護持的頭顱在無所依託的虛空中停住,面向果塔巴雅。 98 "我是善友僧伽菩提, 以施頭功德心滿足; 愿您陛下得王位樂, 此人應得所承諾金。" 99 聽到這話,果塔巴雅與大臣們心生驚懼,準備獅子座,上設白傘,請求道:"陛下!請降下。"頭顱降落後,以各種供養禮敬,請求原諒,以盛大儀式舉行火化,以千金使那貧者滿意後送他離去。 以上為第八章 內施品 100 吉祥僧伽菩提王的王后得知國王逃離后,想:"我也要追隨他",便裝扮成他人從南門出城。因不知道路,離開正道進入各個村莊,看不到丈夫,又因恐懼和疲憊不敢詢問,想"他一定去了摩利耶地區",便走彎路。因嬌弱而不能快行,耗費時日,在那林地附近的村子聽到國王施頭的事,悲嘆道:"我這可憐人連見一面也未得到",心中充滿憂傷,進入那片林中尋找丈夫的遺體,在附近村莊詢問眾人。因未約定聚合處而四處遊蕩,附近村莊的牧童、樵夫和婦女們聽到她的哀嘆,心生憐憫與她同行。她如此徘徊時看到地上盛開的潔白沙地叢林,倒在那裡在地上翻滾著極度悲傷地哀嘆。那地方至今仍稱為"寡婦之聲"。 101 她以巨大哭聲度過那夜,次日四處遊蕩,被巨大憂傷之火燃燒,無法忍受苦惱,投入一個小水池,在水中昏迷了兩三分鐘,恢復知覺后熄滅了熾熱。那地方至今得到"涅槃池"的名稱。 102 從那裡起來,沿著地面、樹下、石板處尋找,看到在樹下躺著被天神護持、未被豺狼等損害的乾枯軀體,因憂傷衝擊心碎,緊緊抱住躺下。因缺乏食物、艱難跋涉、身體在各處跌倒而疲憊不堪,同時昏迷而死去。 103 附近村民聚集后議論:"已受灌頂之王與王后的遺體,我們這樣的人不宜觸碰,不告知現任國王也不適合舉行火化。"商議后為防雨曬搭建小屋,為防野獸進入築起圍欄后離去。
-
Goṭhābhayo sirisaṅghabodhirājassa anañña sādhāraṇa guṇappabaṇdhaṃ anussaranto daharakālato paṭṭhāya vatthuttaya saraṇaparāyaṇataṃ niccaṃ sīlarakkhaṇaṃ sugatāgama vicikkhaṇattaṃ sakalakalākosallaṃ rajje anatthikataṃ dānasoṇḍa taṃ rakkhasadamanādikaṃ dukkaracaritakañca tassa nāma sacetanassa na pitimāvahati visesato 『『addhikaduggatassa sahassa lābhāya sahatthena sīsaṃ kaṇṭhanālato uddharitvā dānaṃ sīsassāpi nirālambe ākāse avaṭṭhānaṃvyattatarāya girāya sādhippāyañcetaṃ nivedanañceti acchariyaṃ abbhutaṃ adhiṭṭhapubbaṃ assuta pubbañca nimmalacaritaṃ mama mahāparādhakalaṅike neva saddhiṃ cirakālaṃ pavattīssati, aho ahaṃ suciraṭṭhāyinā īdisena akittīsaddena sādhuhi niṇdaniyo bhavissāmi visesato pana niccakālaṃ kalyāṇa mittabhūtassa īdisassa mahānubhāvassa anaparedhassa mahāpurisassa rajjaṃ acchiṇditvā vadhaṃ kāresiṃ aññadatthu mittadubhikammena ahaṃ paḷiveṭhito bhavissāmi』』ti cintettoyeva bhayasantā pehi nikkhanta sedo pavedhamāno kathamidisā mahāpāpā mocessāmīti upa parikkhī.
-
Atha tassa daṇḍakammassa karaṇavasena uḷāraṃ taraṃ kusalakammaṃ kātabbanti paṭibhāyi. Atha so amacce sannipātetvā tehi saddhiṃ sammantetvā kata nicchayo mahā saṅgheneva tatheva anusiṭṭho mahatā balakāyena saddhiṃ gantvā tassa araññāyatanassa avidūre senāsannivesaṃ kāretvā tassa mahāpurisassa dukkarapadāna sakkhībhūtaṃ puññaṭṭhānaṃ sayameva gantvā soṇḍikā samīpe anurūpaṭṭhānaṃ sallakkhetvā attano rājānubhāvaṃ dassento āḷāhanaṭṭhānaṃ devanagaramiva alaṅkārāpetvā kevalehi mahantehi caṇdanadāruhi uccataraṃ citakaṃ kāretvā bhārena pamāṇena ca rañño sīsasadisaṃ jambonadakanakehi sakaṇṭha nāḷaṃ sīsākāraṃ sippihi kāretvā kavaṇdharūpe saṅghaṭitvā vividha ratana samujjalaṃ suvaṇṇakirīṭaṃ pilaṇdhāpetvā mahesiñca tatheva alaṃkaritvā te ubhopi kāghikavatthasadisehi mahaggha dukulehi acchādetvā anekaratanakhacitaṃ suvaṇṇasayanaṃ āropetvā caṇdana citakamatthake ṭhapetvā parisuddhajoti pāvakaṃ jāletvā aneka khattiyakumāraparivārito sayameva tattha ṭhatvā anekasappighaṭasatehi siñcitvā āḷāhana mahussavaṃ kāresi.
我來為您翻譯這些巴利文章節: 104 果塔巴雅回憶吉祥僧伽菩提王無與倫比的功德:從年幼時就皈依三寶,常持守戒律,精通善逝教法,通曉一切技藝,對王位無執著,樂於佈施,降伏夜叉等難行之事。這些對有情眾生難道不帶來歡喜嗎?特別是"爲了讓貧窮行者得到千金,親手從頸部取下頭顱佈施,頭顱在無所依託的虛空中停住,以清晰的聲音表達有意義的話"等奇特未曾見聞的清凈行為,將與我這大罪過的污點長久相隨。嗚呼!我將因這持久的惡名而為善人所責難。尤其是我奪取這位一直是善友、如此大威力、無過失的大人的王位並使其死亡,必定會被朋友背叛的業報所纏繞。"一邊想著,恐懼顫抖,汗流浹背,思考"如何才能脫離這樣的大罪?" 105 這時他想到應該以懲罰自己的方式做更殊勝的善業。於是召集大臣商議後作出決定,又得到大僧團如此教導,帶著大軍隊前往,在那林地不遠處安營,親自前往那位大人難行善行的見證處,觀察樹下適合的地點。展現自己的王威,使火化處如天城般裝飾,用整塊大檀香木造高柴堆,用與國王頭顱同等重量和尺寸的純金打造帶頸部的頭形,裝在軀體上,戴上各種珠寶光耀的金冠,同樣地裝飾王后,用如火焰般的貴重細布覆蓋二人,安置在鑲嵌眾多珠寶的金床上,置於檀香柴堆頂端,點燃清凈火焰,與眾多剎帝利王子圍繞,親自站在那裡,傾注數百罐酥油,舉行盛大火化儀式。
- Tatheva dūtiya divasepi mahatā jaṇena āḷāhanaṃ nibbāpetvā tasmiṃ ṭhane cetiya bhavanaṃ vaṭṭulākāretuṃ vaṭṭatīti cintetvā amacce āmantetvā etarahi anekabhūmikaṃ ativisālaṃ kanakamaya vaṭṭulagharaṃ kāretuṃ sakatā āyati parihārakānaṃ abhāvena nappavattati raṭṭhavilepakāpi suvaṇṇalobhena nāsenti tasmā alohanīyaṃ sukhaparihārārahaṃ pamāṇayuttaṃ vaṭṭulagharañca cetiyañca nacirasseva kātuṃ yuttanti mantetvā mahābalakāyaṃ niyojetvā vuttaniyāmeneva dvibhumakaṃ vaṭṭula bhavanaṃ nimmāpetvā tassa abbhantare sugatadhātunidhānaṃ pūjanīyaṃ cetiyañca kārāpetvā mahussadivase mahāsaṅghassa taṃ dassetvā 『『eso bhante sirisaṅghabodhi mahārājā pubbe ekacchattena laṅkātale rajjaṃ kāresi, idāni mayā tassa rañño cetiyarūpassa kittimaya sarīrassa chattādhichattaṃ viya dvibhumakaṃ vaṭṭulavimānaṃ kāretvā cetiyasīse kirīṭaṃ viya kanakamayaṃ thūpikañca yojetvā sabbehi devamanussehi māna nīyataṃ caṇdanīyataṃva pāpito』』ti vatvā cetiyagharassa anekāni gāmakkhettāni parosahassaṃ parivārajanaṃca niyādetvā pabbatapāde anekasatapāsāda pariveṇacaṅkamana rattiṭṭhāna divāṭṭhāna dhammasālāgopurapākārādi avayavasahite vividhe saṅghārāme kāretvā tattha vasantassa anekāni sahassassa bhikkhusaṅghassa niccaṃ paccayalābhāya anekāni saparijanāni gāmakkhettāni datvā 『『mahā lekharaṭṭhassa samussitadhajāyamāno ayaṃ mahāvihārolaṅkā bhūmisāmikānaṃ khattiya janānaṃ kuladhanabhūto sabbehi khattiyehi aparihāpaniya vibhavo niccaṃ pālanīyo』』ti mahājanakāyassa majjhe khattiya kumārānaṃ ādisitvā anurudhapuraṃ gatopi tasse ca pāpakammassa nirākaranāya tesu tesu vihāresu mahantāni puññakammāni kāropesi, tatoppabhūti laṅkādhipaccāmupagate hi khattiyehi mahā maccādīhi ca so hatthavanagallamahāvihāro antarattarā paṭisaṅkharīyamāno aparihīna parihāro pavattataki.
Iti vaṭṭulavimānuppatti paricchedo navamo.
-
Athāparena samayena kadāci kasmiṃ vihāre nivasato mahā bhikkhusaṅghassa antare keci mahāthero ambhokāsiko hutvā antovihāre ekasmiṃ padese nisiditvā bhāvanamanuyujanto vipassanaṃ vaḍḍhetvā mahāmedaniyā nigghosena ākāsaṃ pūrento arahattaṃ pāpuṇi.
-
Tadā upatisso nāma rājā rajjaṃ kārento nisīthasamaye bhayāvahaṃ taṃ pathavisaddaṃ sutvā kiṃ vā mebhavissatiti santāpena niddaṃ alabhamāno sokena santappeti, atha taṃ setacchattā dhivatthā devatā 『『mahāyi mahārāja! Ito kāraṇākidvite avamaṅgalaṃ natthi hatthavanagallamahāvihāre keci mahāthero arahattaṃ pāpuṇī』』ti āha, tassa arahattappattikāle pathaviniggosassa kāraṇaṃ kiṃtu vutte so thero pubbe puññakammaṃ karento ākāsena saddhiṃ pathaviṃ unnādetvā arahā bhaveyyanti patthanaṃ ṭhapesi tassa phalamidanti samassāsesi.
我來為您翻譯這些巴利文章節: 106 同樣在第二天,與大眾一起熄滅火堆,想到"應該在此處建造圓形塔寺",便召集大臣商議:"現在造多層廣大的金製圓形建築不可行,因為將來無人能維護,國民也會因貪金而破壞。因此應該儘快建造不可融化、易於維護、大小適中的圓形建築和塔寺。"商議後派遣大軍隊,按所說方式建造兩層圓形建築,在其內部安置善逝舍利的塔寺。在慶典日向大僧團展示說:"尊者們!這位吉祥僧伽菩提大王先前以一傘統治整個錫蘭島,現在我為這位國王的塔像和功德身造瞭如雙重傘蓋的兩層圓形宮殿,在塔頂安置如王冠般的金製尖頂,使之為一切天人所尊重供養。"說完后,獻上塔寺的眾多村莊田地和千餘侍從,在山腳下建造具備數百精舍、經行處、夜住處、日住處、說法堂、城門、圍墻等設施的各種僧園,為住在那裡的數千僧眾常得資具,佈施眾多帶有侍從的村莊田地。在大眾中向剎帝利王子們宣佈:"這座大寺豎立大旗于大王統地,是錫蘭島主剎帝利族的家族財產,一切剎帝利不應使其衰落,應常加護持。"即使回到阿努拉德普拉,也為消除那惡業而在各處寺院興建大功德事業。從此以後,統治錫蘭的剎帝利們和大臣們不時修繕象林山大寺,使其不衰退地延續下來。 以上為第九章 圓形宮殿建立品 107 此後某時,在一座寺院居住的大比丘僧團中,有位大長老成為露地住者,坐在寺院內一處修習禪觀,增長觀慧,以大地之聲充滿虛空而證得阿羅漢果。 108 那時名為優波帝須的國王在位,深夜聽到那可怕的地聲,想"我將有什麼事?"因憂慮而不能入睡,憂愁煎熬。這時守護白傘的天神說:"大王!不要害怕,此事無不祥,是象林山大寺的一位大長老證得阿羅漢果。"當問及他證阿羅漢時地聲響起的原因,[天神]安慰說:"那位長老先前行善業時發願'愿與虛空和大地一起發聲而成為阿羅漢',這是其果報。"
-
Taṃ sutvā rājā avasesabhikkhūnaṃ arahatthappattito visiṭṭhataro tassa kilesavijayoti pasannahadayo taṃ mahātheraṃ namassitvā tassa asavakkhayassa mahussave āsanabhūtaṃ bhumippadesadva pāsādakaraṇavasena sammānissāmīti cintetvā mahābalakāyamādāya tattha gantvā tasmiṃ padese pañcabhūmakaṃ mahāpāsaṃ kāretvā vividha cittakammehi samalaṅkārāpetvā kanaka khacita tambamaya pattharehi chādetvā devavimānaṃ viya sajjetvā taṃ khīṇāsava mahāteraṃ sabhikkhusaṅghaṃ tattha vāsetvā catūhi paccayehi upaṭṭhāpetvā saparijanāti gāmakkhettāni pāsādasantikāni katvā pakkāmi.
-
Tato dīghassa addhuno accayena malayadesavāsino keci corā ekato hutvā gāmavilopaṃ katvā mahantena dhanalābhenamattā dhanaṃ datvā balakāyaṃ uppādetvā yebhuyye serino hutvā mahanta mahante vihāreva vilumpannā suvaṇṇapattharacchadanaṃ gaṇhantā mahāpāsādaṃ viddhaṃsitvā pātayiṃsu.
-
Tadā moggallāno nāma rājā rajjaṃ kārento taṃ pavattiṃ sutvā tesaṃ santike care pasetvā dānasāmabhedehi aññamaññaṃ bhiṇdi, te corā bhiṇdantā itaretarehi yujjhitvā sayameva dubbalā ahesuṃ, athaso rājā te asamagge ñatvā attano senaṃ gahetvā tattha gantvā te visuṃ visuṃ gahetvā niggayha raṭṭhe abhayabheriṃ carāpetvā janapadaṃ suppatiṭṭhitaṃ katvā tehi apaviddhavihāre pākatike kāretvā mahāpāsādaṃ suvaṇṇa gaṇhanakāle pātesuṃ tī sutvā 『『pubbeviya suvaṇṇapattharehi chādito pacchāpi īdisi vipattijāyissatī』』ti ñatvā tebhūmakaṃ kāretvā yathāpure pāsādaṃ nimmāpetvā mattikā pattharehi chādetvā vaṭṭulabhavanaṃ paṭisaṃkhāretvā sabbasaṅghārāmañca pākatikaṃ kāretvā pakkāmi.
Iti pāsāduppatti paricchedo dasamo.
-
Atha laṅkālaṅkārabhūtesu visālapuññiddhivikkamesu ratanattayamāmakesu anekesu laṅkānāthesu kittipuñjāvasesesu jātesu apetanītimaggesu rajjaparipānocitavidhānavirahitesu mudubhūkesvevāmaccajanesuca yebhuyyena aññamaññaṃ viruddhesu vattamānesu laṅkāvāsīnaṃ purākatena kenāpi dāruṇena pāpakammunā nānādesavāsinī aviditasatthusamayā paviṭṭhamicchādiṭhigahaṇā paccatthisenā jambudīpā idhāgamma sakalalaṅkādīpaṃ anekātaṅka saṅkulamakāsi.
-
Tadātāya paccatthisenāya gālhataraṃ nippiḷiyamānā rāja rāja mahāmattādayo anekasahassajanakāyā ca bhayavakitahadayāsakatāṇa gavesino jaḍḍitagāmanigamanagarā tattha tattha gariduggādo kicchena vāsaṃ kappesuṃ tato sugatadasanadhāturakkhādhikatā uttaramūḷavāyino mahāyatayo dantadhātudva pattadhātuvaradva gahetvā kunnamalayābhidhānaṃ giriduggaṃ duppavesaṃjanapadamupāgamma tatthāpi tampaṭijaggitumasamatthā bhūmiyaṃ nidabhitvā yathākāmaṃ gatā.
我來為您翻譯這些巴利文章節: 109 國王聽後心生凈信,認為他降伏煩惱比其他比丘證得阿羅漢更殊勝,禮敬那位大長老后想:"我應該通過在他證滅盡漏的大慶典座位處建造宮殿來表示尊敬。"想著便帶領大軍隊前往,在那地方建造五層大宮殿,用各種繪畫裝飾,以鑲金銅板覆蓋,如天宮般莊嚴。使那位漏盡大長老與比丘僧團住在那裡,以四資具供養,將帶有侍從的村莊田地安置在宮殿附近后離去。 110 此後經過長時間,摩利耶地區的一些盜賊聚集在一起,搶劫村莊,因得大量財物而驕傲,用錢財招募軍隊,多數成為自主者,搶劫大寺院,取走金板覆蓋物,破壞大宮殿使之倒塌。 111 那時名為目犍連的國王在位,聽聞此事後派探子到他們當中,用佈施和和解方式使他們互相分裂。那些盜賊分裂后互相爭鬥而自行衰弱。這時國王知道他們不和,便帶領自己的軍隊前往,各個抓捕制服他們,在國中敲響無畏鼓,使民眾安定。聽說他們拋棄的寺院中大宮殿是在取金時倒塌的,想到"先前用金板覆蓋,以後也會有這樣的損壞",便建造三層樓,如先前般建造宮殿,用陶瓦覆蓋,修復圓形建築,使所有僧園恢復原狀后離去。 以上為第十章 宮殿建立品 112 此後,當衆多作為錫蘭莊嚴、具廣大福德威力、信仰三寶的錫蘭統治者只剩美名,離開正確治國之道,缺乏適當的王國維護方法,變得軟弱,大臣們多數互相對立時,因錫蘭居民先前所造某種可怕惡業,來自閻浮提(印度)的不知佛陀教法、持邪見的敵軍侵入,使整個錫蘭島充滿眾多疾病。 113 那時,被敵軍嚴重壓迫的王族、大臣和數千民眾,心生恐懼尋求庇護,離開被焚燒的村鎮城市,艱難地在各處山寨安住。於是負責護持善逝牙舍利的北摩羅瓦居士們帶著牙舍利和缽舍利,來到名為昆納摩羅雅的難進入山寨地區,在那裡也無法保護,埋在地下後隨意離去。
-
Tato pubbe jayamahābodhidumiṇdena saha sakalajambudīpādhipatinā dinakarakulatilakena dhammāsokanariṇdena pesitānaṃ attanā samāna gottānaṃ rājaputtānaṃ nattapannatādiparamparāgatassa vijayamallanarādhipassa orasaputto vijayabāhu nariṇdā nāma rājā suciññātabbasamayantaro sattasamāciṇṇa sunītipatho sampannabalavāhano jambuddoṇiṃ nāma puravaraṃmāpetvā tattha vasanto mahatā balakāyena katasakalapaccatthivijayokunta malayabhūmippadesato bhagavato dantadhātubhaṭṭārakaṃ pattadhātuvarañca āharāpetvā surasandanasadisamativirocamānaṃ vimānaṃ māpetvā tasmiṃ taṃ dhātuyugaḷaṃ nivesetvā mahatā upahāravidhānā sādaramupaṭṭhahanto bhagavato caturāsītidhammakkhaṇdhane mahantaṃ praññāpadānaṃ janayanto dhammikasirisaṅghabodhimahārājasirodānāpadānasiddhaka khattabhute anekakhīṇāsavasahassa caraṇarajoparipūtamanoharabhūmibhāge goṭhābhayamahārājena kārite hatthavanagallamahāvihāramaṇḍanāyamāne vaṭṭulavimānepurā raṭṭha vilopāgatāya colake raḷādikāya titthiyasenāyamahācetiyaṃ udare bhinnamatte jīvite viya dhātubhaṭṭārake antarahite hadayavatthumaṃsamīva suvaṇṇarantādikama paharitvā viddhastaṃ piṇṇudhāravidhīnā paṭisaṃvaronto pupphādhānatta yato paṭṭhāya sakkaccaṃ vināpetvā mahantaṃ suvaṇṇa thūpikāmabhadva kāretvā saparijanāni gāmakkhettādīni ca datvā tattha nivasantānaṃ bhikkhūnaṃ nibaddhadānavaṭṭaṃ paṭṭhapetvā taṃ hatthavanagalla mahā vihāraṃ sabbathā samiddhamakāsi.
-
Atha tasmiṃ laṅkānāthe kittisarīrāvasese jāte tassa tujavaro parakkamabhujo nāmarājā amhākaṃ bhagavato arahato sammāsambuddhassa bodhimūle nisīditvā mārabalaṃ vidhametvā sambodhirajjappattito paṭṭhāya aṭṭhasatādhikavassasahasse catuvīsatiyā ca vaccharesu atikkantesu sampattarajjābhiseko anekavidhasaṅgahavatthuhi saṅgahitamahājano catupaccayadānena satatasamārādhitā nekasahassabhikkhusaṅgho bhujabalavidhutārātirājakulāvalepo aneka maṇi rattasamubbhāsitaratanakaraṇḍakañca pañcahi suvaṇṇasahassehi sovaṇṇakaraṇḍakañca pañcavīsatiyā rajatasahassehi rajatakaṇḍakañca dāṭhādhātubhadantassa kārāpetvā atīca pasannahadayo suhumuttena tattha sampayanto attanonagarañca dhantadhātumaṇdirañca sakkañcaṃ samalaṅkārāpetvā bahumāna purassarodasanadhātuvaramādāya anekāni bhagavato cariyāpadānānī samanussaritvā purā nekabhupatayo pāṭihīrasaṇdassanena pasāditā iti pavattakathāmataraseneva me savanayugaḷaṃ paripīnitamadhunāpi kenaci pāṭihāriyavisesena mama cakkhupaṭilābho saphalo kātabboti sādaramārādhanamakāsi.
-
Tasmiṃ khaṇe sā dasanadhātu tassa karapaṅakaje rājahaṃsivilāsamātanvatī pāṭihīramakāsi. Kathanti ce? Yathā antimabhave mātu tucchito jātamattova bodhisatto naravarakaratopanītadukulacumbaṭakato otarantova bālo samānopi soḷasavassuddesiko viya amaṇḍitopi anekavatthābharaṇavibhusito viya bhūmiyā gacchantopi ākāsena gacchanto viya sabbesaṃ janānaṃ paṭihāsi, tatheva tattha tadā dantadhātubhaṭṭārako sugabimbā kāra salakkhaṇāvayavena rūpena bhāsamāno anekavidharaṃsinikare vikiranto tattha santipatitānaṃ janānaṃ mānanaṃ jānesi. Vuttañhi.
我來為您翻譯這些巴利文章節: 114 此後,先前與吉祥菩提樹王一起被日輪族之光法阿育王派遣的同族王子的孫子、曾孫等世系傳承的威勝王之親生子維阇耶跋護王,精通正法,行持七種正道,具足軍力,建造名為閻浮多尼的殊勝城市居住。以大軍隊完全戰勝敵人後,從昆達摩利耶地區請回世尊的牙舍利和殊勝缽舍利,建造如天宮般極其莊嚴的宮殿,將這兩種舍利安置其中,以大供養恭敬侍奉。為世尊的八萬四千法蘊作大供養,在由吉祥僧伽菩提大王施頭功德所成就、眾多漏盡者足塵遍凈的可愛地方,由果塔巴雅大王所建的象林山大寺莊嚴的圓形宮殿中,當先前由朱羅迦等外道軍隊入侵國土時,大塔如身體般被擊破腹部,舍利如生命般隱沒,如心臟肌肉般的金等被奪走破壞,以灑水儀式修復,從供花處開始恭敬修繕,建造大金製塔頂,佈施帶侍從的村莊田地等,為住在那裡的比丘們設立常規佈施,使象林山大寺在一切方面興盛。 115 此後當那位錫蘭統治者只剩美名遺體時,他的兒子名為勇猛臂王。自從我們世尊阿羅漢正等正覺坐在菩提樹下降伏魔軍得正等覺王位以來,經過一千零八年二十四年,[他]登基灌頂,以各種攝受事攝受大眾,以四資具常常供養數千比丘僧團,以臂力驅散敵對王族的傲慢。為牙舍利尊者造以眾多寶珠光耀的寶匣、價值五千金的金匣、價值二萬五千的銀匣,以極其凈信之心在那裡供養。莊嚴自己的城市和牙舍利殿堂,恭敬地取出牙舍利,憶念世尊的眾多行跡功德,想到"先前眾多國王因見神變而生信,如是故事甘露之味滋潤我的雙耳,現在也應以某種特殊神變使我見[舍利]成為有果",而作虔誠供養。 116 這時,那牙舍利在他手掌蓮花上如王天鵝般優雅地顯現神變。如何顯現?如同最後一生時菩薩從母胎出生后,從人中勝者手中獻上的細布包中下來時,雖是嬰兒卻如十六歲少年,雖未裝飾卻如佩戴眾多衣服飾物,雖在地上行走卻如在空中行走般顯現給所有人看;同樣地,那時牙舍利尊者以善逝身相特徵形貌閃耀,放射各種光芒,使聚集在那裡的人們生起恭敬。如是說:
117.
『『Laṅkādhināthakarapaṅkaja rājahaṃsi,
Nimmāya sā dasanadhātu muniṇdarūpaṃ;
Nekehi raṃsivisarehi samujjalantī,
Sabbādisā ca vidisā samalaṅkarittha.
118.
Disvā tamabbhūtamatīca pasannacitto,
Sampattacakkaratano viya cakkavatti;
Seṭṭhehi nekaratanābharaṇādikehi,
Pūjesi dhātumasamaṃ manujādhinātho.
-
Tato jinadantadhātuvarappasādakālamhi tejobalaparakkamamahimo parakkamabāhumahānariṇdo pulatthipuranivāsiniṃ kataloka sāsanavilopaṃ sarājikamanekasahassasaṃkha colakeraḷavāhinica nekadesamahipālamattamātaṅgakesarivikkamaṃ duratikkamaṃ lokasāsanasaṅgahakaraṇavasena vacitasakalalokaṃ sampannabalavāhanaṃ laṅkārajjagahaṇatthinaṃ tambaliṅgavisayāgatamatisāhasaṃ vaṇdabhānumanujādhipaṃva sasāmantakabhavanamupanīya sakala laṅkādīpamekacchattaṃvidhāya attanopitumahārājato diguṇaṃlokasāsanasaṅgahaṃ karonto kadāci saṅghassa kaṭhinacīvarānidātukāmo kappāsaparikammakantanādikāni sabbakaraṇīyāni ekāheneva naṭṭhapetvā paccekamanekamahaggha garubhaṇḍamaṇḍitāni sasāmaṇikaparikkhārāni asītimattāni kaṭhinacīvarāni dāpetvā lokassa sādhuvādena dasadisaṃ pūresi.
-
Evamaññānipi bahūni lokavimbhayakarāni puññapadānāni sampādento so parakkamabāhumahānariṇdo hatthavanagalla vihāre attano pitumahārañño āḷāhanaṭṭhāne mahācetiyaṃ baṇdhāpetvā tattheva aṇekakhīṇāsavasahassaparibhuttaṃ pāsādavaraṃ cirakāla cinaṭṭhaṃ sutvā dhanuketakivatthuvaṃse jātaṃ saddhādiguṇasampatti samuditaṃ patirājadeva nāmakaṃ amaccavaraṃ pesetvā tena anekasahassadhanapariccāgena bhumittitayamaṇḍitaṃ sumanobharaṃ pure piyataṃ pāsādaṃ kārāpetvā tattha nivasantānaṃ anekasaṃ bhikkhunaṃ nibaddha paccayadānaṃ pavattesi.
-
Tattheva vaṭṭulavimānassa heṭṭhimatale gopānasiyo ṭhapetvā samantā chadanarūpaṃ kāretvā dvibhumakaṃ vimānaṃ tibhumakamakāsi tatthevalaṅkādīpe abhūtapubbaṃ jinamaṇdiraṃ kārāpetukāmo vaṭṭulavimānato uttaradisābhāge paṭhamaṃ porisappamāṇaṃ silātalapariyantaṃ khaṇitvā paṃsūni apanetvā nadīvālukāhi pūretvā kuñjararājavirājitaādhārabaṇdhakato paṭṭhāya yāva phupikaṃ aṭṭhaṃsavibhāgena bhitticchadanāni vibhattāni katvā paccekaṃ nānāvaṇṇavicittānamaṭṭhavidhānaṃ bhittībhāgānamupari keliparihāsarasajanakanānāvesavilāsabhūsitapahūtabhūtakiṃkaraparigataviṭaddhakamaṇḍalamaṇḍitaṃ pamukhapariyante vividhacittarūpamanoharamuccataraṃ iḍhikāhi nivitaṃ katasudhāparikammaṃ makaratoraṇamaṇḍalañca nimminitvā antoviracitāti manoharamālākammalatā kammādi nānāvidha cittakamma samujjalaṃ suvihitasopānadvārakavāṭaṃ samalaṅkataṭṭhānalīḷhamanohara sajīvajinasaṃ kāsapaṭibimbarūpavibhūsitaṃ paṭibimbassa dakkhiṇato ghanasilāvihita sugatarūpapatimaṇḍitaṃ tibhūmakaṃ mahā vimānaṃ kāresi.
Iti aṭṭhaṃsa vimānuppattiparicchedo ekādasamo.
我來為您 譯這些巴利文章節: 117 "錫蘭主手中蓮花上, 牙舍利化現牟尼相; 放射無數光芒耀眼, 照亮十方及四維間。 118 見此希有心極凈, 如轉輪王得輪寶; 以諸最勝寶飾等, 人主供養無比舍利。 119 此後,具威力勇猛威勢的勇猛臂大王,在勝利者牙舍利顯現神變時,將居住在補羅提城(波隆納魯沃)、破壞世間教法、與國王一起的數千朱羅迦和克拉拉軍隊,以及眾多地方君主、大臣、如獅子般勇猛難敵、為護持世間教法而征服全世界、具足軍力、欲奪取錫蘭王位、來自擔婆林伽地區的極其勇猛的月光人主,帶到附近居所,使整個錫蘭島統一於一傘之下。他為世間教法所作的庇護是其父王的兩倍。有一次想要佈施僧團迦絺那衣,在一日之內完成棉花處理、紡線等一切準備工作,分別佈施裝飾有眾多貴重物品、帶有寶珠用具的八十件迦絺那衣,以民眾的讚歎聲充滿十方。 120 如是成就眾多令世間驚歎的功德事業,那位勇猛臂大王在象林山寺其父大王火化處建造大塔,在那裡聽說眾多漏盡者所用的殊勝宮殿長期毀壞,便派遣生於弓箭家族、具足信等功德的名為替代王天的最勝大臣,以數千財物建造如先前般莊嚴的三層宏偉宮殿,為住在那裡的眾多比丘設立常規資具供養。 121 在那裡為圓形宮殿下層安置椽木,周圍建造屋頂形狀,將兩層宮殿改成三層。在那裡想要建造錫蘭島前所未有的勝者殿堂,在圓形宮殿北方先挖掘一人高的石板邊界,除去泥土,以河沙填充,從象王莊嚴的基座開始直到塔頂,以八角分割墻壁和屋頂,在八種各色美麗的牆面上方裝飾著生歡喜嬉戲之情的種種裝束優雅、眾多鬼神眷屬圍繞的聰慧人群,在前面邊緣建造以各種圖畫裝飾、高聳、用磚瓦砌成、涂以白灰的龍門拱形,內部裝飾極其可愛的花鬘花藤等各種繪畫,善設樓梯門扇,莊嚴處所優美,裝飾有如生存的勝者形貌之像,像的右邊以厚石板製作裝飾善逝形像,建造三層大宮殿。 以上為第十一章 八角宮殿建立品
122.
Viddhastasaṃkharaṇato navakammunāvā,
Khettādidānavidhināca anāgatepi;
Ye sādhavo pariharanti imaṃ vihāraṃ,
Nāmadva kārampi tesamihālikhantu.
我來為您翻譯這段巴利文偈頌: 122 "以修復重建或是新建, 或以田地等佈施方式, 未來善人護持此寺者, 愿其名號雙倍寫於此。"