B0102051415vīsatinipāto(二十品)

  1. Vīsatinipāto

  2. Mātaṅgajātakaṃ (1)

1.

Kuto nu āgacchasi dummavāsī [rummavāsī (sī. pī.)], otallako paṃsupisācakova;

Saṅkāracoḷaṃ paṭimuñca [paṭimucca (sī. pī.)] kaṇṭhe, ko re tuvaṃ hosi [hohisi (sī. pī.)] adakkhiṇeyyo.

2.

Annaṃ tavedaṃ [tava idaṃ (ka. sī. pī.), tavayidaṃ (syā.)] pakataṃ yasassi, taṃ khajjare bhuñjare piyyare ca;

Jānāsi maṃ tvaṃ paradattūpajīviṃ, uttiṭṭhapiṇḍaṃ labhataṃ sapāko.

3.

Annaṃ mamedaṃ [mama idaṃ (ka. sī. pī.), mamayidaṃ (syā.)] pakataṃ brāhmaṇānaṃ, attatthāya saddahato mamedaṃ [mama idaṃ (ka. sī. pī.), mamayidaṃ (syā.)];

Apehi etto kimidhaṭṭhitosi, na mādisā tuyhaṃ dadanti jamma.

4.

Thale ca ninne ca vapanti bījaṃ, anūpakhette phalamāsamānā [māsasānā (sī. pī.), māsiṃ samānā (syā.)];

Etāya saddhāya dadāhi dānaṃ, appeva ārādhaye dakkhiṇeyye.

5.

Khettāni mayhaṃ viditāni loke, yesāhaṃ bījāni patiṭṭhapemi;

Ye brāhmaṇā jātimantūpapannā, tānīdha khettāni supesalāni.

6.

Jātimado ca atimānitā ca, lobho ca doso ca mado ca moho;

Ete aguṇā yesu ca santi [yesu vasanti (sī. pī.)] sabbe, tānīdha khettāni apesalāni.

7.

Jātimado ca atimānitā ca, lobho ca doso ca mado ca moho;

Ete aguṇā yesu na santi sabbe, tānīdha khettāni supesalāni.

8.

Kvettha gatā [kvattha gatā (syā.), kattheva bhaṭṭhā (pī.)] upajotiyo ca, upajjhāyo ca athavā gaṇḍakucchi [aṇḍakucchi (sī. syā. pī.)];

Imassa daṇḍañca vadhañca datvā, gale gahetvā khalayātha [galayātha (ka.)] jammaṃ.

9.

Giriṃ nakhena khaṇasi, ayo dantehi [dantena (sī. pī.)] khādasi;

Jātavedaṃ padahasi, yo isiṃ paribhāsasi.

10.

Idaṃ vatvāna mātaṅgo, isi saccaparakkamo;

Antalikkhasmiṃ pakkāmi [pakkami (ka.)], brāhmaṇānaṃ udikkhataṃ.

11.

Āvellitaṃ [aveṭhitaṃ (sī. pī.)] piṭṭhito uttamaṅgaṃ, bāhuṃ [bāhaṃ (sī. pī.)] pasāreti akammaneyyaṃ [akampaneyyaṃ (ka.)];

Setāni akkhīni yathā matassa, ko me imaṃ puttamakāsi evaṃ.

12.

Idhāgamā samaṇo dummavāsī, otallako paṃsupisācakova;

Saṅkāracoḷaṃ paṭimuñca kaṇṭhe, so te imaṃ puttamakāsi evaṃ.

13.

Katamaṃ disaṃ agamā bhūripañño, akkhātha me māṇavā etamatthaṃ;

Gantvāna taṃ paṭikaremu accayaṃ, appeva naṃ putta labhemu jīvitaṃ.

14.

Vehāyasaṃ agamā bhūripañño, pathaddhuno pannaraseva cando;

Api cāpi so purimadisaṃ agacchi, saccappaṭiñño isi sādhurūpo.

15.

Āvellitaṃ piṭṭhito uttamaṅgaṃ, bāhuṃ pasāreti akammaneyyaṃ;

Setāni akkhīni yathā matassa, ko me imaṃ puttamakāsi evaṃ.

16.

Yakkhā have santi mahānubhāvā, anvāgatā isayo sādhurūpā;

Te duṭṭhacittaṃ kupitaṃ viditvā, yakkhā hi te puttamakaṃsu evaṃ.

17.

Yakkhā ca me puttamakaṃsu evaṃ, tvaññeva me mā kuddho [kuddha (ka.)] brahmacāri;

Tumheva [tuyheva (ka.)] pāde saraṇaṃ gatāsmi, anvāgatā puttasokena bhikkhu.

18.

Tadeva hi etarahi ca mayhaṃ, manopadoso na mamatthi [mama natthi (pī.)] koci;

Putto ca te vedamadena matto, atthaṃ na jānāti adhicca vede.

19.

Addhā have bhikkhu muhuttakena, sammuyhateva purisassa saññā;

Ekāparādhaṃ [etāparādhaṃ (ka.)] khama bhūripañña, na paṇḍitā kodhabalā bhavanti.

  1. 二十集
  2. 像人本生經 (1) 1. 你這住在森林的人從哪裡來,蓬頭垢面像塵土中的鬼怪; 頸上掛著破爛衣衫,你這個不值得供養的人是誰。 2. 這是為你這有名望者準備的食物,讓人享用、食用和飲用; 你知道我靠別人施捨為生,讓這個賤民得到剩餘的食物。 3. 這食物是我為婆羅門準備的,這是我爲了自己利益而信施的; 從這裡走開,你在這裡做什麼,像你這樣的下賤人我們不會給予。 4. 人們在高地和低地播種,在水田里期待收穫; 以這樣的信心佈施吧,或許能取悅值得供養的人。 5. 我知道世間的福田,我將種子播在其中; 那些具有高貴出身的婆羅門,這些就是善妙的福田。 6. 出身的驕傲和過度的傲慢,貪慾、嗔恨、驕慢和愚癡; 這些過失若都存在的人,這樣的福田是不善妙的。 7. 出身的驕傲和過度的傲慢,貪慾、嗔恨、驕慢和愚癡; 這些過失若都不存在的人,這樣的福田是善妙的。 8. 這裡的副司祭和老師,還有那個大腹便便的人都到哪裡去了; 給這個下賤人以棍打和懲罰,抓住他的脖子把他趕走。 9. 你用指甲想挖山,用牙齒想咬鐵; 你想壓制火神,竟敢侮辱聖者。 10. 像人仙人說完這些話,這位踐行真實的聖者; 在婆羅門們注視下,升入空中離去。 11. 頭顱從背後扭曲,手臂伸展無法動彈; 眼睛發白如同死人,是誰讓我的兒子變成這樣。 12. 來到這裡的是位住林沙門,蓬頭垢面像塵土中的鬼怪; 頸上掛著破爛衣衫,是他讓你的兒子變成這樣。 13. 智慧廣大的聖者去了哪個方向,年輕人請告訴我這件事; 我們去向他懺悔過錯,或許能讓我兒子恢復生命。 14. 智慧廣大的聖者升入空中,如十五日的明月高懸; 而且他朝著東方而去,這位誠實守信的聖者確實品德高尚。 15. 頭顱從背後扭曲,手臂伸展無法動彈; 眼睛發白如同死人,是誰讓我的兒子變成這樣。 16. 確實有大威力的夜叉,跟隨著品德高尚的仙人; 他們看到(你兒子)心懷惡意和憤怒,是這些夜叉讓你的兒子變成這樣。 17. 如果是夜叉讓我兒子變成這樣,請修行者不要對我生氣; 我只皈依于您的足下,比丘啊,我是因兒子的悲傷而來。 18. 無論是過去還是現在,我心中都沒有任何怨恨; 但你的兒子因吠陀學問而驕傲,不明白真理只是死記硬背吠陀。 19. 確實啊比丘,在一瞬間,人的意識就會迷失; 請原諒這一過錯,智慧廣大的人,智者不會被憤怒支配。

20.

Idañca mayhaṃ uttiṭṭhapiṇḍaṃ, tava [natthi sī. pī. potthakesu] maṇḍabyo bhuñjatu appapañño;

Yakkhā ca te naṃ [te puttaṃ (syā.)] na viheṭhayeyyuṃ, putto ca te hessati [hohiti (sī. pī.)] so arogo.

21.

Maṇḍabya bālosi parittapañño, yo puññakhettānamakovidosi;

Mahakkasāvesu dadāsi dānaṃ, kiliṭṭhakammesu asaññatesu.

22.

Jaṭā ca kesā ajinā nivatthā, jarūdapānaṃva mukhaṃ parūḷhaṃ;

Pajaṃ imaṃ passatha dummarūpaṃ [rummarūpiṃ (sī. pī.)], na jaṭājinaṃ tāyati appapaññaṃ.

23.

Yesaṃ rāgo ca doso ca, avijjā ca virājitā;

Khīṇāsavā arahanto, tesu dinnaṃ mahapphalanti.

Mātaṅgajātakaṃ paṭhamaṃ.

  1. Cittasambhūtajātakaṃ (2)

24.

Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Passāmi sambhūtaṃ mahānubhāvaṃ, sakammunā puññaphalūpapannaṃ.

25.

Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Kaccinnu cittassapi evamevaṃ, iddho mano tassa yathāpi mayhaṃ.

26.

Sabbaṃ narānaṃ saphalaṃ suciṇṇaṃ, na kammunā kiñcana moghamatthi;

Cittampi jānāhi [cittaṃ vijānāhi (sī. pī.)] tatheva deva, iddho mano tassa yathāpi tuyhaṃ.

27.

Bhavaṃ nu citto sutamaññato te, udāhu te koci naṃ etadakkhā;

Gāthā sugītā na mamatthi kaṅkhā, dadāmi te gāmavaraṃ satañca.

28.

Na cāhaṃ citto sutamaññato me, isī ca me etamatthaṃ asaṃsi;

『『Gantvāna rañño paṭigāhi [paṭigāyi (syā. ka.), paṭigāya (?)] gāthaṃ, api te varaṃ attamano dadeyya』』 [api nu te varaṃ attamano dadeyya (syā.), api nu te attamano varaṃ dade (ka.)].

29.

Yojentu ve rājarathe, sukate cittasibbane;

Kacchaṃ nāgānaṃ bandhatha, gīveyyaṃ paṭimuñcatha.

30.

Āhaññantu [āhaññare (syā.)] bherimudiṅgasaṅkhe [saṅkhā (syā.)], sīghāni yānāni ca yojayantu;

Ajjevahaṃ assamaṃ taṃ gamissaṃ, yattheva dakkhissamisiṃ nisinnaṃ.

31.

Suladdhalābho vata me ahosi, gāthā sugītā parisāya majjhe;

Svāhaṃ isiṃ sīlavatūpapannaṃ, disvā patīto sumanohamasmi.

32.

Āsanaṃ udakaṃ pajjaṃ, paṭiggaṇhātu no bhavaṃ;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhavaṃ.

33.

Rammañca te āvasathaṃ karontu, nārīgaṇehi paricārayassu;

Karohi okāsamanuggahāya, ubhopi maṃ issariyaṃ karoma.

34.

Disvā phalaṃ duccaritassa rāja, atho suciṇṇassa mahāvipākaṃ;

Attānameva paṭisaṃyamissaṃ, na patthaye putta [puttaṃ (sī. pī.)] pasuṃ dhanaṃ vā.

35.

Dasevimā vassadasā, maccānaṃ idha jīvitaṃ;

Apattaññeva taṃ odhiṃ, naḷo chinnova sussati.

36.

Tattha kā nandi kā khiḍḍā, kā ratī kā dhanesanā;

Kiṃ me puttehi dārehi, rāja muttosmi bandhanā.

37.

Sohaṃ evaṃ pajānāmi [so ahaṃ suppajānāmi (sī. pī.)], maccu me nappamajjati;

Antakenādhipannassa, kā ratī kā dhanesanā.

38.

Jāti narānaṃ adhamā janinda, caṇḍālayoni dvipadākaniṭṭhā [dipadākaniṭṭhā (sī. pī.)];

Sakehi kammehi supāpakehi, caṇḍālagabbhe [caṇḍāligabbhe (syā.)] avasimha pubbe.

39.

Caṇḍālāhumha avantīsu, migā nerañjaraṃ pati;

Ukkusā nammadātīre [rammadātīre (syā. ka.)], tyajja brāhmaṇakhattiyā.

40.

Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta [mameva (syā. ka.)] vākyaṃ, mākāsi kammāni dukkhudrayāni.

20. 這是我的剩餘食物,讓你那愚昧的曼達比亞享用; 愿夜叉們不再傷害他,你的兒子將會康復無恙。 21. 曼達比亞啊,你愚昧智慧淺薄,不懂得什麼是福田; 你向身著污穢袈裟、不持戒律的人佈施。 22. 他們結著髮髻披著獸皮,面容如同枯井般荒蕪; 看看這些醜陋的生靈,髮髻獸皮保護不了愚昧者。 23. 那些已經斷除貪慾、嗔恨,和無明的人, 他們是漏盡的阿羅漢,供養他們將得大果報。 像人本生經第一 498. 質多與三浮多本生經 (2) 24. 人們的一切善行都有果報,沒有任何行為是徒勞的; 我看到三浮多有大威力,因其善業而獲得福報。 25. 人們的一切善行都有果報,沒有任何行為是徒勞的; 不知質多是否也是如此,他的心意是否如我一樣富足。 26. 人們的一切善行都有果報,沒有任何行為是徒勞的; 大王請知道質多也是一樣,他的心意和你一樣富足。 27. 你是否是從別處聽說質多,或是有人告訴你這些; 偈頌唱得很好我毫無疑問,我賜給你一百個上等村莊。 28. 我並非從別處聽說質多,是仙人告訴我這件事; 說:"去為國王唱這首偈頌,也許他會歡喜給你恩賜。" 29. 讓他們套上裝飾華麗的王車,精心裝飾打扮; 為大象繫上鞍具,給它們戴上項飾。 30. 敲響銅鼓、小鼓和法螺,讓他們備好快速的車乘; 今天我就要去那隱居處,在那裡我將見到仙人端坐。 31. 我獲得了極大的利益,在眾人中聽聞美妙的偈頌; 我見到持戒的仙人,內心歡喜充滿欣悅。 32. 請接受我們的座位、水和洗足水, 我們請問尊者的身份,請尊者賜予我們恩德。 33. 讓他們為你建造宜人的住處,讓眾多女子服侍你; 請給我們機會供養你,讓我們共享這王權。 34. 大王,見到惡行的果報,又見善行的大果報; 我將約束自己,不追求子女、牲畜和財富。 35. 人的壽命不過十個十年,在這世間生存; 未到終點就會乾枯,如同蘆葦被砍斷。 36. 在此有何歡喜何嬉戲,有何快樂何求財; 子女妻室於我何用,大王我已脫離束縛。 37. 我如此了知,死亡不會放過我; 被死神所制,何需快樂求財。 38. 人王啊,人的出身以旃陀羅最低賤,在兩足眾生中最下等; 因為我們過去的惡業,投生在旃陀羅胎中。 39. 我們在阿凡提國為旃陀羅,在尼連禪河邊為野獸, 在南摩達河岸為貓頭鷹,如今成為婆羅門和剎帝利。 40. 生命短暫即將逝去,衰老來臨無處躲藏; 般遮羅啊,請聽我的話,不要造作導致痛苦的業。

41.

Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṃ, mākāsi kammāni dukkhapphalāni.

42.

Upanīyati jīvitamappamāyu, jarūpanītassa na santi tāṇā;

Karohi pañcāla mameta vākyaṃ, mākāsi kammāni rajassirāni.

43.

Upanīyati jīvitamappamāyu, vaṇṇaṃ jarā hanti narassa jiyyato;

Karohi pañcāla mameta vākyaṃ, mākāsi kammaṃ nirayūpapattiyā.

44.

Addhā hi saccaṃ vacanaṃ tavetaṃ, yathā isī bhāsasi evametaṃ;

Kāmā ca me santi anapparūpā, te duccajā mādisakena bhikkhu.

45.

Nāgo yathā paṅkamajjhe byasanno, passaṃ thalaṃ nābhisambhoti gantuṃ;

Evampahaṃ [evamahaṃ (syā.)] kāmapaṅke byasanno, na bhikkhuno maggamanubbajāmi.

46.

Yathāpi mātā ca pitā ca puttaṃ, anusāsare kinti sukhī bhaveyya;

Evampi maṃ tvaṃ anusāsa bhante, yathā ciraṃ [yamācaraṃ (sī. pī. ka. aṭṭha.)] pecca sukhī bhaveyyaṃ.

47.

No ce tuvaṃ ussahase janinda, kāme ime mānusake pahātuṃ;

Dhammiṃ [dhammaṃ (sī. pī.)] baliṃ paṭṭhapayassu rāja, adhammakāro tava [adhammakāro ca te (sī. syā. pī.)] māhu raṭṭhe.

48.

Dūtā vidhāvantu disā catasso, nimantakā samaṇabrāhmaṇānaṃ;

Te annapānena upaṭṭhahassu, vatthena senāsanapaccayena ca.

49.

Annena pānena pasannacitto, santappaya samaṇabrāhmaṇe ca;

Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupehi [mupeti (pī. ka.)] ṭhānaṃ.

50.

Sace ca taṃ rāja mado saheyya, nārīgaṇehi paricārayantaṃ;

Imameva gāthaṃ manasī karohi, bhāsesi [bhāsehi (syā. pī. ka.)] cenaṃ parisāya majjhe.

51.

Abbhokāsasayo jantu, vajantyā khīrapāyito;

Parikiṇṇo suvānehi [supinehi (sī. pī.)], svājja rājāti vuccatīti.

Cittasambhūtajātakaṃ dutiyaṃ.

  1. Sivijātakaṃ (3)

52.

Dūre apassaṃ therova, cakkhuṃ yācitumāgato;

Ekanettā bhavissāma, cakkhuṃ me dehi yācito.

53.

Kenānusiṭṭho idha māgatosi, vanibbaka [vaṇibbaka (sī.)] cakkhupathāni yācituṃ;

Suduccajaṃ yācasi uttamaṅgaṃ, yamāhu nettaṃ purisena duccajaṃ.

54.

Yamāhu devesu sujampatīti, maghavāti naṃ āhu manussaloke;

Tenānusiṭṭho idha māgatosmi, vanibbako cakkhupathāni yācituṃ.

55.

Vanibbato [vanibbako (syā. pī.)] mayha vaniṃ [vanaṃ (ka.), vaṇiṃ (sī. syā. pī.)] anuttaraṃ, dadāhi te cakkhupathāni yācito;

Dadāhi me cakkhupathaṃ anuttaraṃ, yamāhu nettaṃ purisena duccajaṃ.

56.

Yena atthena āgacchi [āgañchi (sī. pī.)], yamatthamabhipatthayaṃ;

Te te ijjhantu saṅkappā, labha cakkhūni brāhmaṇa.

57.

Ekaṃ te yācamānassa, ubhayāni dadāmahaṃ;

Sa cakkhumā gaccha janassa pekkhato, yadicchase tvaṃ tadate samijjhatu.

58.

Mā no deva adā cakkhuṃ, mā no sabbe parākari [parakkari (syā. ka. aṭṭha.), parikkari (ka.) pari + ā + kari = parākari];

Dhanaṃ dehi mahārāja, muttā veḷuriyā bahū.

59.

Yutte deva rathe dehi, ājānīye calaṅkate;

Nāge dehi mahārāja, hemakappanavāsase.

60.

Yathā taṃ sivayo [sīviyo (syā.)] sabbe, sayoggā sarathā sadā;

Samantā parikireyyuṃ [parikareyyuṃ (syā. pī.)], evaṃ dehi rathesabha.

61.

Yo ve dassanti vatvāna, adāne kurute mano;

Bhūmyaṃ [bhūmyā (sī. pī.)] so patitaṃ pāsaṃ, gīvāyaṃ paṭimuñcati.

41. 生命短暫即將逝去,衰老來臨無處躲藏; 般遮羅啊,請聽我的話,不要造作帶來痛苦果報的業。 42. 生命短暫即將逝去,衰老來臨無處躲藏; 般遮羅啊,請聽我的話,不要造作染污的業。 43. 生命短暫即將逝去,衰老奪走人的容顏; 般遮羅啊,請聽我的話,不要造作導致墮地獄的業。 44. 確實你說的話是真實的,仙人啊你所說如此; 但我有許多欲樂,對我這樣的人很難捨棄。 45. 如同大象陷入泥沼,看到陸地也無法前行; 我也是這樣陷入欲樂的泥沼,無法追隨比丘的道路。 46. 如同父母教導兒子,希望他能獲得快樂; 尊者請這樣教導我,使我死後長久獲得快樂。 47. 人王啊如果你無法,捨棄這人間的欲樂; 那麼大王請建立如法的供養,不要讓你的國土有非法的行為。 48. 讓使者往四方奔走,邀請沙門和婆羅門; 以飲食供養他們,以及衣服、住處和資具。 49. 以歡喜的心供養飲食,滿足沙門和婆羅門; 根據能力佈施和享用,無人指責便能昇天界。 50. 如果驕慢征服了你,讓你沉迷於眾女子的服侍; 請記住這首偈頌,在眾人中誦唸它。 51. 這個人曾露宿野外,吸吮母乳長大, 被野狗環繞,如今卻被稱為國王。 質多與三浮多本生經第二 499. 尸毗本生經 (3) 52. 我遠處看不見老人,前來乞求眼睛; 讓我們一人一隻眼,請給我你的眼睛。 53. 是誰指示你來到這裡,乞丐啊來求取眼目; 你所乞求的是難捨之物,人們說眼睛是最難捨棄的。 54. 在天界他被稱為善生主,在人間他被稱為帝釋; 是他指示我來到這裡,作為乞丐來求取眼目。 55. 對我這乞丐來說這是無上的佈施,請應我所求給予眼目; 請給我無上的眼目,那人們說最難捨棄的眼睛。 56. 你為何目的而來,你所期望的事; 愿你的願望實現,婆羅門啊請得到眼睛。 57. 你只求一隻眼睛,我給你兩隻眼睛; 在眾人面前你將重見光明,愿你所愿都能實現。 58. 天神啊請不要給眼睛,不要讓我們全部失去; 大王請給予財寶,許多珍珠和琉璃。 59. 天神啊請給裝飾華麗的馬車,和良種駿馬; 大王請給大象,披著金色裝飾。 60. 讓所有的尸毗人,帶著車乘和隨從; 環繞在你四周,車隊之主請這樣佈施。 61. 若有人說要佈施,卻又生起吝嗇之心; 他就是在自己脖子上,套上掉在地上的繩索。

62.

Yo ve dassanti vatvāna, adāne kurute mano;

Pāpā pāpataro hoti, sampatto yamasādhanaṃ.

63.

Yañhi yāce tañhi dade, yaṃ na yāce na taṃ dade;

Svāhaṃ tameva dassāmi, yaṃ maṃ yācati brāhmaṇo.

64.

Āyuṃ nu vaṇṇaṃ nu sukhaṃ balaṃ nu, kiṃ patthayāno nu janinda desi;

Kathañhi rājā sivinaṃ anuttaro, cakkhūni dajjā paralokahetu.

65.

Na vāhametaṃ yasasā dadāmi, na puttamicche na dhanaṃ na raṭṭhaṃ;

Satañca dhammo carito purāṇo, icceva dāne ramate mano mama [mamaṃ (sī. pī.)].

66.

Sakhā ca mitto ca mamāsi sīvika [sīvaka (sī. pī.)], susikkhito sādhu karohi me vaco;

Uddharitvā [uddhatva (sī.), laddha tvaṃ (pī.)] cakkhūni mamaṃ jigīsato, hatthesu ṭhapehi [āvesi (sī.)] vanibbakassa.

67.

Codito sivirājena, siviko vacanaṅkaro;

Rañño cakkhūnuddharitvā [cakkhūni uddhatvā (sī. pī.)], brāhmaṇassūpanāmayi;

Sacakkhu brāhmaṇo āsi, andho rājā upāvisi.

68.

Tato so katipāhassa, uparūḷhesu cakkhusu;

Sūtaṃ āmantayī rājā, sivīnaṃ raṭṭhavaḍḍhano.

69.

Yojehi sārathi yānaṃ, yuttañca paṭivedaya;

Uyyānabhūmiṃ gacchāma, pokkharañño vanāni ca.

70.

So ca pokkharaṇītīre [pokkharaṇiyā tīre (sī. pī.)], pallaṅkena upāvisi;

Tassa sakko pāturahu, devarājā sujampati.

71.

Sakkohamasmi devindo, āgatosmi tavantike;

Varaṃ varassu rājīsi, yaṃ kiñci manasicchasi.

72.

Pahūtaṃ me dhanaṃ sakka, balaṃ koso canappako;

Andhassa me sato dāni, maraṇaññeva ruccati.

73.

Yāni saccāni dvipadinda, tāni bhāsassu khattiya;

Saccaṃ te bhaṇamānassa, puna cakkhu bhavissati.

74.

Ye maṃ yācitumāyanti, nānāgottā vanibbakā;

Yopi maṃ yācate tattha, sopi me manaso piyo;

Etena saccavajjena, cakkhu me upapajjatha.

75.

Yaṃ maṃ so yācituṃ āgā, dehi cakkhunti brāhmaṇo;

Tassa cakkhūni pādāsiṃ, brāhmaṇassa vanibbato [vaṇibbino (sī.), vanibbino (pī.)].

76.

Bhiyyo maṃ āvisī pīti, somanassañcanappakaṃ;

Etena saccavajjena, dutiyaṃ me upapajjatha.

77.

Dhammena bhāsitā gāthā, sivīnaṃ raṭṭhavaḍḍhana;

Etāni tava nettāni, dibbāni paṭidissare.

78.

Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhontu te.

79.

Ko nīdha vittaṃ na dadeyya yācito, api visiṭṭhaṃ supiyampi attano;

Tadiṅgha sabbe sivayo samāgatā, dibbāni nettāni mamajja passatha.

80.

Tirokuṭṭaṃ tiroselaṃ, samatiggayha pabbataṃ;

Samantā yojanasataṃ, dassanaṃ anubhonti me.

81.

Na cāgamattā paramatthi kiñci, maccānaṃ idha jīvite;

Datvāna mānusaṃ [datvā mānusakaṃ (sī.)] cakkhuṃ, laddhaṃ me [me iti padaṃ natthi sī. potthake] cakkhuṃ amānusaṃ.

82.

Etampi disvā sivayo, detha dānāni bhuñjatha;

Datvā ca bhutvā ca yathānubhāvaṃ, aninditā saggamupetha ṭhānanti.

Sivijātakaṃ tatiyaṃ.

  1. Sirīmantajātakaṃ (4)

83.

Paññāyupetaṃ siriyā vihīnaṃ, yasassinaṃ vāpi apetapaññaṃ;

Pucchāmi taṃ senaka etamatthaṃ, kamettha seyyo kusalā vadanti.

84.

Dhīrā ca bālā ca have janinda, sippūpapannā ca asippino ca;

Sujātimantopi ajātimassa, yasassino pesakarā [pessakarā (sī. pī.)] bhavanti;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva [sirimāva (sī. syā. pī.)] seyyo.

我來為您翻譯這些巴利文偈頜,保持完整和忠實原文的格式: 62. 那些說了"我要給"之後,卻在給予時改變心意的人; 比作惡者更加邪惡,已經落入死神的掌控。 63. 無論別人向我乞求什麼,我就會給予什麼; 不向我乞求的,我就不給予; 因此,我將給予這位婆羅門向我所求之物。 64. "是爲了壽命?容貌?快樂?還是力量?人民之主啊,你追求什麼而行佈施? 為何作為西瓦人(Sivi)的至高君王,要爲了來世而佈施雙眼?" 65. 我不是爲了名聲而佈施,也不是爲了子嗣、財富或王國; 這是古聖賢們遵循的正法,因此我的心喜好佈施。 66. "西維卡(Sivika)啊,你是我的朋友和親密之人,訓練有素的你請按我的話去做; 取出我這渴求者的雙眼,放在乞求者的手中。" 67. 在西瓦王的催促下,西維卡遵從命令; 取出國王的眼睛,交給了婆羅門; 婆羅門獲得了眼睛,而國王成爲了盲人。 68. 幾天之後,當眼睛痊癒時, 這位增進西瓦國的國王召喚御者。 69. "御者啊,請備好馬車,告訴我準備完畢; 我們要去遊園,去看蓮池和樹林。" 70. 他在蓮池邊坐在寶座上, 帝釋天王,眾神之主出現在他面前。 71. "我是帝釋天王,特來見你; 聖王啊,請許願,無論你心中想要什麼。" 72. "帝釋啊,我有充足的財富,力量和無盡的寶藏; 現在我已成為盲人,只願求死。" 73. "兩足尊(指人類之主)啊,請說出你的真實誓言; 若你說實話,你的眼睛將重現。" 74. "那些來向我乞求的人,來自不同種姓的乞求者; 無論誰向我乞求,他們都是我心中所愛; 以此真實誓言,愿我重獲眼睛。" 75. "當那位婆羅門來向我乞求說'給我眼睛'時; 我把眼睛給了那位乞求的婆羅門。" 76. "更大的喜悅和無限的快樂充滿我心; 以此真實誓言,愿我獲得第二隻眼睛。" 77. "你說出的偈頜合乎正法,西瓦國的繁榮者啊; 這就是你的眼睛,閃耀著天界的光芒。" 78. "穿透墻壁,穿透巖石,超越群山, 愿你能看見周圍百由旬的景象。" 79. "在這裡,誰會不給予乞求者財富, 即使是自己最珍貴最心愛的東西? 那麼現在,所有聚集的西瓦人啊, 請看我今天獲得的天界眼睛。" 80. "穿透墻壁,穿透巖石,超越群山, 我能看見周圍百由旬的景象。" 81. "在此生中,對於凡人來說, 沒有什麼比佈施更崇高; 捨棄人的眼睛,我獲得了非人的眼睛。" 82. "西瓦人們見此,應當佈施,應當享用; 隨力佈施享用后,無可指責地升入天界。" 西瓦本生故事 第三 吉祥本生故事(4) 83. "具有智慧卻缺乏吉祥的人, 或有榮耀卻缺乏智慧的人; 我問你,舍那卡(Senaka),這個問題: 智者們說,這兩者之中誰更優秀?" 84. "人民之主啊,確實有智者和愚者, 有技藝精湛者和無技藝者, 即使是高貴出身者也會成為低賤者的僕人; 看到這一點,我說: 雖然缺乏智慧,但有吉祥者更勝一籌。"

85.

Tuvampi pucchāmi anomapañña, mahosadha kevaladhammadassi;

Bālaṃ yasassiṃ paṇḍitaṃ appabhogaṃ, kamettha seyyo kusalā vadanti.

86.

Pāpāni kammāni karoti bālo [karonti bālā (syā. ka.)], idhameva [idameva (syā. ka. aṭṭha.), imameva (ka.)] seyyo iti maññamāno [maññamānā (syā. ka.)];

Idhalokadassī paralokamadassī, ubhayattha bālo kalimaggahesi;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

87.

Na sippametaṃ vidadhāti bhogaṃ, na bandhuvā [na bandhavā (sī. syā. ka.)] na sarīravaṇṇo yo [na sarīrāvakāso (sī. syā. pī.)];

Passeḷamūgaṃ sukhamedhamānaṃ, sirī hi naṃ bhajate goravindaṃ [gorimandaṃ (sī. pī.)];

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

88.

Laddhā sukhaṃ majjati appapañño, dukkhena phuṭṭhopi pamohameti;

Āgantunā dukkhasukhena phuṭṭho, pavedhati vāricarova ghamme;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

89.

Dumaṃ yathā sāduphalaṃ araññe, samantato samabhisaranti [samabhicaranti (sī. pī.)] pakkhī;

Evampi aḍḍhaṃ sadhanaṃ sabhogaṃ, bahujjano bhajati atthahetu;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

90.

Na sādhu balavā bālo, sāhasā vindate dhanaṃ;

Kandantametaṃ dummedhaṃ, kaḍḍhanti nirayaṃ bhusaṃ;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

91.

Yā kāci najjo gaṅgamabhissavanti, sabbāva tā nāmagottaṃ jahanti;

Gaṅgā samuddaṃ paṭipajjamānā, na khāyate iddhiṃ paññopi loke [iddhiparo hi loke (ka. sī. syā.), iddhiparo hi loko (sī. pī. aṭṭha.)];

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

92.

Yametamakkhā udadhiṃ mahantaṃ, savanti najjo sabbakālamasaṅkhyaṃ;

So sāgaro niccamuḷāravego, velaṃ na acceti mahāsamuddo.

93.

Evampi bālassa pajappitāni, paññaṃ na acceti sirī kadāci;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

94.

Asaññato cepi paresamatthaṃ, bhaṇāti sandhānagato [saṇṭhānagato (syā. pī.), santhānagato (sī.)] yasassī;

Tasseva taṃ rūhati ñātimajjhe, sirī hi naṃ [sirihīnaṃ (sī. ka.), sirīhīnaṃ (syā. pī.)] kārayate na paññā [na pañño (sī.), na paññaṃ (syā. ka.)];

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

95.

Parassa vā attano vāpi hetu, bālo musā bhāsati appapañño;

So nindito hoti sabhāya majjhe, pacchāpi [peccampi (sī. pī.), peccāpi (?)] so duggatigāmī hoti;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

96.

Atthampi ce bhāsati bhūripañño, anāḷhiyo [anālayo (pī.)] appadhano daliddo;

Na tassa taṃ rūhati ñātimajjhe, sirī ca paññāṇavato na hoti;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

97.

Parassa vā attano vāpi hetu, na bhāsati alikaṃ bhūripañño;

So pūjito hoti sabhāya majjhe, pacchāpi so suggatigāmī hoti;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

98.

Hatthī gavassā maṇikuṇḍalā ca, thiyo ca iddhesu kulesu jātā;

Sabbāva tā upabhogā bhavanti, iddhassa posassa aniddhimanto;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

讓我為您翻譯這些巴利文偈頜,保持完整和對仗格式: 85. "我也問你,具有無上智慧者, 摩訶薩(Mahosadha),全知正法者; 有榮耀的愚者與貧窮的智者, 智者們說,這兩者之中誰更優秀?" 86. "愚者造作惡業,認為只有此世才是最好; 只見現世不見來世,愚者在兩世都遭受損失; 看到這一點,我說: 智者更勝,而非有榮耀的愚者。" 87. "不是技藝帶來財富,不是親戚帶來財富,也不是容貌帶來財富; 看那啞巴享受著快樂,因為吉祥女神眷顧著這位牧牛人; 看到這一點,我說: 雖然缺乏智慧,但有吉祥者更勝一籌。" 88. "得到快樂時,智慧淺薄者驕傲自滿,遭遇痛苦時,陷入迷惑; 被偶然的苦樂所觸動,如同炎熱中的水生物顫抖不安; 看到這一點,我說: 智者更勝,而非有榮耀的愚者。" 89. "如同林中結出甜美果實的樹,四面八方的鳥兒紛紛而至; 同樣地,對於富有、有財、有享受的人,眾人爲了利益而親近; 看到這一點,我說: 雖然缺乏智慧,但有吉祥者更勝一籌。" 90. "強壯的愚者並不好,用暴力獲取財富; 這愚昧者將會哭泣,被拖入深重地獄; 看到這一點,我說: 智者更勝,而非有榮耀的愚者。" 91. "所有河流匯入恒河,都失去了自己的名號; 恒河流入大海時,在世間不見其威力; 看到這一點,我說: 雖然缺乏智慧,但有吉祥者更勝一籌。" 92. "眾河川流不盡地注入這浩瀚大海, 大海永遠波濤洶涌,卻從不越過海岸。" 93. "同樣,愚者的妄想永遠不能超越智慧; 看到這一點,我說: 智者更勝,而非有榮耀的愚者。" 94. "即使不懂自製的有榮耀者,在和解時談論他人利益, 在親屬中間也能獲得成功,是吉祥使然而非智慧; 看到這一

99.

Asaṃvihitakammantaṃ, bālaṃ dummedhamantinaṃ;

Sirī jahati dummedhaṃ, jiṇṇaṃva urago tacaṃ;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

100.

Pañca paṇḍitā mayaṃ bhaddante, sabbe pañjalikā upaṭṭhitā;

Tvaṃ no abhibhuyya issarosi, sakkova bhūtapati devarājā;

Etampi disvāna ahaṃ vadāmi, pañño nihīno sirīmāva seyyo.

101.

Dāsova paññassa yasassi bālo, atthesu jātesu tathāvidhesu;

Yaṃ paṇḍito nipuṇaṃ saṃvidheti, sammohamāpajjati tattha bālo;

Etampi disvāna ahaṃ vadāmi, paññova seyyo na yasassi bālo.

102.

Addhā hi paññāva sataṃ pasatthā, kantā sirī bhogaratā manussā;

Ñāṇañca buddhānamatulyarūpaṃ, paññaṃ na acceti sirī kadāci.

103.

Yaṃ taṃ apucchimha akittayī no, mahosadha kevaladhammadassī;

Gavaṃ sahassaṃ usabhañca nāgaṃ, ājaññayutte ca rathe dasa ime;

Pañhassa veyyākaraṇena tuṭṭho, dadāmi te gāmavarāni soḷasāti.

Sirīmantajātakaṃ [sirimandajātakaṃ (sī. syā. pī.)] catutthaṃ.

  1. Rohaṇamigajātakaṃ (5)

104.

Ete yūthā patiyanti, bhītā maraṇassa [maraṇā (syā. pī.), maraṇa (ka.)] cittaka;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

105.

Nāhaṃ rohaṇa [rohanta (sī. pī.), rohana (syā.)] gacchāmi, hadayaṃ me avakassati;

Na taṃ ahaṃ jahissāmi, idha hissāmi jīvitaṃ.

106.

Te hi nūna marissanti, andhā apariṇāyakā;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

107.

Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ baddhaṃ [bandhaṃ (ka.)] jahissāmi, idha hissāmi jīvitaṃ.

108.

Gaccha bhīru palāyassu, kūṭe baddhosmi āyase;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

109.

Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ ahaṃ jahissāmi, idha hissāmi jīvitaṃ.

110.

Te hi nūna marissanti, andhā apariṇāyakā;

Gaccha tuvampi mākaṅkhi, jīvissanti tayā saha.

111.

Nāhaṃ rohaṇa gacchāmi, hadayaṃ me avakassati;

Na taṃ baddhaṃ jahissāmi, idha hissāmi jīvitaṃ.

112.

Ayaṃ so luddako eti, luddarūpo [ruddarūpo (sī. pī.)] sahāvudho;

Yo no vadhissati ajja, usunā sattiyā api [mapi (sī. syā. pī.)].

113.

Sā muhuttaṃ palāyitvā, bhayaṭṭā [bhayaṭṭhā (pī.)] bhayatajjitā;

Sudukkaraṃ akarā bhīru, maraṇāyūpanivattatha.

114.

Kinnu teme migā honti, muttā baddhaṃ upāsare;

Na taṃ cajitumicchanti, jīvitassapi kāraṇā.

115.

Bhātaro honti me ludda, sodariyā ekamātukā;

Na maṃ cajitumicchanti, jīvitassapi kāraṇā.

116.

Te hi nūna marissanti, andhā apariṇāyakā;

Pañcannaṃ jīvitaṃ dehi, bhātaraṃ muñca luddaka.

117.

So vo ahaṃ pamokkhāmi, mātāpettibharaṃ migaṃ;

Nandantu mātāpitaro, muttaṃ disvā mahāmigaṃ.

118.

Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, muttaṃ disvā mahāmigaṃ.

119.

Kathaṃ tvaṃ pamokkho [kathaṃ pamokkho (sī. pī.), kathaṃ te parokkho (?)] āsi, upanītasmi jīvite;

Kathaṃ putta amocesi, kūṭapāsamha luddako.

120.

Bhaṇaṃ kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāhi vācāhi, cittako maṃ amocayi.

121.

Bhaṇaṃ kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāhi vācāhi, sutanā maṃ amocayi.

讓我為您完整翻譯這些偈頌,保持格式和對仗: 99. "對於那些不能安排工作,愚蠢無智的人, 吉祥會離開這樣的愚者,如同蛇蛻去舊皮; 看到這一點,我說: 智者更勝,而非有榮耀的愚者。" 100. "尊者啊,我們五位智者,全都合掌站立; 你超越我們成為主宰,如同天王帝釋統領眾生; 看到這一點,我說: 雖然缺乏智慧,但有吉祥者更勝一籌。" 101. "在處理同樣的事務時,有榮耀的愚者如同智者的奴僕; 智者能巧妙安排的事情,愚者在其中陷入迷惑; 看到這一點,我說: 智者更勝,而非有榮耀的愚者。" 102. "確實智慧為善人所贊,人們喜愛吉祥與享樂; 佛陀的智慧無可比擬,吉祥永遠不能超越智慧。" 103. "我們問你的問題,你已回答, 摩訶薩,全知正法者; 我以千頭牛、一頭公牛、一頭象, 以及這十輛配有良馬的車; 對你解答問題感到歡喜, 我賜給你十六個最好的村莊。" 吉祥本生故事 第四 羅哈納鹿本生故事(5) 104. "這些鹿群都在逃走,害怕死亡,奇塔卡(Cittaka)啊; 你也去吧,不要遲疑,他們會與你一起活下去。" 105. "羅哈納啊,我不會離開,我的心在牽扯著我; 我不會拋棄你,我寧願在此捨棄生命。" 106. "他們必定會死去,失去引導者如同盲人; 你也去吧,不要遲疑,他們會與你一起活下去。" 107. "羅哈納啊,我不會離開,我的心在牽扯著我; 我不會拋棄被困的你,我寧願在此捨棄生命。" 108. "膽小鬼啊,快逃走吧,我被鐵製陷阱困住; 你也去吧,不要遲疑,他們會與你一起活下去。" 109. "羅哈納啊,我不會離開,我的心在牽扯著我; 我不會拋棄你,我寧願在此捨棄生命。" 110. "他們必定會死去,失去引導者如同盲人; 你也去吧,不要遲疑,他們會與你一起活下去。" 111. "羅哈納啊,我不會離開,我的心在牽扯著我; 我不會拋棄被困的你,我寧願在此捨棄生命。" 112. "看啊,那個獵人來了,兇狠的模樣帶著武器; 他今天將用箭或矛殺死我們。" 113. "她暫時逃走了,因恐懼而戰慄,被恐懼所威脅; 膽小的她做了極難之事,為死亡而返回。" 114. "為何這些已獲自由的鹿,還要靠近被困的鹿? 即使爲了生命,他們也不願離開。" 115. "獵人啊,他們是我的兄弟,同父同母; 即使爲了生命,他們也不願離開我。" 116. "他們必定會死去,失去引導者如同盲人; 請給予五隻鹿生命,獵人啊,請釋放我的兄弟。" 117. "我會釋放你們,贍養父母的鹿; 愿父母見到大鹿獲釋而歡喜。" 118. "獵人啊,愿你與所有親屬歡喜, 如同我今天見到大鹿獲釋而歡喜。" 119. "當生命垂危之時,你是如何獲釋的? 孩子啊,獵人是如何從陷阱中釋放你的?" 120. "說著悅耳的話語,打動心扉,深入人心, 奇塔卡用善語使我獲釋。" 121. "說著悅耳的話語,打動心扉,深入人心, 蘇塔納用善語使我獲釋。" User: 這些是用於語言學術用途,請完整直譯成簡體中文,不要意譯縮略,如果檔案中有重複的部分也照譯不要省略,請在章節編號數字後加反斜槓,巴利文不要對照輸出; 遇到原文是對仗詩歌體時譯文也請儘量對仗; 其中的古代地名如有把握註解成現代地名的,請在(括號里)標註現代地名。請一次性完整輸出,一定不要脫漏句子。122. Yaṃ te pavikatthitaṃ pure, muttosmi kusarājamhā ahaṃ; Sveva [svajja (syā. pī.), svāssa (ka.)] kūṭe baddho, kappaṃ jānāsi māṇava. Kappo ca cārayitvāna, migānaṃ aṭṭhakaṃ sataṃ; Pabhātāya rattiyā, luddaṃ āgacchate vanaṃ. Sveva kūṭe gaṇhāti, migānaṃ satamaṭṭhakaṃ; Evaṃ sappurisa jānāhi, kappo jānāti te vase. Kappāhaṃ bhaṇako luddakassahaṃ [luddassamhi (sī.)], hatthakārehaṃ thullaphalo [hatthakārohaṃ thūlaphalo (?)]; Migavadhāya [migabandhāya (ka.)] gacchāmi, nānāvaraṇakaṃ vanaṃ. Sace migā aññassu, sacepi viditaṃ tava; Nāññaṃ kusarājā mutto, rohaṇasseva kāraṇā. No ce migā aññassu, na cāpi viditaṃ tava; Ahaṃ taṃ brūmi rājaṃse, aññātakaparidevakaṃ. Na cāhaṃ migā jānāmi, ye cime asmiṃ kanane; Rohaṇaṃ me acikkhāhi, svāhaṃ passeyya meddhaguṃ. Yassete satataṃ pādā, nīlamakkhikatārakā; Te dantā kāḷapakkhassa, rohaṇo etadantaro. Ajja satta divasā assu, yamhaṃ [yamhi (sī.), yaṃ maṃ (?)] kūṭe patiṭṭhitaṃ [patiṭṭhiraṃ (sī.), patiṭṭhitā (pī.)]; Tatthacchāma [tattha cāma (sī.), tattha camaṃ (ka.)] tattha pivāma, rohaṇo tatthavassati. Ete migā palāyanti, bhītā maraṇatajjitā; Rohaṇo ca nipajjāti, kūṭapāsamhi muccatha. Usabho vatayaṃ migaluddhakānaṃ, yo seṭṭho sāgaragaṅgā nāgānaṃ; Pāṇe cajitabba [pāṇaṃ cajitabbaṃ (syā.)] migindamāhu, gacchatha pañcasatā paramappameyya. Ko tattha devova yasassimāno, akkhāsi [ākhyāsi (sī.)] bhāse anukampamāno; Na taṃ hi diṭṭhaṃ atha vāpi sutaṃ, yaṃ māturaṃ pañcasatā vimutti. Sakko ahaṃ tidasanamāsi indo, migindamokkhāya idhāgatosmi; Sattāhamattaṃ mayi daṇḍadīghe, pabandhane māturamuddhamokkhā. Na so kālo pacchimako bhavissati, yaṃ kāruññaṃ sakka mayi karosi; Ahaṃ tathā sāmici [sāmiñjaṃ (sī. pī.)] osajāmi [ossajāmi (syā. ka.)], jahāmi pāṇaṃ na jahāmi dhammaṃ. Evaṃ luddaka nandassu, saha sabbehi ñātibhi; Yathāhamajja nandāmi, muttaṃ disvā mahāmigaṃ. Evaṃ mittaka nandassu, saha sabbehi ñātibhi; Yathāhamajja nandāmi, muttaṃ disvā mahāmigaṃ. Ayaṃ migī kimpurisena sikkhitā, na dāni sā bhāyati mānusiṃ pajaṃ; Orena gaṅgaṃ paramena cūḷaniṃ [cūlaniṃ (sī.)], yatthicchaka tattha migī caratu. Ayañca te māṇavikā sumedhā, abhirūpā dakkhaparicārikā ca; Etañca te bhariyaṃ dadāmi, vittimā hohi muni cara brahmacāri. Nāhaṃ dutiyaṃ patthayāmi bhattuno, yathā hi me mātari pitari ca; Tatheva me sāmi ito parehi, ekaṃva bhattāramahaṃ patthayāmi. Ayañca te māṇavikā sumedhā, abhirūpā dakkhaparicārikā ca; Etañca te mātaraṃ [te bhariyaṃ (sī. syā. pī.)] dadāmi, vittimā hohi muni cara brahmacāri. Nāhaṃ dutiyaṃ patthayāmi bhattuno, yasmā hi me sāmi tatheva āsi; Evaṃ ahaṃ sāmi tatheva hessaṃ, gacchāmahaṃ sāmi tava santiketi. Rohaṇamigajātakaṃ pañcamaṃ. A: 讓我為您翻譯這些偈頌,保持格式和對仗: 122. "你之前曾經誇口說,'我從庫沙王那裡獲得解脫'; 今天你卻被陷阱困住,年輕人啊,你知道卡帕嗎?" 123. "卡帕放牧著八百隻鹿, 天亮時分,獵人來到森林。" 124. "他今天用陷阱捕獲了八百隻鹿; 善人啊,要知道,卡帕瞭解你的處境。" 125. "我是卡帕,是獵人的僕從,我是他的助手,獲取豐厚的報酬; 我為獵殺鹿而去,前往各種隱蔽的森林。" 126. "如果鹿群知道,如果你也明白; 庫沙王獲釋不是爲了別的,只是因為羅哈納。" 127. "如果鹿群不知道,你也不明白; 王者啊,我告訴你,你在為不相識的人悲傷。" 128. "我不認識這片森林中的鹿; 請告訴我羅哈納在哪裡,我想見那位領袖。" 129. "那隻腳上有藍色蠅眼般斑點的, 牙齒如同新月般潔白的,那就是羅哈納。" 130. "已經七天了,自從我們落入陷阱; 我們在那裡吃,在那裡喝,羅哈納一直住在那裡。" 131. "這些鹿都在逃跑,因恐懼死亡而戰慄; 羅哈納卻躺在那裡,從陷阱中解脫出來。" 132. "這實在是獵鹿者中的公牛,如同恒河中最高貴的龍象; 他們說鹿王願意捨棄生命,你們五百位無可比擬者請離去。" 133. "是哪位天神帶著榮耀,慈悲地說出這些話? 從未見過也未聽說過,五百隻母鹿獲得解脫。" 134. "我是三十三天的帝釋天王,為解救鹿王而來此; 在我長時間的懲罰中,七天後母鹿將獲得解脫。" 135. "帝釋啊,你對我表現慈悲的時刻不會是最後的; 我要以正當的方式行事,捨棄生命但不捨棄正法。" 136. "獵人啊,愿你與所有親屬歡喜, 如同我今天見到大鹿獲釋而歡喜。" 137. "朋友啊,愿你與所有親屬歡喜, 如同我今天見到大鹿獲釋而歡喜。" 138. "這隻母鹿受過緊那羅的教導,現在

122.

Sutvā kaṇṇasukhaṃ vācaṃ, hadayaṅgaṃ hadayassitaṃ;

Subhāsitāni sutvāna, luddako maṃ amocayi.

123.

Evaṃ ānandito hotu, saha dārehi luddako;

Yathā mayajja nandāma, disvā rohaṇamāgataṃ.

124.

Nanu tvaṃ avaca [avacā (sī. pī.)] ludda, 『『migacammāni āhariṃ』』;

Atha kena nu vaṇṇena, migacammāni nāhari.

125.

Āgamā ceva hatthatthaṃ, kūṭapāsañca so migo;

Abajjhi taṃ [abajjhi tañca (pī.)] migarājaṃ, tañca muttā upāsare.

126.

Tassa me ahu saṃvego, abbhuto lomahaṃsano;

Imañcāhaṃ migaṃ haññe, ajja hissāmi jīvitaṃ.

127.

Kīdisā te migā ludda, kīdisā dhammikā migā;

Kathaṃvaṇṇā kathaṃsīlā, bāḷhaṃ kho ne pasaṃsasi.

128.

Odātasiṅgā sucivāḷā, jātarūpatacūpamā;

Pādā lohitakā tesaṃ, añjitakkhā manoramā.

129.

Edisā te migā deva, edisā dhammikā migā;

Mātāpettibharā deva, na te so abhihārituṃ [abhihārayuṃ (ka. sī.), abhihārayiṃ (syā.), abhihārayaṃ (pī.)].

130.

Dammi nikkhasataṃ ludda, thūlañca maṇikuṇḍalaṃ;

Catussadañca [caturassañca (syā. ka.)] pallaṅkaṃ, umāpupphasarinnibhaṃ [ummāpupphasirinnibhaṃ (sī. syā. pī. ka.)].

131.

Dve ca sādisiyo bhariyā, usabhañca gavaṃ sataṃ;

Dhammena rajjaṃ kāressaṃ, bahukāro mesi luddaka.

132.

Kasivāṇijjā [kasī vaṇijjā (sī. syā. pī.)] iṇadānaṃ, uñchācariyā ca luddaka;

Etena dāraṃ posehi, mā pāpaṃ akarī punāti [akarā punanti (ka. sī. pī.)].

Rohaṇamigajātakaṃ [rohantamigajātakaṃ (sī. pī.)] pañcamaṃ.

  1. Cūḷahaṃsajātakaṃ (6)

133.

Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, kāmaṃ sumukha pakkama.

134.

Ohāya maṃ ñātigaṇā, ekaṃ pāsavasaṃ gataṃ;

Anapekkhamānā [nāpekkhamānā (ka.)] gacchanti, kiṃ eso avahiyyasi.

135.

Pateva patataṃ seṭṭha, natthi baddhe sahāyatā [sahāyakā (syā.)];

Mā anīghāya hāpesi, kāmaṃ sumukha pakkama.

136.

Nāhaṃ 『『dukkhapareto』』ti [dukkhaparetopi (ka.)], dhataraṭṭha tuvaṃ [tavaṃ (sī. pī.)] jahe;

Jīvitaṃ maraṇaṃ vā me, tayā saddhiṃ bhavissati.

137.

Etadariyassa kalyāṇaṃ, yaṃ tvaṃ sumukha bhāsasi;

Tañca vīmaṃsamānohaṃ, 『『patatetaṃ』』 avassajiṃ.

138.

Apadena padaṃ yāti, antalikkhacaro [antalikkhe caro (sī. pī.)] dijo;

Ārā pāsaṃ na bujjhi tvaṃ, haṃsānaṃ pavaruttama [pavaruttamo (ka. sī. pī.)].

139.

Yadā parābhavo hoti, poso jīvitasaṅkhaye;

Atha jālañca pāsañca, āsajjāpi na bujjhati.

140.

Ete haṃsā pakkamanti, vakkaṅgā bhayameritā;

Harittaca hemavaṇṇa, tvaññeva [tvañca taṃ (sī.), tvañca (pī.)] avahiyyasi.

141.

Ete bhutvā ca pitvā ca, pakkamanti vihaṅgamā;

Anapekkhamānā vakkaṅgā, tvaññeveko upāsasi.

142.

Kinnu tyāyaṃ [tāyaṃ (sī. syā. pī.)] dijo hoti, mutto baddhaṃ upāsasi;

Ohāya sakuṇā yanti, kiṃ eko avahiyyasi.

143.

Rājā me so dijo mitto, sakhā pāṇasamo ca me;

Neva naṃ vijahissāmi, yāva kālassa pariyāyaṃ.

144.

Yo ca tvaṃ sakhino hetu, pāṇaṃ cajitumicchasi;

So te sahāyaṃ muñcāmi, hotu rājā tavānugo.

145.

Evaṃ luddaka nandassu, saha sabbehi ñātibhi;

Yathāhamajja nandāmi, disvā muttaṃ dijādhipaṃ.

146.

Kaccinnu bhoto kusalaṃ, kacci bhoto anāmayaṃ;

Kacci raṭṭhamidaṃ phītaṃ, dhammena manusāsasi.

讓我為您翻譯這些偈頌,保持格式和對仗: 122. 聽到悅耳的話語,打動心扉,深入人心; 聽到這些善說之後,獵人釋放了我。 123. 愿獵人與妻子們,如是歡喜; 如同我們今天,見到羅哈納歸來而歡喜。 124. "獵人啊,你不是說過,'我帶來了鹿皮'嗎? 那麼現在為什麼,沒有帶來鹿皮?" 125. "那隻鹿來到手邊,落入了陷阱; 我捕獲了鹿王,但其他鹿都圍在他旁邊。" 126. "那時我感到震撼,令人驚異和毛骨悚然; 如果我殺死這隻鹿,我今天就要失去生命。" 127. "獵人啊,那些鹿是什麼樣子,那些有德行的鹿是什麼樣子? 什麼顏色,什麼品性,你如此盛讚他們?" 128. "他們有白色的角,漂亮的毛髮,像黃金般的面板; 他們的腳是紅色的,眼睛塗抹般美麗,令人心醉。" 129. "天神啊,那些鹿就是這樣,那些有德行的鹿就是這樣; 天神啊,他們贍養父母,我不能傷害他們。" 130. "獵人啊,我給你一百尼卡沙(金錢),和巨大的寶石耳環; 還有四腳精美的床榻,像烏瑪花一樣美麗。" 131. "兩位相配的妻子,和一百頭牛; 我將以正義治理王國,獵人啊,你對我有大恩。" 132. "獵人啊,耕作、經商、放貸,或是以採集為生; 用這些養活妻子,不要再作惡事。" 羅哈納鹿本生故事 第五 小雁本生故事(6) 133. "這些鹿離開了,彎曲的身軀因恐懼而動; 金色而黃金般的蘇目卡(Sumukha)啊,請隨意離去。" 134. "親族們拋下我這個落入陷阱的人, 他們毫不留戀地離去,你為何還留在這裡?" 135. "飛翔者中最優秀的啊,請飛走吧,被困者沒有夥伴; 不要爲了無益而停留,蘇目卡啊,請隨意離去。" 136. "達塔拉塔(Dhatarattha)啊,即使我處於痛苦中,我也不會拋棄你; 無論是生是死,我都要與你共同承擔。" 137. "這是聖者的善行,蘇目卡,你說得對; 我是在試探你,所以才讓你'飛走'。" 138. "腳跟著腳,在空中飛翔的鳥; 你沒有遠遠看到陷阱,雁群中最優秀的啊。" 139. "當一個人走向衰敗,生命將盡之時; 即使碰到網和陷阱,也覺察不到。" 140. "這些鹿離開了,彎曲的身軀因恐懼而動; 金色而黃金般的你,為何獨自留下?" 141. "這些鳥兒吃喝之後,都離開了; 彎曲身軀的鳥兒毫不留戀,只有你一人守候。" 142. "這隻鳥對你意味著什麼,你已獲釋卻守護被困者? 當其他鳥兒都離去時,你為何獨自留下?" 143. "這隻鳥是我的君王和朋友,對我如同生命; 在生命終結之前,我絕不會離開他。" 144. "因為你願意為朋友,捨棄生命; 我釋放你的同伴,愿國王跟隨你。" 145. "獵人啊,愿你與所有親屬歡喜, 如同我今天見到鳥王獲釋而歡喜。" 146. "尊者是否安好?尊者是否無恙? 這個國家是否繁榮?你是否以正法治理?"

147.

Kusalañceva me haṃsa, atho haṃsa anāmayaṃ;

Atho raṭṭhamidaṃ phītaṃ, dhammena manusāsahaṃ.

148.

Kacci bhoto amaccesu, doso koci na vijjati;

Kacci ārā amittā te, chāyā dakkhiṇatoriva.

149.

Athopi me amaccesu, doso koci na vijjati;

Atho ārā amittā me, chāyā dakkhiṇatoriva.

150.

Kacci te sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, tava chandavasānugā.

151.

Atho me sādisī bhariyā, assavā piyabhāṇinī;

Puttarūpayasūpetā, mama chandavasānugā.

152.

Kacci te bahavo puttā, sujātā raṭṭhavaḍḍhana;

Paññājavena sampannā, sammodanti tato tato.

153.

Satameko ca me puttā, dhataraṭṭha mayā sutā;

Tesaṃ tvaṃ kiccamakkhāhi, nāvarujjhanti [nāvarajjhanti (ka. sī. pī.)] te vaco.

154.

Upapannopi ce hoti, jātiyā vinayena vā;

Atha pacchā kurute yogaṃ, kicche [kicce (sī. syā. pī.)] āpāsu [āvāsu (syā.), āpadāsu (ka.)] sīdati.

155.

Tassa saṃhīrapaññassa, vivaro jāyate mahā;

Rattimandhova [nattamandhova (sī. pī.)] rūpāni, thūlāni manupassati.

156.

Asāre sārayogaññū, matiṃ na tveva vindati;

Sarabhova giriduggasmiṃ, antarāyeva sīdati.

157.

Hīnajaccopi ce hoti, uṭṭhātā dhitimā naro;

Ācārasīlasampanno, nise aggīva bhāsati.

158.

Etaṃ me upamaṃ katvā, putte vijjāsu vācaya [ṭhāpasa (syā. ka.)];

Saṃvirūḷhetha medhāvī, khette bījaṃva [khettabījaṃva (sī. pī.)] vuṭṭhiyāti.

Cūḷahaṃsajātakaṃ chaṭṭhaṃ.

  1. Sattigumbajātakaṃ (7)

159.

Migaluddo mahārājā, pañcālānaṃ rathesabho;

Nikkhanto saha senāya, ogaṇo vanamāgamā.

160.

Tatthaddasā araññasmiṃ, takkarānaṃ kuṭiṃ kataṃ;

Tassā [tasmā (syā. pī. ka.)] kuṭiyā nikkhamma, suvo luddāni bhāsati.

161.

Sampannavāhano poso, yuvā sammaṭṭhakuṇḍalo [kuṇḍalī (syā. ka.)];

Sobhati lohituṇhīso, divā sūriyova bhāsati.

162.

Majjhanhike [majjhantike (sabbattha)] sampatike, sutto rājā sasārathi;

Handassābharaṇaṃ sabbaṃ, gaṇhāma sāhasā [sahasā (sī. syā. pī.)] mayaṃ.

163.

Nisīthepi raho dāni, sutto rājā sasārathi;

Ādāya vatthaṃ maṇikuṇḍalañca, hantvāna sākhāhi avattharāma.

164.

Kinnu ummattarūpova, sattigumba pabhāsasi;

Durāsadā hi rājāno, aggi pajjalito yathā.

165.

Atha tvaṃ patikolamba, matto thullāni gajjasi;

Mātari mayhaṃ naggāya, kinnu tvaṃ vijigucchase.

166.

Uṭṭhehi samma taramāno, rathaṃ yojehi sārathi;

Sakuṇo me na ruccati, aññaṃ gacchāma assamaṃ.

167.

Yutto ratho mahārāja, yutto ca balavāhano;

Adhitiṭṭha mahārāja, aññaṃ gacchāma assamaṃ.

168.

Ko numeva gatā [kva nu』me』pagatā (?)] sabbe, ye asmiṃ paricārakā;

Esa gacchati pañcālo, mutto tesaṃ adassanā.

169.

Kodaṇḍakāni gaṇhatha, sattiyo tomarāni ca;

Esa gacchati pañcālo, mā vo muñcittha jīvataṃ [jīvitaṃ (bahūsu)].

170.

Athāparo paṭinandittha, suvo lohitatuṇḍako;

Svāgataṃ te mahārāja, atho te adurāgataṃ;

Issarosi anuppatto, yaṃ idhatthi pavedaya.

171.

Tindukāni piyālāni, madhuke kāsumāriyo;

Phalāni khuddakappāni, bhuñja rāja varaṃ varaṃ.

172.

Idampi pānīyaṃ sītaṃ, ābhataṃ girigabbharā;

Tato piva mahārāja, sace tvaṃ abhikaṅkhasi.

讓我為您翻譯這些偈頌,保持格式和對仗: 147. "金翅鳥啊,我確實安好,而且也無恙; 這個國家確實繁榮,我以正法治理。" 148. "尊者的大臣中,是否沒有任何過失? 你的敵人是否遠離,如同南方的影子?" 149. "我的大臣中,確實沒有任何過失; 我的敵人確實遠離,如同南方的影子。" 150. "你的妻子是否與你相配,服從且言語溫柔? 是否具有子嗣和聲望,順從你的心意?" 151. "我的妻子確實與我相配,服從且言語溫柔; 確實具有子嗣和聲望,順從我的心意。" 152. "你是否有眾多兒子,善生而利於國家? 是否具備智慧敏捷,到處都受歡迎?" 153. "達塔拉塔啊,我有一百零一個兒子; 請你告訴他們該做什麼,他們不會違揹你的話。" 154. "即使有人生來高貴,或受過良好教育; 如果後來才努力,在困難和危險中就會失敗。" 155. "對於智慧遲鈍的人,會出現巨大的缺陷; 如同夜盲癥患者,只能看到粗大的形體。" 156. "在無實質的事物中尋求實質,永遠找不到智慧; 如同山羊在險峻山中,半路就會失足。" 157. "即使出身低賤,如果是勤奮有毅力的人, 具備良好品行,就會像夜間的火一樣閃耀。" 158. "以此為比喻,教導兒子們學習知識; 智者會成長,如同雨水澆灌的田地種子。" 小雁本生故事 第六 薩提貢巴本生故事(7) 159. 大王是獵鹿者,是般遮羅國(Panchala)車乘中的公牛; 與軍隊一起出發,來到無人的森林。 160. 他在那片森林中,看見強盜搭建的小屋; 從那小屋中出來,一隻鸚鉉說著兇惡的話。 161. "這個人有優秀的坐騎,年輕戴著擦亮的耳環; 頭戴紅色頭飾光彩照人,如同白天的太陽一樣閃耀。" 162. "正午時分到來,國王和御者都睡著了; 來吧,讓我們用武力,奪取他所有的裝飾。" 163. "現在深夜無人,國王和御者都睡著了; 讓我們奪走衣服和寶石耳環,殺死他後用樹枝遮蓋。" 164. "薩提貢巴啊,你為何說話像個瘋子? 國王是難以接近的,如同燃燒的火。" 165. "你這垂著耳朵的傢伙,醉醺醺地大聲叫嚷; 當我母親赤身時,你為何厭惡?" 166. "快起來,朋友,御者啊快點; 我不喜歡這隻鳥,讓我們去另一個住處。" 167. "大王啊,馬車已備好,強壯的馬也已套上; 請登上車,大王,讓我們去另一個住處。" 168. "這裡所有的隨從都到哪裡去了? 這個般遮羅王要走了,因為看不到他們。" 169. "拿起弓箭,長矛和標槍; 這個般遮羅王要走了,不要讓他活著逃脫。" 170. 然後另一隻紅嘴鸚鵡歡喜地說: "歡迎您,大王,您來得正是時候; 您是主人,已經到達,請說出您這裡需要什麼。" 171. "這裡有樸樹果、毗耶羅果、蜜果和迦蘇瑪利果; 還有其他美味的小果,請國王品嚐最好的。" 172. "這裡還有清涼的飲用水,從山洞中取來; 大王啊,如果您想要,請飲用。"

173.

Araññaṃ uñchāya gatā, ye asmiṃ paricārakā;

Sayaṃ uṭṭhāya gaṇhavho, hatthā me natthi dātave.

174.

Bhaddako vatayaṃ pakkhī, dijo paramadhammiko;

Atheso itaro pakkhī, suvo luddāni bhāsati.

175.

『『Etaṃ hanatha bandhatha, mā vo muñcittha jīvataṃ』』;

Iccevaṃ vilapantassa, sotthiṃ [sotthī (syā.)] pattosmi assamaṃ.

176.

Bhātarosma mahārāja, sodariyā ekamātukā;

Ekarukkhasmiṃ saṃvaḍḍhā, nānākhettagatā ubho.

177.

Sattigumbo ca corānaṃ, ahañca isīnaṃ idha;

Asataṃ so, sataṃ ahaṃ, tena dhammena no vinā.

178.

Tattha vadho ca bandho ca, nikatī vañcanāni ca;

Ālopā sāhasākārā, tāni so tattha sikkhati.

179.

Idha saccañca dhammo ca, ahiṃsā saṃyamo damo;

Āsanūdakadāyīnaṃ, aṅke vaddhosmi bhāradha [bhārata (sī. syā. pī.)].

180.

Yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ;

Sīlavantaṃ visīlaṃ vā, vasaṃ tasseva gacchati.

181.

Yādisaṃ kurute mittaṃ, yādisaṃ cūpasevati;

Sopi tādisako hoti, sahavāso hi [sahavāsopi (syā. ka.)] tādiso.

182.

Sevamāno sevamānaṃ, samphuṭṭho samphusaṃ paraṃ;

Saro diddho kalāpaṃva, alittamupalimpati;

Upalepabhayā [upalimpabhayā (syā. ka.)] dhīro, neva pāpasakhā siyā.

183.

Pūtimacchaṃ kusaggena, yo naro upanayhati;

Kusāpi pūti [pūtī (sī. pī.)] vāyanti, evaṃ bālūpasevanā.

184.

Tagarañca palāsena, yo naro upanayhati;

Pattāpi surabhi [surabhī (sī. syā. pī.)] vāyanti, evaṃ dhīrūpasevanā.

185.

Tasmā pattapuṭasseva [phalapuṭasseva (sī. pī.), palapuṭasseva (ka. aṭṭha.), palāsapuṭasseva (syā. ka.)], ñatvā sampākamattano;

Asante nopaseveyya, sante seveyya paṇḍito;

Asanto nirayaṃ nenti, santo pāpenti suggatinti.

Sattigumbajātakaṃ sattamaṃ.

  1. Bhallātiyajātakaṃ (8)

186.

Bhallātiyo [bhallāṭiyo (sī. pī.)] nāma ahosi rājā, raṭṭhaṃ pahāya migavaṃ acāri so;

Agamā girivaraṃ gandhamādanaṃ, supupphitaṃ [sampupphitaṃ (sī. pī.)] kimpurisānuciṇṇaṃ.

187.

Sāḷūrasaṅghañca nisedhayitvā, dhanuṃ [dhanu (sī. syā. pī.)] kalāpañca so nikkhipitvā;

Upāgami vacanaṃ vattukāmo, yatthaṭṭhitā kimpurisā ahesuṃ.

188.

Himaccaye hemavatāya tīre, kimidhaṭṭhitā mantayavho abhiṇhaṃ;

Pucchāmi vo mānusadehavaṇṇe, kathaṃ nu [kathaṃ vo (sī. syā. pī.)] jānanti manussaloke.

189.

Mallaṃ giriṃ paṇḍarakaṃ tikūṭaṃ, sītodakā [sītodiyā (sī. pī.), sītodikā (?)] anuvicarāma najjo;

Migā manussāva nibhāsavaṇṇā, jānanti no kimpurisāti ludda.

190.

Sukiccharūpaṃ paridevayavho [paridevathavho (?) moggallānabyākaraṇe 6.38 suttaṃ], āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane rodatha appatītā.

191.

Sukiccharūpaṃ paridevayavho, āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane vilapatha appatītā.

192.

Sukiccharūpaṃ paridevayavho, āliṅgito cāsi piyo piyāya;

Pucchāmi vo mānusadehavaṇṇe, kimidha vane socatha appatītā.

193.

Mayekarattaṃ [rattiṃ (pī.)] vippavasimha ludda, akāmakā aññamaññaṃ sarantā;

Tamekarattaṃ anutappamānā, socāma 『『sā ratti punaṃ na hessati』』.

194.

Yamekarattaṃ anutappathetaṃ, dhanaṃ va naṭṭhaṃ pitaraṃ va petaṃ;

Pucchāmi vo mānusadehavaṇṇe, kathaṃ vinā vāsamakappayittha.

讓我為您翻譯這些偈頌,保持格式和對仗: 173. "那些隨從都去森林採集, 請自己取用吧,我沒有手來給你。" 174. "這隻鳥真是善良,是最有德行的鳥; 而那另一隻鳥,卻說著兇惡的話。" 175. "'抓住他,捆綁他,不要讓他活著逃脫'; 就在他這樣哀嘆時,我平安到達了住處。" 176. "大王啊,我們是兄弟,同父同母; 在同一棵樹上長大,但現在各自去了不同的地方。" 177. "薩提貢巴與盜賊在一起,我與仙人在這裡; 他與惡人為伍,我與善人為伍,因此我們分離。" 178. "在那裡有殺戮、束縛、欺騙和詐騙, 有掠奪和暴力,這些都是他在那裡學到的。" 179. "在這裡有真實和正法,有不傷害、自製和調御, 我在供給座位和水的人們的膝上長大,重擔擔負者啊。" 180. "國王啊,無論親近善人還是惡人, 無論是有德者還是無德者,都會受其影響。" 181. "結交什麼樣的朋友,親近什麼樣的人, 自己就會變成什麼樣的人,因為共處就會變得相似。" 182. "與人交往就會互相影響,接觸就會相互感染, 如同涂毒的箭放在箭筒里,會污染未涂毒的箭; 智者因為害怕污染,決不與惡人為友。" 183. "如果用吉祥草包裹腐魚, 連草也會變臭,這就是與愚人交往的結果。" 184. "如果用葉子包裹塔加拉香, 連葉子也會芳香,這就是與智者交往的結果。" 185. "因此,如同知道葉包的成熟程度, 智者不應親近惡人,應當親近善人; 惡人會帶入地獄,善人會引向善趣。" 薩提貢巴本生故事 第七 巴拉提耶本生故事(8) 186. 有一位名叫巴拉提耶的國王,離開王國去打獵; 他來到最高的香醉山,那裡花開遍地,是緊那羅常住之處。 187. 制止了狗群,放下弓箭和箭筒; 他想說話便走近,緊那羅所在之處。 188. "在雪山香醉山的河岸邊,你們為何常常在此商議? 我問你們這些具有人身外貌的,在人世間如何稱呼你們?" 189. "我們遊蕩在瑪拉山、般達拉卡山、三峰山,和清涼的河流; 獵人啊,我們外貌如人又如鹿,人們稱我們為緊那羅。" 190. "你們痛苦地哀嘆,愛人相擁; 我問你們這些具有人身外貌的,為何在林中不滿意地哭泣?" 191. "你們痛苦地哀嘆,愛人相擁; 我問你們這些具有人身外貌的,為何在林中不滿意地悲嘆?" 192. "你們痛苦地哀嘆,愛人相擁; 我問你們這些具有人身外貌的,為何在林中不滿意地憂傷?" 193. "獵人啊,我們分離了一夜,不情願地相互思念; 為那一夜而懊悔,我們憂傷'那夜不會再來'。" 194. "你們為那一夜而懊悔,如同失去財富或死去的父親; 我問你們這些具有人身外貌的,你們是如何度過分離的時光?"

195.

Yamimaṃ [yayimaṃ (ka. sī.)] nadiṃ passasi sīghasotaṃ, nānādumacchādanaṃ selakūlaṃ [dumacchadanaṃ selakūṭaṃ (sī. pī.), dumasañchannaṃ selakūlaṃ (ka.)];

Taṃ me piyo uttari vassakāle, mamañca maññaṃ anubandhatīti.

196.

Ahañca aṅkolakamocināmi, atimuttakaṃ sattaliyothikañca;

『『Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ』』.

197.

Ahañcidaṃ kuravakamocināmi, uddālakā pāṭalisindhuvārakā [sindhuvāritā (syā. pī. ka.)];

『『Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ』』.

198.

Ahañca sālassa supupphitassa, oceyya pupphāni karomi mālaṃ;

『『Piyo ca me hehiti mālabhārī, ahañca naṃ mālinī ajjhupessaṃ』』.

199.

Ahañca sālassa supupphitassa, oceyya pupphāni karomi bhāraṃ;

Idañca no hehiti santharatthaṃ, yatthajjimaṃ [yatthajjamaṃ (sī. pī.)] viharissāma [viharissāmu (pī.)] rattiṃ.

200.

Ahañca kho agaḷuṃ [aggalu (syā. ka.), akaluṃ (pī.)] candanañca, silāya piṃsāmi pamattarūpā;

『『Piyo ca me hehiti rositaṅgo, ahañca naṃ rositā ajjhupessaṃ』』.

201.

Athāgamā salilaṃ sīghasotaṃ, nudaṃ sāle salaḷe kaṇṇikāre;

Āpūratha [apūratha (sī. pī.), āpūrathe (syā.)] tena muhuttakena, sāyaṃ nadī āsi mayā suduttarā.

202.

Ubhosu tīresu mayaṃ tadā ṭhitā, sampassantā ubhayo aññamaññaṃ;

Sakimpi rodāma sakiṃ hasāma, kicchena no āgamā [agamā (sī. syā. pī.)] saṃvarī sā.

203.

Pātova [pāto ca (sī. syā. pī.)] kho uggate sūriyamhi, catukkaṃ nadiṃ uttariyāna ludda;

Āliṅgiyā aññamaññaṃ mayaṃ ubho, sakimpi rodāma sakiṃ hasāma.

204.

Tīhūnakaṃ sattasatāni ludda, yamidha mayaṃ vippavasimha pubbe;

Vassekimaṃ [vāsekimaṃ (sī. pī.)] jīvitaṃ bhūmipāla, ko nīdha kantāya vinā vaseyya.

205.

Āyuñca vo kīvatako nu samma, sacepi jānātha vadetha āyuṃ;

Anussavā vuḍḍhato āgamā vā, akkhātha me taṃ avikampamānā.

206.

Āyuñca no vassasahassaṃ ludda, na cantarā pāpako atthi rogo;

Appañca [appaṃva (syā. ka.)] dukkhaṃ sukhameva bhiyyo, avītarāgā vijahāma jīvitaṃ.

207.

Idañca sutvāna amānusānaṃ, bhallātiyo ittara jīvitanti;

Nivattatha na migavaṃ acari, adāsi dānāni abhuñji bhoge.

208.

Idañca sutvāna amānusānaṃ, sammodatha mā kalahaṃ akattha;

Mā vo tapī attakammāparādho, yathāpi te kimpurisekarattaṃ.

209.

Idañca sutvāna amānusānaṃ, sammodatha mā vivādaṃ akattha;

Mā vo tapī attakammāparādho, yathāpi te kimpurisekarattaṃ.

210.

Vividhaṃ [vividha (sī. syā.)] adhimanā suṇomahaṃ, vacanapathaṃ tava atthasaṃhitaṃ;

Muñcaṃ [muñca (sī. pī.)] giraṃ nudaseva me daraṃ, samaṇa sukhāvaha jīva me ciranti.

Bhallātiyajātakaṃ aṭṭhamaṃ.

  1. Somanassajātakaṃ (9)

211.

Ko taṃ hiṃsati heṭheti, kiṃ [kinnu (pī. ka.)] dummano socasi appatīto;

Kassajja mātāpitaro rudantu, kvajja setu [ko nvejja seti (ka.), ko ajja setu (?)] nihato pathabyā.

212.

Tuṭṭhosmi deva tava dassanena, cirassaṃ passāmi taṃ bhūmipāla;

Ahiṃsako reṇumanuppavissa, puttena te heṭhayitosmi [pothayitosmi (ka.)] deva.

213.

Āyantu dovārikā khaggabandhā [khaggabaddhā (sī. pī.)], kāsāviyā yantu [hantu (ka.)] antepurantaṃ;

Hantvāna taṃ somanassaṃ kumāraṃ, chetvāna sīsaṃ varamāharantu.

讓我為您翻譯這些偈頌,保持格式和對仗: 195. "你看見這條急流的河,兩岸有各種樹木遮蔽,岸邊是巖石; 在雨季時我的愛人渡過它,以為我也會跟隨。" 196. "我採集安闊拉花,阿提姆塔卡花和薩塔利約提卡花; '我的愛人將戴著花環,我將以花環裝飾親近他。'" 197. "我採集庫拉瓦卡花,烏達拉卡花、波吒利花和辛度瓦拉卡花; '我的愛人將戴著花環,我將以花環裝飾親近他。'" 198. "我從盛開的沙羅樹上,摘下花朵編成花環; '我的愛人將戴著花環,我將以花環裝飾親近他。'" 199. "我從盛開的沙羅樹上,摘下花朵堆成一堆; 這將是我們的床鋪,我們今晚將在此度過。" 200. "我心不在焉地在石頭上磨著,沉香木和檀香木; '我的愛人將塗抹香粉,我將塗抹香粉親近他。'" 201. "然後急流洶涌而來,衝擊著沙羅樹、沙拉拉樹和卡尼卡拉樹; 片刻之間水位上漲,那天晚上我無法渡過河流。" 202. "那時我們站在兩岸,彼此相望; 時而哭泣時而歡笑,那夜艱難度過。" 203. "獵人啊,清晨太陽升起時,我們渡過四叉河; 我們二人相擁,時而哭泣時而歡笑。" 204. "獵人啊,在這之前我們從未分離,除了六百九十七夜; 大地之主啊,這是一年的生命,誰願意離開所愛的人獨處?" 205. "朋友們啊,你們的壽命有多長? 如果知道請告訴我壽命; 是從傳聞還是從長者那裡得知,請毫不動搖地告訴我。" 206. "獵人啊,我們的壽命是一千年,中間沒有任何疾病; 痛苦很少快樂更多,我們帶著愛慾離開生命。" 207. 聽到這些非人的話后,巴拉提耶想到生命短暫; 他回返不再打獵,開始佈施享用財富。 208. "聽到這些非人的話后,你們要和睦相處不要爭吵; 不要因自己的過錯而後悔,如同那對緊那羅一夜分離。" 209. "聽到這些非人的話后,你們要和睦相處不要爭論; 不要因自己的過錯而後悔,如同那對緊那羅一夜分離。" 210. "我心滿意足地聽到,你說的各種有益之言; 發出聲音驅散我的憂慮,沙門啊,愿你帶來快樂長壽。" 巴拉提耶本生故事 第八 蘇馬那薩本生故事(9) 211. "誰傷害你,欺負你?為何不快樂,憂傷不滿? 今天誰的父母在哭泣?今天誰倒在地上被殺?" 212. "陛下,我很高興見到你,我很久沒見到你了,大地之主; 我是無害的,進入塵土中,陛下,我被你的兒子欺負。" 213. "讓持劍的守門人來,讓穿袈裟的人進入內宮; 殺了那蘇馬那薩王子,砍下他的頭帶來。"

214.

Pesitā rājino dūtā, kumāraṃ etadabravuṃ;

Issarena vitiṇṇosi, vadhaṃ pattosi khattiya.

215.

Sa rājaputto paridevayanto, dasaṅguliṃ añjaliṃ paggahetvā;

Ahampi icchāmi janinda daṭṭhuṃ, jīvaṃ maṃ netvā [jīvaṃ panetvā (sī. pī.)] paṭidassayetha.

216.

Tassa taṃ vacanaṃ sutvā, rañño puttaṃ adassayuṃ;

Putto ca pitaraṃ disvā, dūratovajjhabhāsatha.

217.

Āgacchuṃ [āgañchuṃ (sī.), āgañchu (pī.)] dovārikā khaggabandhā, kāsāviyā hantu mamaṃ janinda;

Akkhāhi me pucchito etamatthaṃ, aparādho ko nidha mamajja atthi.

218.

Sāyañca pāto udakaṃ sajāti, aggiṃ sadā pāricaratappamatto;

Taṃ tādisaṃ saṃyataṃ brahmacāriṃ, kasmā tuvaṃ brūsi gahappatīti.

219.

Tālā ca mūlā ca phalā ca deva, pariggahā vividhā santimassa;

Te rakkhati gopayatappamatto, [brāhmaṇo gahapati tena hoti (sī. syā. pī.)] tasmā ahaṃ brūmi gahappatīti [brāhmaṇo gahapati tena hoti (sī. syā. pī.)].

220.

Saccaṃ kho etaṃ vadasi kumāra, pariggahā vividhā santimassa;

Te rakkhati gopayatappamatto, sa [natthi idaṃ sī. syā. pī. potthakesu] brāhmaṇo gahapati tena hoti.

221.

Suṇantu mayhaṃ parisā samāgatā, sanegamā jānapadā ca sabbe;

Bālāyaṃ bālassa vaco nisamma, ahetunā ghātayate maṃ [ghātayate (sī. pī.)] janindo.

222.

Daḷhasmi mūle visaṭe virūḷhe, dunnikkayo veḷu pasākhajāto;

Vandāmi pādāni tava [tavaṃ (sī. pī.)] janinda, anujāna maṃ pabbajissāmi deva.

223.

Bhuñjassu bhoge vipule kumāra, sabbañca te issariyaṃ dadāmi;

Ajjeva tvaṃ kurūnaṃ hohi rājā, mā pabbajī pabbajjā hi dukkhā.

224.

Kinnūdha deva tavamatthi bhogā, pubbevahaṃ [pubbe cahaṃ (ka.)] devaloke ramissaṃ;

Rūpehi saddehi atho rasehi, gandhehi phassehi manoramehi.

225.

Bhuttā ca me [bhuttā (sī. pī.)] bhogā tidivasmiṃ deva, parivāritā [paricāritā (ka.)] accharānaṃ gaṇena [accharāsaṃgaṇena (syā. pī. ka.)];

Tuvañca [tavañca (sī. pī.)] bālaṃ paraneyyaṃ viditvā, na tādise rājakule vaseyyaṃ.

226.

Sacāhaṃ bālo paraneyyo asmi, ekāparādhaṃ [etāparādhaṃ (ka.)] khama putta mayhaṃ;

Punapi ce edisakaṃ bhaveyya, yathāmatiṃ somanassa karohi.

227.

Anisamma kataṃ kammaṃ, anavatthāya cintitaṃ;

Bhesajjasseva vebhaṅgo, vipāko hoti pāpako.

228.

Nisamma ca kataṃ kammaṃ, sammāvatthāya cintitaṃ;

Bhesajjasseva sampatti, vipāko hoti bhadrako.

229.

Alaso gihī kāmabhogī na sādhu, asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī, yo paṇḍito kodhano taṃ na sādhu.

230.

Nisamma khattiyo kayirā, nānisamma disampati;

Nisammakārino rāja, yaso kitti ca vaḍḍhati.

231.

Nisamma daṇḍaṃ paṇayeyya issaro, vegā kataṃ tappati bhūmipāla;

Sammāpaṇīdhī ca narassa atthā, anānutappā te bhavanti pacchā.

232.

Anānutappāni hi ye karonti, vibhajja kammāyatanāni loke;

Viññuppasatthāni sukhudrayāni, bhavanti buddhānumatāni [vaddhānumatāni (sī. pī.)] tāni.

233.

Āgacchuṃ dovārikā khaggabandhā, kāsāviyā hantu mamaṃ janinda;

Mātuñca [mātucca (pī.)] aṅkasmimahaṃ nisinno, ākaḍḍhito sahasā tehi deva.

讓我為您翻譯這些偈頌,保持格式和對仗: 214. 國王派遣的使者,對王子說: "你已被統治者拋棄,剎帝利啊,你已被判處死刑。" 215. 那王子悲嘆著,舉起十指合掌: "人民之主啊,我也想見到您,請讓我活著帶我去見他。" 216. 聽到他的話后,他們讓他去見國王; 王子見到父親,從遠處就開始說話。 217. "持劍的守門人來了,穿著袈裟的人要殺我,人民之主; 請告訴我,回答這個問題,我今天究竟有什麼過錯。" 218. "早晚他都準備水,時刻不懈地侍奉聖火; 這樣一個自製的修行者,你為什麼說他是居士?" 219. "陛下,他有各種所有物,棕櫚樹、根莖和果實; 他不懈地保護看管這些,所以我說他是居士。" 220. "王子啊,你說的確實是真話,他有各種所有物; 他不懈地保護看管這些,這婆羅門因此成為居士。" 221. "讓我的群眾聽著,所有城市和鄉村的人; 聽這愚人說的愚蠢話,國王無故要殺我。" 222. "如同根深葉茂的竹子,一旦生長就難以除去; 人民之主啊,我頂禮您的雙足,陛下,請允許我出家。" 223. "王子啊,享受豐富的財富,我把所有統治權都給你; 今天就做古盧國的國王,不要出家,因為出家是痛苦的。" 224. "陛下,你這裡有什麼財富?我以前在天界享樂; 有色、聲、味,以及香和觸,都令人愉悅。" 225. "陛下,我在三十三天享受過歡樂,被天女群環繞; 知道你是個被他人引導的愚人後,我不該住在這樣的王宮。" 226. "如果我是個被他人引導的愚人,兒子請原諒我這一過錯; 如果將來再有這樣的事,隨你的意願行事,蘇馬那薩。" 227. "未經深思就行動,未經審查就思考, 如同藥物配錯,結果會很糟糕。" 228. "經過深思而行動,經過審查而思考, 如同藥物配對,結果會很美好。" 229. "懶惰的在家人貪慾享樂不好,不自製的出家人不好; 國王不經思考就行動不好,智者發怒也不好。" 230. "剎帝利應當深思而行,方向之主不該不經思考; 國王啊,經過深思而行動的人,名聲和聲望都會增長。" 231. "統治者應當深思后才懲罰,大地之主啊,倉促行事會後悔; 人的目的若安置得當,之後就不會後悔。" 232. "那些做事不會後悔的人,在世間分別審查行為的根源; 這些行為受智者稱讚,帶來快樂,得到覺悟者認可。" 233. "持劍的守門人來了,穿著袈裟的人要殺我,人民之主; 我正坐在母親的膝上,陛下,他們突然把我拖走。"

234.

Kaṭukañhi sambādhaṃ sukicchaṃ [sukiccha (sī. pī.)] patto, madhurampi yaṃ jīvitaṃ laddha rāja;

Kicchenahaṃ ajja vadhā pamutto, pabbajjamevābhimanohamasmi.

235.

Putto tavāyaṃ taruṇo sudhamme, anukampako somanasso kumāro;

Taṃ yācamāno na labhāmi svajja [sajja (sī. pī.)], arahasi naṃ yācitave [yācituye (ka.)] tuvampi.

236.

Ramassu bhikkhācariyāya putta, nisamma dhammesu paribbajassu;

Sabbesu bhūtesu nidhāya daṇḍaṃ, anindito brahmamupehi ṭhānaṃ.

237.

Acchera [acchariya (sī. syā. pī.)] rūpaṃ vata yādisañca, dukkhitaṃ maṃ dukkhāpayase sudhamme;

Yācassu puttaṃ iti vuccamānā, bhiyyova ussāhayase kumāraṃ.

238.

Ye vippamuttā anavajjabhogino [bhojino (sī. syā. pī.)], parinibbutā lokamimaṃ caranti;

Tamariyamaggaṃ paṭipajjamānaṃ, na ussahe vārayituṃ kumāraṃ.

239.

Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Yesāyaṃ sutvāna subhāsitāni, appossukkā vītasokā sudhammāti.

Somanassajātakaṃ navamaṃ.

  1. Campeyyajātakaṃ (10)

240.

Kā nu vijjurivābhāsi, osadhī viya tārakā;

Devatā nusi gandhabbī, na taṃ maññāmi mānusiṃ [mānusī (syā. ka.)].

241.

Namhi devī na gandhabbī, na mahārāja mānusī;

Nāgakaññāsmi bhaddante, atthenamhi idhāgatā.

242.

Vibbhantacittā kupitindriyāsi, nettehi te vārigaṇā savanti;

Kiṃ te naṭṭhaṃ kiṃ pana patthayānā, idhāgatā nāri tadiṅgha brūhi.

243.

Yamuggatejo uragoti cāhu, nāgoti naṃ āhu janā janinda;

Tamaggahī puriso jīvikattho, taṃ bandhanā muñca patī mameso.

244.

Kathaṃ nvayaṃ balaviriyūpapanno, hatthatta [hatthattha (sī. syā. pī.)] māgacchi vanibbakassa;

Akkhāhi me nāgakaññe tamatthaṃ, kathaṃ vijānemu gahītanāgaṃ.

245.

Nagarampi nāgo bhasmaṃ kareyya, tathā hi so balaviriyūpapanno;

Dhammañca nāgo apacāyamāno, tasmā parakkamma tapo karoti.

246.

Cātuddasiṃ pañcadasiṃ [pannarasiṃ (sī. syā. pī.)] ca rāja, catuppathe sammati nāgarājā;

Tamaggahī puriso jīvikattho, taṃ bandhanā muñca patī mameso.

247.

Soḷasitthisahassāni, āmuttamaṇikuṇḍalā;

Vārigehasayā nārī [nāriyo (pī.)], tāpi taṃ saraṇaṃ gatā.

248.

Dhammena mocehi asāhasena, gāmena nikkhena gavaṃ satena;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

249.

Dhammena mocemi asāhasena, gāmena nikkhena gavaṃ satena;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

250.

Dammi nikkhasataṃ ludda, thūlañca maṇikuṇḍalaṃ;

Catussadañca pallaṅkaṃ, umāpupphasarinnibhaṃ.

251.

Dve ca sādisiyo bhariyā, usabhañca gavaṃ sataṃ;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

252.

Vināpi dānā tava vacanaṃ janinda, muñcemu naṃ uragaṃ bandhanasmā;

Ossaṭṭhakāyo urago carātu, puññatthiko muñcatu bandhanasmā.

253.

Mutto campeyyako nāgo, rājānaṃ etadabravi;

Namo te kāsirājatthu, namo te kāsivaḍḍhana;

Añjaliṃ te paggaṇhāmi, passeyyaṃ me nivesanaṃ.

254.

Addhā hi dubbissasametamāhu, yaṃ mānuso vissase amānusamhi;

Sace ca maṃ yācasi etamatthaṃ, dakkhemu te nāga nivesanāni.

讓我為您翻譯這些偈頌,保持格式和對仗: 234. "我經歷了苦澀的困境和艱難,陛下,雖然獲得了甜美的生命; 今天我好不容易逃脫死亡,我的心只想著出家。" 235. "善法啊,這是你慈悲的年輕兒子,蘇馬那薩王子; 今天我請求卻得不到他,你也應該去請求他。" 236. "兒子啊,你去享受託缽生活,深思法義后出家; 對一切眾生放下暴力,無人指責地到達梵天境界。" 237. "真是奇怪啊,善法,你這樣做; 我痛苦時你讓我更痛苦,當我說'請求你的兒子'時,你反而更鼓勵王子。" 238. "那些已經解脫、享受無過之樂、在這世間完全寂滅而行的人; 我不能阻止王子,走上那聖道。" 239. "確實應當親近有智慧的人,那些多聞、思慮周密的人; 聽了他們的善說之後,善法啊,便能無憂無慮。" 蘇馬那薩本生故事 第九 占貝雅本生故事(10) 240. "你閃耀如閃電,如星辰中的藥草; 你是天女還是乾闥婆女?我想你不是人類。" 241. "大王啊,我不是天女也不是乾闥婆女,也不是人類; 尊者啊,我是龍女,爲了一件事來到這裡。" 242. "你心神不安,感官混亂,眼中流出淚水; 你失去了什麼?你在尋求什麼?女子啊,請告訴我。" 243. "人們稱他為有大威力的蛇,人民之主啊,人們稱他為龍; 一個為生計的人抓住了他,他是我的丈夫,請從束縛中釋放他。" 244. "這個具有力量和威力的,怎麼會落入乞丐手中? 龍女啊,請告訴我這件事,我們如何知道被抓的龍?" 245. "這龍能把城市化為灰燼,因為他具有如此力量和威力; 但因為龍尊重正法,所以他努力修行苦行。" 246. "國王啊,在十四日和十五日,龍王在四岔路口休息; 一個為生計的人抓住了他,他是我的丈夫,請從束縛中釋放他。" 247. "一萬六千位婦女,都戴著寶石耳環; 住在水宮的這些女子,也都以他為皈依。" 248. "請以正當方式釋放他,不要用暴力,用一個村莊、一尼卡沙和一百頭牛; 讓那蛇身體自由地活動,為求福德從束縛中解脫。" 249. "我以正當方式釋放他,不用暴力,用一個村莊、一尼卡沙和一百頭牛; 讓那蛇身體自由地活動,為求福德從束縛中解脫。" 250. "獵人啊,我給你一百尼卡沙,和巨大的寶石耳環; 四腳的床榻,像烏瑪花一樣美麗。" 251. "兩位相配的妻子,和一百頭公牛; 讓那蛇身體自由地活動,為求福德從束縛中解脫。" 252. "人民之主啊,即使沒有禮物,聽了你的話, 我們也要從束縛中釋放這條蛇;讓那蛇身體自由地活動,為求福德從束縛中解脫。" 253. 被釋放的占貝雅龍對國王說: "向你致敬,迦尸國王,向你致敬,迦尸國的繁榮者; 我向你合掌,請讓我看看我的住處。" 254. "人們確實說這是不可信任的,人類怎能信任非人; 但如果你請求我這件事,我們就去看看你的住處。"

255.

Sacepi [sace hi (sī. pī. aṭṭha.)] vāto girimāvaheyya, cando ca suriyo ca chamā pateyyuṃ;

Sabbā ca najjo paṭisotaṃ vajeyyuṃ, na tvevahaṃ rāja musā bhaṇeyyaṃ.

256.

Nabhaṃ phaleyya udadhīpi susse, saṃvaṭṭaye [saṃvaṭṭeyaṃ (sī. pī.), saṃvaṭṭeyya (syā. ka.)] bhūtadharā vasundharā;

Siluccayo meru samūlamuppate [mubbahe (sī. syā. pī. ka. aṭṭha.), muṭṭhahe (ka.)], na tvevahaṃ rāja musā bhaṇeyyaṃ.

257.

Addhā hi dubbissasametamāhu, yaṃ mānuso vissase amānusamhi;

Sace ca maṃ yācasi etamatthaṃ, dakkhemu te nāga nivesanāni.

258.

Tumhe khottha ghoravisā uḷārā, mahātejā khippakopī ca hotha;

Maṃkāraṇā [mama kāraṇā (sī. syā. pī.)] bandhanasmā pamutto, arahasi no jānituye [jānitāye (sī.), jānitave (syā.), jānitaye (pī.)] katāni.

259.

So paccataṃ niraye ghorarūpe, mā kāyikaṃ sātamalattha kiñci;

Peḷāya baddho maraṇaṃ upetu, yo tādisaṃ kammakataṃ na jāne.

260.

Saccappaṭiññā tavamesa hotu, akkodhano hohi anupanāhī;

Sabbañca te nāgakulaṃ supaṇṇā, aggiṃva gimhesu [gimhāsu (sī. syā. pī.)] vivajjayantu.

261.

Anukampasī nāgakulaṃ janinda, mātā yathā suppiyaṃ ekaputtaṃ;

Ahañca te nāgakulena saddhiṃ, kāhāmi veyyāvaṭikaṃ uḷāraṃ.

262.

Yojentu ve rājarathe sucitte, kambojake assatare sudante;

Nāge ca yojentu suvaṇṇakappane, dakkhemu nāgassa nivesanāni.

263.

Bherī mudiṅgā [mutiṅgā (sī. pī.)] paṇavā ca saṅkhā, avajjayiṃsu uggasenassa rañño;

Pāyāsi rājā bahusobhamāno, purakkhato nārigaṇassa majjhe.

264.

Suvaṇṇacitakaṃ bhūmiṃ, addakkhi kāsivaḍḍhano;

Sovaṇṇamayapāsāde, veḷuriyaphalakatthate.

265.

Sa rājā pāvisi byamhaṃ, campeyyassa nivesanaṃ;

Ādiccavaṇṇasannibhaṃ, kaṃsavijju pabhassaraṃ.

266.

Nānārukkhehi sañchannaṃ, nānāgandhasamīritaṃ;

So pāvekkhi kāsirājā, campeyyassa nivesanaṃ.

267.

Paviṭṭhasmiṃ kāsiraññe, campeyyassa nivesanaṃ;

Dibbā tūriyā pavajjiṃsu, nāgakaññā ca naccisuṃ [naccayuṃ (sī. pī. ka.)].

268.

Taṃ nāgakaññā caritaṃ gaṇena, anvāruhī kāsirājā pasanno;

Nisīdi sovaṇṇamayamhi pīṭhe, sāpassaye [sopassaye (ka.)] candanasāralitte.

269.

So tattha bhutvā ca atho ramitvā, campeyyakaṃ kāsirājā avoca;

Vimānaseṭṭhāni imāni tuyhaṃ, ādiccavaṇṇāni pabhassarāni;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ [kimatthiyaṃ (sī. syā. pī.)] nāga tapo karosi.

270.

Tā kambukāyūradharā suvatthā, vaṭṭaṅgulī tambatalūpapannā;

Paggayha pāyenti anomavaṇṇā, netādisaṃ atthi manussaloke;

Kiṃ patthayaṃ nāga tapo karosi.

271.

Najjo ca temā puthulomamacchā, āṭā [ādā (syā.), adā (pī.)] sakuntābhirudā sutitthā;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

272.

Koñcā mayūrā diviyā ca haṃsā, vaggussarā kokilā sampatanti;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

273.

Ambā ca sālā tilakā ca jambuyo, uddālakā pāṭaliyo ca phullā;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

274.

Imā ca te pokkharañño samantato, dibbā [dibyā (syā.), diviyā (pī.)] ca gandhā satataṃ pavāyanti;

Netādisaṃ atthi manussaloke, kiṃ patthayaṃ nāga tapo karosi.

讓我為您翻譯這些偈頌,保持格式和對仗: 255. "即使風能移動山嶽,月亮和太陽墜落地面; 即使所有河流逆流而上,國王啊,我也決不說謊。" 256. "即使天空裂開,海洋乾涸,大地摧毀; 即使須彌山連根拔起,國王啊,我也決不說謊。" 257. "人們確實說這是不可信任的,人類怎能信任非人; 但如果你請求我這件事,我們就去看看你的住處。" 258. "你們是有劇毒的強大者,具有大威力且易怒; 因我而從束縛中獲釋,你應該知道我們所做的。" 259. "讓他下到可怕的地獄,不得享受任何身體的快樂; 讓被關在箱中的他迎接死亡,如果他不知感恩。" 260. "愿這成為你的真實誓言,愿你不生氣不記恨; 愿所有金翅鳥都避開你的龍族,如同避開夏季的火。" 261. "人民之主啊,你憐憫龍族,如母親疼愛獨子; 我也要和龍族一起,為你做殊勝的侍奉。" 262. "讓他們套上裝飾華麗的王車,馴服的甘菩阇騾子; 也讓他們套上金飾的龍,我們去看龍的住處。" 263. 烏格拉塞納王的鼓、小鼓、鐃鈸和貝殼都在演奏; 國王在眾多女子中間前行,顯得極其威嚴。 264. 迦尸國的繁榮者看見,地面鑲嵌著黃金; 宮殿由黃金打造,地板鋪著琉璃。 265. 那國王進入宮殿,占貝雅的住處; 如同太陽般閃耀,如閃電般明亮。 266. 被各種樹木覆蓋,各種香氣飄散; 迦尸王進入了,占貝雅的住處。 267. 當迦尸王進入,占貝雅的住處時; 天界的樂器奏響,龍女們跳起舞來。 268. 龍女們群舞時,迦尸王歡喜地跟隨; 坐在黃金寶座上,靠著塗有檀香精的靠背。 269. 在那裡享用飲食歡樂后,迦尸王對占貝雅說: "這些是你最好的宮殿,像太陽一樣閃耀; 人間沒有這樣的地方,龍啊,你追求什麼而修苦行?" 270. "那些戴著貝飾和臂環,穿著華麗, 手指圓潤,掌心銅紅,舉起酒杯侍奉的絕色女子,人間沒有這樣的; 龍啊,你追求什麼而修苦行?" 271. "這些河流中有寬鱗的魚,岸邊有鳥兒鳴叫,河岸平緩; 人間沒有這樣的地方,龍啊,你追求什麼而修苦行?" 272. "鶴、孔雀、天鵝,悅耳的杜鵑飛翔; 人間沒有這樣的地方,龍啊,你追求什麼而修苦行?" 273. "芒果樹、沙羅樹、柘樹、閻浮樹, 烏達拉卡樹、波吒利樹盛開;人間沒有這樣的地方, 龍啊,你追求什麼而修苦行?" 274. "這些蓮池遍佈四周,天界的香氣不斷飄散; 人間沒有這樣的地方,龍啊,你追求什麼而修苦行?"

275.

Na puttahetu na dhanassa hetu, na āyuno cāpi [vāpi (sī. pī.)] janinda hetu;

Manussayoniṃ abhipatthayāno, tasmā parakkamma tapo karomi.

276.

Tvaṃ lohitakkho vihatantaraṃso, alaṅkato kappitakesamassu;

Surosito lohitacandanena, gandhabbarājāva disā pabhāsasi.

277.

Deviddhipattosi mahānubhāvo, sabbehi kāmehi samaṅgibhūto;

Pucchāmi taṃ nāgarājetamatthaṃ, seyyo ito kena manussaloko.

278.

Janinda nāññatra manussalokā, suddhī va saṃvijjati saṃyamo vā;

Ahañca laddhāna manussayoniṃ, kāhāmi jātimaraṇassa antaṃ.

279.

Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna tuvañca nāga, kāhāmi puññāni anappakāni.

280.

Addhā have sevitabbā sapaññā, bahussutā ye bahuṭhānacintino;

Nāriyo ca disvāna mamañca rāja, karohi puññāni anappakāni.

281.

Idañca me jātarūpaṃ pahūtaṃ, rāsī suvaṇṇassa ca tālamattā;

[ito haritvā sovaṇṇagharāni kāraya, rūpiyassa ca pākāraṃ karontu (sī. syā.) ito haritvā sovaṇṇagharāni, [kāraya] rūpiyassa ca pākāraṃ karontu (pī.)] Ito haritvāna suvaṇṇagharāni, karassu rūpiyapākāraṃ karontu [ito haritvā sovaṇṇagharāni kāraya, rūpiyassa ca pākāraṃ karontu (sī. syā.) ito haritvā sovaṇṇagharāni, [kāraya] rūpiyassa ca pākāraṃ karontu (pī.)].

282.

Muttā ca [muttānañca (sī. syā.)] vāhasahassāni pañca, veḷuriyamissāni ito haritvā;

Antepure bhūmiyaṃ santharantu, nikkaddamā hehiti nīrajā ca.

283.

Etādisaṃ āvasa rājaseṭṭha, vimānaseṭṭhaṃ bahu sobhamānaṃ;

Bārāṇasiṃ nagaraṃ iddhaṃ phītaṃ, rajjañca kārehi anomapaññāti.

Campeyyajātakaṃ dasamaṃ.

  1. Mahāpalobhanajātakaṃ (11)

284.

Brahmalokā cavitvāna, devaputto mahiddhiko;

Rañño putto udapādi, sabbakāmasamiddhisu.

285.

Kāmā vā kāmasaññā vā, brahmaloke na vijjati;

Svāssu [yvāssa (sī.)] tāyeva saññāya, kāmehi vijigucchatha.

286.

Tassa cantepure āsi, jhānāgāraṃ sumāpitaṃ;

So tattha paṭisallīno [paṭisallāno (ka.)], eko rahasi jhāyatha.

287.

Sa rājā paridevesi, puttasokena aṭṭito;

Ekaputto cayaṃ mayhaṃ, na ca kāmāni bhuñjati.

288.

Ko nu khvettha [khettha (sī. pī.)] upāyo so, ko vā jānāti kiñcanaṃ;

Yo [ko (sī. pī.)] me puttaṃ palobheyya, yathā kāmāni patthaye.

289.

Ahu kumārī tattheva, vaṇṇarūpasamāhitā;

Kusalā naccagītassa, vādite ca padakkhiṇā.

290.

Sā tattha upasaṅkamma, rājānaṃ etadabravi;

Ahaṃ kho naṃ palobheyyaṃ, sace bhattā bhavissati.

291.

Taṃ tathāvādiniṃ rājā, kumāriṃ etadabravi;

Tvaññeva naṃ palobhehi, tava bhattā bhavissati.

292.

Sā ca antepuraṃ gantvā, bahuṃ kāmupasaṃhitaṃ;

Hadayaṅgamā pemanīyā, citrā gāthā abhāsatha.

293.

Tassā ca gāyamānāya, saddaṃ sutvāna nāriyā;

Kāmacchandassa uppajji, janaṃ so paripucchatha.

294.

Kasseso saddo ko vā so, bhaṇati uccāvacaṃ bahuṃ;

Hadayaṅgamaṃ pemanīyaṃ, aho [atho (sī. pī.)] kaṇṇasukhaṃ mama.

295.

Esā kho pamadā deva, khiḍḍā esā anappikā [anappakā (ka.)];

Sace tvaṃ kāme bhuñjeyya, bhiyyo bhiyyo chādeyyu taṃ.

296.

Iṅgha āgacchatorena [āgacchatorenaṃ (ka.) āgacchatu + orena], avidūramhi gāyatu;

Assamassa samīpamhi, santike mayhaṃ gāyatu.

讓我為您翻譯這些偈頌,保持格式和對仗: 275. "不是爲了兒子,不是爲了財富,人民之主啊,也不是爲了長壽; 我渴望人的出生,因此努力修苦行。" 276. "你的眼睛發紅,身上放射光芒,裝飾華麗,鬚髮整齊; 塗抹紅檀香,如同乾闥婆王照耀四方。" 277. "你獲得天界的能力,有大威力,具足一切欲樂; 龍王啊,我問你這件事,為何人世間比這裡更好?" 278. "人民之主啊,除了人間,沒有其他地方有清凈和自制; 如果我獲得人的出生,就能終結生死。" 279. "確實應當親近有智慧的人,那些多聞、思慮周密的人; 龍啊,看到這些女子和你后,我要做無量功德。" 280. "確實應當親近有智慧的人,那些多聞、思慮周密的人; 國王啊,看到這些女子和我后,請做無量功德。" 281. "這裡有我大量的黃金,如棕櫚樹高的金堆; 從這裡取去建造黃金房屋,讓他們建造銀墻。" 282. "從這裡取走五千車珍珠,混合著琉璃; 鋪在內宮的地上,使其無泥無塵。" 283. "最尊貴的國王啊,請住在這樣的,最好的極其華麗的宮殿; 統治富庶繁榮的波羅奈城(Varanasi),以無上智慧治理國家。" 占貝雅本生故事 第十 大誘惑本生故事(11) 284. 從梵天界降生,一位大神通天子; 轉生為國王之子,具足一切欲樂。 285. 梵天界中沒有,欲樂和欲想; 他因為那種想,厭惡諸欲樂。 286. 在他的內宮中,建造了禪修室; 他在那裡獨處,靜坐獨自修禪。 287. 國王因憂子苦,而發出悲嘆: "這是我獨子,卻不享受欲樂。" 288. "在這裡有什麼方法,誰知道什麼辦法; 能誘惑我的兒子,使他追求欲樂?" 289. 那裡有一少女,容貌端莊美麗; 擅長歌舞樂藝,技藝都很精湛。 290. 她來到那裡后,對國王這樣說: "如果他成為我夫,我就能誘惑他。" 291. 國王對這樣說話的,少女這樣回答: "你去誘惑他吧,他將成為你的丈夫。" 292. 她進入內宮后,唱了很多關於欲樂的, 動人心絃令人喜愛的,優美的偈頌。 293. 當她在歌唱時,聽到那女子的聲音; 慾望生起時,他詢問人們。 294. "這是誰的聲音?是誰在唱著,這麼多高低音? 動人心絃令人喜愛,啊,悅耳動聽。" 295. "陛下,這是少女,這不是小小的遊戲; 如果你享受欲樂,它們會讓你越來越著迷。" 296. "來吧,讓她過來,在不遠處唱歌; 在精舍附近,在我身邊唱歌。"

297.

Tirokuṭṭamhi gāyitvā, jhānāgāramhi pāvisi;

Bandhi naṃ [bhandhituṃ (syā. ka.)] anupubbena, āraññamiva kuñjaraṃ.

298.

Tassa [tassā (syā.)] kāmarasaṃ ñatvā, issādhammo ajāyatha;

『『Ahameva kāme bhuñjeyyaṃ, mā añño puriso ahu』』.

299.

Tato asiṃ gahetvāna, purise hantuṃ upakkami;

Ahameveko bhuñjissaṃ, mā añño puriso siyā.

300.

Tato jānapadā sabbe, vikkandiṃsu samāgatā;

Putto tyāyaṃ mahārāja, janaṃ heṭhetyadūsakaṃ.

301.

Tañca rājā vivāhesi [nivāhesi (syā.), vihāhesi (pī.)], samhā raṭṭhā ca [raṭṭhāto (sī. pī.), raṭṭhato (ka.)] khattiyo;

Yāvatā vijitaṃ mayhaṃ, na te vatthabba [vattabba (sī. pī.)] tāvade.

302.

Tato so bhariyamādāya, samuddaṃ upasaṅkami;

Paṇṇasālaṃ karitvāna, vanamuñchāya pāvisi.

303.

Athettha isi māgacchi, samuddaṃ uparūpari;

So tassa gehaṃ pāvekkhi, bhattakāle upaṭṭhite.

304.

Tañca bhariyā palobhesi, passa yāva sudāruṇaṃ;

Cuto so brahmacariyamhā, iddhiyā parihāyatha.

305.

Rājaputto ca uñchāto, vanamūlaphalaṃ bahuṃ;

Sāyaṃ kājena [kācena (pī.)] ādāya, assamaṃ upasaṅkami.

306.

Isī ca khattiyaṃ disvā, samuddaṃ upasaṅkami;

『『Vehāyasaṃ gamissa』』nti, sīdate so mahaṇṇave.

307.

Khattiyo ca isiṃ disvā, sīdamānaṃ mahaṇṇave;

Tasseva anukampāya, imā gāthā abhāsatha.

308.

Abhijjamāne vārismiṃ, sayaṃ āgamma iddhiyā;

Missībhāvitthiyā gantvā, saṃsīdasi mahaṇṇave.

309.

Āvaṭṭanī mahāmāyā, brahmacariyavikopanā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

310.

Analā mudusambhāsā, duppūrā tā nadīsamā;

Sīdanti naṃ viditvāna, ārakā parivajjaye.

311.

Yaṃ etā upasevanti, chandasā vā dhanena vā;

Jātavedova saṃ ṭhānaṃ, khippaṃ anudahanti naṃ.

312.

Khattiyassa vaco sutvā, isissa nibbidā ahu;

Laddhā porāṇakaṃ maggaṃ, gacchate so vihāyasaṃ.

313.

Khattiyo ca isiṃ disvā, gacchamānaṃ vihāyasaṃ;

Saṃvegaṃ alabhī dhīro, pabbajjaṃ samarocayi.

314.

Tato so pabbajitvāna, kāmarāgaṃ virājayi;

Kāmarāgaṃ virājetvā, brahmalokūpago ahūti.

Mahāpalobhanajātakaṃ ekādasamaṃ.

  1. Pañcapaṇḍitajātakaṃ (12)

315.

Pañca paṇḍitā samāgatāttha, pañhā me paṭibhāti taṃ suṇātha;

Nindiyamatthaṃ pasaṃsiyaṃ vā, kassevāvikareyya [kassa vāvīkareyya (ka.)] guyhamatthaṃ.

316.

Tvaṃ āvikarohi bhūmipāla, bhattā bhārasaho tuvaṃ vade taṃ;

Tava chandarucīni [chandañca ruciñca (sī. pī.)] sammasitvā, atha vakkhanti janinda pañca dhīrā.

317.

Yā sīlavatī anaññatheyyā [anaññadheyyā (sī. pī.)], bhattucchandavasānugā (piyā) [( ) natthi sī. pī. potthakesu] manāpā;

Nindiyamatthaṃ pasaṃsiyaṃ vā, bhariyāyāvikareyya [bhariyāya vāvīkareyya (ka.)] guyhamatthaṃ.

318.

Yo kicchagatassa āturassa, saraṇaṃ hoti gatī parāyanañca;

Nindiyamatthaṃ pasaṃsiyaṃ vā, sakhino vāvikareyya guyhamatthaṃ.

319.

Jeṭṭho [yo jeṭṭho (syā.)] atha majjhimo kaniṭṭho, yo [so (sī. syā. pī.)] ce sīlasamāhito ṭhitatto;

Nindiyamatthaṃ pasaṃsiyaṃ vā, bhātu vāvīkareyya guyhamatthaṃ.

320.

Yo ve pituhadayassa paddhagū [patthagū (syā.), pattagū (ka.)], anujāto pitaraṃ anomapañño;

Nindiyamatthaṃ pasaṃsiyaṃ vā, puttassāvikareyya [puttassa vāvīkareyya (ka.)] guyhamatthaṃ.

讓我為您翻譯這些偈頌,保持格式和對仗: 297. 在墻外唱歌后,進入禪修室; 逐漸捕獲了他,如同[捕獲]森林中的大象。 298. 當他嚐到欲樂的滋味后,妒忌心生起: "只有我能享受欲樂,不該有別的男人。" 299. 於是他拿起劍,開始殺害男人: "只有我一個人享受,不該有別的男人。" 300. 於是所有國民,聚集大聲呼喊: "大王啊,你的這個兒子,傷害無辜的人民。" 301. 那國王和剎帝利,把他從國土驅逐: "在我的領土範圍內,你不可居住。" 302. 然後他帶著妻子,來到海邊; 搭建草屋后,進入森林採集食物。 303. 那時一位仙人來到,從空中飛越海面; 到了用餐時間,他進入他們的住所。 304. 那妻子誘惑他,看這是多麼可怕; 他從梵行中退墮,失去了神通。 305. 王子從採集回來,帶著很多森林的根果; 傍晚時提著籃子,回到住處。 306. 仙人看見剎帝利,就往海邊走去; 想要"我要飛上天空",卻在大海中下沉。 307. 剎帝利看見仙人,在大海中下沉; 出於對他的憐憫,說了這些偈頌: 308. "在未破碎的水面上,本來憑自己的神通; 因與女人親近后,你在大海中下沉。" 309. "女人善於迷惑,有大幻力,能破壞梵行; 知道她們會使人下沉,應當遠遠避開。" 310. "說話柔和卻無底線,像河流一樣難以填滿; 知道她們會使人下沉,應當遠遠避開。" 311. "無論是出於慾望,還是爲了財富親近她們; 如同火焰燃燒住處,很快就會燒燬一切。" 312. 聽了剎帝利的話,仙人生起厭離; 重獲往昔的道路,他又能飛行於空中。 313. 剎帝利看見仙人,在空中飛行; 智者獲得警悟,決意出家修行。 314. 之後他出家修行,去除了欲貪; 去除了欲貪后,往生梵天界。 大誘惑本生故事 第十一 五智者本生故事(12) 315. "五位智者已聚集,我心有疑問請聽: 應該向誰吐露,可稱讚或可指責的秘密?" 316. "地上的護持者啊請說,你是擔負重任者請說; 考慮你的意願和喜好后,人民之主啊,五位智者會說。" 317. "對有德行不移情別戀,隨順丈夫意願討人喜歡的[妻子], 可向妻子吐露,可稱讚或可指責的秘密。" 318. "對處於困境和痛苦時,成為庇護、歸宿和依靠的[朋友], 可向朋友吐露,可稱讚或可指責的秘密。" 319. "無論是長兄、中弟還是幼弟,若有戒德心意堅定, 可向兄弟吐露,可稱讚或可指責的秘密。" 320. "深知父親心意,不違背父親具無上智慧的[兒子], 可向兒子吐露,可稱讚或可指責的秘密。"

321.

Mātā dvipadājanindaseṭṭha, yā naṃ [yo taṃ (sī. pī.)] poseti chandasā piyena;

Nindiyamatthaṃ pasaṃsiyaṃ vā, mātuyāvīkareyya [mātuyā vāvīkareyya (ka.)] guyhamatthaṃ.

322.

Guyhassa hi guyhameva sādhu, na hi guyhassa pasatthamāvikammaṃ;

Anipphannatā [anipphādāya (sī. pī.), anipphannatāya (syā.), ā nipphādā (?)] saheyya dhīro, nipphannova [nipphannattho (sī. pī.), nipphannatthova (syā.)] yathāsukhaṃ bhaṇeyya.

323.

Kiṃ tvaṃ vimanosi rājaseṭṭha, dvipadajaninda [dipadinda (sī. syā. pī.)] vacanaṃ suṇoma metaṃ [netaṃ (sī. pī.), tetaṃ (syā.)];

Kiṃ cintayamāno dummanosi, nūna deva aparādho atthi mayhaṃ.

324.

『『Paṇhe [pañño (sī. pī.), pañhe (syā.), panhe (ka.)] vajjho mahosadho』』ti, āṇatto me vadhāya bhūripañño;

Taṃ cintayamāno dummanosmi, na hi devī aparādho atthi tuyhaṃ.

325.

Abhidosagato dāni ehisi, kiṃ sutvā kiṃ saṅkate mano te;

Ko te kimavoca bhūripañña, iṅgha vacanaṃ suṇoma brūhi metaṃ.

326.

『『Paṇhe vajjho mahosadho』』ti, yadi te mantayitaṃ janinda dosaṃ;

Bhariyāya rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

327.

Yaṃ sālavanasmiṃ senako, pāpakammaṃ akāsi asabbhirūpaṃ;

Sakhinova rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

328.

Pukkusa [pakkusa (ka.) jā. 1.7.41 paṇṇajātake passitabbaṃ] purisassa te janinda, uppanno rogo arājayutto;

Bhātuñca [bhātucca (sī. pī.), bhātuva (syā.)] rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

329.

Ābādhoyaṃ asabbhirūpo, kāmindo [kāvindo (sī. pī.)] naradevena phuṭṭho;

Puttassa rahogato asaṃsi, guyhaṃ pātukataṃ sutaṃ mametaṃ.

330.

Aṭṭhavaṅkaṃ maṇiratanaṃ uḷāraṃ, sakko te adadā pitāmahassa;

Devindassa gataṃ tadajja hatthaṃ [devindassa tadajja hatthagataṃ (ka.)], mātuñca rahogato asaṃsi;

Guyhaṃ pātukataṃ sutaṃ mametaṃ.

331.

Guyhassa hi guyhameva sādhu, na hi guyhassa pasatthamāvikammaṃ;

Anipphannatā saheyya dhīro, nipphannova yathāsukhaṃ bhaṇeyya.

332.

Na guyhamatthaṃ vivareyya, rakkheyya naṃ yathā nidhiṃ;

Na hi pātukato sādhu, guyho attho pajānatā.

333.

Thiyā guyhaṃ na saṃseyya, amittassa ca paṇḍito;

Yo cāmisena saṃhīro, hadayattheno ca yo naro.

334.

Guyhamatthaṃ asambuddhaṃ, sambodhayati yo naro;

Mantabhedabhayā tassa, dāsabhūto titikkhati.

335.

Yāvanto purisassatthaṃ, guyhaṃ jānanti mantinaṃ;

Tāvanto tassa ubbegā, tasmā guyhaṃ na vissaje.

336.

Vivicca bhāseyya divā rahassaṃ, rattiṃ giraṃ nātivelaṃ pamuñce;

Upassutikā hi suṇanti mantaṃ, tasmā manto khippamupeti bhedanti.

Pañcapaṇḍitajātakaṃ dvādasamaṃ.

  1. Hatthipālajātakaṃ (13)

337.

Cirassaṃ vata passāma, brāhmaṇaṃ devavaṇṇinaṃ;

Mahājaṭaṃ khāridharaṃ [bhāradharaṃ (pī.)], paṅkadantaṃ rajassiraṃ.

338.

Cirassaṃ vata passāma, isiṃ dhammaguṇe rataṃ;

Kāsāyavatthavasanaṃ, vākacīraṃ paṭicchadaṃ.

339.

Āsanaṃ udakaṃ pajjaṃ, paṭigaṇhātu no bhavaṃ;

Agghe bhavantaṃ pucchāma, agghaṃ kurutu no bhavaṃ.

340.

Adhicca vede pariyesa vittaṃ, putte gahe [gehe (sī. syā. pī.)] tāta patiṭṭhapetvā;

Gandhe rase paccanubhuyya [paccanubhotva (syā.), paccanubhutva (pī.)] sabbaṃ, araññaṃ sādhu muni so pasattho.

讓我為您翻譯這些偈頌,保持格式和對仗: 321. "最尊貴的二足之王,以愛心和善意撫養他的[母親], 可向母親吐露,可稱讚或可指責的秘密。" 322. "秘密就該保密,不該把秘密公開; 智者在事未成時應忍耐,事成之後才可隨意說。" 323. "最尊貴的國王啊,為何你心神不安,二足之王啊讓我聽聽這話; 你在想什麼而不快樂,難道是我有什麼過錯嗎?" 324. "'摩訶薩達因問題將被處死',我已下令處死那位大智者; 想到這事我心不快,王后啊你沒有任何過錯。" 325. "現在過了昨晚才來,聽到什麼讓你心中疑慮; 大智者啊,誰對你說了什麼,來告訴我讓我聽聽。" 326. "'摩訶薩達因問題將被處死',如果你商議了這個過錯,人民之主; 你在私下告訴了妻子,這個秘密被泄露我已經聽到。" 327. "在沙羅樹林中,塞納卡做了不當的惡行; 他在私下告訴了朋友,這個秘密被泄露我已經聽到。" 328. "人民之主啊,你的臣子普庫薩,得了不適合國王的病; 他在私下告訴了兄弟,這個秘密被泄露我已經聽到。" 329. "這不當的疾病,卡文達被人天之主所感染; 他在私下告訴了兒子,這個秘密被泄露我已經聽到。" 330. "殊勝的八角寶石,帝釋天給了你的祖父; 現在落入天帝手中,他在私下告訴了母親; 這個秘密被泄露我已經聽到。" 331. "秘密就該保密,不該把秘密公開; 智者在事未成時應忍耐,事成之後才可隨意說。" 332. "不該泄露秘密,應當像守護寶藏一樣守護它; 知道的人泄露秘密,這是不好的。" 333. "智者不該向女人透露秘密,也不該向敵人透露; 不該向被利益收買的人透露,也不該向偷心的人透露。" 334. "把未被理解的秘密,向他人透露的人; 因為害怕泄密,會成為他人的奴僕而忍受。" 335. "有多少人知道,謀士的秘密; 就有多少恐懼,所以不該泄露秘密。" 336. "白天要找個僻靜處說秘密,夜晚不要過度發出聲音; 因為偷聽者會聽到密謀,所以密謀很快就會泄露。" 五智者本生故事 第十二 象御者本生故事(13) 337. "我們很久沒見到,這位如天神般的婆羅門; 蓄著長髮攜帶水罐,牙齒污黃滿身灰塵。" 338. "我們很久沒見到,這位喜愛法德的仙人; 身著袈裟,穿著樹皮衣。" 339. "請接受我們的,座位、水和洗足水; 我們詢問尊者的價值,請對我們作出評價。" 340. "學習吠陀追求財富,父親啊安頓兒子在家中; 享受完所有香和味后,進入森林的牟尼才受到稱讚。"

341.

Vedā na saccā na ca vittalābho, na puttalābhena jaraṃ vihanti;

Gandhe rase muccana [muñcana (sī. ka.)] māhu santo, sakammunā [sakammanā (sī. pī.)] hoti phalūpapatti.

342.

Addhā hi saccaṃ vacanaṃ tavetaṃ, sakammunā hoti phalūpapatti;

Jiṇṇā ca mātāpitaro tavīme [taveme (sī.), tava yime (syā. pī.)], passeyyuṃ taṃ vassasataṃ arogaṃ [arogyaṃ (syā. ka.)].

343.

Yassassa sakkhī maraṇena rāja, jarāya mettī naravīraseṭṭha;

Yo cāpi jaññā na marissaṃ kadāci, passeyyuṃ taṃ vassasataṃ arogaṃ.

344.

Yathāpi nāvaṃ puriso dakamhi, ereti ce naṃ upaneti tīraṃ;

Evampi byādhī satataṃ jarā ca, upaneti maccaṃ [maccu (syā. pī.)] vasamantakassa.

345.

Paṅko ca kāmā palipo ca kāmā, manoharā duttarā maccudheyyā;

Etasmiṃ paṅke palipe byasannā [visannā (syā. ka.)], hīnattarūpā na taranti pāraṃ.

346.

Ayaṃ pure luddamakāsi kammaṃ, svāyaṃ gahīto na hi mokkhito me;

Orundhiyā naṃ parirakkhissāmi, māyaṃ puna luddamakāsi kammaṃ.

347.

Gavaṃva [gāvaṃva (sī.)] naṭṭhaṃ puriso yathā vane, anvesatī [pariyesatī (sī. pī.)] rāja apassamāno;

Evaṃ naṭṭho esukārī mamattho, sohaṃ kathaṃ na gaveseyyaṃ rāja.

348.

Hiyyoti hiyyati [hīyoti hīyati (sī.)] poso, pareti parihāyati;

Anāgataṃ netamatthīti ñatvā, uppannachandaṃ ko panudeyya dhīro.

349.

Passāmi vohaṃ daharaṃ [daharī (syā. pī. ka.)] kumāriṃ, mattūpamaṃ ketakapupphanettaṃ;

Abhuttabhoge [abhutva bhoge (syā. ka. aṭṭha.), abhutva bhoge (pī.), bhoge atutvā (ka.)] paṭhame vayasmiṃ, ādāya maccu vajate kumāriṃ.

350.

Yuvā sujāto sumukho sudassano, sāmo kusumbhaparikiṇṇamassu;

Hitvāna kāme paṭikacca [paṭigacca (sī.), paṭigaccha (syā. pī.)] gehaṃ, anujāna maṃ pabbajissāmi deva.

351.

Sākhāhi rukkho labhate samaññaṃ, pahīnasākhaṃ pana khāṇumāhu;

Pahīnaputtassa mamajja bhoti, vāseṭṭhi bhikkhācariyāya kālo.

352.

Aghasmi koñcāva yathā himaccaye, katāni [tantāni (sī. pī.)] jālāni padāliya [padāleyya (sī.)] haṃsā;

Gacchanti puttā ca patī ca mayhaṃ, sāhaṃ kathaṃ nānuvaje pajānaṃ.

353.

Ete bhutvā vamitvā ca, pakkamanti vihaṅgamā;

Ye ca bhutvāna vamiṃsu, te me hatthatta [hatthattha (sī. syā. pī.)] māgatā.

354.

Avamī brāhmaṇo kāme, so [te (sī. pī.)] tvaṃ paccāvamissasi;

Vantādo puriso rāja, na so hoti pasaṃsiyo.

355.

Paṅke ca [paṅkeva (sī. pī.)] posaṃ palipe byasannaṃ, balī yathā dubbalamuddhareyya;

Evampi maṃ tvaṃ udatāri bhoti, pañcāli gāthāhi subhāsitāhi.

356.

Idaṃ vatvā mahārājā, esukārī disampati;

Raṭṭhaṃ hitvāna pabbaji, nāgo chetvāva bandhanaṃ.

357.

Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Tuvampi no hoti yatheva rājā, amhehi guttā anusāsa rajjaṃ.

358.

Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Ahampi ekā [ekāva (sī.)] carissāmi loke, hitvāna kāmāni manoramāni.

359.

Rājā ca pabbajjamarocayittha, raṭṭhaṃ pahāya naravīraseṭṭho;

Ahampi ekā carissāmi loke, hitvāna kāmāni yathodhikāni.

360.

Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, hitvāna kāmāni manoramāni.

讓我為您翻譯這些偈頌,保持格式和對仗: 341. "吠陀不是真實,獲得財富也不是,得到兒子也不能避免衰老; 聖者說要放棄香和味,依自己的業獲得果報。" 342. "你這話確實是真實的,依自己的業獲得果報; 這裡是你年邁的父母,愿他們見到你健康活到百歲。" 343. "國王啊,如果有人能與死亡作證,最尊貴的人中勇士啊,與衰老交朋友; 如果有人知道自己永遠不會死,愿他們見到你健康活到百歲。" 344. "就像有人在水中駕船,搖動它使它到達岸邊; 同樣地疾病和衰老不斷地,把生命帶入死神掌控。" 345. "慾望是泥沼慾望是陷阱,迷人難度且屬死域; 陷入這泥沼和陷阱中,低劣者無法到達彼岸。" 346. "這人以前做過邪惡之事,現在被抓住不會放他; 我要囚禁他看守他,免得他再做邪惡之事。" 347. "國王啊,就像人在森林中,尋找失去的牛卻找不到; 我的箭術也這樣失去了,國王啊我怎能不去尋找。" 348. "'明天吧'這樣人就衰退,'以後吧'這樣就退步; 智者知道未來是不確定的,應當如何去除已生起的慾望。" 349. "我看見年輕的少女,臉如新月眼如雪塔花; 在青春年華未享受欲樂時,死神就帶走了少女。" 350. "年輕有好出身容貌端正好看,烏黑的鬍鬚像紅花般美麗; 捨棄欲樂及早離開家,陛下請允許我出家。" 351. "樹因枝得其名,失去枝的稱為樹樁; 現在我失去了兒子,婆私詩啊是去行乞的時候了。" 352. "如同苦難中的鶴在冬天,天鵝衝破張開的網; 我的兒子和丈夫都走了,我怎能不跟隨智者而去。" 353. "這些鳥兒吃了又吐,然後就飛走; 那些吃了又吐的,都落到我手中。" 354. "婆羅門吐出了欲樂,你會重新吐出; 國王啊,吃嘔吐物的人,不值得稱讚。" 355. "如同強者把弱者,從泥沼和陷阱中拉出; 同樣地你用美好的偈頌,把我從慾海中救出,善女子啊。" 356. 說完這些話后大王,箭術師統治者; 捨棄王國出家去,如象掙斷繩索。 357. "國王也喜歡出家,最尊貴的人中勇士捨棄王國; 你也像國王一樣,由我們護衛治理王國。" 358. "國王也喜歡出家,最尊貴的人中勇士捨棄王國; 我也要獨自在世間遊行,捨棄令人愉悅的欲樂。" 359. "國王也喜歡出家,最尊貴的人中勇士捨棄王國; 我也要獨自在世間遊行,捨棄所有的欲樂。" 360. "時光流逝夜晚消逝,生命的特質逐漸消失; 我也要獨自在世間遊行,捨棄令人愉悅的欲樂。"

361.

Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, hitvāna kāmāni yathodhikāni.

362.

Accenti kālā tarayanti rattiyo, vayoguṇā anupubbaṃ jahanti;

Ahampi ekā carissāmi loke, sītibhūtā [sītībhūtā (sī.)] sabbamaticca saṅganti.

Hatthipālajātakaṃ terasamaṃ.

  1. Ayogharajātakaṃ (14)

363.

Yamekarattiṃ paṭhamaṃ, gabbhe vasati māṇavo;

Abbhuṭṭhitova so yāti [sayati (sī. pī.), sa yāti (katthaci)], sagacchaṃ na nivattati.

364.

Na yujjhamānā na balenavassitā, narā na jīranti na cāpi miyyare;

Sabbaṃ hidaṃ [hi taṃ (sī. pī.)] jātijarāyupaddutaṃ, taṃ me matī hoti carāmi dhammaṃ.

365.

Caturaṅginiṃ senaṃ subhiṃsarūpaṃ, jayanti raṭṭhādhipatī pasayha;

Na maccuno jayitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

366.

Hatthīhi assehi rathehi pattibhi, parivāritā muccare ekacceyyā [ekaceyyā (sī. pī.)];

Na maccuno [na maccuto (sī.)] muccitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

367.

Hatthīhi assehi rathehi pattibhi, sūrā [purā (ka.)] pabhañjanti padhaṃsayanti;

Na maccuno bhañjitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

368.

Mattā gajā bhinnagaḷā [pabhinnagalā (sī.)] pabhinnā, nagarāni maddanti janaṃ hananti;

Na maccuno madditumussahanti, taṃ me matī hoti carāmi dhammaṃ.

369.

Issāsino katahatthāpi vīrā [vīrā (sī. pī.)], dūrepātī [patī (ka.)] akkhaṇavedhinopi;

Na maccuno vijjhitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

370.

Sarāni khīyanti saselakānanā, sabbaṃ hidaṃ [hi taṃ (sī. pī.), pitaṃ (syā.)] khīyati dīghamantaraṃ;

Sabbaṃ hidaṃ [hi taṃ (sī. pī.), pitaṃ (syā.)] bhañjare kālapariyāyaṃ, taṃ me matī hoti carāmi dhammaṃ.

371.

Sabbe samevaṃ hi narānanārinaṃ [narānarīnaṃ (pī.), nārī narānaṃ (syā.), naranārīnaṃ (ka.)], calācalaṃ pāṇabhunodha jīvitaṃ;

Paṭova dhuttassa dumova kūlajo, taṃ me matī hoti carāmi dhammaṃ.

372.

Dumapphalāneva patanti māṇavā, daharā ca vuddhā ca sarīrabhedā;

Nāriyo narā majjhimaporisā ca, taṃ me matī hoti carāmi dhammaṃ.

373.

Nāyaṃ vayo tārakarājasannibho, yadabbhatītaṃ gatameva dāni taṃ;

Jiṇṇassa hī natthi ratī kuto sukhaṃ, taṃ me matī hoti carāmi dhammaṃ.

374.

Yakkhā pisācā athavāpi petā, kupitāte [kupitāpi te (sī. pī.)] assasanti manusse;

Na maccuno assasitussahanti, taṃ me matī hoti carāmi dhammaṃ.

375.

Yakkhe pisāce athavāpi pete, kupitepi te nijjhapanaṃ karonti;

Na maccuno nijjhapanaṃ karonti, taṃ me matī hoti carāmi dhammaṃ.

376.

Aparādhake dūsake heṭhake ca, rājāno daṇḍenti viditvāna dosaṃ;

Na maccuno daṇḍayitussahanti, taṃ me matī hoti carāmi dhammaṃ.

377.

Aparādhakā dūsakā heṭṭhakā ca, labhanti te rājino nijjhapetuṃ;

Na maccuno nijjhapanaṃ karonti, taṃ me matī hoti carāmi dhammaṃ.

378.

Na khattiyoti na ca brāhmaṇoti, na aḍḍhakā balavā tejavāpi;

Na maccurājassa apekkhamatthi, taṃ me matī hoti carāmi dhammaṃ.

379.

Sīhā ca byagghā ca athopi dīpiyo, pasayha khādanti vipphandamānaṃ;

Na maccuno khāditumussahanti, taṃ me matī hoti carāmi dhammaṃ.

讓我為您翻譯這些偈頌,保持格式和對仗: 361. "時光流逝夜晚消逝,生命的特質逐漸消失; 我也要獨自在世間,捨棄所有的欲樂。" 362. "時光流逝夜晚消逝,生命的特質逐漸消失; 我也要獨自在世間,寂靜超越一切執著。" 象御者本生故事 第十三 鐵屋本生故事(14) 363. "青年在母胎中,第一夜開始; 他一直向前行,不會再回頭。" 364. "不是通過戰鬥不是通過力量,人不會不衰老不會不死亡; 一切都被生老所困擾,這是我的想法所以我修法。" 365. "國王用四種軍隊可怕的形態,用武力征服國土; 但無法戰勝死亡,這是我的想法所以我修法。" 366. "有些人被象、馬、戰車、步兵,環繞保護而得解脫; 但無法從死亡中解脫,這是我的想法所以我修法。" 367. "用象、馬、戰車、步兵,勇士們摧毀踐踏; 但無法摧毀死亡,這是我的想法所以我修法。" 368. "發情的大象脖子破裂流膿,踐踏城市殺害人民; 但無法踐踏死亡,這是我的想法所以我修法。" 369. "弓箭手熟練的英雄們,能射遠能精確命中; 但無法射中死亡,這是我的想法所以我修法。" 370. "湖泊連同山林都會枯竭,一切都會在長時間后消失; 一切都會隨時間而毀壞,這是我的想法所以我修法。" 371. "所有男人和女人都一樣,生命在此世動盪不安; 如賭徒的布,如河岸的樹,這是我的想法所以我修法。" 372. "青年人如樹上的果實般墜落,年輕的老的身體都會毀壞; 女人男人中年人也一樣,這是我的想法所以我修法。" 373. "這青春不似星王般明亮,過去的已經逝去; 衰老者沒有歡樂哪有快樂,這是我的想法所以我修法。" 374. "夜叉、毗舍阇或者餓鬼,發怒時會傷害人類; 但無法傷害死亡,這是我的想法所以我修法。" 375. "對夜叉、毗舍阇或者餓鬼,即使發怒也能安撫; 但無法安撫死亡,這是我的想法所以我修法。" 376. "國王知道罪過後懲罰,違法者、傷害者、擾亂者; 但無法懲罰死亡,這是我的想法所以我修法。" 377. "違法者、傷害者、擾亂者,能得到國王的寬恕; 但無法安撫死亡,這是我的想法所以我修法。" 378. "不論是剎帝利還是婆羅門,不論是富有的強者有威力的人; 死王對他們都不顧念,這是我的想法所以我修法。" 379. "獅子、老虎還有豹子,以武力吞食掙扎的[獵物]; 但無法吞食死亡,這是我的想法所以我修法。"

380.

Māyākārā raṅgamajjhe karontā, mohenti cakkhūni janassa tāvade;

Na maccuno mohayitussahanti, taṃ me matī hoti carāmi dhammaṃ.

381.

Āsīvisā kupitā uggatejā, ḍaṃsanti mārentipi te manusse;

Na maccuno ḍaṃsitumussahanti, taṃ me matī hoti carāmi dhammaṃ.

382.

Āsīvisā kupitā yaṃ ḍaṃsanti, tikicchakā tesa visaṃ hananti;

Na maccuno daṭṭhavisaṃ [daṭṭhassa visaṃ (ka.)] hananti, taṃ me matī hoti carāmi dhammaṃ.

383.

Dhammantarī vettaraṇī [vetaraṇī (sī. pī.)] ca bhojo, visāni hantvāna bhujaṅgamānaṃ;

Suyyanti te kālakatā tatheva, taṃ me matī hoti carāmi dhammaṃ.

384.

Vijjādharā ghoramadhīyamānā, adassanaṃ osadhehi vajanti;

Na maccurājassa vajantadassanaṃ [vajanti adassanaṃ (syā. ka.)], taṃ me matī hoti carāmi dhammaṃ.

385.

Dhammo have rakkhati dhammacāriṃ, dhammo suciṇṇo sukhamāvahāti;

Esānisaṃso dhamme suciṇṇe, na duggatiṃ gacchati dhammacārī.

讓我為您翻譯這些偈頌,保持格式和對仗: 380. "魔術師在舞臺中央表演,立即迷惑觀眾的眼睛; 但無法迷惑死亡,這是我的想法所以我修法。" 381. "憤怒的毒蛇有強大威力,咬人使人死亡; 但無法咬死亡,這是我的想法所以我修法。" 382. "當憤怒的毒蛇咬人時,醫生能消除它們的毒; 但無法消除死亡之毒,這是我的想法所以我修法。" 383. "達曼塔利、韋塔拉尼和博佳,能消除蛇的毒; 但他們也同樣死去,這是我的想法所以我修法。" 384. "持咒者學習可怕的咒語,用藥草使自己隱形; 但無法在死王面前隱形,這是我的想法所以我修法。" 385. "法確實保護行法者,善修持的法帶來快樂; 這是善修持法的功德,行法者不會墮惡道。"

386.

Na hi dhammo adhammo ca, ubho samavipākino;

Adhammo nirayaṃ neti, dhammo pāpeti suggatinti.

Ayogharajātakaṃ cuddasamaṃ.

Tassuddānaṃ –

Mātaṅga sambhūta sivi sirimanto, rohaṇa haṃsa sattigumbo bhallātiya;

Somanassa campeyya brahma pañca-paṇḍita cirassaṃvata ayogharāti.

Vīsatinipātaṃ niṭṭhitaṃ.

讓我為您翻譯這些偈頌,保持格式和對仗: 386. "法和非法,兩者的果報不同; 非法導向地獄,法引向善趣。" 鐵屋本生故事 第十四 其摘要: 摩登伽、三浮陀、尸毗、室利曼陀、 羅哈納、天鵝、薩蒂貢巴、跋拉提耶、 蘇曼那薩、占貝雅、梵天、五智者、 久未見和鐵屋。 二十偈品終