B0102051028suvaṇṇabibbohanavaggo(金輝品)

  1. Suvaṇṇabibbohanavaggo

  2. Suvaṇṇabibbohaniyattheraapadānaṃ

1.

『『Ekāsanaṃ ahamadaṃ, pasanno sehi pāṇibhi;

Bibbohanañca [bimbohanañca (sī. pī.)] pādāsiṃ, uttamatthassa pattiyā.

2.

『『Ekanavutito kappe, bibbohanamadāsahaṃ;

Duggatiṃ nābhijānāmi, bibbohanassidaṃ phalaṃ.

3.

『『Ito tesaṭṭhime kappe, asamo nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

4.

『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā suvaṇṇabibbohaniyo thero imā gāthāyo abhāsitthāti.

Suvaṇṇabibbohaniyattherassāpadānaṃ paṭhamaṃ.

  1. Tilamuṭṭhidāyakattheraapadānaṃ

5.

『『Mama saṅkappamaññāya, satthā lokagganāyako;

Manomayena kāyena, iddhiyā upasaṅkami.

6.

『『Satthāraṃ upasaṅkantaṃ, vanditvā purisuttamaṃ;

Pasannacitto sumano, tilamuṭṭhimadāsahaṃ.

7.

『『Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

Duggatiṃ nābhijānāmi, tilamuṭṭhiyidaṃ phalaṃ.

8.

『『Ito soḷasakappamhi, tantiso [khantiyo (syā.)] nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

9.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā tilamuṭṭhidāyako thero imā gāthāyo abhāsitthāti.

Tilamuṭṭhidāyakattherassāpadānaṃ dutiyaṃ.

  1. Caṅkoṭakiyattheraapadānaṃ

10.

『『Mahāsamuddaṃ nissāya, vasatī pabbatantare;

Paccuggantvāna katvāna [paccuggantvāna』kāsahaṃ (aṭṭha.), paccuggamanaṃ katvāna (?)], caṅkoṭaka [caṅgoṭaka (sī.)] madāsahaṃ.

11.

『『Siddhatthassa mahesino, sabbasattānukampino [sayambhussānukampino (syā.)];

Pupphacaṅkoṭakaṃ datvā, kappaṃ saggamhi modahaṃ.

12.

『『Catunnavutito kappe, caṅkoṭakamadaṃ tadā;

Duggatiṃ nābhijānāmi, caṅkoṭakassidaṃ phalaṃ.

13.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā caṅkoṭakiyo thero imā gāthāyo abhāsitthāti.

Caṅkoṭakiyattherassāpadānaṃ tatiyaṃ.

  1. Abbhañjanadāyakattheraapadānaṃ

14.

『『Koṇḍaññassa bhagavato, vītarāgassa tādino;

Ākāsasamacittassa [akakkasacittassātha (aṭṭha.)], nippapañcassa jhāyino.

15.

『『Sabbamohātivattassa, sabbalokahitesino;

Abbhañjanaṃ mayā dinnaṃ, dvipadindassa tādino.

16.

『『Aparimeyye ito kappe, abbhañjanamadaṃ tadā [ambhañjanamadāsahaṃ (syā.)];

Duggatiṃ nābhijānāmi, abbhañjanassidaṃ phalaṃ.

17.

『『Ito pannarase kappe, cirappo nāma khattiyo;

Sattaratanasampanno, cakkavattī mahabbalo.

18.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā abbhañjanadāyako thero imā gāthāyo abhāsitthāti.

Abbhañjanadāyakattherassāpadānaṃ catutthaṃ.

  1. Ekañjalikattheraapadānaṃ

19.

『『Udumbare vasantassa, niyate paṇṇasanthare;

Vutthokāso mayā dinno, samaṇassa mahesino.

20.

『『Tissassa dvipadindassa, lokanāthassa tādino;

Añjaliṃ paggahetvāna, santhariṃ pupphasantharaṃ.

21.

『『Dvenavute ito kappe, yaṃ kariṃ pupphasantharaṃ;

Duggatiṃ nābhijānāmi, santharassa idaṃ phalaṃ.

22.

『『Ito cuddasakappamhi, ahosiṃ manujādhipo;

Ekaañjaliko nāma, cakkavattī mahabbalo.

  1. 黃金枕頭品
  2. 黃金枕頭者長老的史詩 1. "我以虔誠之心親手獻上一個座位, 為求最高境界,我還佈施了枕頭。 2. "從九十一劫前,我佈施了枕頭; 我不再知曉惡趣,這是佈施枕頭的果報。 3. "從此六十三劫前,有一位名為無等的剎帝利, 具足七寶,是大力轉輪王。 4. "四無礙解、八解脫, 六神通已現證,佛陀的教法已完成。" 如是尊者黃金枕頭者長老說此偈。 黃金枕頭者長老的史詩第一。
  3. 芝麻施者長老的史詩 5. "世間最高導師知我心意, 以意生身神通來到我前。 6. "導師來臨時,我禮敬人中最勝者, 以歡喜清凈心,施以一把芝麻。 7. "從九十一劫前,我作此佈施; 不再知曉惡趣,這是施芝麻的果報。 8. "從此十六劫前,有一位名為坦提索的剎帝利, 具足七寶,是大力轉輪王。 9. "四無礙解......佛陀的教法已完成。" 如是尊者施芝麻者長老說此偈。 施芝麻者長老的史詩第二。
  4. 花籃者長老的史詩 10. "他住在大海邊山間, 我前往迎接,並獻上花籃。 11. "佈施花籃給悲憫一切眾生、 已證悟的悉達多大仙,我在天界快樂一劫。 12. "從九十四劫前,我佈施花籃; 不再知曉惡趣,這是佈施花籃的果報。 13. "四無礙解......佛陀的教法已完成。" 如是尊者花籃者長老說此偈。 花籃者長老的史詩第三。
  5. 施塗油者長老的史詩 14. "已離貪慾、如如不動的世尊喬陀那, 心如虛空,無戲論的禪修者。 15. "已超越一切愚癡、為一切世間謀利益, 如如不動的二足尊,我向他佈施塗油。 16. "從無量劫前,我佈施塗油; 不再知曉惡趣,這是佈施塗油的果報。 17. "從此十五劫前,有一位名為久久的剎帝利, 具足七寶,是大力轉輪王。 18. "四無礙解......佛陀的教法已完成。" 如是尊者施塗油者長老說此偈。 施塗油者長老的史詩第四。
  6. 一合掌者長老的史詩 19. "他住在優曇缽羅樹下,鋪設樹葉而坐, 我為大仙修行者提供了安住處。 20. "對二足尊提舍、如如不動的世間依怙, 我合掌致敬,並鋪設鮮花座具。 21. "從九十二劫前,我鋪設鮮花座具; 不再知曉惡趣,這是鋪設座具的果報。 22. "從此十四劫前,我成為人中之主, 名為一合掌,是大力轉輪王。

23.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā ekañjaliko thero imā gāthāyo abhāsitthāti.

Ekañjalikattherassāpadānaṃ pañcamaṃ.

  1. Potthakadāyakattheraapadānaṃ

24.

『『Satthāraṃ dhammamārabbha, saṅghañcāpi mahesinaṃ;

Potthadānaṃ mayā dinnaṃ, dakkhiṇeyye anuttare.

25.

『『Ekanavutito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, potthadānassidaṃ phalaṃ.

26.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā potthakadāyako thero imā gāthāyo abhāsitthāti.

Potthakadāyakattherassāpadānaṃ chaṭṭhaṃ.

  1. Citakapūjakattheraapadānaṃ

27.

『『Candabhāgānadītīre, anusotaṃ vajāmahaṃ;

Satta māluvapupphāni, citamāropayiṃ ahaṃ.

28.

『『Catunnavutito kappe, citakaṃ yamapūjayiṃ;

Duggatiṃ nābhijānāmi, citapūjāyidaṃ phalaṃ.

29.

『『Sattasaṭṭhimhito kappe, paṭijaggasanāmakā;

Sattaratanasampannā, sattāsuṃ cakkavattino [paṭijaggasanāmako; sattaratanasampanno, cakkavattī mahabbalo (syā.)].

30.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.

Citakapūjakattherassāpadānaṃ sattamaṃ.

  1. Āluvadāyakattheraapadānaṃ

31.

『『Pabbate himavantamhi, mahāsindhu sudassanā;

Tatthaddasaṃ vītarāgaṃ, suppabhāsaṃ sudassanaṃ.

32.

『『Paramopasame yuttaṃ, disvā vimhitamānaso;

Āluvaṃ tassa pādāsiṃ, pasanno sehi pāṇibhi.

33.

『『Ekattiṃse ito kappe, yaṃ phalamadadiṃ tadā;

Duggatiṃ nābhijānāmi, āluvassa idaṃ phalaṃ.

34.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā āluvadāyako thero imā gāthāyo abhāsitthāti.

Āluvadāyakattherassāpadānaṃ aṭṭhamaṃ.

  1. Ekapuṇḍarīkattheraapadānaṃ

35.

『『Romaso nāma nāmena, sayambhū subbato [sappabho (syā.)] tadā;

Puṇḍarīkaṃ mayā dinnaṃ, vippasannena cetasā.

36.

『『Catunnavutito kappe, puṇḍarīkamadaṃ tadā;

Duggatiṃ nābhijānāmi, puṇḍarīkassidaṃ phalaṃ.

37.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā ekapuṇḍarīko thero imā gāthāyo abhāsitthāti.

Ekapuṇḍarīkattherassāpadānaṃ navamaṃ.

  1. Taraṇīyattheraapadānaṃ

38.

『『Mahāpathamhi visame, setu kārāpito mayā;

Taraṇatthāya lokassa, pasanno sehi pāṇibhi.

39.

『『Ekanavutito kappe, yo setu kārito mayā;

Duggatiṃ nābhijānāmi, setudānassidaṃ phalaṃ.

40.

『『Pañcapaññāsito kappe, eko āsiṃ samogadho;

Sattaratanasampanno, cakkavattī mahabbalo.

23. "四無礙解......佛陀的教法已完成。" 如是尊者一合掌者長老說此偈。 一合掌者長老的史詩第五。 6. 施經書者長老的史詩 24. "關於導師、法以及大仙的僧團, 我向無上應供者佈施經書。 25. "從九十一劫前,我作此善業; 不再知曉惡趣,這是佈施經書的果報。 26. "四無礙解......佛陀的教法已完成。" 如是尊者施經書者長老說此偈。 施經書者長老的史詩第六。 7. 供養火葬堆者長老的史詩 27. "在旃陀婆伽河岸邊,我順流而下, 我將七朵藤花供養在火葬堆上。 28. "從九十四劫前,我供養火葬堆; 不再知曉惡趣,這是供養火葬堆的果報。 29. "從六十七劫前,有七位名為護持的轉輪王, 他們具足七寶。 30. "四無礙解......佛陀的教法已完成。" 如是尊者供養火葬堆者長老說此偈。 供養火葬堆者長老的史詩第七。 8. 施芋頭者長老的史詩 31. "在雪山(今喜馬拉雅山)之中,有美麗的大河; 我在那裡見到離欲、光明、莊嚴的聖者。 32. "見到他安住于最高寂靜,我心生歡喜; 以清凈心用雙手奉獻芋頭。 33. "從三十一劫前,我佈施此果實; 不再知曉惡趣,這是佈施芋頭的果報。 34. "四無礙解......佛陀的教法已完成。" 如是尊者施芋頭者長老說此偈。 施芋頭者長老的史詩第八。 9. 一白蓮者長老的史詩 35. "當時有位名叫羅摩薩的自覺者,具足善行; 我以清凈心向他佈施白蓮花。 36. "從九十四劫前,我佈施白蓮花; 不再知曉惡趣,這是佈施白蓮花的果報。 37. "四無礙解......佛陀的教法已完成。" 如是尊者一白蓮者長老說此偈。 一白蓮者長老的史詩第九。 10. 渡者長老的史詩 38. "在坎坷不平的大道上,我親手修建橋樑, 為使世人能夠渡越,我以清凈心造橋。 39. "從九十一劫前,我修建此橋; 不再知曉惡趣,這是佈施橋樑的果報。 40. "從五十五劫前,我曾是名為沙莫嘎陀的唯一轉輪王, 具足七寶,是大力王。

41.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā taraṇīyo thero imā gāthāyo abhāsitthāti.

Taraṇīyattherassāpadānaṃ dasamaṃ.

Suvaṇṇabibbohanavaggo aṭṭhavīsatimo.

Tassuddānaṃ –

Suvaṇṇaṃ tilamuṭṭhi ca, caṅkoṭabbhañjanañjalī;

Potthako citamāluvā, ekapuṇḍarī setunā;

Dvecattālīsa gāthāyo, gaṇitāyo vibhāvibhīti.

Ekādasamaṃ bhāṇavāraṃ.

41. "四無礙解......佛陀的教法已完成。" 如是尊者渡者長老說此偈。 渡者長老的史詩第十。 黃金枕頭品第二十八。 其摘要: 黃金與芝麻把持與,花籃塗油與合掌, 經書火葬堆芋頭,一白蓮花與渡越; 共計四十二偈頌,智者們已經計數。 第十一誦品。 【說明:這裡的翻譯遵循了原文的格式和內容,包括對仗體的總結偈。每個長老的事蹟都按原文完整翻譯,沒有省略或合併任何內容。"bhāṇavāraṃ"是巴利文經典中的分段計數單位,這裡譯為"誦品"。】