B0102040521(1)kimilavaggo(癭病品)

(21) 1. Kimilavaggo

  1. Kimilasuttaṃ

  2. Ekaṃ samayaṃ bhagavā kimilāyaṃ [kimbilāyaṃ (sī. pī.) a. ni. 6.40; 7.59] viharati veḷuvane. Atha kho āyasmā kimilo [kimbilo (sī. syā. kaṃ. pī.)] yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kimilo bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu ko paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī』』ti? 『『Idha, kimila, tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari agāravā viharanti appatissā, dhamme agāravā viharanti appatissā, saṅghe agāravā viharanti appatissā, sikkhāya agāravā viharanti appatissā, aññamaññaṃ agāravā viharanti appatissā. Ayaṃ kho, kimila, hetu ayaṃ paccayo, yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotī』』ti.

『『Ko pana, bhante, hetu ko paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī』』ti? 『『Idha, kimila, tathāgate parinibbute bhikkhū bhikkhuniyo upāsakā upāsikāyo satthari sagāravā viharanti sappatissā, dhamme sagāravā viharanti sappatissā, saṅghe sagāravā viharanti sappatissā, sikkhāya sagāravā viharanti sappatissā, aññamaññaṃ sagāravā viharanti sappatissā. Ayaṃ kho, kimila, hetu ayaṃ paccayo, yena tathāgate parinibbute saddhammo ciraṭṭhitiko hotī』』ti. Paṭhamaṃ.

  1. Dhammassavanasuttaṃ

  2. 『『Pañcime , bhikkhave, ānisaṃsā dhammassavane. Katame pañca? Assutaṃ suṇāti , sutaṃ pariyodāpeti, kaṅkhaṃ vitarati [vihanati (syā. kaṃ. pī. ka.)], diṭṭhiṃ ujuṃ karoti, cittamassa pasīdati. Ime kho, bhikkhave, pañca ānisaṃsā dhammassavane』』ti. Dutiyaṃ.

  3. Assājānīyasuttaṃ

  4. 『『Pañcahi , bhikkhave, aṅgehi samannāgato rañño bhadro [bhaddo (pī.)] assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati.

『『Katamehi pañcahi? Ajjavena, javena, maddavena, khantiyā, soraccena – imehi kho, bhikkhave, pañcahi aṅgehi samannāgato rañño bhadro assājānīyo rājāraho hoti rājabhoggo, rañño aṅgantveva saṅkhaṃ gacchati. 『『Evamevaṃ kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.

『『Katamehi pañcahi? Ajjavena, javena, maddavena, khantiyā, soraccena – imehi kho, bhikkhave, pañcahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā』』ti. Tatiyaṃ.

  1. Balasuttaṃ

  2. 『『Pañcimāni, bhikkhave, balāni. Katamāni pañca? Saddhābalaṃ, hiribalaṃ, ottappabalaṃ, vīriyabalaṃ, paññābalaṃ – imāni kho, bhikkhave, pañca balānī』』ti. Catutthaṃ.

  3. Cetokhilasuttaṃ

205.[a. ni. 9.71; ma. ni. 1.185; dī. ni. 3.319] 『『Pañcime, bhikkhave, cetokhilā. Katame pañca? Idha, bhikkhave , bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati. Yo so, bhikkhave, bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetokhilo.

『『Puna caparaṃ, bhikkhave, bhikkhu dhamme kaṅkhati…pe… saṅghe kaṅkhati…pe… sikkhāya kaṅkhati…pe… sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto. Yo so, bhikkhave, bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khilajāto, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetokhilo. Ime kho, bhikkhave, pañca cetokhilā』』ti. Pañcamaṃ.

  1. Vinibandhasuttaṃ

206.[a. ni. 9.72; dī. ni.

我來為您翻譯這段巴利經文。 (21) 第一、奇米羅品 1. 奇米羅經 一時,世尊住在奇米羅(Kimila)竹林中。當時,尊者奇米羅來到世尊處,來到后,向世尊禮敬,坐在一旁。坐在一旁的尊者奇米羅對世尊說道:"尊者,是什麼原因、什麼緣由,使得如來般涅槃后正法不能長久住世?" "奇米羅,此處,如來般涅槃后,比丘、比丘尼、優婆塞、優婆夷們對導師不恭敬而住,不順從;對法不恭敬而住,不順從;對僧不恭敬而住,不順從;對學處不恭敬而住,不順從;對彼此不恭敬而住,不順從。奇米羅,這就是原因,這就是緣由,使得如來般涅槃后正法不能長久住世。" "那麼,尊者,是什麼原因、什麼緣由,使得如來般涅槃后正法能夠長久住世?""奇米羅,此處,如來般涅槃后,比丘、比丘尼、優婆塞、優婆夷們對導師恭敬而住,順從;對法恭敬而住,順從;對僧恭敬而住,順從;對學處恭敬而住,順從;對彼此恭敬而住,順從。奇米羅,這就是原因,這就是緣由,使得如來般涅槃后正法能夠長久住世。"第一經。 2. 聽法經 "諸比丘,聽法有這五種功德。哪五種?聞所未聞,凈化已聞,斷除疑惑,端正見解,心得凈信。諸比丘,這就是聽法的五種功德。"第二經。 3. 良馬經 "諸比丘,具備五種要素的王者良馬,堪為王用,為王所有,被稱為王的肢體。 "哪五種?正直、迅速、柔和、耐力、溫順 - 諸比丘,具備這五種要素的王者良馬,堪為王用,為王所有,被稱為王的肢體。"同樣地,諸比丘,具備五種法的比丘,值得供養,值得供奉,值得佈施,值得合掌,是世間無上福田。 "哪五種?正直、迅速、柔和、耐力、溫順 - 諸比丘,具備這五種法的比丘,值得供養,值得供奉,值得佈施,值得合掌,是世間無上福田。"第三經。 4. 力量經 "諸比丘,這五種是力量。哪五種?信力、慚力、愧力、精進力、智慧力 - 諸比丘,這就是五種力量。"第四經。 5. 心的荒穢經 "諸比丘,這五種是心的荒穢。哪五種?在此,諸比丘,比丘對導師懷疑、猶豫、不確信、不凈信。諸比丘,若比丘對導師懷疑、猶豫、不確信、不凈信,其心不傾向於熱忱、專注、持續、精進。若心不傾向於熱忱、專注、持續、精進,這是第一種心的荒穢。 "再者,諸比丘,比丘對法懷疑......對僧懷疑......對學處懷疑......對同梵行者生氣、不悅、心受損害、變得僵硬。諸比丘,若比丘對同梵行者生氣、不悅、心受損害、變得僵硬,其心不傾向於熱忱、專注、持續、精進。若心不傾向於熱忱、專注、持續、精進,這是第五種心的荒穢。諸比丘,這就是五種心的荒穢。"第五經。 6. 束縛經 [這裡經文被截斷]

3.320] 『『Pañcime, bhikkhave, cetasovinibandhā [cetovinibaddhā (sāratthadīpanīṭīkāyaṃ)]. Katame pañca? Idha, bhikkhave, bhikkhu kāmesu avītarāgo [avigatarāgo (ka.)] hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Yo so, bhikkhave, bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ paṭhamo cetasovinibandho.

『『Puna caparaṃ, bhikkhave, bhikkhu kāye avītarāgo hoti…pe… rūpe avītarāgo hoti…pe… yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati…pe… aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – 『imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā』ti. Yo so, bhikkhave, bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati – 『imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā』ti, tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya. Yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya, ayaṃ pañcamo cetasovinibandho. Ime kho, bhikkhave, pañca cetasovinibandhā』』ti. Chaṭṭhaṃ.

  1. Yāgusuttaṃ

  2. 『『Pañcime , bhikkhave, ānisaṃsā yāguyā. Katame pañca? Khuddaṃ [khudaṃ (sī. pī.) khudhāti sakkatānulomaṃ. mahāva. 282] paṭihanati, pipāsaṃ paṭivineti, vātaṃ anulometi, vatthiṃ sodheti, āmāvasesaṃ pāceti. Ime kho, bhikkhave, pañca ānisaṃsā yāguyā』』ti. Sattamaṃ.

  3. Dantakaṭṭhasuttaṃ

  4. 『『Pañcime, bhikkhave, ādīnavā dantakaṭṭhassa akhādane. Katame pañca? Acakkhussaṃ, mukhaṃ duggandhaṃ hoti, rasaharaṇiyo na visujjhanti, pittaṃ semhaṃ bhattaṃ pariyonandhati [pariyonaddhanti (sī. pī.), pariyonaddhati (syā. kaṃ. ka.) cūḷava. 282 passitabbaṃ], bhattamassa nacchādeti. Ime kho, bhikkhave, pañca ādīnavā dantakaṭṭhassa akhādane.

『『Pañcime, bhikkhave, ānisaṃsā dantakaṭṭhassa khādane. Katame pañca? Cakkhussaṃ, mukhaṃ na duggandhaṃ hoti, rasaharaṇiyo visujjhanti, pittaṃ semhaṃ bhattaṃ na pariyonandhati, bhattamassa chādeti. Ime kho, bhikkhave, pañca ānisaṃsā dantakaṭṭhassa khādane』』ti. Aṭṭhamaṃ.

  1. Gītassarasuttaṃ

209.[cūḷava. 249] 『『Pañcime , bhikkhave, ādīnavā āyatakena gītassarena dhammaṃ bhaṇantassa. Katame pañca? Attanāpi tasmiṃ sare sārajjati, parepi tasmiṃ sare sārajjanti, gahapatikāpi ujjhāyanti – 『yatheva mayaṃ gāyāma, evamevaṃ kho samaṇā sakyaputtiyā gāyantī』ti, sarakuttimpi nikāmayamānassa samādhissa bhaṅgo hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati. Ime kho, bhikkhave, pañca ādīnavā āyatakena gītassarena dhammaṃ bhaṇantassā』』ti. Navamaṃ.

  1. Muṭṭhassatisuttaṃ

我來繼續翻譯: "諸比丘,這五種是心的束縛。哪五種?在此,諸比丘,比丘對欲樂未離貪、未離欲、未離愛、未離渴、未離熱惱、未離渴愛。諸比丘,若比丘對欲樂未離貪、未離欲、未離愛、未離渴、未離熱惱、未離渴愛,其心不傾向於熱忱、專注、持續、精進。若心不傾向於熱忱、專注、持續、精進,這是第一種心的束縛。 "再者,諸比丘,比丘對身體未離貪......對色未離貪......飽食腹部后專注于臥樂、倚樂、睡眠之樂而住......以期望投生某個天界而修梵行—'以此戒、或此愿、或此苦行、或此梵行,我將成為天神或某類天神'。諸比丘,若比丘以期望投生某個天界而修梵行—'以此戒、或此愿、或此苦行、或此梵行,我將成為天神或某類天神',其心不傾向於熱忱、專注、持續、精進。若心不傾向於熱忱、專注、持續、精進,這是第五種心的束縛。諸比丘,這就是五種心的束縛。"第六經。 7. 粥經 "諸比丘,粥有這五種功德。哪五種?止飢、除渴、調風、清腸、消化殘餘食物。諸比丘,這就是粥的五種功德。"第七經。 8. 齒木經 "諸比丘,不用齒木有這五種過患。哪五種?不利於眼、口臭、味覺神經不清凈、膽汁和痰包裹食物、不能享受食物。諸比丘,這就是不用齒木的五種過患。 "諸比丘,使用齒木有這五種功德。哪五種?利於眼、口不臭、味覺神經清凈、膽汁和痰不包裹食物、能享受食物。諸比丘,這就是使用齒木的五種功德。"第八經。 9. 歌聲經 "諸比丘,以拉長的歌聲誦法有這五種過患。哪五種?自己貪著于那聲音、他人也貪著于那聲音、居士們也不滿說'就像我們唱歌一樣,這些釋迦子沙門也在唱'、貪求聲音裝飾的人會破壞定力、後代人會效仿。諸比丘,這就是以拉長的歌聲誦法的五種過患。"第九經。 10. 失唸經 [這裡似乎原文被截斷了]

210.[mahāva. 353] 『『Pañcime, bhikkhave, ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamayato . Katame pañca? Dukkhaṃ supati, dukkhaṃ paṭibujjhati, pāpakaṃ supinaṃ passati, devatā na rakkhanti, asuci muccati. Ime kho, bhikkhave, pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamayato.

『『Pañcime, bhikkhave, ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamayato. Katame pañca? Sukhaṃ supati, sukhaṃ paṭibujjhati, na pāpakaṃ supinaṃ passati , devatā rakkhanti, asuci na muccati. Ime kho, bhikkhave, pañca ānisaṃsā upaṭṭhitassatissa sampajānassa niddaṃ okkamayato』』ti. Dasamaṃ.

Kimilavaggo paṭhamo.

Tassuddānaṃ –

Kimilo dhammassavanaṃ, ājānīyo balaṃ khilaṃ;

Vinibandhaṃ yāgu kaṭṭhaṃ, gītaṃ muṭṭhassatinā cāti.

  1. 失唸經 "諸比丘,失念者、不正知者入睡有這五種過患。哪五種?睡眠痛苦,醒來痛苦,見惡夢,諸天不護佑,不凈流出。諸比丘,這就是失念者、不正知者入睡的五種過患。 "諸比丘,具念者、正知者入睡有這五種功德。哪五種?睡眠安樂,醒來安樂,不見惡夢,諸天護佑,不凈不流出。諸比丘,這就是具念者、正知者入睡的五種功德。"第十經。 奇米羅品第一終。 其攝頌: 奇米羅與聽法,良馬與力荒穢; 束縛與粥齒木,歌聲及失念終。