B0102040313(3)kusināravaggo(拘尸那羅品)
(13) 3. Kusināravaggo
-
Kusinārasuttaṃ
-
Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati baliharaṇe vanasaṇḍe. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Idha, bhikkhave, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti . Ākaṅkhamāno, bhikkhave, bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti.
『『Tassa evaṃ hoti – 『sādhu vata myāyaṃ gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī』ti. Evampissa hoti – 『aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā』ti! So taṃ piṇḍapātaṃ gathito [gadhito (syā. kaṃ. ka.)] mucchito ajjhosanno [ajjhāpanno (sī. ka.) ajjhopanno (ṭīkā)] anādīnavadassāvī anissaraṇapañño paribhuñjati. So tattha kāmavitakkampi vitakketi, byāpādavitakkampi vitakketi, vihiṃsāvitakkampi vitakketi. Evarūpassāhaṃ, bhikkhave, bhikkhuno dinnaṃ na mahapphalanti vadāmi. Taṃ kissa hetu? Pamatto hi, bhikkhave, bhikkhu viharati.
『『Idha pana, bhikkhave, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati. Tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti. Ākaṅkhamāno, bhikkhave, bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkamati; upasaṅkamitvā paññatte āsane nisīdati. Tamenaṃ so gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāreti.
『『Tassa na evaṃ hoti – 『sādhu vata myāyaṃ gahapati vā gahapatiputto vā paṇītena khādanīyena bhojanīyena sahatthā santappeti sampavāretī』ti. Evampissa na hoti – 『aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena khādanīyena bhojanīyena sahatthā santappeyya sampavāreyyā』ti! So taṃ piṇḍapātaṃ agathito amucchito anajjhosanno ādīnavadassāvī nissaraṇapañño paribhuñjati. So tattha nekkhammavitakkampi vitakketi, abyāpādavitakkampi vitakketi, avihiṃsāvitakkampi vitakketi. Evarūpassāhaṃ, bhikkhave, bhikkhuno dinnaṃ mahapphalanti vadāmi. Taṃ kissa hetu? Appamatto hi, bhikkhave, bhikkhu viharatī』』ti. Paṭhamaṃ.
- Bhaṇḍanasuttaṃ
以下是對所提供文字的完整直譯: (13) 3. 拘尸那羅品 1. 拘尸那羅經 有一次,世尊住在拘尸那羅(Kusinārā)的巴利哈拉納(Baliharaṇa)林中。在那裡,世尊對比丘們說:"諸比丘。"那些比丘回答說:"尊者。"世尊說道: "在這裡,諸比丘,有一位比丘依靠某個村莊或市鎮而住。一位居士或居士子來到他那裡,邀請他第二天用餐。諸比丘,如果那比丘願意,他就接受邀請。那天夜裡過後,在上午時分,他穿好衣服,拿著缽和衣,走向那位居士或居士子的住處;到了之後,他坐在準備好的座位上。那位居士或居士子親手以美味的硬食軟食供養他,使他滿足。 "他心裡這樣想:'真好啊,這位居士或居士子親手以美味的硬食軟食供養我,使我滿足。'他又這樣想:'但願這位居士或居士子將來也能以這樣美味的硬食軟食親手供養我,使我滿足啊!'他貪著、迷戀、沉溺、不見過患、不知出離地享用那食物。他在那裡生起欲尋、惡意尋、傷害尋。諸比丘,我說這樣的比丘所得到的佈施沒有大果報。為什麼呢?因為,諸比丘,這位比丘住于放逸。 "然而在這裡,諸比丘,有一位比丘依靠某個村莊或市鎮而住。一位居士或居士子來到他那裡,邀請他第二天用餐。諸比丘,如果那比丘願意,他就接受邀請。那天夜裡過後,在上午時分,他穿好衣服,拿著缽和衣,走向那位居士或居士子的住處;到了之後,他坐在準備好的座位上。那位居士或居士子親手以美味的硬食軟食供養他,使他滿足。 "他心裡不這樣想:'真好啊,這位居士或居士子親手以美味的硬食軟食供養我,使我滿足。'他也不這樣想:'但願這位居士或居士子將來也能以這樣美味的硬食軟食親手供養我,使我滿足啊!'他不貪著、不迷戀、不沉溺、見到過患、了知出離地享用那食物。他在那裡生起出離尋、無惡意尋、無傷害尋。諸比丘,我說這樣的比丘所得到的佈施有大果報。為什麼呢?因為,諸比丘,這位比丘住于不放逸。" 第一則完。 2. 爭論經
- 『『Yassaṃ, bhikkhave, disāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti, manasi kātumpi me esā, bhikkhave, disā na phāsu hoti, pageva gantuṃ! Niṭṭhamettha gacchāmi – 『addhā te āyasmanto tayo dhamme pajahiṃsu, tayo dhamme bahulamakaṃsu [bahulīmakaṃsu (syā. kaṃ. pī.)]. Katame tayo dhamme pajahiṃsu? Nekkhammavitakkaṃ, abyāpādavitakkaṃ, avihiṃsāvitakkaṃ – ime tayo dhamme pajahiṃsu. Katame tayo dhamme bahulamakaṃsu? Kāmavitakkaṃ, byāpādavitakkaṃ, vihiṃsāvitakkaṃ – ime tayo dhamme bahulamakaṃsu』. Yassaṃ, bhikkhave, disāyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti, manasi kātumpi me esā, bhikkhave, disā na phāsu hoti, pageva gantuṃ! Niṭṭhamettha gacchāmi – 『addhā te āyasmanto ime tayo dhamme pajahiṃsu, ime tayo dhamme bahulamakaṃsu』』』.
『『Yassaṃ pana, bhikkhave, disāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti, gantumpi me esā, bhikkhave, disā phāsu hoti, pageva manasi kātuṃ! Niṭṭhamettha gacchāmi – 『addhā te āyasmanto tayo dhamme pajahiṃsu, tayo dhamme bahulamakaṃsu. Katame tayo dhamme pajahiṃsu? Kāmavitakkaṃ , byāpādavitakkaṃ, vihiṃsāvitakkaṃ – ime tayo dhamme pajahiṃsu. Katame tayo dhamme bahulamakaṃsu? Nekkhammavitakkaṃ, abyāpādavitakkaṃ, avihiṃsāvitakkaṃ – ime tayo dhamme bahulamakaṃsu』. Yassaṃ , bhikkhave, disāyaṃ bhikkhū samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharanti, gantumpi me esā, bhikkhave, disā phāsu hoti, pageva manasi kātuṃ! Niṭṭhamettha gacchāmi – 『addhā te āyasmanto ime tayo dhamme pajahiṃsu, ime tayo dhamme bahulamakaṃsū』』』ti. Dutiyaṃ.
-
Gotamakacetiyasuttaṃ
-
Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati gotamake cetiye. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Abhiññāyāhaṃ, bhikkhave, dhammaṃ desemi, no anabhiññāya. Sanidānāhaṃ, bhikkhave, dhammaṃ desemi, no anidānaṃ. Sappāṭihāriyāhaṃ, bhikkhave, dhammaṃ desemi, no appāṭihāriyaṃ. Tassa mayhaṃ, bhikkhave, abhiññāya dhammaṃ desayato no anabhiññāya, sanidānaṃ dhammaṃ desayato no anidānaṃ, sappāṭihāriyaṃ dhammaṃ desayato no appāṭihāriyaṃ, karaṇīyo ovādo, karaṇīyā anusāsanī. Alañca pana vo, bhikkhave, tuṭṭhiyā, alaṃ attamanatāya, alaṃ somanassāya – 『sammāsambuddho bhagavā, svākkhāto dhammo, suppaṭipanno saṅgho』』』ti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne sahassī lokadhātu akampitthāti. Tatiyaṃ.
- Bharaṇḍukālāmasuttaṃ
"諸比丘,在某個方向,比丘們生起爭端、紛爭、爭論,互相用口舌之劍刺戳而住。諸比丘,我甚至不願意去想那個方向,更不用說去那裡!我得出這樣的結論:'那些尊者們肯定捨棄了三種法,多修習了三種法。他們捨棄了哪三種法?出離尋、無惡意尋、無傷害尋 - 他們捨棄了這三種法。他們多修習了哪三種法?欲尋、惡意尋、傷害尋 - 他們多修習了這三種法。'諸比丘,在某個方向,比丘們生起爭端、紛爭、爭論,互相用口舌之劍刺戳而住。諸比丘,我甚至不願意去想那個方向,更不用說去那裡!我得出這樣的結論:'那些尊者們肯定捨棄了這三種法,多修習了這三種法。'" "然而,諸比丘,在某個方向,比丘們和睦、歡喜、無爭論,如水乳交融,以慈愛的眼光互相看待而住。諸比丘,我甚至願意去那個方向,更不用說去想它!我得出這樣的結論:'那些尊者們肯定捨棄了三種法,多修習了三種法。他們捨棄了哪三種法?欲尋、惡意尋、傷害尋 - 他們捨棄了這三種法。他們多修習了哪三種法?出離尋、無惡意尋、無傷害尋 - 他們多修習了這三種法。'諸比丘,在某個方向,比丘們和睦、歡喜、無爭論,如水乳交融,以慈愛的眼光互相看待而住。諸比丘,我甚至願意去那個方向,更不用說去想它!我得出這樣的結論:'那些尊者們肯定捨棄了這三種法,多修習了這三種法。'" 第二則完。 3. 喬答摩廟經 有一次,世尊住在毗舍離(Vesālī)的喬答摩廟。在那裡,世尊對比丘們說:"諸比丘。"那些比丘回答說:"尊者。"世尊說道: "諸比丘,我以證知而說法,不是不證知而說法。諸比丘,我有因由而說法,不是無因由而說法。諸比丘,我以神變而說法,不是無神變而說法。諸比丘,因為我以證知而說法,不是不證知;有因由而說法,不是無因由;以神變而說法,不是無神變,所以應當給予教誡,應當給予教導。諸比丘,你們有足夠的理由感到滿足,有足夠的理由感到高興,有足夠的理由感到歡喜:'世尊是正等正覺者,法是善說的,僧團是善行道的。'" 世尊說了這番話。那些比丘對世尊的話感到滿意和歡喜。當這段解說被說出時,千世界震動。 第三則完。 4. 跋蘭多迦藍經
- Ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno yena kapilavatthu tadavasari. Assosi kho mahānāmo sakko – 『『bhagavā kira kapilavatthuṃ anuppatto』』ti. Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca –
『『Gaccha, mahānāma, kapilavatthusmiṃ, tathārūpaṃ āvasathaṃ jāna yatthajja mayaṃ ekarattiṃ vihareyyāmā』』ti. 『『Evaṃ , bhante』』ti kho mahānāmo sakko bhagavato paṭissutvā kapilavatthuṃ pavisitvā kevalakappaṃ kapilavatthuṃ anvāhiṇḍanto [āhiṇḍanto (syā. kaṃ.)] nāddasa kapilavatthusmiṃ tathārūpaṃ āvasathaṃ yatthajja bhagavā ekarattiṃ vihareyya.
Atha kho mahānāmo sakko yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『natthi, bhante, kapilavatthusmiṃ tathārūpo āvasatho yatthajja bhagavā ekarattiṃ vihareyya. Ayaṃ, bhante, bharaṇḍu kālāmo bhagavato purāṇasabrahmacārī. Tassajja bhagavā assame ekarattiṃ viharatū』』ti. 『『Gaccha, mahānāma, santharaṃ paññapehī』』ti. 『『Evaṃ, bhante』』ti kho mahānāmo sakko bhagavato paṭissutvā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami; upasaṅkamitvā santharaṃ paññāpetvā udakaṃ ṭhapetvā pādānaṃ dhovanāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – 『『santhato, bhante, santhāro, udakaṃ ṭhapitaṃ pādānaṃ dhovanāya. Yassadāni, bhante, bhagavā kālaṃ maññatī』』ti.
Atha kho bhagavā yena bharaṇḍussa kālāmassa assamo tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā pāde pakkhālesi. Atha kho mahānāmassa sakkassa etadahosi – 『『akālo kho ajja bhagavantaṃ payirupāsituṃ. Kilanto bhagavā. Sve dānāhaṃ bhagavantaṃ payirupāsissāmī』』ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.
Atha kho mahānāmo sakko tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho mahānāmaṃ sakkaṃ bhagavā etadavoca – 『『tayo khome, mahānāma, satthāro santo saṃvijjamānā lokasmiṃ. Katame tayo? Idha, mahānāma, ekacco satthā kāmānaṃ pariññaṃ paññāpeti; na rūpānaṃ pariññaṃ paññāpeti, na vedanānaṃ pariññaṃ paññāpeti. Idha pana, mahānāma, ekacco satthā kāmānaṃ pariññaṃ paññāpeti , rūpānaṃ pariññaṃ paññāpeti; na vedanānaṃ pariññaṃ paññāpeti. Idha pana, mahānāma, ekacco satthā kāmānaṃ pariññaṃ paññāpeti, rūpānaṃ pariññaṃ paññāpeti, vedanānaṃ pariññaṃ paññāpeti. Ime kho, mahānāma, tayo satthāro santo saṃvijjamānā lokasmiṃ. 『Imesaṃ, mahānāma, tiṇṇaṃ satthārānaṃ ekā niṭṭhā udāhu puthu niṭṭhā』』』ti?
Evaṃ vutte bharaṇḍu kālāmo mahānāmaṃ sakkaṃ etadavoca – 『『ekāti, mahānāma, vadehī』』ti. Evaṃ vutte bhagavā mahānāmaṃ sakkaṃ etadavoca – 『『nānāti, mahānāma, vadehī』』ti. Dutiyampi kho bharaṇḍu kālāmo mahānāmaṃ sakkaṃ etadavoca – 『『ekāti, mahānāma, vadehī』』ti. Dutiyampi kho bhagavā mahānāmaṃ sakkaṃ etadavoca – 『『nānāti, mahānāma, vadehī』』ti. Tatiyampi kho bharaṇḍu kālāmo mahānāmaṃ sakkaṃ etadavoca – 『『ekāti, mahānāma , vadehī』』ti. Tatiyampi kho bhagavā mahānāmaṃ sakkaṃ etadavoca – 『『nānāti, mahānāma, vadehī』』ti.
Atha kho bharaṇḍu kālāmassa etadahosi – 『『mahesakkhassa vatamhi mahānāmassa sakkassa sammukhā samaṇena gotamena yāvatatiyaṃ apasādito. Yaṃnūnāhaṃ kapilavatthumhā pakkameyya』』nti. Atha kho bharaṇḍu kālāmo kapilavatthumhā pakkāmi. Yaṃ kapilavatthumhā pakkāmi tathā pakkantova ahosi na puna paccāgacchīti. Catutthaṃ.
- Hatthakasuttaṃ
有一次,世尊在拘薩羅(Kosala)遊行,來到了迦毗羅衛(Kapilavatthu)。釋迦族的摩訶男聽說:"世尊來到了迦毗羅衛。"於是摩訶男·釋迦來到世尊那裡,向世尊致敬後站在一旁。世尊對站在一旁的摩訶男·釋迦說: "摩訶男,去迦毗羅衛,找一個適合我們今晚住宿的地方。""是的,尊者。"摩訶男·釋迦回答世尊后,進入迦毗羅衛,走遍整個迦毗羅衛,卻找不到適合世尊今晚住宿的地方。 於是摩訶男·釋迦來到世尊那裡,對世尊說:"尊者,在迦毗羅衛沒有適合世尊今晚住宿的地方。尊者,這位跋蘭多·迦藍是世尊以前的同修。今晚請世尊住在他的精舍里吧。""摩訶男,去鋪設座位。""是的,尊者。"摩訶男·釋迦回答世尊后,來到跋蘭多·迦藍的精舍,鋪設座位,放置洗腳水,然後來到世尊那裡,對世尊說:"尊者,座位已經鋪設好,洗腳水已經準備好。現在請世尊自行決定時間。" 於是世尊來到跋蘭多·迦藍的精舍,坐在準備好的座位上。坐下後,世尊洗了腳。這時摩訶男·釋迦心想:"現在不是拜見世尊的時候。世尊疲勞了。明天我再來拜見世尊吧。"他向世尊致敬,右繞后離開了。 第二天早晨,摩訶男·釋迦來到世尊那裡,坐在一旁。世尊對坐在一旁的摩訶男·釋迦說:"摩訶男,世間有三種導師存在。哪三種?摩訶男,這裡有一種導師宣說對欲的遍知,但不宣說對色的遍知,也不宣說對受的遍知。摩訶男,這裡又有一種導師宣說對欲的遍知,宣說對色的遍知,但不宣說對受的遍知。摩訶男,這裡又有一種導師宣說對欲的遍知,宣說對色的遍知,也宣說對受的遍知。摩訶男,這就是世間存在的三種導師。摩訶男,這三種導師是一個目標還是不同目標?" 當這麼說時,跋蘭多·迦藍對摩訶男·釋迦說:"摩訶男,說'一個'。"世尊則對摩訶男·釋迦說:"摩訶男,說'不同'。"跋蘭多·迦藍第二次對摩訶男·釋迦說:"摩訶男,說'一個'。"世尊第二次對摩訶男·釋迦說:"摩訶男,說'不同'。"跋蘭多·迦藍第三次對摩訶男·釋迦說:"摩訶男,說'一個'。"世尊第三次對摩訶男·釋迦說:"摩訶男,說'不同'。" 這時跋蘭多·迦藍心想:"我在這位有大勢力的摩訶男·釋迦面前,被沙門喬答摩三次貶低。我還是離開迦毗羅衛吧。"於是跋蘭多·迦藍離開了迦毗羅衛。他一離開就再也沒有回來。 第四則完。 5. 哈達卡經
- Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho hatthako devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami; upasaṅkamitvā – 『『bhagavato purato ṭhassāmī』』ti osīdatimeva saṃsīdatimeva [osīdati ceva saṃsīdati ca (sī. pī.), osīdati saṃsīdati (syā. kaṃ.)], na sakkoti saṇṭhātuṃ. Seyyathāpi nāma sappi vā telaṃ vā vālukāya āsittaṃ osīdatimeva saṃsīdatimeva, na saṇṭhāti; evamevaṃ hatthako devaputto – 『『bhagavato purato ṭhassāmī』』ti osīdatimeva saṃsīdatimeva, na sakkoti saṇṭhātuṃ.
Atha kho bhagavā hatthakaṃ devaputtaṃ etadavoca – 『『oḷārikaṃ, hatthaka, attabhāvaṃ abhinimmināhī』』ti . 『『Evaṃ, bhante』』ti, kho hatthako devaputto bhagavato paṭissutvā oḷārikaṃ attabhāvaṃ abhinimminitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho hatthakaṃ devaputtaṃ bhagavā etadavoca –
『『Ye te, hatthaka, dhammā pubbe manussabhūtassa pavattino ahesuṃ, api nu te te dhammā etarahi pavattino』』ti? 『『Ye ca me, bhante, dhammā pubbe manussabhūtassa pavattino ahesuṃ, te ca me dhammā etarahi pavattino; ye ca me, bhante, dhammā pubbe manussabhūtassa nappavattino ahesuṃ, te ca me dhammā etarahi pavattino. Seyyathāpi, bhante, bhagavā etarahi ākiṇṇo viharati bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi; evamevaṃ kho ahaṃ, bhante, ākiṇṇo viharāmi devaputtehi. Dūratopi, bhante, devaputtā āgacchanti hatthakassa devaputtassa santike 『dhammaṃ sossāmā』ti. Tiṇṇāhaṃ, bhante, dhammānaṃ atitto appaṭivāno kālaṅkato. Katamesaṃ tiṇṇaṃ? Bhagavato ahaṃ, bhante, dassanassa atitto appaṭivāno kālaṅkato; saddhammasavanassāhaṃ, bhante, atitto appaṭivāno kālaṅkato; saṅghassāhaṃ, bhante, upaṭṭhānassa atitto appaṭivāno kālaṅkato. Imesaṃ kho ahaṃ, bhante, tiṇṇaṃ dhammānaṃ atitto appaṭivāno kālaṅkato』』ti.
『『Nāhaṃ bhagavato dassanassa, tittimajjhagā [titti tittisambhavaṃ (ka.)] kudācanaṃ;
Saṅghassa upaṭṭhānassa, saddhammasavanassa ca.
『『Adhisīlaṃ sikkhamāno, saddhammasavane rato;
Tiṇṇaṃ dhammānaṃ atitto, hatthako avihaṃ gato』』ti. pañcamaṃ;
- Kaṭuviyasuttaṃ
有一次,世尊住在舍衛城(Sāvatthī)的祇樹給孤獨園。那時,天子哈達卡在深夜裡,以殊勝的容色照亮整個祇樹園,來到世尊那裡。來到后,他想:"我要站在世尊面前。"但他卻下沉、陷落,無法站穩。就像把酥油或油倒在沙上,會下沉、陷落,無法停留;同樣地,天子哈達卡想:"我要站在世尊面前。"卻下沉、陷落,無法站穩。 於是世尊對天子哈達卡說:"哈達卡,化現一個粗大的身體吧。""是的,尊者。"天子哈達卡回答世尊后,化現了一個粗大的身體,向世尊致敬,然後站在一旁。世尊對站在一旁的天子哈達卡說: "哈達卡,你以前作為人時所具有的那些法,現在還存在嗎?""尊者,我以前作為人時所具有的那些法,現在仍然存在;而我以前作為人時所不具有的那些法,現在也存在。尊者,就像世尊現在被比丘、比丘尼、優婆塞、優婆夷、國王、大臣、外道和外道弟子們圍繞;同樣地,尊者,我也被天子們圍繞。尊者,天子們從遠處來到我這裡聽法。尊者,我對三種法沒有滿足、沒有厭倦就死了。哪三種?尊者,我對見世尊沒有滿足、沒有厭倦就死了;尊者,我對聽正法沒有滿足、沒有厭倦就死了;尊者,我對侍奉僧團沒有滿足、沒有厭倦就死了。尊者,我對這三種法沒有滿足、沒有厭倦就死了。" "我從未對見世尊,獲得滿足; 對侍奉僧團,和聽聞正法。 學習增上戒,樂於聽正法; 對三法不滿,哈達卡生阿維奇天。" 第五則完。 6. 惡語經
- Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pāvisi. Addasā kho bhagavā goyogapilakkhasmiṃ [goyogamilakkhasmiṃ (syā. kaṃ. ka.)] piṇḍāya caramāno [caramānaṃ (ka.)] aññataraṃ bhikkhuṃ rittassādaṃ bāhirassādaṃ muṭṭhassatiṃ asampajānaṃ asamāhitaṃ vibbhantacittaṃ pākatindriyaṃ. Disvā taṃ bhikkhuṃ etadavoca –
『『Mā kho tvaṃ, bhikkhu, attānaṃ kaṭuviyamakāsi. Taṃ vata bhikkhu kaṭuviyakataṃ attānaṃ āmagandhena [āmagandhe (sī. syā. kaṃ. pī.)] avassutaṃ makkhikā nānupatissanti nānvāssavissantīti [nānubandhissanti (ka.)], netaṃ ṭhānaṃ vijjatī』』ti. Atha kho so bhikkhu bhagavatā iminā ovādena ovadito saṃvegamāpādi. Atha kho bhagavā bārāṇasiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū āmantesi –
『『Idhāhaṃ, bhikkhave, pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bārāṇasiṃ piṇḍāya pāvisiṃ. Addasaṃ kho ahaṃ, bhikkhave, goyogapilakkhasmiṃ piṇḍāya caramāno aññataraṃ bhikkhuṃ rittassādaṃ bāhirassādaṃ muṭṭhassatiṃ asampajānaṃ asamāhitaṃ vibbhantacittaṃ pākatindriyaṃ. Disvā taṃ bhikkhuṃ etadavocaṃ –
『『『Mā kho tvaṃ, bhikkhu, attānaṃ kaṭuviyamakāsi. Taṃ vata bhikkhu kaṭuviyakataṃ attānaṃ āmagandhena avassutaṃ makkhikā nānupatissanti nānvāssavissantīti, netaṃ ṭhānaṃ vijjatī』ti. Atha kho, bhikkhave, so bhikkhu mayā iminā ovādena ovadito saṃvegamāpādī』』ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca – 『『kiṃ nu kho, bhante, kaṭuviyaṃ? Ko āmagandho? Kā makkhikā』』ti?
『『Abhijjhā kho, bhikkhu, kaṭuviyaṃ; byāpādo āmagandho; pāpakā akusalā vitakkā makkhikā. Taṃ vata, bhikkhu, kaṭuviyakataṃ attānaṃ āmagandhena avassutaṃ makkhikā nānupatissanti nānvāssavissantīti, netaṃ ṭhānaṃ vijjatī』』ti.
『『Aguttaṃ cakkhusotasmiṃ, indriyesu asaṃvutaṃ;
Makkhikānupatissanti , saṅkappā rāganissitā.
『『Kaṭuviyakato bhikkhu, āmagandhe avassuto;
Ārakā hoti nibbānā, vighātasseva bhāgavā.
『『Gāme vā yadi vāraññe, aladdhā samathamattano [samamattano (sī. syā. kaṃ.), sammamattano (pī.)];
Pareti [careti (syā. ka.)] bālo dummedho, makkhikāhi purakkhato.
『『Ye ca sīlena sampannā, paññāyūpasameratā;
Upasantā sukhaṃ senti, nāsayitvāna makkhikā』』ti. chaṭṭhaṃ;
-
Paṭhamaanuruddhasuttaṃ
-
Atha kho āyasmā anuruddho yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anuruddho bhagavantaṃ etadavoca – 『『idhāhaṃ, bhante, dibbena cakkhunā visuddhena atikkantamānusakena yebhuyyena passāmi mātugāmaṃ kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjamānaṃ. Katihi nu kho, bhante, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī』』ti?
『『Tīhi kho, anuruddha, dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Katamehi tīhi? Idha, anuruddha, mātugāmo pubbaṇhasamayaṃ maccheramalapariyuṭṭhitena cetasā agāraṃ ajjhāvasati, majjhanhikasamayaṃ issāpariyuṭṭhitena cetasā agāraṃ ajjhāvasati, sāyanhasamayaṃ kāmarāgapariyuṭṭhitena cetasā agāraṃ ajjhāvasati . Imehi kho, anuruddha, tīhi dhammehi samannāgato mātugāmo kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjatī』』ti. Sattamaṃ.
- Dutiyaanuruddhasuttaṃ
有一次,世尊住在波羅奈(Bārāṇasī)的仙人落處鹿野苑。那時,世尊在上午穿好衣服,拿著缽和衣進入波羅奈城乞食。世尊在牛車無花果樹附近乞食時,看見一位比丘內心空虛、外求滿足、失念、不正知、心不專一、心散亂、諸根放逸。看見后,世尊對那位比丘說: "比丘,不要讓自己變得苦澀。比丘,一個變得苦澀、被腐臭所滲透的人,蒼蠅不會不跟隨、不會不圍繞,這是不可能的。"那位比丘聽到世尊這樣的教誡后,生起了警惕心。世尊在波羅奈城乞食后,飯後返回,對比丘們說: "諸比丘,今天上午我穿好衣服,拿著缽和衣進入波羅奈城乞食。諸比丘,我在牛車無花果樹附近乞食時,看見一位比丘內心空虛、外求滿足、失念、不正知、心不專一、心散亂、諸根放逸。看見后,我對那位比丘說: '比丘,不要讓自己變得苦澀。比丘,一個變得苦澀、被腐臭所滲透的人,蒼蠅不會不跟隨、不會不圍繞,這是不可能的。'諸比丘,那位比丘聽到我這樣的教誡后,生起了警惕心。"當這麼說時,一位比丘問世尊:"尊者,什麼是苦澀?什麼是腐臭?什麼是蒼蠅?" "比丘,貪慾是苦澀;嗔恚是腐臭;惡不善尋是蒼蠅。比丘,一個變得苦澀、被腐臭所滲透的人,蒼蠅不會不跟隨、不會不圍繞,這是不可能的。" "不守護眼耳,諸根不防護; 蒼蠅會跟隨,貪慾的尋思。 比丘變苦澀,滲透著腐臭; 遠離於涅槃,只有分憂愁。 村落或林野,未得心寂靜; 愚人無智慧,為蒼蠅引導。 具足於戒行,樂於慧寂靜; 寂靜安樂住,滅除諸蒼蠅。" 第六則完。 7. 阿那律經(一) 這時,尊者阿那律來到世尊那裡,向世尊致敬後坐在一旁。坐在一旁的尊者阿那律對世尊說:"尊者,我以清凈超人的天眼看見,大多數女人身壞命終後生于惡趣、惡道、墮處、地獄。尊者,具足幾種法的女人身壞命終後會生於惡趣、惡道、墮處、地獄?" "阿那律,具足三種法的女人身壞命終後會生於惡趣、惡道、墮處、地獄。哪三種?阿那律,這裡有女人上午時以慳吝垢所纏的心住在家中,中午時以嫉妒所纏的心住在家中,傍晚時以欲貪所纏的心住在家中。阿那律,具足這三種法的女人身壞命終後會生於惡趣、惡道、墮處、地獄。" 第七則完。 8. 阿那律經(二)
- Atha kho āyasmā anuruddho yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā anuruddho āyasmantaṃ sāriputtaṃ etadavoca – 『『idhāhaṃ, āvuso sāriputta, dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokaṃ olokemi. Āraddhaṃ kho pana me vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā [apammuṭṭhā (sī.), apamuṭṭhā (syā. kaṃ.)], passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Atha ca pana me nānupādāya [na anupādāya (sī. syā. kaṃ. pī.)] āsavehi cittaṃ vimuccatī』』ti.
『『Yaṃ kho te, āvuso anuruddha, evaṃ hoti – 『ahaṃ dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokaṃ volokemī』ti, idaṃ te mānasmiṃ. Yampi te, āvuso anuruddha, evaṃ hoti – 『āraddhaṃ kho pana me vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekagga』nti, idaṃ te uddhaccasmiṃ. Yampi te, āvuso anuruddha, evaṃ hoti – 『atha ca pana me nānupādāya āsavehi cittaṃ vimuccatī』ti, idaṃ te kukkuccasmiṃ. Sādhu vatāyasmā anuruddho ime tayo dhamme pahāya, ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṃ upasaṃharatū』』ti.
Atha kho āyasmā anuruddho aparena samayena ime tayo dhamme pahāya, ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṃ upasaṃhari [upasaṃhāsi (syā. kaṃ. pī.), upasaṃharati (ka.)]. Atha kho āyasmā anuruddho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva – yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ – brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 『『Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』』ti abbhaññāsi. Aññataro ca panāyasmā anuruddho arahataṃ ahosīti. Aṭṭhamaṃ.
-
Paṭicchannasuttaṃ
-
『『Tīṇimāni, bhikkhave, paṭicchannāni āvahanti [vahanti (sī. syā. kaṃ. pī.)], no vivaṭāni. Katamāni tīṇi? Mātugāmo, bhikkhave, paṭicchanno āvahati, no vivaṭo; brāhmaṇānaṃ, bhikkhave, mantā paṭicchannā āvahanti, no vivaṭā ; micchādiṭṭhi, bhikkhave, paṭicchannā āvahati, no vivaṭā. Imāni kho, bhikkhave, tīṇi paṭicchannāni āvahanti, no vivaṭāni.
『『Tīṇimāni , bhikkhave, vivaṭāni virocanti, no paṭicchannāni. Katamāni tīṇi? Candamaṇḍalaṃ, bhikkhave, vivaṭaṃ virocati, no paṭicchannaṃ; sūriyamaṇḍalaṃ, bhikkhave, vivaṭaṃ virocati, no paṭicchannaṃ; tathāgatappavedito dhammavinayo, bhikkhave, vivaṭo virocati, no paṭicchanno. Imāni kho, bhikkhave, tīṇi vivaṭāni virocanti, no paṭicchannānī』』ti. Navamaṃ.
- Lekhasuttaṃ
這時,尊者阿那律來到尊者舍利弗那裡,與尊者舍利弗互相問候。寒暄完畢后,坐在一旁。坐在一旁的尊者阿那律對尊者舍利弗說:"朋友舍利弗,我以清凈超人的天眼觀察千世界。我的精進已經發起,不懈怠;念已經確立,不忘失;身體輕安,不粗重;心已專一,不散亂。然而我的心還沒有因無執取而從諸漏解脫。" "朋友阿那律,你這樣想:'我以清凈超人的天眼觀察千世界',這是你的慢。朋友阿那律,你這樣想:'我的精進已經發起,不懈怠;念已經確立,不忘失;身體輕安,不粗重;心已專一,不散亂',這是你的掉舉。朋友阿那律,你這樣想:'然而我的心還沒有因無執取而從諸漏解脫',這是你的惡作。朋友阿那律,你最好捨棄這三法,不作意這三法,把心轉向不死界。" 後來,尊者阿那律捨棄了這三法,不作意這三法,把心轉向了不死界。這時,尊者阿那律獨處、遠離、不放逸、熱心、自勵而住,不久就 - 爲了這個目的,善男子正確地從家出家到無家 - 在現法中自知、自證、自作證,成就最上梵行的目標而住。他了知:"生已盡,梵行已立,所作已辦,不受後有。"尊者阿那律成為阿羅漢之一。 第八則完。 9. 隱藏經 "諸比丘,這三種事物隱藏時能生效,公開時不能。哪三種?諸比丘,女人隱藏時能生效,公開時不能;諸比丘,婆羅門的咒語隱藏時能生效,公開時不能;諸比丘,邪見隱藏時能生效,公開時不能。諸比丘,這三種事物隱藏時能生效,公開時不能。 諸比丘,這三種事物公開時能光耀,隱藏時不能。哪三種?諸比丘,月輪公開時能光耀,隱藏時不能;諸比丘,日輪公開時能光耀,隱藏時不能;諸比丘,如來所宣說的法與律公開時能光耀,隱藏時不能。諸比丘,這三種事物公開時能光耀,隱藏時不能。" 第九則完。 10. 刻印經
- 『『Tayome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame tayo? Pāsāṇalekhūpamo puggalo, pathavilekhūpamo puggalo, udakalekhūpamo puggalo. Katamo ca, bhikkhave, pāsāṇalekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Seyyathāpi, bhikkhave, pāsāṇe lekhā na khippaṃ lujjati vātena vā udakena vā, ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho dīgharattaṃ anuseti. Ayaṃ vuccati, bhikkhave, pāsāṇalekhūpamo puggalo.
『『Katamo ca, bhikkhave, pathavilekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Seyyathāpi, bhikkhave, pathaviyā lekhā khippaṃ lujjati vātena vā udakena vā, na ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo abhiṇhaṃ kujjhati. So ca khvassa kodho na dīgharattaṃ anuseti. Ayaṃ vuccati, bhikkhave, pathavilekhūpamo puggalo.
『『Katamo ca, bhikkhave, udakalekhūpamo puggalo? Idha, bhikkhave, ekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno sandhiyatimeva [… yeva (syā. kaṃ.) … ceva (pī.)] saṃsandatimeva [… yeva (syā. kaṃ.) … ceva (pī.)] sammodatimeva [… yeva (syā. kaṃ.) … ceva (pī.)]. Seyyathāpi, bhikkhave, udake lekhā khippaṃyeva paṭivigacchati, na ciraṭṭhitikā hoti; evamevaṃ kho, bhikkhave, idhekacco puggalo āgāḷhenapi vuccamāno pharusenapi vuccamāno amanāpenapi vuccamāno sandhiyatimeva saṃsandatimeva sammodatimeva. Ayaṃ vuccati, bhikkhave, udakalekhūpamo puggalo. Ime kho, bhikkhave, tayo puggalā santo saṃvijjamānā lokasmi』』nti [pu. pa. 115]. Dasamaṃ.
Kusināravaggo terasamo.
"諸比丘,世間有這三種人存在。哪三種?如石刻印的人、如地刻印的人、如水刻印的人。 諸比丘,什麼是如石刻印的人?諸比丘,這裡有人經常生氣。他的憤怒長時間潛伏。諸比丘,就像在石頭上刻的印記不會被風或水很快抹去,能長久儲存;同樣地,諸比丘,這裡有人經常生氣。他的憤怒長時間潛伏。諸比丘,這被稱為如石刻印的人。 諸比丘,什麼是如地刻印的人?諸比丘,這裡有人經常生氣。但他的憤怒不會長時間潛伏。諸比丘,就像在地上刻的印記會被風或水很快抹去,不能長久儲存;同樣地,諸比丘,這裡有人經常生氣。但他的憤怒不會長時間潛伏。諸比丘,這被稱為如地刻印的人。 諸比丘,什麼是如水刻印的人?諸比丘,這裡有人即使被嚴厲地、粗暴地、不愉快地說,仍然和諧相處、融洽相處、歡喜相處。諸比丘,就像在水上刻的印記很快就消失,不能長久儲存;同樣地,諸比丘,這裡有人即使被嚴厲地、粗暴地、不愉快地說,仍然和諧相處、融洽相處、歡喜相處。諸比丘,這被稱為如水刻印的人。 諸比丘,這就是世間存在的三種人。" 第十則完。 拘尸那羅品第十三完。
Tassuddānaṃ –
Kusinārabhaṇḍanā ceva, gotamabharaṇḍuhatthako;
Kaṭuviyaṃ dve anuruddhā, paṭicchannaṃ lekhena te dasāti.
其摘要如下: 拘尸那羅與爭論,以及喬答摩和跋蘭多、哈達卡; 惡語和兩個阿那律,隱藏和刻印,這十則。