B040907Jinacaritaya(勝者傳)c3.5s
Jinacaritaya
Namo tassa bhagavato arahato sammāsambuddhassa
1.
Uttamaṃ uttamaṅgena namassitvā mahesino;
Nibbāṇamadhudaṃ pādapaṅkajaṃ sajjanālinaṃ.
2.
Mahāmohatamaṃ loke dhaṃsentaṃ dhammabhākaraṃ;
Pātubhūtaṃ mahātejaṃ dhammarājodayācale.
3.
Jantucittasare jātaṃ pasādakumudaṃ sadā;
Bodhentaṃ saṅghavandañca silorukiraṇujjalaṃ.
4.
Tahiṃ, tahiṃ suvitthiṇṇaṃ jinassa caritaṃ hitaṃ;
Pavakkhāmi samāsena sadā』nussaraṇatthiko.
5.
Paṇitaṃ taṃ sarantānaṃ dullabhampi sivaṃpadaṃ;
Adullabhaṃ bhave bhogapaṭilābhamhi kā kathā?
6.
Tasmā taṃ bhaññamānaṃ me cittavuttapadakkamaṃ;
Sundaraṃ madhuraṃ suddhaṃ sotusotarasāyanaṃ.
7.
Sotahatthapuṭā sammā gahetvāna nirantaraṃ;
Ajarāmarami』cchantā sādhavo paribhuñjatha.
8.
Kappasatasahassassa catunnaṃ cā』pi matthake;
Asaṅkheyyānamā』vāsaṃ sabbadā puññakāminaṃ.
9.
Nānāratanasampannaṃ nānājanasamākulaṃ;
Vicittāpaṇa saṃkiṇṇaṃ toraṇa gghika bhūsitaṃ.
10.
Yuttaṃ dasahi saddehi devindapurasannibhaṃ;
Puraṃ amarasaṅkhātaṃ ahosī ruciraṃ varaṃ.
11.
Tahiṃ brāhmanvaye jāto sabbalokābhipūjito;
Mahādayo mahāpañño abhirūpo manoramo.
12.
Sumedho nāma nāmena vedasāgarapāragū;
Kumāro』si garūnaṃ so avasāne jinaṃkuro.
13.
Rāsivaḍḍhakamaccena dassitaṃ amitaṃ dhanaṃ;
Anekasatagabbhesu nicitaṃ taṃ udikkhiya.
14.
Dhanasannicayaṃ katvā aho mayhaṃ pitādayo;
Gatā māsakame』kampi nevā』dāya divaṃ iti.
15.
Saṃvegamu』payāto』vacīmantesī』ti guṇākaro;
Dhanasāraṃ ihaṃ gayha gantuṃ yuttanti me pana.
16.
Rahogato nisīditvā sundare nijamandire;
Dehe doso udikkhanto ovadanto』pi attano.
17.
Bhedanaṃ tanunodukkhaṃ dukkho tasso』dayo』pi ca;
Jātidhammo jarādhammo vyādhidhammo ahaṃ iti.
18.
Evamā』dīhi dehasmiṃ disvā dose anekadhā;
Pure bheriṃ carāpetvā ārocetvāna rājino.
19.
Bherinādasugandhena yācakālisamāgate;
Dānakiñjakkhaoghena sattāhaṃ pīnayī tato.
20.
Dānaggahimabindūnaṃ nipātenā』pi dhaṃsanaṃ;
Ayātaṃ taṃ viloketvā ratanambujakānanaṃ.
21.
Rudato ñātisaṅghassa jalitānalakānanā;
Gajindo viya gehamhā nikkhamitvā manoramā.
22.
Mahantaṃ so mahāvīro upagañchi himālayaṃ;
Haricandanakappūrāgarugandhehi vāsitaṃ.
23.
Suphallacampakāsokapāṭalītilakehi ca;
Pūgapunnāganāgādipādapehi ca maṇḍitaṃ.
24.
Sīhavyagghataracchehi ibhadīpikapīhi ca;
Turaṅgamādinekehi migehi ca samākulaṃ.
25.
Sāḷikāravihaṃsehi haṃsakoñcasuvehi ca;
Kapotakaravīkādisakuntehi ca kūjitaṃ.
26.
Yakkharakkhasagandhabbadevadānavakehi ca;
Siddhavijjādharādīhi bhūtehi ca nisevitaṃ.
27.
Manosīlindanīlorucārupabbatapantihi;
Sajjhuhemādinekehi bhūdharehi ca bhāsuraṃ.
28.
Suvaṇṇamaṇisopānanekatitthasarehi ca;
Sobhitaṃ tattha kīḷantanekadevaṅganāhi ca.
29.
Sītasīkarasañchannanijjharānaṃ satehi ca;
Kiṇṇaroragaraṅgehi rammehi virājitaṃ.
30.
Sikhaṇḍisaṇḍanaccehi latānaṃ maṇḍapehi ca;
Setavālukasañchannamālakehi ca maṇḍitaṃ.
31.
Suvaṇṇamaṇimuttādi anekaratanākaraṃ;
Icchantānaṃ janālīnaṃ puññakiñjakkhamā』layaṃ.
32.
Tama』jjhogayha so dhīro sahassakkhena māpite;
Disvā isiparikkhāre paṇṇasālavare tahiṃ.
我來為您翻譯這段巴利文《勝者傳》: 敬禮世尊、阿羅漢、正等正覺者 1. 以最高的頭部頂禮大仙, 向如蜜般甘露的涅槃蓮足,善人如蜂蜜。 2 在世間驅散大愚癡黑暗,法光普照, 在法王升起之山,顯現大威德。 3 在眾生心湖中生長,永遠開啟信心睡蓮, 以戒德光芒照耀,使僧伽覺悟而受敬仰。 4 勝者廣大利益之行跡,遍及各處, 我為常念而簡要宣說。 5 憶念此殊勝者,雖難得寂靜道果, 但於世間獲得受用更何須說? 6 因此我所說的心意次第, 美好純凈如甘露,是聞者之良藥。 7 善人們啊!請用耳朵之手, 正確無間斷地接受,若欲不老不死請享用。 8 在十萬四個阿僧祇劫頂端, 常行佈施功德者之住處。 9 具足種種珍寶,眾多人群熙攘, 遍佈各種商舖,以華蓋門樓裝飾。 10 具足十種聲音,如同帝釋天宮, 有一殊勝美麗城,名為不死城。 11 其中生於婆羅門族,為一切世間所敬仰, 大悲大慧,容貌端嚴令人喜悅。 12 名叫須彌陀,通曉吠陀之海, 年少時為師長所敬重,後來成為佛陀之芽。 13 藏臣示現無量財富, 積聚于數百寶庫,觀察此財。 14 積聚財富后,哎呀!我的父輩們, 去世時連一錢也未能帶去天界。 15 生起厭離,功德藏如是思維: "我應取此財富精華而去。" 16 獨自坐於美麗私宅, 觀察身體過患,也勸誡自己。 17 身體分散是苦,生起也是苦, 我是生法、老法、病法。 18 如是種種觀察身體諸多過患, 先在城中敲鼓巡遊,告知國王。 19 以鼓聲香氣召集乞求者眾, 以佈施花蜜流滋潤七日。 20 佈施接受者如雨滴降下消散, 觀察未來寶蓮園。 21 親族眾悲泣如燃燒林野, 他如象王般離開美麗家園。 22 這位大勇士前往廣大的喜馬拉雅山, 那裡瀰漫著栴檀、龍腦香、沉香等香氣。 23 以盛開的旃簸迦花、無憂花、 波吒梨花、帝利花等裝飾。 24 有獅子、老虎、豹子, 大象、豹、猴子等,以及眾多駿馬等獸類遊蕩。 25 八哥、烏鴉、天鵝、 鶴、鸚鵡、鴿子、報春鳥等鳥類鳴唱。 26 夜叉、羅剎、乾闥婆、 天神、阿修羅,以及成就者、持明者等精靈居住。 27 以硃砂、青玉等美麗山脈, 以及金等眾多寶山閃耀。 28 以黃金寶石階梯、眾多渡口水池, 以及在此嬉戲的眾天女莊嚴。 29 以清涼水滴覆蓋的數百瀑布, 以及緊那羅、龍眾遊戲之美麗處莊嚴。 30 以孔雀群舞蹈、藤蔓涼亭, 以白沙覆蓋的庭園裝飾。 31 黃金、寶石、珍珠等眾多寶藏, 是求愿眾生之功德花蕊住處。 32 這位智者深入其中,在帝釋天所化現之處, 見到仙人用具和殊勝草菴。
33.
Isivesaṃ gahetvāna viharanto samāhito;
Sattāha』bbhantare pañca abhiñña』ṭṭhavidhā』pi ca.
34.
Uppādetvā samāpattisukhene』ca tapodhano;
Nabhasā divase』kasmiṃ gacchanto janataṃ isi.
35.
Sodhentama』ñjasaṃ disvā otaritvā nabhā tahiṃ;
Iti taṃ janataṃ pucchi kasmā sodhetha añjasaṃ.
36.
Sumedha tvaṃ najānāsi dīpaṅkaratathāgato;
Sambodhimu』ttamaṃ patvā dhammacakkama』nuttaraṃ.
37.
Pavattetvāna lokassa karonto dhammasaṅgahaṃ;
Rammaṃ rammapuraṃ patvā vasatī』ha sudassane.
38.
Bhikkhusatasahassehi catūhi vimalehi taṃ;
Nimantayimha dānena mayaṃ lokekanāyaka.
39.
Tassa āgamanatthāya maggaṃ sodhema cakkhuma;
Iti sotassa so tassa sukhaṃ dento jano』braviṃ.
40.
Buddho』ti vacanaṃ sutvā pītiyo』daggamānaso;
Sakabhāvena saṇṭhātuṃ nevasakkhi guṇākaro.
41.
Tenā』raddhañjasā dhīro yācitvāna padesakaṃ;
Labhitvā visamaṃ ṭhānaṃ samaṃ kātuṃ samārabhi.
42.
Nā』laṅkateyeva tahiṃ padese,
Lokekanātho sanarāmarehi;
Sampūjito lokahito mahesi,
Vasīhi saddhiṃ paṭipajji maggaṃ.
43.
Chabbaṇṇaraṃsijālehi pajjalantaṃ tathāgataṃ;
Āgacchantaṃ tahi disvā modamāno vicintayi.
44.
Yannūni』massa dhīrassa setuṃ katvāna kaddame;
Sakattānaṃ nipajjaye sasaṅghassa mahesino.
45.
Dīgharattāma』laṃ taṃ me hitāya ca sukhāya ca;
Icce』vaṃ cintayitvāna nipanno』so jinaṅkuro.
46.
Pabodhetvāna disvāna cārulocanapaṅkaje;
Puna』pe』vaṃ vicintesi nipanno dhitimā tahiṃ.
47.
Iccheyyaṃ ce』hama』jje』va hantvā』nantaraṇe bhave;
Saṅghassa navako hutvā paviseyyaṃ puraṃ varaṃ.
48.
Kima』ññātakavesena klesanibbāpaṇena me;
Ayaṃ buddho』va』haṃ buddho hutvā loke anuttaro.
49.
Janataṃ dhammanāvāya tāretvāna bhavaṇṇavāva;
Nibbāṇapuramā』netvā seyyaṃ me parinibbutaṃ.
50.
Icce』vaṃ cintayitvāna nipanno kaddame tahiṃ;
Suvaṇṇakadalikkhandhasannibho so』ti sobhati.
51.
Chabbaṇṇaraṃsīhi virājamānaṃ,
Disvā manuññaṃ sugatattabhāvaṃ;
Sañjātapītīhi udaggacitto,
Sambodhiyā chandama』kāsi dhīro.
52.
Āgantvāna tahiṃ ṭhānaṃ isiṃ paṅke nipannakaṃ;
Lokassa setubhūto』pi setubhūtaṃ tama』ttano.
53.
Disvā ussīsake tassa ṭhatvā lokekasetuno;
Lokekalocano dhīro dīpaṅkaratathāgato.
54.
Gotamo nāma nāmena sambuddho』yaṃ anāgate;
Bhavissatīti vyākāsi sāvake ca purādike.
55.
Idaṃ vatvāna katvāna sasaṅgho taṃ padakkhiṇaṃ;
Pūjesi aṭṭhamuṭṭhihi kusumehi guṇappiyo.
56.
Iti kātūna pāyāsi sasaṅgho lokanāyakova;
Rammakaṃ nāma nagaraṃ rammārāmālayālayaṃ
57.
Jinassa vacanaṃ sutvā uṭṭhahitvāna paṅkato;
Mudito devasaṅghehi kusumādīhi pūjito.
58.
Pallaṅkamā』bhujitvāna nisīdi kusumāsane;
Mahātapo mahāpañño sumedho damitindriyo.
59.
Devā dasasahassesu cakkavāḷesu moditā;
Abhitvaviṃsu taṃ dhīraṃ nisinnaṃ kusumāsane.
60.
Nisinno upadhāresi dhamme buddhakare tadā;
Kimuddhaṃ vā adho vā』pi disāsu vidisāsu ca.
61.
Icce』vaṃ vicinanto so sakalaṃ dhammadhātukaṃ;
Addakkhi sakasantāne paṭhamaṃ dānapāramiṃ.
62.
Evame』vaṃ gavesanto uttariṃ pāramī vidū;
Sabbā pāramiyo disvā attano ñāṇacakkhunā.
63.
Saṃsāre saṃsaranto so bahuṃ dukkhaṃ titikkhiya;
Gavesanto』mataṃ santo pūretvā dānapāramiṃ.
我來為您翻譯這段巴利文的續篇: 33 穿上仙人衣,安住于禪定, 七日之內證得五神通和八禪定。 34 這位具足苦行功德者,以定力之樂, 一日從空中飛行時見到眾人。 35 見到他們在清理道路,便從空中降下, 如此問眾人:"為何清理道路?" 36 "須彌陀,你不知道嗎?燃燈如來, 證得無上正等覺,轉無上法輪。 37 為世間轉法輪,攝受正法, 來到美麗的蘭瑪城,住在善見處。 38 我們邀請世間唯一導師, 與四十萬無垢比丘眾受供養。 39 為他來臨,我們清理道路,具眼者。" 聽聞此言,給予快樂的人們如是說。 40 聽到"佛陀"之詞,心中生起最上喜悅, 這位功德藏難以保持自己平靜。 41 因此這位智者請求一塊, 已開始清理的道路處,得到一處不平之地,開始平整。 42 在那未完工之處, 世間唯一怙主與人天眾, 受到供養的世間利益大仙, 與具神通者同行于道路。 43 見到如來放射六色光芒, 來到此處時,歡喜思維: 44 "我應該在泥中為這位智者, 作橋讓大仙與僧眾通過。 45 這對我長久有益又快樂。" 如是思維已,這位未來佛陀便臥下。 46 睜開美麗蓮花般眼睛觀察后, 這位堅定者再次如此思維: 47 "如果我今天就能斷除輪迴, 成為僧團中最年少者進入殊勝城。 48 以未知身份滅除煩惱對我何用? 愿我如這位佛陀成為世間無上佛陀。 49 以法船渡眾生越過輪迴海, 帶至涅槃城后我才入般涅槃為妙。" 50 如是思維已臥于泥中, 如金色香蕉樹幹般莊嚴。 51 見到六色光芒照耀, 善逝身相令人喜悅, 心中生起無上喜悅, 智者發起菩提願心。 52 來到此處見到仙人臥于泥中, 雖是世間之橋卻成為他的橋樑。 53 見此情形,世間唯一橋樑, 世間唯一眼目智者燃燈如來。 54 預言道:"此人將來必定, 成為名叫喬達摩的正等覺者。"並對弟子等眾說。 55 說此已畢,與僧眾右繞, 這位具德者以八把鮮花供養。 56 如是做已,世間導師與僧眾, 前往蘭瑪迦城美麗園林住處。 57 聽聞勝者之語,從泥中起身, 歡喜地接受天眾以花等供養。 58 結跏趺坐于花座上, 大苦行、大智慧、調伏諸根的須彌陀。 59 十千世界系中的諸天歡喜, 讚歎這位智者坐于花座。 60 坐已思察成佛諸法, 上下四方及四維。 61 如是觀察一切法界, 首先見到自身之佈施波羅蜜。 62 如是尋求更上波羅蜜的智者, 以自己智眼見到一切波羅蜜。 63 在輪迴中流轉時忍受諸多痛苦, 尋求甘露寂靜,圓滿佈施波羅蜜。
64.
Sattanaṃ kapparukkho』va cintāmaṇi』va kāmado;
Icchiticchitamannādiṃ dadanto dadataṃ varo.
65.
Tārakāhi bahuṃ katvā nabhe cāruvilocane;
Uppāṭetvā dadaṃ dhīro yācakānaṃ pamodito.
66.
Mahiyā paṃsuto cā』pi samuddodakato』dhikaṃ;
Dadaṃ sarīramaṃsañca lohitampi ca attano.
67.
Molinā』laṅkate sīse』dhikaṃ katvā sineruto;
Kampayitvā mahiṃ dento sute cā』pi sakaṅgatāva.
68.
Sīlanekkammapaññādī pūretvā sabbapāramī;
Vessantarattabhāve』 vampatvā tambhā cuto pana.
69.
Uppajjitvā surāvāse sundare tusite pure;
Vasanto suciraṃ kālaṃ bhutvānā』tantasampadaṃ.
70.
Katañjalīhi devehi yācito dipaduttamo;
Sambodhāya mahāvīra kālo tuyhantiādinā.
71.
Viloketvāna kālādiṃ ñatvā kālanti bodhiyā;
Paṭiññaṃ devasaṅghassa datvā nandanakānanaṃ.
72.
Gantvāna devasaṅghehi sugatiṃ gacchi』to cuto;
Abhitthuto mahāpañño cavitvāna tato idha.
73.
Susajjitaṅgoruturaṅgamākule,
Vicittanānāpaṇapaṇyasampade;
Manoramuttuṅgajindarājite,
Vibhūsite toraṇaketurāsihi.
74.
Alaṅkataṭṭālavisālamālaye,
Sugopure sundarasundarālaye;
Sudassanīye kapiḷavhaye pure,
Purindadassā』pi purassa hāsake.
75.
Bhūpālamoḷiratanālinisevitaṅghi,
Paṅkeruhaṃ vimalanekaguṇādhivāsaṃ;
Okkākarājakulaketumanāthanāthaṃ,
Suddhodanaṃ narapatiṃ pavaraṃ paṭicca.
76.
So sajjhudāmadhavalāmaladassanīya,
Soṇḍāya saṃgahitasetavarāracindaṃ;
Candāvadātavaravāraṇarājavaṇṇaṃ,
Sandassayitva supinena visālapañño.
77.
Bimbādharāya vikacuppalalocanāya,
Devindacāparaticaḍḍhanabhūlatāya;
Sampuṇṇasommavimalinduvarānanāya,
Sovaṇṇahaṃsayugacārupayodharāya.
78.
Pādāravindakarapallavasundarāya,
Sovaṇṇavaṇṇatanuvaṇṇavirājitāya;
Sīlādineka guṇabhūsanabhūsitāya,
Māyāya rājavanitāyu』pagañchi kucchiṃ.
79.
Paṭisandhikkhaṇe tassa jātā』nekavidhabbhutā;
Athā』yaṃ gahitārakkho narehi amarehi ca.
80.
Manuññarattambujakaṇṇikāya,
Mā』sīnasiṅgīpaṭimā』va rammā;
Suvaṇṇavaṇṇo dipadānamindo,
Pallaṅkamā』bhuñchiya mātugabbhe.
81.
Maṇimhi vippasannamhi rattasuttami』vā』vutaṃ;
Mātucittambujaṃ dhīro bodhayanto padissati.
82.
Dasamāsāvasānamhi devī rañño kathesi』daṃ;
Mayhaṃ ñātigharaṃ deva gantumi』cchāma』haṃ iti.
83.
Rañño』tha samanuññatā gacchanti kulama』ttano;
Mahatā parihārena dibbañjasa samañjase.
84.
Surabhikusumasaṇḍālaṅkatassālasaṇḍaṃ,
Samadahamaramālāgīyamānagganādaṃ;
Nayanavihagasaṅghe avhayantaṃ』va disvā,
Vipularatinivāsaṃ lumbinīkānanaṃ taṃ.
85.
Vipulatararatiṃ sā tamhi kātūna ramme,
Amarayuvatilīlācārulīlābhirāmā;
Vikasitavarasālasso』pagantvāna mūlaṃ,
Sayama』tinamite kaṃ sālasākhaṃ agaṇhi.
86.
Tasmiṃ khaṇe kammajamāluta』ssā,
Caliṃsu sānīhi parikkhipitvā;
Deviṃ jano taṃ abhipālayanto,
Tamhā paṭikkamma susaṇṭhitā』tha.
87.
Sagacāruhemavalayādivibhūsitena,
Accantatambanakharaṃsisamujjalena;
Tulātikomalasurattakarena sākhaṃ,
Olamba tattha majanesi ṭṭhitā』va dhīraṃ.
88.
Sovaṇṇavaṇṇatanuvaṇṇavirājamānaṃ,
Nettābhirāmamatulaṃ atulāya gabbhā;
Sammā pasāritakaraṅghīyugābhirāmaṃ,
Paṅkeruhā kaṇakahaṃsami』vo』tarantaṃ.
以下是巴利文的完整中文直譯: 64 猶如眾生的如意樹,又如滿愿的如意寶, 施予所求之食等物,是諸施者中最殊勝。 65 智者歡喜地將天空中, 美麗明亮如眾星般的雙眼,摘下施予乞求者。 66 施予自身之肉與血, 其量超過大地塵土與海洋之水。 67 以裝飾華冠的頭顱,較須彌山更為高大, 震撼大地施捨,乃至於自己的子女與肢體。 68 圓滿一切波羅蜜,包括戒、出離、智慧等, 直至成就毗山多羅之身,然後離此往生。 69 往生於天界美妙的兜率天城, 長久安住其中,享受無盡福報。 70 諸天合掌祈請兩足尊: "大雄,今已是你成就正覺之時"等言。 71 觀察時節等因緣,了知正覺時機已至, 向天眾許諾后,前往歡喜園。 72 與諸天眾同往,從善趣離開, 大智者受讚頌,從彼處轉生於此。 73 眾多良馬馳騁其中, 各種商舖貨物豐富, 令人愉悅高聳壯麗, 飾以門樓旗幟行列。 74 裝飾樓閣廣大莊嚴, 城門精美宮殿華麗, 在美好的迦毘羅衛城(今尼泊爾藍毗尼附近), 此城連帝釋天也為之歡喜。 75 國王之冠寶珠所敬奉足蓮, 清凈具足無量功德所依止, 甘蔗王族之幢幡眾主之主, 投生於殊勝人王凈飯王所。 76 他示現夢境,廣大智慧者, 如同潔白無垢銀光可愛, 象鼻所執持白色殊勝月亮, 如同潔白月色高貴象王之相。 77 朱脣綻放蓮目妙麗, 眉如帝釋天弓優美, 面如圓滿柔和凈月, 雙乳如金天鵝莊嚴。 78 手足蓮芽皆極美妙, 金色身軀光彩照耀, 戒等功德莊嚴具足, 入于摩耶王妃腹中。 79 入胎剎那,生起種種奇蹟, 於是為人天守護。 80 如同可愛的紅蓮花蕊, 宛若金色雕像般莊嚴, 金光閃耀兩足之尊, 結跏趺坐于母胎中。 81 如同透明寶石中,穿過的紅線, 智者顯現於母親蓮心中,使之覺悟。 82 十月期滿時,王妃對國王說: "大王,我想要回孃家。" 83 得王允許后,前往自己宗族, 以盛大儀仗,如天道般莊嚴。 84 娑羅樹林飾以芬芳花朵, 醉象群中傳出美妙歌聲, 宛如召喚眾多遊目之鳥, 見到廣大喜樂住處藍毗尼園。 85 她在此美園中生起廣大喜樂, 如天女般優美動人姿態, 來到盛開殊勝娑羅樹下, 自行低垂的娑羅樹枝她執持。 86 此時業生之風吹動, 眾人以帷幕圍繞, 保護著王妃, 從彼處退下安立。 87 以天界黃金手鐲等裝飾, 極其鮮紅指甲光芒閃耀, 輕柔細膩紅潤手執樹枝, 站立其處生下智者。 88 金色身軀光芒照耀, 目光無比令人喜悅,從無比胎中, 手足舒展優美莊嚴, 如金天鵝從蓮池降生。
89.
Brahmā managgharativaḍḍhanahemajāla,
Mā』dāya tena upagamma paṭiggahetvā;
『『Sammoda devi aya ma』ggataro suto te,
Jāto』』ti tāya purato kathayiṃsu ṭhatvā.
90.
Jāyanti sesamanujā malamakkhitaṅgā,
Jāto pane』sa pavaro dipadānamindo;
Accanta saṇhamalakāsikavatthakamhi,
Nikkhittanagghataracārumaṇī』va suddho.
91.
Eva』mpi sante sabhato』pagantvā,
Dve vāridhārā subhagassa dehe;
Janettidehe』pi utuṃ manuññaṃ,
Gāhāpayuṃ maṅgalakiccatāya.
92.
Tesaṃ karaṃ ratikarā ajinappaveṇī,
Mā』dāya tena upagamma paṭiggahesuṃ;
Devā dukūlamayacumbaṭakena vīraṃ,
Tesaṃ karaṃ naravarā narasīharājaṃ.
93.
Tesaṃ karā ratikaro vimalo』va cando,
Cakkaṅkitorucaraṇehi mahītalasmiṃ;
Sammā patiṭṭhiya puratthimakaṃ disaṃ so,
Olokayittha kamalāyatalocanehi.
94.
Ekaṅganā nekasatāni cakka,
Vāḷāna』hesuṃ sanarāmarā』tha;
Dhīraṃ sugandhappabhūtīhi tesu,
Sampūjayantā idama』braviṃsu.
95.
Natthe』ttha tumhehi samo sudhīsa,
Eko pumā』pa』ggataro kuto』ti;
Evaṃ disā lokiya lokanātho,
Tapekkhamāno sadisa』mpi ekaṃ.
96.
Uttarā』bhimukho sattapadaṃ gantvā kathesi』daṃ,
『『Aggo』hamasmi lokassa jeṭṭho seṭṭho』』tiādikaṃ.
97.
Anaññasādhāraṇanādamu』ttamaṃ,
Surāsurabrahmanarindapūjitaṃ;
Narinda』mādāya gato mahājano,
Susajjitaṃ taṃ kapiḷavhayaṃ puraṃ.
98.
Bhārātibhāranagapādapamerurājaṃ,
Sabba』mpi sāgarajalaṃ vahituṃ samatthā;
Jātakkhaṇe,pi guṇabhārama』sayhamānā,
Saṅkampayī』va pathavī pavarassa tassa.
99.
Ramiṃsu soṇā hariṇehi saddhiṃ,
Kākā ulūkehi mudaggudaggā;
Supaṇṇarājūhi mahoragā ca,
Majjārasaṅghā』pi ca undurehi.
100.
Migā migindehi samāgamiṃsu,
Puttehi mātāpitaro yathe』va;
Nāvā videsa』mpi gatā sadesaṃ,
Gatā』ca kaṇḍaṃ sarabhaṅgasatthu.
101.
Nānāvirāgujjalapaṅkajehi,
Vibhūsito santataraṅgamālo;
Mahaṇṇavo āsi tahiṃ jala』mpi,
Accantasātattamu』pāgamāsi.
102.
Suphullaolambakapaṅkajehi,
Samākulattaṃ gaganaṃ agañchi;
Jahiṃsu pakkhī gamanaṃ nabhamhi,
Ṭhitā』ca sindhū』pi asandamānā.
103.
Akālameghappiyasaṅgamena,
Mahīvadhū sommatamā ahosi;
Marūhi vassāpitanekapuppha,
Vibhūsitenā』tivibhūsitāva.
104.
Suphullamālābharaṇābhirāmā,
Lataṅganā』liṃgitapādapindā;
Sugandhakiñjakkhavarambarehi,
Disaṅganāyo atisobhayiṃsu.
105.
Sugandhadhūpehi nabhaṃ asesaṃ,
Pavāsitaṃ rammataraṃ ahosi;
Surāsurindā chanavesadhārī,
Saṃgītiyuttā vicariṃsu sabbe.
106.
Piyaṃvadā sabbajanā ahesuṃ,
Disā asesā』pi ca vippasannā;
Gajā』tigajjiṃsu nadiṃsu sīhā,
Hesāravo cā』si turaṅgamānaṃ.
107.
Saveṇuvīṇā suradundubhī nabhe,
Sakaṃ sakaṃ cārusarampamocayuṃ;
Sapabbatindapputhulokadhātuyā,
Uḷāraobhāsavayo manoramo.
108.
Manuññagandho mudusītalānilo,
Sukhappadaṃ vāyi asesajantuno;
Anekarogādupapīḷitaṃgino,
Tato pamuttā sukhino siyuṃ janā.
109.
Vijambhamānāmitavāḷavījanippa,
-Bhābhirāmaṃ bhuvanaṃ ahosi.
Mahiṃhi bhetvā cu』dakāni sandayuṃ,
Gamiṃsu bujjā ujugattataṃ janā.
110.
Andhā paṅgulanaccāni līlopetāni pekkhayuṃ;
Suṇiṃsu badhirā mūga gītiyo』pi manoramā.
111.
Sitalattamu』pāgañchi avīcaggi』pi tāvade;
Modiṃsu jalajā tasmiṃ jantavo pahasiṃsu ca.
以下是巴利文的完整中文直譯: 89 梵天持來無價增長的金網, 上前接過,站在她面前說道: "王妃請歡喜,這是你最尊貴的兒子 已經降生。" 90 其他人類生時身體染污, 而這兩足尊降生殊勝, 如同極其細膩的迦尸布上, 置放無價珍寶般清凈。 91 如是,從天而降, 兩道水流沐浴吉祥者之身, 也使生母身體, 感受怡人溫度以作吉祥事。 92 歡喜者手持鹿皮墊, 上前接取; 諸天以細軟布墊接英雄, 人中尊接取人中獅王。 93 從他們手中,如無垢月般喜悅者, 以具輪相殊勝足跟踏于大地, 安穩立定面向東方, 以蓮花般廣長眼眸觀望。 94 無數百千輪王標記, 人天眾等隨後而現; 以諸多香氣等供養智者, 並如是說道: 95 "智者啊,此處無人能與你相等, 更何況有人能超越於你?" 如是世間導師環顧四方, 尋找是否有一人可與之相等。 96 向北方行七步后說道: "我是世間最上、最長、最勝"等言。 97 發出無與倫比的最上聲音, 受天神、阿修羅、梵天、人王禮敬, 眾人攜帶人王返回, 前往莊嚴的迦毘羅衛城(今尼泊爾藍毗尼附近)。 98 能承載須彌山王及一切海水, 此大地在至尊降生之際, 無法承擔其功德重擔, 因而震動不已。 99 狗與鹿和睦相處, 烏鴉與貓頭鷹歡欣鼓舞, 金翅鳥王與大龍和諧, 貓群與老鼠相安。 100 野獸與獅王相會, 如同子女與父母團聚; 遠航的船隻歸返故土, 箭也迴向破裂之師。 101 種種絢麗蓮花裝飾, 波浪連綿的大海, 其中的水也變得, 極為清凈怡人。 102 盛開下垂的蓮花, 遍滿虛空; 飛鳥停止空中飛行, 河流也止住不流。 103 因非時云的歡喜相會, 大地新婦變得極其柔和; 天神降下無數花朵, 莊嚴裝飾更顯其美。 104 盛開花鬘莊嚴美麗, 藤蔓纏繞著樹王, 以芬芳花蕊與勝衣, 使諸方顯得格外莊嚴。 105 芳香薰香遍滿, 整個虛空更顯美妙; 天神阿修羅著節日盛裝, 皆伴隨音樂遊行。 106 人人言語溫和, 一切方向皆極清明; 象王吼叫獅子咆哮, 駿馬也發出嘶鳴。 107 天空中竹笛琵琶天鼓, 各自發出悅耳音聲; 具有須彌山王廣大世界, 放射殊勝光明令人愉悅。 108 怡人芳香柔和涼風, 吹拂帶來一切眾生安樂; 眾多疾病所苦身軀, 從此解脫得享安樂。 109 舒展搖動的寶扇, 使世間變得美好; 地裂水流, 人人身形正直。 110 盲者觀看跛者舞蹈優美姿態; 聾者聽聞啞者動聽歌聲。 111 無間地獄之火立即清涼; 水中眾生歡喜雀躍。
112.
Khuppipāsābhi bhūtānaṃ petānaṃ āsi bhojanaṃ;
Lokantare』pi āloko andhakāranirantare.
113.
Atirekatarā tārāvaḷicandadivākarā;
Virociṃsu nabhe bhūmigatāni ratanāni ca.
114.
Mahītalādayo bhetvā nikkhamma uparūpari;
Vicittapañcavaṇṇā』suṃ suphullavipulambujā.
115.
Dundubhādī ca』laṅkārā avādita aghaṭṭitā;
Accantamadhuraṃ nādaṃ pamuñcaṃsu mahītale.
116.
Baddhā saṅkhalikādīhi muñciṃsu manujā tato;
Bhuvane bhavanadvārakavāṭā vivaṭā sayaṃ.
117.
『『Pure kapiḷavatthumhi jāto suddhodanatrajo;
Nisajja bodhimaṇḍe』ti ayaṃ buddho bhavissati.』』
118.
Celukkhepādayo cā』pī pavattentā pamoditā;
Kīḷiṃsu devasaṅghā te tāvatiṃsālaye tadā.
119.
Iddhimanto mahāpañño kāladevalatāpaso;
Suddhodananarindassa dhīmato so kulūpago.
120.
Bhojanassāvasānamhi tāvatiṃsālayaṃ gato;
Gantvā divāvihārāya nisinno bhavane tahiṃ.
121.
Chanavesaṃ gahetvāna kīḷante te udikkhiya;
Santosakāraṇaṃ pucchi tesaṃ te』pi na』mabravuṃ.
122.
Sutvā taṃ tattato tamhā pītiyo』daggamānaso;
Tāvadevo』pagantvāna suddhodananivesanaṃ.
123.
Pavisitvā supaññatte nisisso āsane isi;
『『Jāto kira mahārāja putto te nuttaro sudhi.
124.
Daṭṭṭhu』micchāma』haṃ taṃ』』ti āha rājā alaṅkataṃ;
Ānāpetvā kumāraṃ taṃ vandāpetu』mupāgamī.
125.
Kumārabhūtassa』pi tāvadeva guṇānubhāvena manoramāni;
Pādāravindā parivattiya』ggā patiṭṭhitā muddhani tāpasassa.
126.
Tenattabhāvena naruttamassa,
Na vanditabbo tibhavepi koci;
Tilokanāthassa sace hi sīsaṃ,
Tapassino pādatale ṭhapeyyaṃ.
127.
Phāleyyamuddhā khalu tāpasassa paggayha so añjalimuttamassa;
Aṭṭhāsi dhīrassa guṇaṇṇavassa nāsetu』mattāna』mayuttakanti.
128.
Disvāna taṃ acchariyaṃ narindo devātidevassa sakatrajassa;
Pādāravindāna』bhivandi tuṭṭho vicittacakkaṅkitakomalāni.
129.
Yadā』si rañño puthuvappamaṅgalaṃ tadā puraṃ devapuraṃ』va sajjitaṃ;
Vibhūsitā tā janatā manoramā samāgatā tassa niketamuttamaṃ.
130.
Vibhūsitaṅgo janatāhi tāhi so purakkhato bhūsanabhūsitatrajaṃ;
Tamā』dayitvā』tulavappamaṅgalaṃ surindalīlāya gato narissaro.
131.
Nānāvirāgujjalacārusāni parikkhite kamhi ca jambumūle;
Sayāpayitvā bahimaṅgalaṃ taṃ udikkhituṃ dhātigaṇā gamiṃsu.
132.
Suvaṇṇatārādivirājamāna』vitānajotujjalajambumūle;
Nisajja dhīro sayane manuññe』jhānaṃ samāpajji katāvakāso.
133.
Suvaṇṇabimbaṃ viya taṃ nisinnaṃ chāyañca tassā ṭhitame』va disvā;
Tamabravī dhātijano』pagantvā 『『puttassa te abbhutamī』disanti.』』
134.
Visuddhacandānanabhāsurassa sutvāna taṃ paṅkajalocanassa;
Savandanaṃ me dutiya』nti vatvā puttassa pāde sirasā』bhivandi.
135.
Tadaññānipi lokasmiṃ jātā』nekavidhabbhutā;
Dassitā me samāsena ganthavitthārabhīrunā.
136.
Yasmiṃ vicittamaṇimaṇḍitamandirānaṃ,
Nānāvitānasayanāsanamaṇḍitānaṃ;
Nisseṇi seṇi puthubhūmikabhūsitānaṃ,
Tiṇṇaṃ utūnama』nurūpama』laṅkatānaṃ.
137.
Siṅgesu raṃsinikarā suramandirānaṃ,
Siṅgesu raṃsimapahāsakarā』va niccaṃ;
Ādiccaraṃsi viya paṅkajakānanāni,
Lokānanambujavanāni vikāsayanti.
138.
Nānā maṇivicittāhi bhittīti vanitā sadā;
Vinā』pi dappaṇacchāyaṃ pasādhenti sakaṃ tanuṃ.
以下是巴利文的完整中文直譯: 112 飢渴所困的餓鬼眾, 得到食物;無間黑暗的世界邊際也現光明。 113 星辰、月亮和太陽格外明亮; 天空中光芒閃耀,地上寶石也放光。 114 從地面往上涌現, 五彩絢麗的大蓮花盛開。 115 鼓等裝飾物未經敲打, 自然發出極其悅耳的聲音于大地。 116 被鎖鏈等束縛的人們得到解脫; 世間宮殿門扉自動開啟。 117 "在迦毘羅衛城(今尼泊爾藍毗尼附近)出生的凈飯王之子, 將坐于菩提座成為佛陀。" 118 歡喜的天眾投擲衣物等, 在忉利天界歡樂遊戲。 119 具神通大智的迦羅提婆仙人, 是智者凈飯王家的常客。 120 用餐結束后往忉利天界, 到達後坐于宮殿中度過午時。 121 看見天眾著節日盛裝遊戲, 詢問歡喜之因,他們告知。 122 聽聞此事後內心充滿喜悅, 立即前往凈飯王宮。 123 仙人入座于備妥的座位說道: "大王,聽說你有一無上智慧之子降生。 124 我想見他。"國王命人 裝扮太子前來禮敬。 125 僅僅是太子功德威力的緣故, 使得可愛的蓮足轉向上方,落在仙人頭頂。 126 以此人中至尊之身, 三界之中無人應受禮敬; 若使三界導師之頭, 置於仙人足下。 127 必定使仙人頭顱破裂,於是他對至尊 合掌而立,不欲害此功德海中智者。 128 國王見到自己兒子天中之天的 如此奇蹟,歡喜禮敬其具輪相柔軟的蓮足。 129 當國王舉行盛大播種典禮時,城市莊嚴如天城, 眾人裝飾美麗,齊集他的殊勝宮殿。 130 他被裝飾的眾人圍繞,攜帶著飾物莊嚴的兒子, 人王以帝釋之威儀前往無比的播種典禮。 131 在種種絢麗美麗的閃耀之下, 將他安置於蒙古樹下舉行儀式,眾保姆前去觀看。 132 在金星等光芒閃耀, 帷幕照耀的蒙古樹下, 智者坐于怡人座上, 得閑入于禪定。 133 見他安坐如金像, 其影子依然不動, 保姆們上前稟告: "你的兒子有如此奇蹟。" 134 聽聞蓮目者清凈如旃檀般光輝, 說"這是對我的第二次禮敬",以頭禮敬兒子足。 135 那時世間還有其他 種種奇蹟顯現, 因畏文繁冗長, 我僅略說而已。 136 其中裝飾著珍寶的宮殿, 種種帷幕床座莊嚴, 階梯連線著眾多層級, 適應三季而作裝飾。 137 天宮尖頂的光芒, 常如光芒驅散黑暗; 如同太陽光芒, 使世間蓮池綻放。 138 墻壁飾以各種珍寶, 宮中女子不需鏡影, 也能隨意裝扮 自己的身體。
139.
Telāsanagasaṅkāsaṃ vilocanarasāyanaṃ;
Sudhālaṅkatapākāravalayaṃ yattha dissate.
140.
Indanīloruvalayaṃ nānā ratanabhūsitaṃ;
Dissate』va sadā yasmiṃ parikhānekapaṅkajā.
141.
Patvāna vuddhiṃ vipule manuññe,
Bhutvāna kāme ca tahiṃ vasanto;
Gacchaṃ tilokekavilocano so,
Uyyānakīḷāya mahāpathamhi.
142.
Kamena jiṇṇaṃ byadhitaṃ matañca,
Disvāna rūpaṃ tibhave viratto;
Manoramaṃ pabbajitañca rūpaṃ,
Katvā ratiṃ tamhi catutthavāre.
143.
Suphullanānātarusaṇḍamaṇḍitaṃ sikhaṇḍisaṇḍādidijūpakūjitaṃ;
Sudassanīyaṃ viya nandanaṃ vanaṃ manoramuyyānama』gā mahāyaso.
144.
Suraṅganā sundarasundarīnaṃ manorame vāditanaccagīte surindalīlāya;
Tahiṃ narindo ramitva kāmaṃ dipadāna』mindo.
145.
Ābhujitvāna pallaṅkaṃ nisinno rucirāsane;
Kārāpetuma』cintesi dehabhūsana』mattano.
146.
Tassa cittaṃ viditvāna vissakammassi』daṃbravī;
Alaṅkarohi siddhattha』miti devānamissaro.
147.
Tenā』ṇatto』pagantvāna vissakammo yasassino;
Dasadussasahassehi sīsaṃ veṭhesi sobhanaṃ.
148.
Tanuṃ manuññampi akāsi sobhanaṃ,
Anaññasādhāraṇalakkhaṇujjalaṃ;
Vicittanānuttamabhūsanehi so,
Sugandhigandhuppalacandanādinā.
149.
Vibhūsito tena vibhūsitaṅginā,
Tahiṃ nisinno vimale silātale;
Suraṅganāsannibhasundarīhi so,
Purakkhato devapatīva sobhati.
150.
Suddhodananarindena pesitaṃ sāsanuttamaṃ;
『『Putto te putta jāto』』ti sutvāna dīpaduttamo.
151.
『『Mama』jja bandhanaṃ jātaṃ』』iti vatvāna tāvade;
Samiddhaṃ sabbakāmehi agamā sundaraṃ puraṃ.
152.
Ṭhitā uparipāsāde kisāgotami taṃ tadā;
Rājentaṃ sataraṃsi』ṃva rājaṃ disvā kathe si』daṃ.
153.
『『Yesaṃ sūnu ayaṃ dhīro yā ca jāyā imassa tu;
Te sabbe nibbutā nūna sadā』nūnaguṇassa ve』』.
154.
Itī』disaṃ giraṃ sutvā manuññaṃ tāya bhāsitaṃ;
Sañjātapītiyā pīno gacchamāno sakālayaṃ.
155.
Sītalaṃ vimalaṃ hāriṃ hāraṃ taṃ rativaḍḍhanaṃ;
Pesetvā santikaṃ tassā omuñcitvāna kaṇṭhato.
156.
Pāsādama』bhirūhitvā vejayantaṃ』va sundaraṃva;
Nipajji devarājā』va sayane so mahārahe.
157.
Sundarī taṃ purakkhatvā surasundarisannibhā;
Payojayiṃsu naccāni gītāni vividhāni』pi.
158.
Pabbajjābhirato dhīro pañcakāme nirālayo;
Tādise naccagīte』pi na ramitvā manorame.
159.
Nipanno vissamitvāna īsakaṃ sayane tahiṃ;
Pallaṅkamā』bhujitvāna mahāvīro mahīpati.
160.
Nisinno』va』nekappakāraṃ vikāraṃ,
Padisvāna niddupagānaṃ vadhūnaṃ;
Gamissāmi』dānī』ti ubbiggacitto,
Bhave dvāramūlaṃ』pagantvāna rammaṃ.
161.
Ṭhapetvāna sīsaṃ subhummārakasmiṃ,
Suṇissāmi dhīrassa saddanti tasmiṃ;
Nipannaṃ sudantaṃ pasādāvahantaṃ,
Sahāyaṃ amaccaṃ mahāpuññavantaṃ.
162.
Acchannasavanaṃ channaṃ āmantetvā kathesi』daṃ;
『『Ānehi iti kappetvā kanthakaṃ nāma sindhavaṃ.』』
163.
So channo patigaṇhitvā taṃ giraṃ tena bhāsitaṃ;
Tato gantvāna kappetvā sīghamā』nesi sindhavaṃ.
164.
Abhinikkhamanaṃ tassa ñatvā varaturaṅgamo;
Tena sajjiyamāno so hesāravamu』dīrayi.
165.
Pattharitvāna gacchantaṃ saddaṃ taṃ sakalaṃ puraṃ;
Sabbe suragaṇā tasmiṃ sotuṃ nā』daṃsu kassaci.
以下是巴利文的完整中文直譯: 139 宛如油脂山般光滑,悅目怡神, 可見白堊裝飾的城墻環繞。 140 青玉大環繞,種種珍寶裝飾, 其中常見護城河中無數蓮花。 141 在此廣大美妙處長大, 享受諸欲安居其中; 三界獨眼者行經, 遊樂園中大道時。 142 依次見到衰老、疾病、死亡之相, 對三界生起厭離; 又見出家者可愛之相, 第四次遊園生起喜樂。 143 種種盛開樹林莊嚴,孔雀群等鳥兒鳴叫, 宛如美好的喜園,大名聲者前往怡人園林。 144 天女般美麗的女子們, 怡人的音樂舞蹈歌聲中以帝釋之威儀, 人王兩足尊在此, 隨意遊樂。 145 結跏趺坐於美妙座上, 思維裝飾自己身體。 146 天主知其心意后對毗首羯磨說: "去裝飾悉達多。" 147 受命后毗首羯磨前往具名聲者處, 以一萬件衣物包裹其美好頭部。 148 使其美好身軀更顯莊嚴, 無與倫比的相好光明, 以種種最勝裝飾, 以及芳香蓮花旃檀等。 149 被裝飾者裝飾其身, 坐于清凈石座之上; 為如天女般美女圍繞, 宛如天主般莊嚴。 150 兩足尊聽聞凈飯王 所傳最上訊息:"你有了兒子"。 151 立即說道:"我今生起束縛", 隨即返回具足一切欲樂的美城。 152 基娑瞿曇彌當時立於高樓, 見他如百光照耀般莊嚴,說道: 153 "此智者為其子者,及其妻子, 他們必定都得安寧,因他具足永恒功德。" 154 聽聞她說如此 悅耳言語, 內心充滿喜悅, 返回自己住處。 155 將清涼無垢迷人、 增長喜樂的項鍊, 從頸上取下, 遣人送與她處。 156 登上美麗宮殿, 如同勝利天宮, 如天王般躺臥, 于殊勝臥具上。 157 如天女般美女簇擁著他, 展演種種歌舞。 158 智者志求出家,於五欲無所依, 對如此悅意歌舞亦不生歡喜。 159 躺臥其上稍作休息, 大英雄大地之主結跏趺坐。 160 端坐見到入睡婦女們, 種種醜態, 心生厭惡想:"我今當去", 來到美麗宮門前。 161 將頭置於善覺天子處, 說:"我將聽聞智者聲音", 躺臥著調御、令人生信, 具大福德的友臣。 162 遮那耳聰目明,呼喚他說: "備好名為建他伽的駿馬帶來。" 163 遮那領受他所說的話, 隨即前去備好駿馬速來。 164 殊勝駿馬知道他要出離, 被裝飾時發出嘶鳴。 165 那聲音傳遍整座城市, 但諸天眾使無人得聞。
166.
Atha so sajjanānando uttamaṃ puttama』ttano;
Passitvā paṭhamaṃ gantvā pacchā buddho bhavāma』haṃ.
167.
Cintayitvāna eva』mpi gantvā jāyānivesanaṃ;
Ṭhapetvā pādadu』mmāre gīvaṃ anto pavesiya.
168.
Kusumehi samākiṇṇe devindasayanūpame;
Nipannaṃ mātuyā saddhiṃ sayane sakama』trajaṃ.
169.
Viloketvāna cintesi iti lokekanāyako;
Sacā』haṃ deviyā bāhuma』panetvā mama』trajaṃ.
170.
Gaṇhissāma』ntarāya』mpi kareyya gamanassa me;
Pabujjhitvā mahantena pemene』sā yasodharā.
171.
Buddho hutvā punā』gamma passissāmī』ti atrajaṃ;
Narādhipo tadā tamhā pāsādatalato』tari.
172.
Pesalānanakaraṅghipaṅkajā hāsaphenabhamuvīcibhāsurā;
Nettanīlakamalā yasodharākomudī』va nayanālipatthitā.
173.
Samattho assa ko tassā jahituṃ dehasampadaṃ;
Vindamāno vinā dhīraṃ ṭhitaṃ paramimuddhani.
174.
『『Asso sāmi mayānīto kālaṃ jāna rathesabha』』;
Iti abravi channo so bhūpālassa yasassino.
175.
Mahīpati tadā sutvā channeno』dīritaṃ giraṃ;
Pāsādā otaritvāna gantvā kanthakasantikaṃ.
176.
Tassi』daṃ vacanaṃ bhāsi sabbasattahite rato;
『『Kanthaka』jje』karattiṃ mā tārehi』』 sanarāmaraṃ.
177.
Lokamu』ttārayissāmi buddho hutvā anuttaro;
Bhavasāgarato ghorajarādimakarākarā.』』
178.
Idaṃ vatvā tamā』ruyha sindhavaṃ saṅkhasannibhaṃ;
Gāhāpetvāna channena sudaḷhaṃ tassa vāladhiṃ.
179.
Patvāna so mahādvārasamīpaṃ samacintayi;
Bhaveyya vivaṭaṃ dvāraṃ yena kenaci no sace.
180.
Vāladhiṃ gahiteneva saddhiṃ channena kanthakaṃ,
Nippīḷayitvā satthīhi imamaccuggataṃ subhaṃ;
Ullaṅghitvāna pākāraṃ gacchāmī』ti mahabbalo.
181.
Tathā thāmabalūpeto channo』pi turaguttamo;
Visuṃ visuṃ vicintesuṃ pākāraṃ samatikkamaṃ.
182.
Tassa cittaṃ viditvāna moditā gamane subhe;
Vivariṃsu tadā dvāraṃ dvāre』dhiggahitā surā.
183.
Taṃ siddhatthama』siddhatthaṃ karissāmī』ti cintiya;
Āgantvā tassi』daṃ bhāsi antalikkhe ṭṭhitantiko.
184.
『『Mā nikkhami mahāvīra ito te sattame dine;
Dibbaṃ tu cakkaratanaṃ addhā pātubhavissati.』』
185.
Iccevaṃ vuccamāno so antakena mahāyaso;
『『Ko』si tvami』ti』』taṃ bhāsi māro ca』ttānamā』disi.
186.
『『Mārajānāma』haṃ mayhaṃ dibbacakkassa sambhavaṃ;
Gaccha tvami』dha mā tiṭṭha na』mhi rajjenamatthiko.
187.
Sabbaṃ dasasahassimpi lokadhātuma』haṃ pana;
Unnādetvā bhavissāmi buddho lokekanāyako.』』
188.
Evaṃ vutte mahāsatte attano giramu』ttariṃ;
Gāhāpetuma』sakkonto tatthe』va』ntaradhāyi』so.
189.
Pāpimassa idaṃ vatvā cakkavattisirimpi ca;
Pahāya khepiṇḍaṃ』va paccusasamaye vasiṃ.
190.
Gacchantama』bhipūjetuṃ samāgantvāna tāvade;
Ratanukkāsahassāni dhārayantā marū tahiṃ.
191.
Pacchato purato tassa ubhopassesu gacchare;
Tathe』va abhipūjentā supaṇṇā ca mahoragā.
192.
Suvipulasurasenā cārulīlābhirāmā,
Kusumasaliladhārā vassayantā nabhamhā;
Ihahi dasasahassī cakkavāḷā gatā tā,
Sukhumatanutametodaggudaggā caranti.
193.
Yasmiṃ sugandhavarapupphasudhūpa cuṇṇa,
Hemaddhajappabhutibhāsuracārumagge;
Gacchaṃ mahājavavaraṅga turaṃga rājā,
Gantuṃ na sakkhi javato kusumādilaggo.
以下是巴利文的完整中文直譯: 166 於是善人之喜悅者想: "先去看我最上的兒子, 之後我將成佛。" 167 如是思維后前往妻子住處, 將足置於門檻上,伸頸向內望。 168 見自己的兒子與母親一起, 躺在散佈花朵如帝釋臥具般的床上。 169 世間唯一導師觀看后思維: "若我移開王妃手臂抱起我兒, 170 可能會妨礙我的離去, 耶輸陀羅醒來必定以大愛執著。 171 成佛后再來看我兒。" 人王隨即從宮殿樓上下來。 172 面蓮手足優雅,笑泡眉波閃耀, 藍睛蓮目耶輸陀羅,如秋月般為眾目所慕。 173 除了立於最高境界的智者, 誰能捨棄她的身體莊嚴? 174 遮那對具名聲的國王說: "主人,我已備好馬,請知時,車中最勝者。" 175 大地之主聽聞 遮那所說的話, 從宮殿下來 前往建他伽處。 176 樂於利益一切眾生者 對它說此言: "建他伽,今夜你要 渡我越過人天眾。 177 我將成為無上佛陀, 度眾生出離有海,其中有可怕的 衰老等鯊魚。" 178 說此後登上 如貝殼般白的駿馬, 讓遮那緊緊 握住其尾。 179 到達大門附近時思維: "若無人開啟大門, 180 我將與握住馬尾的遮那和建他伽, 以大腿夾緊這美好高大的馬, 躍過城墻而去", 大力者如是思維。 181 具足力量的遮那 和最勝駿馬也都 各自思維 如何越過城墻。 182 知其心意的諸天, 歡喜其美好出離, 當時守門的天神 開啟了城門。 183 死魔思維"我要使此悉達多不成就", 來到虛空中對他說: 184 "大雄勿出離,七日之後 天輪寶必定出現於你。" 185 當死魔如是說時, 具大名聲者問:"你是誰?" 魔羅顯示自己。 186 "我知道我是魔羅,關於天輪的出現, 你且回去,莫在此住,我不求王位。 187 我將震撼 整個十千世界, 成為世間唯一導師佛陀。" 188 當大士如是說時, 魔羅不能使他接受自己的話, 即刻消失於彼處。 189 向惡者說此後,對轉輪王的榮華, 如棄唾液般,在後夜時分離去。 190 諸天立即聚集 持千盞寶燈 前來禮敬 離去的他。 191 在他前後兩側而行, 金翅鳥和大龍 也同樣 前來禮敬。 192 廣大天軍優美動人, 從空中降下花雨水流; 此十千世界已至, 極其歡喜細身而行。 193 在芳香殊勝之花、薰香、香粉, 金幢等光明美好的大道上; 疾馳的最勝駿馬之王, 因花等所礙不能疾行。;
194.
Itthaṃ tamhi pathe ramme vattamāne mahāmahe;
Gacchanto rattisesena tiṃsayojanamañjase.
195.
Patvā』nomānadītīraṃ piṭṭhito turagassa so;
Otaritvāna vimale sītale sikatātale.
196.
Vissamitvā idaṃ vatvā 『『gacchāhī』ti sakaṃ puraṃ;
Ābharaṇāni ādiya channe』maṃ guragampi ca.』』
197.
Ṭhito tasmiṃ mahāvīro accanta nisitā』sinā;
Sugandhavāsitaṃ moḷiṃ chetvā』nukkhipi ambare.
198.
Cāruhemasumuggena kesadhātuṃ nabhuggataṃ;
Pūjanatthaṃ sahassakkho sirasā sampaṭicchiya.
199.
Vilocanānandakarindanīlamayehi cūḷāmaṇi cetiyaṃ so;
Patiṭṭhapesā』malatāvatiṃse ubbedhato yojanamattamaggā.
200.
Uttamaṭṭhaparikkhāraṃ dhāretvā brahmunābhataṃ;
Ambare』ca pavijjhittha varaṃ dussayugampi ca.
201.
Tamā』dāya mahābrahmā brahmaloke manoramaṃ;
Dvādasayojanubbedhaṃ dussathūpaṃ akārayi.
202.
Nāmenā』nupiyaṃ nāma gantvā ambavanaṃ tahiṃ;
Sattāhaṃ vītināmetvā pabbajjāsukhato tato.
203.
Gantvāne』kadinene』va tiṃsayojanamañjasaṃ;
Patvā rājagahaṃ dhīro piṇḍāya cari subbato.
204.
Indanīlasilāyā』pi katā pākāragopurā;
Hemacalā』va dissanti tassā』bhāgi tahiṃ tadā.
205.
Ko』yaṃ sakko nukho brahmā māro nāgo』tiādinā;
Bhiyyo kotuhaḷappatto padisvā taṃ mahājano.
206.
Pavisitvā garahetūna bhattaṃ yāpanamattakaṃ;
Yugamattaṃ』va pekkhanto gacchanto rājavīthiyaṃ.
207.
Mathitaṃ merumanthena samudda』va mahājanaṃ;
Tamhā so ākulī katvā gantvā paṇḍavapabbataṃ.
208.
Tato tasse』va chāyāya bhūmibhāge manorame;
Nisinno missakaṃ bhattaṃ paribhuñjitumā』rabhi.
209.
Paccavekkhaṇamattena antasappaṃ nivārisa;
Dehavammikato dhīro nikkhamantaṃ mahabbalo.
210.
Bhutvāna bimbisārena narindena narāsabho;
Nimantino』pi rajjena upagantvāna』nekadhā.
211.
Paṭikkhipiya taṃ rajjaṃ atha tenā』bhiyācito;
Dhammaṃ desehi mayhanti buddho hutvā anuttaro.
212.
Datvā paṭiññaṃ manujādhipassa dhīro』pagantvāna padhānabhūmiṃ;
Anaññasādhāraṇadukkarāni katvā tato kiñci apassamāno.
213.
Oḷārikannapānāni bhuñjitvā dehasampadaṃ;
Patvā』japālanigrodhamūlaṃ patto suro viya.
214.
Puratthā』bhimukho hutvā nisinno』si jutindharo;
Dehavaṇṇehi nigrodho hemavaṇṇo』si tassa so.
215.
Samiddhapatthanā ekā sujātā nāma sundarī;
Hemapātiṃ sapāyāsaṃ sīsenā』dāya onatā.
216.
Tasmiṃ adhiggahītassa rukkhadevassa tāvade;
Baliṃ dammī』ti gantvāna disvā tā dīpaduttamaṃ.
217.
Dovo』ti saññāya udaggacittā pāyāsapātiṃ pavarassa datvā;
『『Āsiṃsanā ijjhiyathā hi mayhaṃ tuyhampi sā sāmi samijjhitū』ti.』』
218.
Icce』vaṃ vacanaṃ vatvā gatā tamhā varaṅganā;
Atha pāyāsapātiṃ taṃ gahetvā munipuṅgavo.
219.
Gantvā nerañjarātīraṃ bhūtvā taṃ varabhojanaṃ;
Paṭisotaṃ pavissajji tassā pātiṃ manoramaṃ.
220.
Jantālipālimananettavilumpamānaṃ,
Samphullasālavanarājivirājamānaṃ;
Devindanandanavanaṃ』va』bhinandanīya,
Mu』yyānamu』ttamataraṃ pavaro』pagantvā.
221.
Katvā divāvihāraṃ so sāyaṇhasamaye tahiṃ;
Gacchaṃ kesaralīlāya bodhipādapasantikaṃ.
222.
Brahmasurāsuramahoragapakkhirāja,
Saṃsajjitoruvaṭume dipadānamindo;
Pāyāsi sotthiyadvijo tiṇahārako taṃ,
Disvāna tassa adadā tiṇamuṭṭhiyo so.
以下是巴利文的完整中文直譯: 194 當此美好道路上正在舉行盛大慶典時, 他在夜晚余時行走了三十由旬。 195 到達阿諾瑪河岸, 從馬背上下來, 站在清凈清涼 的沙地上。 196 休息后說道: "你帶著這些裝飾品 和這匹馬返回 自己的城市吧,遮那。" 197 大雄站在那裡,以極其鋒利的劍, 割下塗抹芳香的髮髻,拋向空中。 198 帝釋天以美麗的金匣, 用頭接住升至空中的發舍利, 以供養之。 199 他在清凈的忉利天建立 以悅目帝釋藍寶所造的頂髻塔, 高一由旬。 200 身著梵天帶來的 最上八件必需品, 也將殊勝的 雙層衣拋向空中。 201 大梵天帶著那美妙的衣物 到梵天界, 建造了高十二由旬的 衣塔。 202 前往名為阿努毗耶的 芒果園, 在那裡度過七日, 享受出家之樂。 203 一日之間行走 三十由旬正道, 智者持戒到達 王舍城(今印度比哈爾邦王舍城)托缽。 204 城墻城門似以 青玉石所造, 當時在那裡閃耀 如金山一般。 205 "這是帝釋天?梵天? 魔羅?龍王?"等等, 大眾見到他 更生好奇。 206 入城后取得 僅夠維生的食物, 目視一軛之地 行於王道。 207 如須彌山攪動 海洋般的大眾, 他使之騷動后 前往般荼婆山。 208 然後在那裡 令人愉悅的地方陰影下 坐下開始 享用混雜的食物。 209 僅以觀察 即制止內蛇, 智者大力者制止 從身體蟻冢中爬出者。 210 人牛王食畢后, 頻頻被人王 頻毗娑羅邀請 接受王位。 211 拒絕王位后, 被他請求: "成為無上佛后, 為我說法。" 212 對人主許諾后,智者前往精進地, 作無與倫比的苦行, 從中一無所得。 213 食用粗糙飲食, 身體恢復后, 到達阿阇波羅榕樹下, 如天神般。 214 面向東方 具光輝者坐下, 因身體之色 彼榕樹成金色。 215 一位願望成就的美女 名為須阇咤, 頭頂著盛有乳粥的 金缽低頭前行。 216 當時認為那是 樹神所依止處, 想"我要供養"而去, 見到兩足尊。 217 以為是天神,歡喜心 將乳粥缽獻給至尊: "如我心願已成, 愿主人您也得成就。" 218 如是說已, 殊勝女子離去; 於是聖者中最勝者 拿著那乳粥缽。 219 前往尼連禪河(今印度法爾古河)岸, 食用那殊勝食物后, 將她那美妙的缽 順流漂去。 220 最勝者來到最上園林, 其中眾鳥眼目奪人, 娑羅樹林行列光輝, 如帝釋可愛的歡喜園。 221 在那裡度過午後, 黃昏時分 以獅子般威儀 前往菩提樹處。 222 兩足尊行於梵天、天神、阿修羅、 大龍、鳥王裝飾的大道上, 見到持草之婆羅門索提耶, 他施與草把。
223.
Indivarāravindādikusumāna』mbarā tahiṃ;
Patantī vuṭṭhidhārā』va gacchante dīpaduttame.
224.
Cārucandanacuṇṇādi』dhupagandhehi nekadhā;
Anokāso』si ākāso gacchante dīpaduttame.
225.
Ratanujjalachattehi cāruhemaddhajehi ca;
Anokāso』si ākāso gacchante dipaduttame.
226.
Velukkhepasahassehi kīḷantehi marūhi』pi;
Anokāso』si ākāso gacchante dipaduttame.
227.
Suradundubhivajjāni karontehi marūhipi;
Anokāso』si ākāso gacchante dipaduttame.
228.
Suraṅganāhi saṅgitiṃ gāyantihi』pi』nekadhā;
Anokāso』si ākāso gacchante dipaduttame.
229.
Manoramā kiṇṇarakiṇṇaraṅganā,
Manoramaṅgā uragoragaṅkanā;
Manoramā tamhi ca naccagītiyo,
Manoramā』nekavidhā pavattayuṃ.
230.
Tadā mahoghe』va mahāmagehi,
Pavattamāne iti so mahāyaso;
Tiṇe gahetvā tibhavekanāyako,
Upāgato bodhidumindasantikaṃ.
231.
Viddumāsitaselaggarajatācalasannibhaṃ;
Katvā padakkhiṇaṃ bodhipādapaṃ dipaduttamo.
232.
Puratthimadisābhāge acale raṇadhaṃsake;
Mahītale ṭhito dhīro cālesi tiṇamuṭṭhiyo.
233.
Viddasahatthamatto so pallaṅko āsi tāvade;
Atha naṃ abbhutaṃ disvā mahāpañño vicintayi.
234.
『『Maṃsalohitamaṭṭhi ca nahārū ca taco ca me;
Kāmaṃ sussatu nevā』haṃ jahāmi vīriyaṃ』』iti.
235.
Ābhujitvā mahāvīro pallaṅkama』parājitaṃ;
Pācinābhimukho tasmiṃ nisīdi dīpaduttamo.
236.
Devadevassa devindo saṅkhamā』dāya tāvade;
Vīsuttarasatubbedhaṃ dhamayanto tahiṃ ṭhito.
237.
Dutiyaṃ puṇṇacandaṃ』va setacchattaṃ tiyojanaṃ;
Dhārayanto ṭhito sammā mahābrahmā sahampati.
238.
Cārucāmaramā』dāya suyāmo』pi surādhipo;
Vījayanto ṭhito tattha mandaṃ mandaṃ tigāvutaṃ.
239.
Beluvaṃ vīṇamā』dāya suropañcasikhavhayo;
Nānāvidhalayopetaṃ vādayanto tathā ṭhito.
240.
Thutigītāni gāyanto nāṭakīhi purakkhato;
Tathe』va』ṭṭhāsi so nāgarājā kālavhayo』pi ca.
241.
Gahetvā hemamañjusā surapupphehi pūritā;
Pūjayantā』va aṭṭhaṃsu battiṃsā』pi kumārikā.
242.
Sendadevasaṅghehi tehi itthaṃ mahāmahe;
Vattamāne tadā māro pāpimā iti cintayi.
243.
『『Atikkamitukāmo』yaṃ kumāro visayaṃ mama;
Siddhattho atha siddhatthaṃ karissāmī』』ti tāvade.
244.
Māpetva bhiṃsanatarorusahassabāhuṃ,
Saṅgayha tehi jalitā vividhāyudhāni;
Āruyha cāru diradaṃ girimekhalākkhyaṃ,
Caṇḍaṃ diyaḍḍhasatayojanamāyataṃ taṃ.
245.
Nānānanāya』nalavaṇṇasiroruhāya,
Rattoruvaṭṭabahiniggatalocanāya;
Daṭṭhoṭṭhabhiṃsanamukhāyu』ragabbhujāya,
Senāya so parivuto vividhāyudhāya.
246.
Tattho』pagamma atibhīmaramaṃ ravanto,
Siddhatthame』tha iti gaṇhatha bandhathe』maṃ;
Āṇāpayaṃ suragaṇaṃ sahadassanena,
Caṇḍānīluggatapicuṃ』va palāpayittha.
247.
Gambhīramegharavasantibhavaṇḍanādaṃ,
Vātaṃca māpiya tato subhagassa tassa;
Kaṇṇampi vīvaravarassa manoramassa,
No āsiyeva calituṃ pabhu antakotha.
248.
Saṃvaṭṭavuṭṭhijavasannibhabhīmaghora,
Vassaṃ pavassiya tato』dakabindukampi;
Nāsakkhi netuma』tulassa samīpakampi,
Disvā tama』bbhutama』tho』pi sudummukho so.
249.
Accantabhīmanaḷaaccisamujjaloru,
Pāsānabhasmakalalāyudhavassadhārā;
Aṅgārapajjalitavālukavassadhārā,
Vassāpayittha sakalāni imāni tāni.
223.
Indivarāravindādikusumāna』mbarā tahiṃ;
Patantī vuṭṭhidhārā』va gacchante dīpaduttame.
224.
Cārucandanacuṇṇādi』dhupagandhehi nekadhā;
Anokāso』si ākāso gacchante dīpaduttame.
225.
Ratanujjalachattehi cāruhemaddhajehi ca;
Anokāso』si ākāso gacchante dipaduttame.
226.
Velukkhepasahassehi kīḷantehi marūhi』pi;
Anokāso』si ākāso gacchante dipaduttame.
227.
Suradundubhivajjāni karontehi marūhipi;
Anokāso』si ākāso gacchante dipaduttame.
228.
Suraṅganāhi saṅgitiṃ gāyantihi』pi』nekadhā;
Anokāso』si ākāso gacchante dipaduttame.
229.
Manoramā kiṇṇarakiṇṇaraṅganā,
Manoramaṅgā uragoragaṅkanā;
Manoramā tamhi ca naccagītiyo,
Manoramā』nekavidhā pavattayuṃ.
230.
Tadā mahoghe』va mahāmagehi,
Pavattamāne iti so mahāyaso;
Tiṇe gahetvā tibhavekanāyako,
Upāgato bodhidumindasantikaṃ.
231.
Viddumāsitaselaggarajatācalasannibhaṃ;
Katvā padakkhiṇaṃ bodhipādapaṃ dipaduttamo.
232.
Puratthimadisābhāge acale raṇadhaṃsake;
Mahītale ṭhito dhīro cālesi tiṇamuṭṭhiyo.
233.
Viddasahatthamatto so pallaṅko āsi tāvade;
Atha naṃ abbhutaṃ disvā mahāpañño vicintayi.
234.
『『Maṃsalohitamaṭṭhi ca nahārū ca taco ca me;
Kāmaṃ sussatu nevā』haṃ jahāmi vīriyaṃ』』iti.
235.
Ābhujitvā mahāvīro pallaṅkama』parājitaṃ;
Pācinābhimukho tasmiṃ nisīdi dīpaduttamo.
236.
Devadevassa devindo saṅkhamā』dāya tāvade;
Vīsuttarasatubbedhaṃ dhamayanto tahiṃ ṭhito.
237.
Dutiyaṃ puṇṇacandaṃ』va setacchattaṃ tiyojanaṃ;
Dhārayanto ṭhito sammā mahābrahmā sahampati.
238.
Cārucāmaramā』dāya suyāmo』pi surādhipo;
Vījayanto ṭhito tattha mandaṃ mandaṃ tigāvutaṃ.
239.
Beluvaṃ vīṇamā』dāya suropañcasikhavhayo;
Nānāvidhalayopetaṃ vādayanto tathā ṭhito.
240.
Thutigītāni gāyanto nāṭakīhi purakkhato;
Tathe』va』ṭṭhāsi so nāgarājā kālavhayo』pi ca.
241.
Gahetvā hemamañjusā surapupphehi pūritā;
Pūjayantā』va aṭṭhaṃsu battiṃsā』pi kumārikā.
242.
Sendadevasaṅghehi tehi itthaṃ mahāmahe;
Vattamāne tadā māro pāpimā iti cintayi.
243.
『『Atikkamitukāmo』yaṃ kumāro visayaṃ mama;
Siddhattho atha siddhatthaṃ karissāmī』』ti tāvade.
244.
Māpetva bhiṃsanatarorusahassabāhuṃ,
Saṅgayha tehi jalitā vividhāyudhāni;
Āruyha cāru diradaṃ girimekhalākkhyaṃ,
Caṇḍaṃ diyaḍḍhasatayojanamāyataṃ taṃ.
245.
Nānānanāya』nalavaṇṇasiroruhāya,
Rattoruvaṭṭabahiniggatalocanāya;
Daṭṭhoṭṭhabhiṃsanamukhāyu』ragabbhujāya,
Senāya so parivuto vividhāyudhāya.
246.
Tattho』pagamma atibhīmaramaṃ ravanto,
Siddhatthame』tha iti gaṇhatha bandhathe』maṃ;
Āṇāpayaṃ suragaṇaṃ sahadassanena,
Caṇḍānīluggatapicuṃ』va palāpayittha.
247.
Gambhīramegharavasantibhavaṇḍanādaṃ,
Vātaṃca māpiya tato subhagassa tassa;
Kaṇṇampi vīvaravarassa manoramassa,
No āsiyeva calituṃ pabhu antakotha.
248.
Saṃvaṭṭavuṭṭhijavasannibhabhīmaghora,
Vassaṃ pavassiya tato』dakabindukampi;
Nāsakkhi netuma』tulassa samīpakampi,
Disvā tama』bbhutama』tho』pi sudummukho so.
249.
Accantabhīmanaḷaaccisamujjaloru,
Pāsānabhasmakalalāyudhavassadhārā;
Aṅgārapajjalitavālukavassadhārā,
Vassāpayittha sakalāni imāni tāni.
我將為您完整翻譯這些巴利文偈頌: 223. 在那裡,青蓮與其他花朵裝點天空, 如同雨滴飄落,當兩足尊走過時。 224 因各種栴檀香粉與薰香, 虛空無有空隙,當兩足尊走過時。 225 因閃耀的寶傘與美麗的金幢, 虛空無有空隙,當兩足尊走過時。 226 因千萬天神歡喜舞蹈, 虛空無有空隙,當兩足尊走過時。 227 因諸天神敲擊天鼓, 虛空無有空隙,當兩足尊走過時。 228 因眾天女以各種方式歌唱, 虛空無有空隙,當兩足尊走過時。 229 美妙的乾闥婆男女, 美妙身軀的龍族男女, 在那裡演奏美妙的舞蹈歌曲, 各種各樣的美妙表演。 230 那時如同大水奔流,眾人集聚, 如此這位大名聲者, 是三界唯一導師, 手執草莖走近菩提樹王。 231 兩足尊環繞菩提樹, 此樹宛如珊瑚、青玉、銀山般莊嚴。 232 在東方,在摧毀戰爭之地, 智者站立地面,搖動草束。 233 立即出現八十肘長的座位, 見此奇蹟,大智者思惟: 234 "讓我的肌肉、血液、骨頭、 筋腱和面板,任其乾枯,我也決不放棄精進。" 235 大勇者結跏趺坐, 不可戰勝,兩足尊面向東方而坐。 236 天中之天帝釋立即取海螺, 站立其處吹奏,聲達一百二十肘。 237 娑婆世界主大梵天站立, 恰如第二輪滿月,正持三由旬白傘。 238 善夜摩天王手持美麗拂塵, 站在那裡輕輕搖動,長達三伽浮他。 239 名為五頂的天神手持木蘋果琵琶, 站立其處演奏各種樂章。 240 黑龍王與舞女前導, 同樣站立唱誦讚頌之歌。 241 三十二位少女手持金匣, 裝滿天界之花,站立供養。 242 當帝釋與天眾如此盛大慶典時, 魔王波旬當時這樣思惟: 243 "這位悉達多太子想要超越我的領域, 我要立即阻止他達成目標。" 244 化現可怕的千臂身軀, 手持各種燃燒的武器, 騎上名為山腰的可愛象, 兇猛龐大,長達一百五十由旬。 245 眾多面容如火焰般髮色, 紅色圓睜突出的眼睛, 可怕牙齒咬緊的嘴唇,蛇形手臂, 被持各種武器的軍隊包圍。 246 來到那裡發出極其可怕的吼叫, 命令說:"抓住悉達多!綁住他!" 一見之下,天眾如被狂風 吹散的棉絮般四散逃離。 247 即便製造如深雷般的戰鼓聲, 和狂風,但對那位莊嚴者, 那位意志堅定者的 耳朵都無法撼動,死神無能為力。 248 即便降下如劫末暴雨般 可怕恐怖的雨水,但連一滴 都無法靠近那無與倫比者, 見此奇蹟,他面露愁容。 249 極其可怕的火焰般閃耀, 石頭、灰燼、泥塊等武器雨, 燃燒的炭火和沙粒雨, 他降下這一切。
250.
Mārānubhāvabalato nabhato』pagantvā,
Patvāna puññasikharuggatasantikaṃ tu;
Mālāguḷappabhūtibhāvagatāni』thāpi,
Lokantare』va timiraṃ timiraṃ sughoraṃ.
251.
Māpetva mohatimirampi hatassa tassa,
Dehappabhāgi sataraṃsisatoditaṃ』va;
Jātaṃ manoramataraṃ atidassanīya,
Mā』lokapuñjama』valokiya pāpadhammo.
252.
Kopoparattavadano bhukuṭippavārā,
Accantabhiṃsanavirūpakavesadhārī;
Accantatiṇhataradhāramasaṅgame』va,
Cakkāyudhaṃ carataraṃ api merurājaṃ.
253.
Saṅkhaṇḍayantami』va thūlakalīrakaṇḍaṃ,
Vissajji tena』pi na kiñci guṇākarassa;
Kātuṃ pahuttamu』pagañchi tato tame』taṃ,
Gantvā nabhā kusumachattatamā』ga sīsaṃ.
254.
Vissajjitā』pi senāya selakūṭānalākulā;
Pagantvā nabhasā mālāgulattaṃ samupāgatā.
255.
Tampi disvā sasoko so gantvā dhīrassa santikaṃ;
Pāpuṇāti mamevā』yaṃ pallaṅko aparājito.
256.
Ito uṭṭhaha pallaṅkā iti』bhāsittha dhīmato;
Katakalyāṇakammassa pallaṅkatthāya māra te.
257.
Ko sakkhī』ti pavutto so ime sabbe』ti sakkhino;
Senāyā』bhimukhaṃ hatthaṃ pasāretvāna pāpimā.
258.
Ghoranādena』haṃ sakkhi ahaṃ sakkhī』ti tāya』pi;
Sakkhibhāvaṃ vadāpetvā tasse』vaṃ samudīrayi.
259.
Ko te siddhattha sakkhī』ti atha tenā』tulena』pi;
Mame』ttha sakkhino māra nasanti』ti sacetanā.
260.
Rattameghopanikkhantahemavijjuvabhāsuraṃ;
Nīharitvā surattambhā cīvarā dakkhiṇaṃ karaṃ.
261.
Bhūmiyā』bhimukhaṃ katvā kasmā pāramibhūmiyaṃ;
Unnādetvā ni』dāne』vaṃ nissaddāsī』ti bhūmiyā.
262.
Muñcāpite rave nekasate megharave yathā;
Buddhanāgabalā nāgaṃ jānūhi supapatiṭṭhitaṃ.
263.
Disvāni』dāni gaṇhāti』dāni gaṇhāti cintiya;
Sambhinnadāṭhasappo』va hatadappo sudummukho.
264.
Pahāyā』yudhavatthāni』laṅkārāni anekadhā;
Cakkavāḷāvalā yāva sasenāya palāyi so.
265.
Taṃ mārasenaṃ sabhayaṃ sasokaṃ palāyamānaṃ iti devasaṅghā;
Disvāna mārassa parājayo』yaṃ jayo』ti siddhattha kumārakassa.
266.
Sammodamānaṃ abhipūjayantā dhīraṃ sugandhappabhūtihi tasmiṃ;
Punā』gatā nekathutīhi sammā ugghosamānā chanavesadhāri.
267.
Evaṃ mārabalaṃ dhīro viddhaṃsetvā mahabbalo;
Ādicce dharamāne』va nisinno acalāsane.
268.
Yāmasmiṃ paṭhame pubbenivāsaṃ ñāṇa』muttamo;
Visodhetvāna yāmasmiṃ majjhime dibbalocanaṃ.
269.
So paṭiccasamuppāde atha pacchimayāmake;
Otāretvāna ñāṇaṃsaṃ sammasanno anekadhā.
270.
Lokadhātusataṃ sammā unnādetvā』ruṇodaye;
Buddho hutvāna sambuddhosambuddhajalocano.
271.
『『Anekajātisaṃsāraṃ sandhāvissa』』ntiādinā;
Udāne』daṃ udānesi pītivegena sādiso.
272.
Sallakkhetvāguṇe tassa pallaṅkassa anekadhā;
Nā tāva』uṭṭhahissāmi ito pallaṅkato iti.
273.
Samāpattī samāpajjī anekasatakoṭiyo;
Satthā tatthe』va sattāhaṃ nisinno acalāsane.
274.
Ajjā』pi nūna dhīrassa siddhatthassa yasassino;
Atthi kattabbakiccañhi tasmā āsanamālayaṃ.
275.
Najahāsī』ti ekaccadevatānā』si saṃsayaṃ;
Ñatvā tāsaṃ vitakkaṃ taṃ sametuṃ santamānaso.
276.
Uṭṭhāya hemahaṃso』va hemavaṇṇo pabhaṅkaro;
Abbhuggantvā nabhaṃ nātho akāsi pāṭihāriyaṃ.
277.
Vitakkame』vaṃ iminā marūnaṃ sammu』pasammā』nimisesi bodhiṃ;
Sampūjayanto nayanambujehi sattāhama』ṭṭhāsi jayāsanañca.
我來為您翻譯這些巴利文偈頌: 250 由於魔王的威力,從天空降下, 來到功德之頂峰附近, 變化成花環、球狀物等形態, 在世間造成極其可怕的黑暗。 251 即便製造迷惑黑暗,但對他來說, 身放光明如百道陽光升起, 更加美妙絕倫難以望其項背, 邪惡之徒見此光明之聚。 252 怒火中燒面容猙獰, 現出極其可怕醜陋的形貌, 如同戰場上最鋒利的刀刃, 輪形武器迅疾如須彌山王。 253 如同粉碎粗大的芭蕉莖, 但對功德之源毫無作用, 無能為力,於是這黑暗 從空中落下,化作花傘落在頭上。 254 軍隊所投擲的巖石峰頂燃燒, 從空中落下化為花球。 255 見此悲傷的他走近智者說: "這不可戰勝的座位屬於我。" 256 "從此座位起來",他對智者說, "魔王啊,此座位屬於已造善業者。" 257 當問"誰是證人"時,他伸手 指向軍隊說"這些都是證人"。 258 軍隊以可怕聲音說"我是證人,我是證人", 讓他們作證后,他如此說道。 259 "悉達多,誰是你的證人?"於是那無與倫比者說: "魔王啊,此處我沒有有情作證。" 260 如紅雲中閃現的金色閃電般光輝, 從紅色袈裟中伸出右手。 261 指向大地說:"為何在波羅蜜地上, 在此時發出如此聲響",大地寂然無聲。 262 發出如數百雷鳴般的聲響, 佛陀之力使魔象雙膝著地。 263 見此情景想著"現在要抓他,現在要抓他", 如同毒牙被折的蛇,氣焰消失,面露愁容。 264 捨棄眾多武器、衣服、裝飾, 與軍隊一起逃到世界邊際。 265 天眾見到魔軍恐懼悲傷地逃跑, 說道:"這是魔王的失敗,是悉達多太子的勝利。" 266 歡喜讚歎智者,以妙香等供養, 再次回來,以各種讚頌正確地 高聲稱讚,穿著節日盛裝。 267 如此大力智者擊敗魔軍, 太陽尚在時,安坐不動之座。 268 在初夜時分,最上智者 清凈宿命智,在中夜時分得天眼通。 269 然後在後夜時分, 他以智慧觀察緣起的種種方面。 270 在黎明時分,使百世界震動, 成為佛陀,正等覺者,具佛眼者。 271 以"經歷多生輪迴"等偈頌, 因喜悅之力發出這感嘆。 272 詳細觀察此座位的 諸多功德后說:"我暫不從此座起身。" 273 進入數百億次禪定, 導師就這樣在不動座上坐了七日。 274 "今日智者、有名聲的悉達多 必定還有要做的事,所以依然安坐。" 275 某些天神心生疑惑, 內心平靜的他知道他們的想法,為消除疑慮。 276 起身如金天鵝,金色光輝四射, 世尊升上虛空,顯現神通。 277 以此消除天神的疑慮,以不眨的眼睛注視菩提樹, 以蓮花般的眼睛供養,在勝利寶座上住立七日。
278.
Subhāsurasmiṃ ratanehi tasmiṃ savaṅkamanto varacaṅkamasmiṃ;
Manoramasmiṃ ratanālayehi』pi visuddhadhammaṃ vicinaṃ visuddho.
279.
Mūlejapālatarurājavarassa tassa,
Māraṅganānama』malānanapaṅkajāni;
Sammā milāpiya tato mucalindamūle,
Bhogindacittakumudāni pabodhayanto.
280.
Mūle』pi rājayatanassa tassa tasmiṃ samāpattisukhampi vindaṃ;
Saṃvītināmesi manuññavaṇṇo ekūnapaññāsadināni dhīmā.
281.
Anotattodakaṃ dantakaṭṭhanāgalatāmayaṃ;
Harīṭakāgadaṃ bhutvā devindenābhatuttamaṃ.
282.
Vānijehi samānītaṃ samatthamadhupiṇḍikaṃ;
Mahārājūpanītamhi pattamhi patigaṇhiya.
283.
Bhojanassāvasānamhi japālatarumūlakaṃ;
Gantvādhigatadhammassa gambhīrattamanussari.
284.
Mahīsandhārako vārikkhandhasannibhako ayaṃ;
Gambhīrodhigato dhammo mayā santo』tiādinā.
285.
Dhammagambhīrataṃ dhammarājassa sarato sato;
Āsevaṃ takkaṇaṃ dhammaṃ imaṃ me paṭivijjhituṃ.
286.
Vāyamanto sampattayācakānaṃ manoramaṃ;
Kantetvā uttamaṅgañca moḷibhūsanabhūsitaṃ.
287.
Suvañjitāni akkhini uppāṭetvāna lohitaṃ;
Gaḷato nīhiritvāna bhariyaṃ lāvaṇṇabhāsuraṃ.
288.
Atrajañca dadantena kulavaṃsappadīpakaṃ;
Dānaṃ nāma na dinnañca natthi sīlaṃ arakkhitaṃ.
289.
Tathāhi saṅkhapālādiattabhāvesu jīvitaṃ;
Mayā pariccajantena sīlabhedabhayena ca.
290.
Khantivādādike nekaattabhāve apūritā;
Chejjādiṃ pāpunattena pāramī natthi kāci me.
291.
Tassa me vidhamantassa mārasenaṃ vasundharā;
Na kampittha ayaṃ pubbenivāsaṃ sarato』pi ca.
292.
Visodhentassa me yāme majjhime dibbalocanaṃ;
Na kampittha pakampittha pacchime pana yāmake.
293.
Paccayākārañāṇaṃ me tāvade paṭivijjhato;
Sādhukāraṃ dadantī』ca muñcamānā mahāravaṃ.
294.
Sampuṇṇalāpū viya kañjikāhi,
Takkehi puṇṇaṃ viya vāṭikā』va;
Sammakkhito』va』ñjanakehi hattho,
Vasāhi sampīta pilotikā』va.
295.
Kilesapuñjabbharito kiliṭṭho,
Rāgena ratto api desaduṭṭho;
Mohena mūḷho』ti mahabbalena,
Loko avijjānikarākaro』yaṃ.
296.
Kinnāma dhammaṃ paṭivijjhate』taṃ,
Attho hi ko tassi』ti desanāya;
Evaṃ nirussāhama』gañchi nātho,
Pajāya dhammāmatapānadāne.
297.
Nicchāretvā mahānādaṃ tato brahmā sahampatī;
Nassati vata bho loko iti loko vinassati.
298.
Brahmasaṅghaṃ samādāya devasaṅghañca tāvade;
Lokadhātusate satthu samīpaṃ samupāgato.
299.
Gantvā mahītale jānuṃ nihacca sirasañjaliṃ;
Paggayha 『『bhagavā dhammaṃ desetu』』 itiādinā.
300.
Yācito tena sambuddharavindavadano jino;
Lokadhātusataṃ buddhacakkhunā』lokayaṃ tadā.
301.
Tasmiṃ apparajakkhādimaccā disvā』ti ettakā;
Vibhajitvā』tha te satte bhabbābhabbavasena so.
302.
Abhabbe parivajjetvā bhabbe』vā』dāya buddhiyā;
Upanetu jano』dāni saddhābhājanama』ttano.
303.
Pūressāmī』ti taṃ tassa saddhammāmatadānato;
Vissajji brahmasaṅghassa vacanāmataraṃsiyo.
304.
Tatojapālodayapabbatodito,
Mahappabho buddhadivākaro nabhe;
Maṇippabhāsannibhabhāsurappabho,
Pamocayaṃ bhāsurabuddharaṃsiyo.
305.
Pamodayanto upakādayo tadā,
Kamena aṭṭhārasayojanañjasaṃ;
Atikkamitvāna suphullapādape,
Vijambhamānāligaṇābhikūjitaṃ.
我來為您翻譯這些巴利文偈頌: 278 在那美麗光輝的寶座上,在殊勝的經行處, 在眾寶莊嚴的美妙處,清凈者尋求清凈法。 279 在那朱槿樹王的樹根下, 使魔女們蓮花般的無垢面容凋謝, 然後在目支鄰陀樹根下, 使龍王心意如白蓮般開放。 280 在阿阇波羅樹根下,享受禪定之樂, 具美妙容色的智者度過四十九天。 281 食用帝釋天帶來的最上 無熱池水、龍藤牙刷與訶子藥。 282 在商人供養的蜜團, 由大王獻上的缽中接受。 283 用餐結束后,去到朱槿樹根, 思惟所證法的深奧意義。 284 以"此法如撐持大地者, 如水聚般深奧,我已證得此寂靜法"等。 285 法王正念思惟法的深奧, 於此刻精進修習此法以便通達。 286 為求者努力切下 莊嚴髮髻的最上頭顱。 287 挖出塗抹妙香的 眼睛,流出鮮血。 288 施捨愛子,照亮家族血脈, 沒有不曾佈施的,沒有不持守的戒。 289 如在生為商佉波羅等時, 我捨棄生命是因為害怕破戒。 290 如在忍辱仙人等多生中, 遭受砍截等苦,我未圓滿任何波羅蜜。 291 當我擊敗魔軍時, 大地未震動,即便在憶念宿命時。 292 在中夜我清凈天眼時, 大地未震動,但在後夜震動。 293 當我立即通達緣起智時, 大地發出讚歎,發出巨大聲響。 294 如同裝滿酸水的葫蘆, 如同充滿邪見的花園, 如同被涂墨的手, 如同浸油的破布。 295 充滿煩惱、污穢、 染著貪慾、為處所所惱、 為愚癡所迷惑,如此強大的 世間為無明所覆蓋。 296 "他們怎能通達此法? 說法有何利益?"如此 世尊對給予眾生法甘露之飲 感到無力。 297 娑婆世界主大梵天發出大聲: "世間要毀滅了!世間真要毀滅了!" 298 立即帶領梵天眾與天眾, 來到百世界中導師的身邊。 299 來到地面,跪地合掌, 舉手說"愿世尊說法"等。 300 應他請求,蓮花面容的勝者、正等覺者 以佛眼觀察百世界。 301 見到其中少垢眾生等, 他依能度與不能度分別眾生。 302 捨棄不能度者,只取能度者, 以智慧引導人們成為自己信仰的容器。 303 爲了以正法甘露布施 來填滿它,向梵天眾放射言語甘露之光。 304 從朱槿樹升起的佛日, 大放光明在天空中, 放射如寶石般明亮的光芒, 放出光明的佛陀光芒解脫眾生。 305 當時使優波迦等人歡喜, 逐漸經過十八由旬的道路, 越過盛開的樹木, 傳來蜜蜂群振翅的聲音。
306.
Nirantaraṃ nekadijupakūjitaṃ suphrallapaṅkeruha gandhavāsitaṃ gato;
Yasassī migadāyamuttamaṃ tahiṃ tapassī atha pañcavaggiyā.
307.
Devātidevaṃ tibhavekanāthaṃ,
Lokantadassiṃ sugataṃ sugattaṃ;
Disvāna dhīraṃ munisīharājaṃ,
Kumantaṇaṃ te iti mantayiṃsu.
308.
『『Bhutvāna oḷārikaannapānaṃ,
Suvaṇṇavaṇṇo paripuṇṇakāyo;
Etā』vuso』yaṃ samaṇo imassa,
Karoma nā』mhe abhivādanādiṃ.
309.
Ayaṃ visālanvayato sasūto,
Sambhāvanīyo bhuvi ketubhūto;
Paṭiggahetuṃ』rahatā』sanaṃ tu,
Tasmā』sanaṃ』yevi』ti paññapema.』』
310.
Ñatvā』tha bhagavā tesaṃ vitakkaṃ tikkhabuddhiyā;
Mettānilakadambehi mānaketuṃ padhaṃsayī.
311.
Samatthā nahi saṇṭhātuṃ sakāya katikāya te;
Akaṃsu lokanāthassa vandanādīni dhīmato.
312.
Buddhabhāvaṃ ajānantā munayo munirājino;
Āvuso vādato tassa kevalaṃ samudīrayuṃ.
313.
Atha lokavidū lokanātho tesamu『『dīratha;
Āvusovādato neva satthuno』』 samudīrayi.
314.
『『Bhikkhave arahaṃ sammā sambuddho』ti tathāgato』』;
Buddhabhāvaṃ pakāsetvā attano tesamu』ttamo.
315.
Nisinno tehi paññatte dassaneyyuttamāsane;
Brahmanādena te there sīlabhūsanabhūsite.
316.
Āmantetvāna brahmānaṃ nekakoṭipurakkhato;
Dhammacakkaṃ pavattento desanāraṃsinā tadā.
317.
Mohandhakārarāsimpi hantvā loke manoramaṃ;
Dhammālokaṃ padassetvā veneyyambujabuddhiyā.
318.
Migakānanasaṅkhāto raṇabhūmitale iti;
Rājā mahānubhāvo』vadhammarājā visārado.
319.
Desanāsiṃ samādāya dhībhujena manoramaṃ;
Veneyyajanabandhunaṃ mahānatthakaraṃ sadā.
320.
Kilesārī padāḷetvā saddhammajayadundubhiṃ;
Paharitvāna saddhammajayaketuṃ sudujjayaṃ.
321.
Ussāpetvāna saddhammajayatthuṇuttamaṃ subhaṃ;
Patiṭṭhāpiya lokekarājā hutvā sivaṅkaro.
322.
Pamocetvāna janataṃ brahāsaṃsārabandhanā;
Nibbāṇanagaraṃ netukāmo lokahite rato.
323.
Suvaṇṇācalakūṭaṃ』va jaṅgamaṃ cārudassanaṃ;
Patvo』ruvelagāmiṃ taṃ añjasaṃ』va surañjasaṃ.
324.
Bhaddavaggiyabhūpālakumāre tiṃsamattake;
Maggattayāmatarasaṃ pāyenvā rasamu』ttamaṃ.
325.
Pabbajjamu』ttamaṃ datvā lokassa』tthāya bhikkhavo;
Uyyojetvāna sambuddho cārikaṃ carathā』ti te.
326.
Gantvo』ruvelaṃ jaṭilānama』nto-
Jaṭā ca chetvāna jaṭā bahiddhā;
Pāpetva aggañjasamu』ttamo te,
Purakkhato indu』va tārakābhi.
327.
Purakkhato tehi anāsavehi,
Chabbaṇṇaraṃsābharanuttamehi;
Disaṅganāyo atisobhayanto,
Pakkhīnamakkhīni』pi pīṇayanto.
328.
Dinnaṃ paṭiññaṃ samanussaranto,
Taṃ bimbisārassa mahāyasassa;
Mocetukāmo vararājavaṃsaṃ,
Dhajūpamānassa guṇālayassa.
329.
Sikhaṇḍimaṇḍalāraddhanaccaṃ laṭṭhivanavhayaṃ;
Uyyānama』gamā nekatarusaṇḍābhimaṇḍitaṃ.
330.
Bimbisāranarindo so』gatabhāvaṃ mahesino;
Suṇitvā pītipāmojjabhūsanena vibhūsito.
331.
Tamu』yyānu』pagantvāna mahāmaccapurakkhato;
Satthupādāravindehi sobhayanto siroruhe.
332.
Nisinno bimbisāraṃ taṃ saddhammaamatambunā;
Devindagīyamānaggavaṇṇo vaṇṇābhirājito.
333.
Devadānavabhogindapūjito so mahāyaso;
Rammaṃ rājagahaṃ gantvā devindapurasannibhaṃ.
334.
Narindagehaṃ ānīto narindena sarāsabho;
Bhojanassā』vasānamhi cālayanto mahāmahiṃ.
我來為您翻譯這些巴利文偈頌: 306 來到不斷有眾鳥啼鳴、 盛開蓮花芬芳的最勝鹿野園, 那裡有五比丘苦行者。 307 見到天中之天、三界唯一導師、 見世間邊際者、善逝、妙身者、 智者、牟尼獅子王, 他們如此商議: 308 "食用粗重飲食后, 金色容貌、身體圓滿, 朋友們,這位沙門, 我們不要向他行禮等。 309 這位出生自廣大家族, 在世間值得尊敬如旗幟, 但不值得接受座位, 我們只擺設座位而已。" 310 世尊以敏銳智慧知道他們的想法, 以慈悲之風摧毀他們的慢幢。 311 他們無法堅持自己的約定, 向智者世間導師行禮等。 312 不知牟尼王是佛陀, 僅以"朋友"稱呼他。 313 於是知世間者、世間導師對他們說: "不要以'朋友'稱呼如來。" 314 "比丘們,如來是阿羅漢、正等覺者", 最勝者向他們宣示自己的佛性。 315 坐在他們準備的最勝妙座上, 以梵音對那些以戒莊嚴的長老。 316 在無數億眾前呼喚梵天, 轉動法輪,以說法光明。 317 驅除世間愚癡黑暗聚, 顯示美妙法光,為度化蓮花智慧者。 318 在名為鹿野的戰場上, 具大威力、善巧的法王宣說。 319 以智慧手持美妙說法劍, 常為所度眾生親友帶來大利益。 320 擊破煩惱敵, 擊打正法勝利鼓,豎立難勝正法勝利幢。 321 樹立最上美妙正法勝利柱, 建立為世間唯一王,帶來吉祥。 322 解脫眾生於廣大輪迴束縛, 樂於世間利益,欲引導至涅槃城。 323 如行走的金山峰般莊嚴可見, 來到優美的烏魯維羅道路。 324 使三十位跋陀羅童子 飲用三道甘露之味最上味。 325 授予最上出家,為世間利益, 正等覺者派遣比丘們說:"去游化吧。" 326 來到烏魯維羅螺髻外道中間 剪斷內外螺髻, 引導他們至最上道, 如月亮被眾星環繞。 327 為那些無漏者所環繞, 以六色光明為最上莊嚴, 使方位天女極其美麗, 甚至使鳥眼歡喜。 328 憶念對大名聲頻毗娑羅 所作的承諾, 欲解脫如旗幟般 具功德的殊勝王族。 329 來到名為竹林園, 孔雀群開始舞蹈,眾多樹林莊嚴。 330 頻毗娑羅王聽聞 大仙人到來,以喜悅歡喜莊嚴。 331 與大臣前導來到園林, 以頭髮裝飾導師蓮足。 332 坐下後,以正法甘露水 具天帝所贊最上容色、光明莊嚴。 333 受天神、阿修羅、龍王供養的大名聲者, 來到如天帝城般美麗的王舍城(現今印度比哈爾邦首府巴特那)。 334 人王引導人中牛王到王宮, 用餐結束時,震動大地。
335.
Patigaṇhiya samphullatarurājavirājitaṃ;
Rammaṃ veluvanārāmaṃ vilocana rasāyanaṃ.
336.
Sitapulinasamūhacchannabhālaṅkatasmiṃ,
Surabhikusumagandhākiṇṇamandānilasmiṃ;
Vividhakamalamālālaṅkatambāsayasmiṃ,
Vipulavimalatasmiṃ valliyāmaṇḍapasmiṃ.
337.
Suranaramahanīyo cārupādāravindo,
Vimalakamalanetto kundadantābhirāmo;
Guṇaratanasamuddo nāthanātho munindo,
Kaṇakakiraṇasobho somasommānano so.
338.
Vimalapavarasīlakkhandhavārañca katvā,
Ruciravarasamādhīkuntamu『『ssāpayitvā;
Tikhiṇatarasubhaggaṃ buddhañāṇorukaṇḍaṃ,
Viharati bhamayanto kāmama』ggā vihārā.
339.
Tadā suddhodano rājā『『putto sambodhimuttamaṃ;
Patvā pavattasaddhammacakko lokahitāya me.
340.
Rājagahaṃ』ca nissāya ramme veluvane』dhunā;
Vasatī『『ti suṇitvāna buddhabhūtaṃ sakatrajaṃ.
341.
Daṭṭhukāmo navakkhattuṃ navāmacce mahesino;
Navayodhasahassehi saddhiṃ pesesi santikaṃ.
342.
Gantvā te dhammarājassa sutvā』nopamadesanaṃ;
Uttamatthaṃ labhitvāna sāsanampi napesayuṃ.
343.
Tesve』kampi apassanto kāludāyiṃ subhāratiṃ;
Āmantetvā mahāmaccaṃ pabbajjābhirataṃ sadā.
344.
『『Sugattaratanaṃ netvā mama nettarasāyanaṃ;
Yena kenacu』pāyena karohī』』ti tama』bravī.
345.
Atha yodhasahassena tampi pesesi so』pi ca;
Gantvā sapariso satthu sutvā sundaradesanaṃ.
346.
Arahattañjasaṃ patvā pabbajitvā narāsabhaṃ;
Namassanto sa sambuddhaṃ paggayha sirasañjaliṃ.
347.
『『Vasantakālajjanītātirattavaṇṇābhirāmaṅkurapallavāni;
Sunīlavaṇṇujjalapattayuttā sākhāsahassāni manoramāni.
348.
Visiṭṭhagandhākulaphāliphullanānāvicittāni mahīruhāni;
Sucittanānāmigapakkhisaṅghasaṅgīyamānuttamakānanāni.
349.
Sunīlasātodakapūritāni sunādikādambakadambakāni;
Sugandhendīvarakallahārā ravindarattambujabhūsitāni.
350.
Tīrantare jātadumesu pupphakiñjakkharājīhi virājitāni;
Muttātisetāmalasekatāni rammāni nekāni jalāsayāni.
351.
Manuññaveḷuriyakañcukānivaguṇṭhitāni』ca susaddalehi;
Sunīlabhūtāni mahītalāni nabhāni mandānila saṅkulāni.
352.
Anantabhogehi janehi phītaṃ,
Surājadhāniṃ kapiḷābhidhāniṃ;
Gantuṃ bhadante samayo』』tiādiṃ,
Saṃvaṇṇi vaṇṇaṃ gamanañjasassa.
353.
Suvaṇṇanaṃ taṃ sugato suṇitvā,
『『Vaṇṇesi vaṇṇaṃ gamanassu』dāyi;
Kinnū『『ti bhāsittha tato udāyi,
Kathesi』daṃ tassa sivaṅkarassa.
354.
『『Bhante pitā dassanami』cchate te,
Suddhodano rājavaro yasassī;
Tathāgato lokahitekanātho,
Karotu saññātakasaṅgahanti.』』
355.
Suṇitvā madhuraṃ tassa giraṃ lokahite rato;
『『Sādhu』dāyi karissāmi ñātakānanti saṅgahaṃ.』』
356.
Jaṅgamo hemamerū』va rattakambalalaṅkato;
Vimalo puṇṇacando』va tārakāparivārito.
357.
Saddhiṃ vīsasahassehi santacittehi tādihi;
Gacchanto sirisampanno añjase saṭṭhiyojane.
358.
Dine dine vasitvāna yojane yojane jino;
Dvīhi māsehi sampatto buddho jātapuraṃ varaṃ.
359.
Buddhaṃ visuddhakamalānanasobhamānaṃ,
Bālaṃsumālisatabhānusamānabhānuṃ;
Cakkaṅkitorucaraṇaṃ caraṇādhivāsaṃ,
Lokattayekasaraṇaṃ araṇaggakāyaṃ.
我來為您 譯譯這些巴利文偈頌: 335 接受了以盛開樹王莊嚴的 美麗竹林園,令眼歡喜。 336 在白沙堆遍佈莊嚴的地方, 在芳香花香瀰漫微風的地方, 在各色蓮花環繞紅蓮的地方, 在廣大清凈藤蔓亭中。 337 天人所敬的美麗蓮足者, 清凈蓮花眼、茉莉般牙齒美妙者, 功德寶海、導師中導師、牟尼王, 金光莊嚴、月亮般溫和麵容者。 338 建立清凈最勝戒蘊營壘, 豎起美麗最勝定矛, 轉動銳利殊勝的佛智箭, 隨意游于殊勝住處。 339 那時凈飯王聽聞:"我兒 已證最上正覺, 轉正法輪利益世間。 340 現今住于王舍城(現今印度比哈爾邦首府巴特那) 美麗的竹林中。"聽聞自己兒子成佛。 341 渴望見到大仙人,派遣 九位大臣與九千勇士前往。 342 他們去後聽聞法王 無比說法,獲得最上義,也未傳回訊息。 343 見不到他們任何一人,召喚 善言的迦留陀夷大臣,他常樂於出家。 344 對他說:"把我眼中的妙相寶, 用任何方法帶回來。" 345 於是又派他與千名勇士同去, 他與隨從去後聽聞導師美妙說法。 346 證得阿羅漢道后出家,人中牛王 向正等覺者舉手合掌頂禮。 347 "春天產生的紅色美麗新芽嫩葉, 具美麗青色閃耀葉子的千枝令人愉悅。 348 殊勝香氣盛開的各種奇異樹木, 美麗各種鳥獸群歌唱的最勝林園。 349 充滿清凈青色水的, 群鴨嬉戲,芳香青蓮、睡蓮, 太陽般紅蓮莊嚴。 350 岸邊生長的樹木以花蕊 線條莊嚴,珍珠般潔白清凈 沐浴的眾多美麗水池。 351 以美妙琉璃衣覆蓋的 美麗草地,青翠的大地, 天空充滿微風。 352 具無量資財的繁榮 王都名為迦毗羅(現今尼泊爾藍毗尼附近), 世尊,現在是時候去"等, 讚歎前往的道路。 353 善逝聽聞他的讚歎, 說:"優陀夷,你讚歎去路, 為什麼?"於是優陀夷 向那帶來吉祥者說: 354 "世尊,有名聲的最勝國王 凈飯王渴望見你, 如來是世間唯一利益導師, 請施予親族攝受。" 355 聽聞他甜美的話語,樂於世間利益者說: "善哉優陀夷,我將攝受親族。" 356 如行走的金須彌山,以紅袈裟莊嚴, 如無垢滿月,為眾星環繞。 357 與二萬寂靜心者俱, 具吉祥走在六十由旬的路上。 358 勝者每天一由旬, 每由旬住一日,兩月後到達殊勝生城。 359 佛陀清凈蓮花面容莊嚴, 光明如幼日環繞、百日照耀, 足具輪相標記、住于最上行, 三界唯一歸依、無垢身。;
360.
Sampuṇṇahemaghaṭatoraṇadhūmagandha,
Mālehi veṇupaṇavādihi dundubhīhi;
Cittehi chattadhajacāmaravījanīhi,
Suddhodanādivanipā abhipūjayiṃsū.
361.
Susajjitaṃ puraṃ patvā munindo taṃ manoramaṃ;
Sugandhipupphakiñjakkhālaṅkatorutalākulaṃ.
362.
Suphullajalajākiṇṇa acchodakajalālayaṃ;
Mayūramaṇḍalāraddha raṅgehi ca virājitaṃ.
363.
Cārucaṅkamapāsāda latāmaṇḍapamaṇḍitaṃ;
Pāvekkhi pavaro rammaṃ nigrodhārāmamuttamaṃ.
364.
『『Amhākame』sasiddhattho putto natto』ti』』ādinā;
Cintayitvāna sañjātamānasatthaddhasākiyā.
365.
Dahare dahare rāja kumāre idama』bravuṃ;
『『Tumhe vandatha siddhatthaṃ navandāma mayanti taṃ.』』
366.
Idaṃ vatvā nisīdiṃsu katvā te purato tato;
Adantadamako danto tilokekavilocano.
367.
Tesaṃ ajjhāsayaṃ ñatvā 『『na maṃ vandanti ñātayo;
Handa vandāpayissāmi』dāni nesanti』』 tāvade.
368.
Abhiññā pādakajjhānaṃ samāpajjitvā jhānato;
Vuṭṭhāya hemahaṃso』va hemavaṇṇo pabhaṅkaro.
369.
Abbhuggantvā nabhaṃ sabbasattanettarasāyanaṃ;
Gaṇḍambarukkhamūlasmiṃ pāṭihāriyasannibhaṃ.
370.
Asādhāraṇama』ññesaṃ pāṭihāriyamu』ttamaṃ;
Ramanīyatare tasmiṃ akāsi munipuṅgavo.
371.
Disvā tama』bbhutaṃ rājā suddhodanonarāsabho;
Sañjātapītipāmojjo sakyavaṃsekanāyako.
372.
Satthupādāravindehi sake cārusiroruhe;
Bhūsite』kāsi te sabbe sākiya』 akaruṃ tathā.
373.
Dhīro pokkharavassassa avasāne manoramaṃ;
Dhammavassaṃ pavassetvā sattacittāvanuggataṃ.
374.
Mahāmoharajaṃ hantvā sasaṅgho dutiye dine;
Pavekkhi sapadānena piṇḍāya puramu』ttamaṃ.
375.
Tassa pādāravindāni』ravindāni anekadhā;
Uggantvā patigaṇhiṃsu akkantakkantaṭhānato.
376.
Dehajotikadambehi gopuraṭṭālamandirā;
Piñjarattaṃ gatā tasmiṃ pākārappabhūti tadā.
377.
Carantaṃ pavisitvāna piṇḍāya puravīthiyaṃ;
Lokālokakaraṃ vīraṃ santaṃ dantaṃ pabhaṅkaraṃ.
378.
Pasādajanake ramme pāsāde sā yasodharā;
Sīhapañjarato disvā ṭhitā pemaparāyaṇā.
379.
Bhūsane maṇiraṃsīhi bhāsuraṃ rāhulaṃ varaṃ;
Āmantetvā padassetvā 『『tuyhame』so pitā』』ti taṃ.
380.
Niketamu』pasaṅkamma suddhodanayasassino;
Vanditvā tama』nekāhi itthīhi parivāritā.
381.
『『Deva devindalīlāya putto te』dha pure pure;
Caritvā carate』dāni piṇḍāyā』ti ghare ghare』』.
382.
Pavedesi pavedetvā』gamā mandirama』ttano;
Ānandajalasandoha pūrito』rucilocanā.
383.
Tato sesanarindānaṃ indo indova laṅkato;
Kampamāno pagantvāna vegena jinasantikaṃ.
384.
『『Sakyapuṅgava te ne』sa vaṃso mā cara mā cara;
Vaṃse putte』karājā』pi na piṇḍāya carī pure.』』
385.
Iti vutte narindena munindo guṇasekharo;
『『Tuyhame』so mahārāja vaṃso mayhaṃ pana』nvayo.
386.
Buddhavaṃso』』ti sambuddhavaṃsaṃ tassa pakāsayī;
Atho tasmiṃ ṭhitoyeva desento dhammamu』ttariṃ.
387.
『『Uttiṭṭhe nappamajjeyya dhammami』』ccādimu』ttamaṃ;
Gāthaṃ manoramaṃ vatvā sotūnaṃ sivamā』vahaṃ.
388.
Dassanaggarasaṃ datvā santappetvā tamu』ttamo;
Tenā』bhiyācito tassa niketaṃ samupāgato.
389.
Saddhiṃ visasahassehi tādīhi dipaduttamaṃ;
Madhurodanapānena santappetvā mahīpati.
390.
Cuḷāmaṇīmarīcīhi piñjarañjalikehi taṃ;
Rājuhi saha vanditvā nisīdi jinasantike.
我來為您翻譯這些巴利文偈頌: 360 以滿金瓶、門樓、香菸、 花環、竹笛、小鼓等鼓, 以彩畫、傘蓋、旗幟、拂塵、扇子, 凈飯等諸王供養。 361 牟尼王來到那裝飾妥當的 美妙城市,芳香花蕊 莊嚴的廣大地面。 362 盛開蓮花遍佈清凈水池, 孔雀群開始舞蹈莊嚴。 363 美麗經行殿、藤蔓亭莊嚴, 最勝者進入美麗的最上尼拘律園。 364 釋迦族人心生傲慢想: "這悉達多是我們的兒子、孫子"等。 365 對年輕的王子們說: "你們禮敬悉達多,我們不禮敬他。" 366 說完後坐在前面,然後 調御未調者、調御者、三界唯一具眼者。 367 知道他們的意向:"親屬不禮敬我, 好,我現在要使他們禮敬。" 368 入神通基礎禪定,從禪定 出定后,如金天鵝般金色發光者。 369 升上虛空,令一切眾生眼歡喜, 在伽藍婆樹根處顯現神通。 370 牟尼中最勝者在那最美妙處 顯現其他人所不共的最上神通。 371 人中牛王凈飯王見此奇蹟, 生起喜悅歡喜,釋迦族唯一導師。 372 以導師蓮足裝飾 自己美麗頭髮,所有釋迦族人也如此做。 373 智者在花雨結束時降下 美妙法雨,隨順眾生心意。 374 與僧眾第二日擊破大愚癡塵, 次第入最上城市托缽。 375 他的蓮足如蓮花般 從所踏之處升起。 376 以身光焰使城門樓宮殿 及城墻等變成金黃色。 377 入城在街道托缽遊行, 照亮世間、勇者、寂靜、調御、發光者。 378 生信者之美麗宮殿中的耶輸陀羅 從獅子窗看到他,充滿愛戀。 379 呼喚莊嚴的寶石光芒照耀的 殊勝羅睺羅,指著說:"這是你的父親。" 380 來到有名聲的凈飯王住處, 禮敬他,被眾多女子圍繞。 381 "天神啊,你兒子前前世中 以帝釋天之姿在此城中游行,如今 在家家戶戶托缽遊行。" 382 告知后回到自己宮殿, 大眼充滿歡喜淚水。 383 然後其他諸王之王如帝釋天般莊嚴, 身體顫抖迅速來到勝者面前。 384 "釋迦中最勝者,這不是你的 傳統,請勿如此行,請勿如此行, 傳統中即使一個王子也未曾托缽行。" 385 國王如此說時,功德頂冠的牟尼王說: "大王,這是你的傳統,而我的傳承是 386 佛族。"向他顯示佛的傳承, 然後就在那裡宣說更上之法。 387 說了"起立勿放逸於法"等 最上美妙偈頌,帶來聽眾的安樂。 388 給予最上見解之味,使他滿足, 應他邀請來到他的住處。 389 國王以甜蜜飲食供養 兩足尊與二萬如是者。 390 與諸王一起,以頂冠光芒 閃耀的合掌禮敬他,坐在勝者身邊。
391.
Tā』pi nekasatā gantvā sundarā rājasundarī;
Narindena anuññātā nisidiṃsu tahiṃ tadā.
392.
Desetvā madhuraṃ dhammaṃ tilokatilako jino;
Ahampa』jja na gaccheyyaṃ save bimbāya mandiraṃ.
393.
Dayāya hadayaṃ tassā phāleyyā』ti dayālayo;
Sāvakaggayugaṃ gayha mandiraṃ pitarā gato.
394.
Nisīdi pavisitvāna buddho buddhāsane tahiṃ;
Chabbaṇṇaraṃsijālehi bhāsuranto』va bhānumā.
395.
Manosilācuṇṇasamānadehamarīvijālehi virājamānā;
Pakampitā hemalatā』va bimbā bimbadharā satthu samīpa』māga.
396.
Satthu pādesu samphassasītaluttamavārinā;
Nibbāpesi mahāsokapāvakaṃ hadayindhane.
397.
Rājā satthu pavedesi bimbāyā』ti bahuṃ guṇaṃ;
Munindo』pi pakāsesi candakiṇṇarajātakaṃ.
398.
Tadā nandakumārassa sampatte maṅgalattaye;
Vivāho abhiseko ca iti gehappavesanaṃ.
399.
Maṅgalānaṃ pureyeva pabbājesi pabhaṅkaro;
Anicchantaṃ』va netvā taṃ ārāmaṃ rammamuttamaṃ.
400.
Attānama』nugacchantaṃ dāyajjatthaṃ sakatrajaṃ;
Kumāraṃ rāhulaṃ cā』pi kumārābharaṇujjalaṃ.
401.
『『Sukhā』va chāyā te me』』ti uggirantaṃ giraṃ piyaṃ;
『『Dāyajjaṃ me dadāhī』ti dāyajjaṃ me dadāhi ca』』.
402.
Ārāmameva netvāna pabbājesi niruttaraṃ;
Saddhammaratanaṃ datvā dāyajjaṃ tassa dhīmato.
403.
Nikkhamma tamhā sugataṃsumāli tahiṃ jantusaroruhāni;
Saddhammaraṃsīhi vikāsayanto upāgato rājagahaṃ punā』pi.
404.
Kusumākula sundaratarupavane padumuppala bhāsurasaranikare;
Puthucaṅkamamaṇḍitasitasikate subhasītavane viharati sugato.
405.
Tadā sudattavhayaseṭṭhiseṭṭho,
Bahūhi bhaṇḍaṃ sakaṭehi gayha;
Sāvatthito rājagahe manuññe,
Sahāyaseṭṭhissa gharū』pagantvā.
406.
Tene』va vutto subhagena buddho,
Jāto』ti loke dipadānamindo;
Sañjātapītīhi udaggacitto,
Rattiṃ pabhātaṃ iti maññamāno.
407.
Nikkhamma tamhā vigatandhakāre,
Devānubhāvena mahāpathamhi;
Gantvāna taṃ sītavanaṃ surammaṃ,
Sampuṇṇa candaṃ』va virājamānaṃ.
408.
Taṃ dīparukkhaṃ viya pajjalantaṃ,
Vilocanānandakaraṃ mahesiṃ;
Disvāna tassu』ttamapādarāgaṃ,
Paṭiggahetvā sirasā sudhīmā.
409.
Gambhīraṃ nipuṇaṃ dhammaṃ suṇitvā vimalaṃ varaṃ;
Sotāpattiphala』mpatvā sahassanaya maṇḍitaṃ.
410.
Nimantetvāna sambuddhaṃ sasaṅghaṃ lokanāyakaṃ;
Vaṇṇagandharasūpetaṃ datvā dānaṃ sukhāvahaṃ.
411.
Satthu āgamanatthāya sāvatthinagaraṃ varaṃ;
Paṭiññaṃ so gahetvāna gacchanto antarāpathe.
412.
Yojane yojane vāru cittakammasamujjale;
Vihāre pavare datvā kārāpetvā bahuṃ dhanaṃ.
413.
Sāvatthiṃ puna』rāgantvā pāsādasatamaṇḍitaṃ;
Toraṇaṅghikapākāragopurādivirājitaṃ.
414.
Puraṃ apahasantaṃ』va devindassā』pi sabbadā;
Sabbasampattisampannaṃ naccagītādisobhitaṃ.
415.
Kasmiṃ so vihareyyā』ti bhagavā lokanāyako;
Samantānuvilokento vihārārahabhūmikaṃ.
416.
Jetarājakumārassa uyyānaṃ nandanopamaṃ;
Chāyūdakādisampannaṃ bhūmibhāgaṃ udikkhiya.
417.
Hiraññakoṭisanthāravasene』va mahāyaso;
Kiṇitvā pavare tamhi narāmaramanohare.
這是巴利文的完整中文直譯: 391 那位美麗的王家女子與數百人同行; 得到君王允許后,他們就在那裡坐下。 392 三界尊貴的勝者宣說甘美法義; 我今天不該前往頻婆娑羅的宮殿。 393 懷著慈悲之心,擔心傷她心意; 帶著兩位上首弟子,前往父親的宮殿。 394 佛陀進入後坐于佛座之上; 六色光芒普照,如同太陽般輝煌。 395 身體如硃砂粉般紅潤,散發光芒耀眼; 猶如搖曳的金色藤蔓,美麗的耶輸陀羅來到導師身邊。 396 以清涼無上之水觸碰導師雙足; 熄滅了心中燃燒的大悲之火。 397 國王向導師稱讚耶輸陀羅諸多美德; 牟尼王也講述了月光仙人本生故事。 398 那時難陀王子有三件喜事即將來臨; 婚禮、加冕典禮以及入新居。 399 在慶典之前,光明者就讓他出家; 雖然不情願,還是將他帶到最殊勝的精舍。 400 為繼承自己而追隨的親生子; 光耀著王子裝飾的羅睺羅王子。 401 "你的影子多麼令我歡喜"說著這甜蜜話語; "請給我遺產"又說"請給我遺產"。 402 把他帶到精舍后讓他出家成為無上者; 將正法寶藏作為遺產傳給這位智者。 403 善逝離開后,如花環般光芒四射; 以正法光芒開顯眾生蓮花,再次來到王舍城(現在的拉賈格里哈)。 404 在花開遍佈美麗樹林中,蓮花盛開的池塘旁; 在佈滿潔白沙地的眾多經行處,善逝住在這美麗清涼的林中。 405 那時最富有的須達多長者, 用許多車子載著貨物; 從舍衛城(現在的斯拉瓦斯蒂)來到美麗的王舍城, 到達友人長者的家中。 406 他被那位有福者告知, 世間已出現兩足尊主佛陀; 內心充滿喜悅興奮, 以為夜晚已經破曉。 407 從那裡離開時黑暗已消散, 藉著天神威力在大道上, 前往那清涼美好的園林, 見到如滿月般光輝燦爛。 408 如燈樹般光芒四射, 令人眼目愉悅的大聖; 看到他最殊勝的足光, 智者以頭頂禮接受。 409 聽聞深奧微妙的清凈殊勝法, 證得具千種智慧的須陀洹果。 410 邀請正等正覺的世間導師及僧團, 供養具足色香味的安樂佈施。 411 爲了佛陀能到殊勝的舍衛城, 他獲得承諾后在歸途中。 412 每一由旬都建造, 裝飾華麗的精美精舍,耗費巨資。 413 再次返回舍衛城,那裡百座宮殿莊嚴, 門樓、圍墻、城門等處處輝煌。 414 這座城市始終勝過, 天帝的城市,具足一切圓滿,歌舞聲聲增添光彩。 415 世間導師世尊在思考, 應該住在何處,於是環顧四周尋找適合建精舍的土地。 416 祗陀太子的園林如同天界難陀園, 具足樹蔭和水源等,看中了這塊土地。 417 大名聲者以黃金鋪地, 買下了這令人天都喜愛的殊勝園林。
418.
Niccaṃ kiṅkiṇijālanādaruciraṃ siṅgīva siṅgākulaṃ,
Rammaṃnekamaṇīhi channachadanaṃ āmuttamuttāvaliṃ;
Nānārāgavitāna bhāsurataraṃ pupphādinā』laṅkata,
Citraṃ gandhakuṭiṃ varaṃ suvipulaṃ kāresi bhūsekharaṃ.
419.
Jinatrajānampi visālamālayaṃ,
Vitānanānāsayanāsanujjalaṃ;
Sumaṇḍitaṃ maṇḍapavaṅkamādinā,
Vilumpamānaṃ manalocanaṃ sadā.
420.
Athāpi saṇhāmalasetavālukaṃ,
Savedikācāruvisālamālakaṃ;
Jalāsayaṃ sāta』tisītalodakaṃ,
Sugandhisogandhikapaṅkajākulaṃ.
421.
Suphullasālāsanasoganāga,
Punnāgapūgādivirājamānaṃ;
Manoramaṃ jetavanābhidhānaṃ,
Kārāpayī seṭṭhi vihāraseṭṭhaṃ.
422.
Visālakelāsadharādharuttamā-
Bhirāmapākāraphanindagopito;
Janassa sabbābhimanatthasādhako,
Vihāracintāmaṇi so virājite.
423.
Tato āgamanatthāya munindaṃ nāthapiṇḍiko;
Dūtaṃ pāhesi so satthā sutvā dūtassa sāsanaṃ.
424.
Mahatā bhikkhusaṅghena tadā tamhā purakkhato;
Nikkhamitvā』nupubbena patto sāvatthimuttamaṃ.
425.
Samujjalāni nekāni dhajānādāya sundarā;
Kumārā purato satthu nikkhamiṃsu surā yathā.
426.
Nikkhamiṃsu tato tesaṃ pacchato taruṇaṅganā;
Cārupuṇṇaghaṭādāya devakaññā yathā tathā.
427.
Puṇṇapātiṃ gahetvāna seṭṭhino bhariyā tathā;
Saddhiṃ nekasatitthihi nekālaṅkāralaṅkatā.
428.
Mahāseṭṭhi mahāseṭṭhisatehi saha nāyakaṃ;
Abbhuggañchi mahāvīraṃ pūjito tehi nekadhā.
429.
Chabbaṇṇaraṃsīhi manoramehi,
Puraṃ varaṃ piñjaravaṇṇabhāvaṃ;
Nento munindo sugato sugatto,
Upāvisī jetavanaṃ vihāraṃ.
430.
Cātuddisassa saṅghassa sambuddhapamukhassa』haṃ;
Imaṃ dammi vihāranti satthu cārukarambuje.
431.
Sugandhavāsitaṃ vāriṃ hemabhiṅkārato varaṃ;
Ākiritvā adā rammaṃ vihāraṃ cārudassanaṃ.
432.
Surammaṃ vihāraṃ paṭiggayaha seṭṭhaṃ,
Anagghe vicittāsanasmiṃ nisinno;
Janindānamindo tilokekanetto,
Tilokappasādāvahaṃ taṃ manuññaṃ.
433.
Udārānisaṃsaṃ vihārappadāne,
Anāthappadānena nāthassa tassa;
Sudattābhidhānassa seṭṭhissa satthā,
Yasassī hitesī mahesī adesī.
434.
Udārānisaṃsaṃ vihārappadāne,
Kathetuṃ samattho vinā bhūripaññaṃ;
Tilokekanāthaṃ naro kosi yutto,
Mukhānaṃ sahassehi nekehi cā』pi.
435.
Iti vipulayaso so tassa dhammaṃ kathetvā,
Api sakalajanānaṃ mānase tosayanto;
Paramamadhuranādaṃ dhammabheriṃ mahantaṃ,
Viharati paharanto tattha tatthūpagantvā.
436.
Evaṃ tilokahitadena mahādayena,
Lokuttamena paribhuttapadesapantiṃ;
Niccaṃsurāsuramahoragarakkhasādi,
Sampūjitaṃ ahami』dāni nidassasissaṃ.
437.
Saddhammaraṃsinikarehi jinaṃsumāli,
Veneyyapaṅkajavanāni vikāsayanto;
Vāsaṃ akāsi pavaro paṭhamamhi vasse,
Bārāṇasimhi nagare migakānanamhi.
438.
Nānāppakāraratanāpaṇapantivīthi,
Ramme pure pavararājagahābhidhāne;
Vāsaṃ akāsi dutiye tatiye catutthe,
Vassepi kantataraveluvaneva nātho.
439.
Bhūpālamoḷimaṇiraṃsivirājamānaṃ,
Vesālināmaviditaṃ nagaraṃ surammaṃ;
Nissāya sakyamunikesari pañcamamhī,
Vassamhi vāsamakarittha mahāvanasmiṃ.
440.
Phullātinīlavimaluppalacārunetto,
Siṃgīsamānatanujotihi jotamāno;
Buddho anantaguṇasannidhi chaṭṭhavasse,
Vāsaṃ akā vipulamaṅkula pabbatasmiṃ.
這是巴利文的完整中文直譯: 418 永遠響著鈴鐺網悅耳聲音,如黃金般耀眼, 美麗的殿頂覆蓋著眾多寶石,串起珍珠鏈, 各色華蓋更顯光彩,以花等裝飾, 建造了莊嚴寬闊的殊勝香室。 419 又為勝者子們建造寬敞住所, 華蓋與各種床座光彩照人; 以涼亭遊廊等精美裝飾, 常令人心目為之傾倒。 420 還有細膩潔白的沙地, 美麗寬闊的圍欄環繞場地; 水池中清涼舒適的水, 芬芳的白蓮紅蓮盛開。 421 沙羅樹、柚木、龍樹、 龍眼樹、檳榔樹等光彩照人; 名為祗園的悅意精舍, 長者建造了最殊勝的寺院。 422 如同廣大雪山山王般, 圍墻如美麗的龍王守護; 能滿足眾人一切願望, 這如意寶精舍光彩照人。 423 之後給孤獨長者為請佛陀前來; 派遣使者,導師聽聞使者稟報。 424 那時與大比丘僧團一起, 從那裡出發,次第到達最勝舍衛城。 425 美麗的少年們手持, 眾多光輝燦爛的旗幟,在導師前行如天神般。 426 之後年輕女子們跟隨其後, 手持美麗滿瓶如天女一般。 427 長者妻子手持滿盤供品, 與數百女眷一起,以眾多裝飾莊嚴。 428 大長者與數百長者一起迎接導師, 以眾多方式供養大雄。 429 以悅意的六色光芒, 使殊勝城市呈金黃色; 牟尼導師善逝身形優美, 進入祗園精舍。 430 "我將此精舍佈施給, 以正等覺為上首的四方僧", 對著導師美蓮手說道。 431 從金水瓶中傾注, 香水浸潤的清水, 佈施這令人愉悅美麗可見的精舍。 432 接受了最殊勝美好的精舍, 坐在無價珍貴的座位上, 人王之王三界唯一眼目, 帶來三界凈信的可愛者。 433 具大功德的精舍佈施, 以無依者的佈施給予依怙, 導師對那位名為須達多的長者, 具足光榮利他的大聖開示。 434 除了具廣大智慧的, 三界唯一依怙者, 即使以千萬張口, 也無人能說盡佈施精舍的殊勝功德。 435 如此廣大名聲者為他說法, 令一切眾生內心歡喜, 擊響極其甘美聲音的大法鼓, 前往各處住下來。 436 如是三界利益者大慈悲者, 世間至上者所居住的處所, 常為天人阿修羅大龍夜叉等, 恭敬供養,我今將示現。 437 勝者光芒以正法光芒, 開顯應化眾生蓮花, 最初雨安居時殊勝者, 住在波羅奈城(現今的瓦拉納西)鹿野苑。 438 在街道兩旁擺滿各種珍寶店舖, 美麗城市名為殊勝王舍城, 第二、第三、第四雨安居, 導師都住在可愛的竹林。 439 國王頭冠寶石光芒照耀, 名為毗舍離(現今的吠舍離)的美麗城市, 獅子般的釋迦牟尼依止此城, 在第五雨安居時住在大林中。 440 眼目如盛開深藍清凈蓮花, 以如黃金般身光照耀, 佛陀無量功德寶藏在第六雨安居, 住在廣大的曼格拉山。
441.
Gambhīraduddasataraṃ madhuraṃ marūnaṃ,
Desetva dhammamatulo sirisannivāso;
Devindasītalavisālasilāsanasmiṃ,
Vassamhi vāsama』karī muni sattamamhi.
442.
Phullāravindacaraṇo caraṇādhivāso,
So suṃsumāragirināmadharādharamhi;
Vāsaṃ akā paramamāraji aṭṭhamasmiṃ,
Vassamhi kantarabhesakalāvanamhi.
443.
Nānāmatātibahutitthiyasappadappaṃ,
Hantvā tilokatilako navamamhi vasse;
Vāsaṃ akāsi rucire atidassanīye,
Kosambisimbalivane jinapakkhirājā.
444.
Tesaṃ mahantakalahaṃ samituṃ yatīnaṃ,
Nissāya vāraṇavaraṃ dasamamhi vasse;
Pupphābhikiṇṇavipulāmalakānanasmiṃ,
Vāsaṃ akā munivaro varapāraleyyo.
445.
Dhammāmatena janataṃ ajarāmarattaṃ,
Nento vilocanamanoharasuddhadanto;
Nālābhidhānadijagāmavare munindo,
Vāsaṃ akā amitabuddhi dasekavasse.
446.
Verañja cārudijagāmasamīpabhūte,
Ārāmake surabhipupphaphalābhirāme;
Sabbaññu sakyamuni bārasamamhi vasse,
Vāsaṃ akāsi pucimandadumindamūle.
447.
Phullāravindavadano racicārusobho,
Lokassa atthacariyāya dayādhivāso;
Vāsaṃ akā ruciracāliyapabbatasmiṃ,
Vīro tilokagaru terasamamhi vasse.
448.
Bandhūkapupphasamapādakarābhirāmo,
Dhammissaro pavarajetavane suramme;
Dhīro mahiddhi muni cuddasamamhi vasse,
Vāsaṃ akā sakalasattahitesu yutto.
449.
Veneyyabandhuvanarāgagaje vihantvā,
Vassamhi pañcadasame munisīharājā;
Vāsaṃ akā kapilavatthudharādharoru,
Nigrodharāmaramaṇīyamaṇigguhāyaṃ.
450.
Yakkhampi kakkhalataraṃ suvinītabhāvaṃ,
Netvā pure varatamālavakābhidhāne;
Vasmamhi vāsamakarī dasachaṭṭhamamhi,
Nento janaṃ bahutarampi ca santimaggaṃ.
451.
Pākāragopuraniketanatoraṇādi,
Nettābhirāmavararājagahe mahesi;
Vāsaṃ akānadhivaro dasasattamamhi,
Vassamhi patthayaso bhuvanattayasmiṃ.
452.
Dhammosadhena madhurena sukhāvahena,
Lokassa ghoratararāgarajaṃ vihantvā;
Vassamhi vāsamakarī dasaaṭṭhamasmiṃ,
Aṅgīraso pavaracāliyapabbatasmiṃ.
453.
Venayyabandhujanamoharipuṃ uḷāraṃ,
Hantvāna dhammaasinā varadhammarājā;
Ekūnavīsatimake puna tattha vasse,
Vāsaṃ akā madhurabhārati lokanātho.
454.
Suddhāsayo pavararājagahe vicitte,
Vāsaṃ akāsi samavīsatimamhi vasse;
Lokassa atthacaraṇe subhakapparukkho,
Cintāmaṇippavarabhaddaghaṭo munindo.
455.
Evaṃ tilokamahito anibaddhavāsaṃ,
Katvā carampaṭhamabodhiyudārapañño;
Chabbaṇṇaraṃsisamupetavicittadeho,
Lokekabandhu bhagavā avasesakāle.
456.
Sāvatthiyaṃ pavarajetavane ca ramme,
Dibbālaye ca samalaṅkatapubbarāme;
Vāsaṃ akāsi muni vīsatipañcavasse,
Lokābhivuddhinirato sukhasannivāso.
457.
Iti amitadayo yo pañcatāḷīsavasse,
Manujamanavanasmiṃ jātarāgaggirāsiṃ;
Paramamadhuradhammambuhi nibbāpayanto,
Avasi samunimegho lokasantiṃ karotu!
458.
Paññāvaraṅganā mayhaṃ sañjātā manamandire;
Tosayantī sabbajanaṃ vuddhiṃ gacchatu sabbadā.
459.
Citaṃ yaṃ racayantena jinassa caritaṃ mayā;
Puññaṃ tassānubhāvena sampatto tusitālayaṃ.
460.
Metteyyalokanāthassa suṇanto dhammadesanaṃ;
Tena saddhiṃ ciraṃ kālaṃ vindanto mahatiṃ siriṃ.
461.
Buddhe jāte mahāsattoramme ketumanīpure;
Rājavaṃse janītvāna tihetupaṭisandhiko.
這是巴利文的完整中文直譯: 441 無與倫比的祥瑞住處者, 為天神宣說深奧難見甘美法; 在帝釋清涼寬廣石座上, 牟尼在第七雨安居時住下。 442 足如盛開蓮花的行境住者, 在名為善宿摩羅的山嶽上; 最勝降魔者在第八雨安居, 住在可愛的貝薩卡拉林中。 443 三界尊貴者在第九雨安居, 降服眾多異教徒與蛇的傲慢; 勝者鳥王住在美麗可見的, 憍賞彌(現今的科薩姆比)尸婆利樹林。 444 爲了平息那些修行者的大爭執, 依止最上象王在第十雨安居; 在遍佈花朵的廣大清凈林園中, 最勝牟尼住在巴雷耶克。 445 以法甘露引導眾生至不死境, 具眼目悅意潔白牙齒的牟尼王, 在名為那拉的殊勝村落, 無量智者住第十一雨安居。 446 在毗蘭若(現今的維然遮)美麗村落附近, 芳香花果悅意的園林中; 一切知者釋迦牟尼在第十二雨安居, 住在尼拘律樹王之下。 447 面如盛開蓮花光彩照人, 為利益世間而住于慈悲; 英雄三界尊者在第十三雨安居, 住在美麗的遮利耶山。 448 手足美如硃紅花的法自在者, 在殊勝美好的祗園中; 具大神通的智者在第十四雨安居, 住下專注於一切眾生利益。 449 牟尼獅子王降伏所化眾生貪慾象, 在第十五雨安居時; 住在迦毗羅衛城(現今的
462.
Civaraṃ piṇḍapātañca anagghaṃ vipulaṃ varaṃ;
Senāsanañca bhesajjaṃ datvā tassa mahesino.
463.
Sāsane pabbajitvāna jotento tamanuttaraṃ;
Iddhimā satimā sammā dhārento piṭakattayaṃ.
464.
Vyākato tena buddho yaṃ hessatīti anāgate;
Uppannuppannabuddhānaṃ dānaṃ datvā sukhāvahaṃ.
465.
Saṃsāre saṃsaranto hi kapparukkho ca pāṇinaṃ;
Icchiticchitamannādiṃ dadanto madhuraṃ caraṃ.
466.
Maṃsalohitanettādiṃ dadaṃ cittasamāhito;
Sīlanekkhammapaññādiṃ pūrento sabbapāramiṃ.
467.
Pāramisikharaṃ patvā buddho hutvā anuttaro;
Desetvā madhuraṃ dhammaṃ jantūnaṃ sivamāvahaṃ.
468.
Sabbaṃ sadevakaṃ lokaṃ brahāsaṃsārabandhanā;
Mocayitvā varaṃ khemaṃ pāpuṇyeṃ sivaṃ puraṃ.
469.
Laṅkālaṅkāra bhūtena bhūpālanvayaketunā;
Vijayabāhunā raññā sakanāmena kārite.
470.
Satoyāsayapākāra gopurādivirājite;
Pariveṇavare ramme vasatā santavuttinā.
471.
Medhaṅkarābhidhānena dayāvāsena dhīmatā;
Therena racitaṃ etaṃ sabbha saṃsevitaṃ sadā.
這是巴利文的完整中文直譯: 462 將無價廣大殊勝的, 衣物、食物、臥具和藥品, 供養給那位大聖。 463 在教法中出家, 光耀無上教法, 具神通正念, 善持三藏。 464 被他授記在未來, 將成為佛陀, 對現在過去諸佛, 佈施帶來安樂。 465 在輪迴中流轉時, 如眾生的如意樹, 隨其所愿施與, 食物等甘美行持。 466 施捨肉血眼睛等, 心意專一, 具足戒出離智慧等, 圓滿一切波羅蜜。 467 登上波羅蜜頂峰, 成為無上佛陀, 為眾生宣說甘美法, 帶來吉祥。 468 使包括天人在內, 整個世界從廣大輪迴束縛中, 解脫而到達殊勝安穩, 證得吉祥之城。 469 由蘭卡莊嚴之源, 國王世系之幢, 維迦耶巴胡王, 以己名建造。 470 具有水池圍墻, 城門等莊嚴, 在殊勝美好精舍, 安住于寂靜行持。 471 名為美登伽, 具慈悲智慧, 長老所著此書, 常為善人所親近。
472.
Bhave bhave』dha gāthānaṃ tesattati catussataṃ;
Ganthato pañcapaññāsā-dhikaṃ pañcasataṃ iti.
這是巴利文的完整中文直譯: 472 此中偈頌有四百七十三首, 文字總數有五百五十五字。