B0102051222sikhībuddhavaṃso(悉地佛系譜)
- Sikhībuddhavaṃso
1.
Vipassissa aparena, sambuddho dvipaduttamo;
Sikhivhayo āsi jino, asamo appaṭipuggalo.
2.
Mārasenaṃ pamadditvā, patto sambodhimuttamaṃ;
Dhammacakkaṃ pavattesi, anukampāya pāṇinaṃ.
3.
Dhammacakkaṃ pavattente, sikhimhi jinapuṅgave [munipuṅgave (sī.)];
Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.
4.
Aparampi dhammaṃ desente, gaṇaseṭṭhe naruttame;
Navutikoṭisahassānaṃ, dutiyābhisamayo ahu.
5.
Yamakapāṭihāriyañca [yamakaṃ pāṭihīrañca (sī.)], dassayante sadevake;
Asītikoṭisahassānaṃ, tatiyābhisamayo ahu.
6.
Sannipātā tayo āsuṃ, sikhissāpi mahesino;
Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.
7.
Bhikkhusatasahassānaṃ, paṭhamo āsi samāgamo;
Asītibhikkhusahassānaṃ, dutiyo āsi samāgamo.
8.
Sattatibhikkhusahassānaṃ, tatiyo āsi samāgamo;
Anupalitto padumaṃva, toyamhi sampavaḍḍhitaṃ.
9.
Ahaṃ tena samayena, arindamo nāma khattiyo;
Sambuddhappamukhaṃ saṅghaṃ, annapānena tappayiṃ.
10.
Bahuṃ dussavaraṃ datvā, dussakoṭiṃ anappakaṃ;
Alaṅkataṃ hatthiyānaṃ, sambuddhassa adāsahaṃ.
11.
Hatthiyānaṃ nimminitvā, kappiyaṃ upanāmayiṃ;
Pūrayiṃ mānasaṃ mayhaṃ, niccaṃ daḷhamupaṭṭhitaṃ.
12.
Sopi maṃ buddho byākāsi, sikhī lokagganāyako;
『『Ekatiṃse ito kappe, ayaṃ buddho bhavissati.
13.
『『Ahu kapilavhayā rammā…pe… hessāma sammukhā imaṃ』』.
14.
Tassāhaṃ vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.
15.
Nagaraṃ aruṇavatī nāma, aruṇo nāma khattiyo;
Pabhāvatī nāma janikā, sikhissāpi mahesino.
16.
Sattavassasahassāni , agāraṃ ajjha so vasi;
Sucandako giri vasabho [sucando girivahano (sī.)], tayo pāsādamuttamā.
17.
Catuvīsasahassāni, nāriyo samalaṅkatā;
Sabbakāmā nāma nārī, atulo nāma atrajo.
18.
Nimitte caturo disvā, hatthiyānena nikkhami;
Aṭṭhamāsaṃ padhānacāraṃ, acarī purisuttamo.
19.
Brahmunā yācito santo, sikhī lokagganāyako;
Vatti cakkaṃ mahāvīro, migadāye naruttamo.
20.
Abhibhū sambhavo ceva, ahesuṃ aggasāvakā;
Khemaṅkaro nāmupaṭṭhāko, sikhissāpi mahesino.
21.
Sakhilā ca padumā ca, ahesuṃ aggasāvikā;
Bodhi tassa bhagavato, puṇḍarīkoti vuccati.
22.
Sirivaḍḍho ca nando ca, ahesuṃ aggupaṭṭhakā;
Cittā ceva suguttā ca, ahesuṃ aggupaṭṭhikā.
23.
Uccattanena so buddho, sattatihatthamuggato;
Kañcanagghiyasaṅkāso, dvattiṃsavaralakkhaṇo.
24.
Tassāpi byāmappabhā kāyā, divārattiṃ nirantaraṃ;
Disodisaṃ niccharanti, tīṇiyojanaso pabhā.
25.
Sattativassasahassāni, āyu tassa mahesino;
Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.
26.
Dhammameghaṃ pavassetvā, temayitvā sadevake;
Khemantaṃ pāpayitvāna, nibbuto so sasāvako.
27.
Anubyañjanasampannaṃ, dvattiṃsavaralakkhaṇaṃ;
Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.
- 尸棄佛史 1. 毗婆尸佛之後,出現兩足尊, 號名為尸棄佛,無與倫比者。 2. 降伏魔羅軍,證得最上覺, 為憐憫眾生,轉動法輪行。 3. 當尸棄勝者,初轉法輪時, 十萬億眾生,首次證悟道。 4. 復為眾中尊,最勝者說法, 九萬億眾生,第二悟真諦。 5. 現雙神變時,天人眾圍繞, 八萬億眾生,第三悟真理。 6. 大仙尸棄佛,曾有三聖會, 無漏離垢染,寂靜心如如。 7. 第一次集會,十萬比丘眾, 第二次集會,八萬比丘眾。 8. 第三次集會,七萬比丘眾, 如蓮花出水,不染著塵埃。 9. 我于彼時為,剎帝利王名, 號阿林達摩,供養佛僧眾。 10. 佈施上等衣,無數俱胝件, 裝飾大象車,供養正覺尊。 11. 準備象乘具,如法奉獻上, 滿足我心願,堅定而不移。 12. 尸棄世導師,為我作授記: "三十一劫后,此人當成佛。 13. "迦毗羅城中...將親見此人。" 14. 我聞此言已,愈發生凈信, 更立堅固愿,圓滿十波羅。 15. 城名阿盧那(意為黎明城),王名阿盧那, 母名缽婆瓦,生育大仙尊。 16. 七千年之間,居住在家中, 善月與山峰,三最勝宮殿。 17. 二萬四千名,嚴飾諸婦女, 妻名薩巴嘎,子名阿圖拉。 18. 見四種瑞相,乘象離王宮, 最勝人精進,修行八個月。 19. 應梵天請求,尸棄世導師, 大雄轉法輪,鹿野苑中行。 20. 阿毗浮比丘,三婆瓦比丘, 為上首弟子,謹康迦羅是, 尸棄大仙尊,親近侍奉者。 21. 沙基拉比丘,缽曇瑪比丘, 是上首尼眾,其佛菩提樹, 人稱白蓮花。 22. 西利瓦達與,難陀兩居士, 是上首護法,質多與善護, 是上首女眾。 23. 彼佛身高達,七十肘之高, 如純金鑄就,具三十二相。 24. 彼身光明照,晝夜無間斷, 向十方遍照,各達三由旬。 25. 彼大仙壽命,七萬七千歲, 住世如此久,度化諸眾生。 26. 降下正法雨,潤澤含天界, 引至安穩處,與眾證涅槃。 27. 具隨好莊嚴,三十二勝相, 一切皆消逝,諸行真空寂。
28.
Sikhī munivaro buddho, assārāmamhi nibbuto;
Tatthevassa thūpavaro, tīṇiyojanamuggatoti.
Sikhissa bhagavato vaṃso vīsatimo.
28. 最上仙尸棄佛,在阿沙園涅槃, 其處建殊勝塔,高達三由旬也。 尸棄世尊史,第二十章終。