B0102052104suttavicayacatutthabhūmi(經文考察第四地)
-
Suttavicayacatutthabhūmi
-
Sutta 探究第四地 這是您要求的直譯結果。由於原文只提供了標題,我只能翻譯這一行。如果您有更多內容需要翻譯,請提供完整的原文。我會嚴格按照您的要求,完整直譯成簡體中文,不進行意譯或縮略,保留所有重複內容,在章節編號數字後加反斜槓,不對照輸出巴利文,儘量保持對仗形式(如果原文是對仗詩歌體),並在可能的情況下為古代地名新增現代地名註解。
-
Tattha katamo suttavicayo?
Tattha kusalehi dhammehi akusalehi dhammehi pubbāparaso sādhukaṃ upaparikkhiyati. Kiṃnu kho idaṃ suttaṃ ārabhi…pe… tehi suttehi saha adhisannaṭṭhehi yujjati udāhu na yujjatīti?
Yathā bhagavā kilese ādimhi tattha deseti. Kiṃ desitaṃ? Tesaṃ kilesānaṃ pahānaṃ udāhu no desitanti upaparikkhitabbaṃ. Yadi na desitaṃ bhagavati tesaṃ kilesānaṃ pahānaṃ kusalā dhammā pariyesitabbā yattha te akusalā pahānaṃ gacchanti. Sace samannehamāno na labhati. Tattha akusalā dhammā apakaḍḍhitabbā vīmaṃsitabbā, saṃkilesabhāgiyasuttaṃ, yadi kilesā apakaḍḍhiyantā. Ye vā na denti tattha upaparikkhitabbā ariyamaggadhammā tāsu bhūmīsu kilesā pahānaṃ gacchanti, udāhu na gacchantīti. Yattakā pana kilesā desitā. Na tattakā ariyadhammā desitā. Yattha kilesā pahānaṃ gacchanti, tattha ye kilesā ariyadhammānaṃ paṭipakkhena na yujjanti, te apakaḍḍhitabbā, sace apakaḍḍhiyantā yojanaṃ deti. Tattha evaṃ vīmaṃsitabbaṃ. Dve tīṇi vā taduttari vā kilesā ekena ariyamaggena pahānaṃ gacchantīti. Sace evaṃ vīmaṃsiyantā yojanaṃ deti, tattha upaparikkhitabbaṃ. Paramparāya vā piṭakasampadānena vā suttassa attho ca nattho ca. Yaṃ vā na sakkā suttaṃ niddisituṃ neva suttaṃ vicikicchitabbaṃ. Evaṃ yathā ādimhi kusalā dhammā honti. Ye kilesā te pahīneyyāti. Te upaparikkhitabbā. Puro vā kusalo paṭipakkhena vā puro desanā, anūnā anadhikā uggahetabbā. Yathā paṭhamo uttilo yesamidāni kilesānaṃ ye ariyadhammā desitā ime kilesā imehi ariyadhammehi pahīyanti, udāhu nappahīyantīti vicinitabbā. Yadi upaparikkhiyamānā yujjanti, gahetabbā. Atha na yujjanti, ye kilesā apaṭipakkhā honti, te kilesā aparipakkhitabbā. Ye ca ariyadhammā paṭipakkhā honti, te ariyadhammā apakaḍḍhitabbā . Na hi ariyadhammā anāgāmikilesappahānaṃ gacchanti, nāpi ariyadhammā sabbakilesānaṃ pahānāya saṃvattanti. Yathā kusalā mettā akusalo rāgo na tu kusalā mettāti kāretvā akusalassa rāgassa pahānāya sambhavati byāpādo mettāya pahānaṃ gacchati. Tasmā ubho kilesā upaparikkhitabbā. Yo yo ca dhammo upadisiyati kusalo vā akusalo vā so apakaḍḍhitabbo. Sace te yujjanti apakaḍḍhiyamāno natthi upaparikkhitabbaṃ. Dve vā kilesā ekena ariyadhammena pahīneyyāti dvīhi vā ariyadhammehi eko vā kileso pahīyatīti.
- 其中什麼是經文探究? 在那裡,善法和不善法被從前後仔細地考察。這部經是否開始……等等……是否與那些經及其更高的含義相符合,還是不相符合? 就像世尊在開始處教導煩惱一樣。教導了什麼?應當考察是否教導了那些煩惱的斷除。如果世尊沒有教導那些煩惱的斷除,就應當尋找善法,通過它們那些不善法得以斷除。如果考察后找不到,那麼應當拉出並檢驗不善法,這是屬於染污分的經。如果煩惱被拉出,或者不給予的話,應當考察在那些地中聖道法是否使煩惱得以斷除。然而,所教導的煩惱數量與所教導的聖法數量並不相等。在煩惱得以斷除的地方,那些與聖法不相對的煩惱應當被拉出,如果被拉出后能給出解釋。應當這樣檢驗:兩個、三個或更多的煩惱是否通過一個聖道而得以斷除。如果這樣檢驗后能給出解釋,那裡應當被考察。通過傳承或經藏的完整性來理解經文的意思和非意。或者如果不能解釋經文,就不應懷疑經文。就像在開始時有善法一樣。應當考察那些應當斷除的煩惱。或者先有善的,或者先有與之相對的教導,應當完整地學習,不多不少。就像第一個上升的,現在這些煩惱,那些被教導的聖法,應當考察這些煩惱是否通過這些聖法而得以斷除。如果考察后相符,就應當接受。如果不相符,那些不相對的煩惱應當被考察。那些相對的聖法應當被拉出。因為聖法不會導致不還煩惱的斷除,聖法也不會導致一切煩惱的斷除。就像善的慈心和不善的貪慾,但善的慈心並不能導致不善貪慾的斷除,而是嗔恨通過慈心得以斷除。因此兩種煩惱都應當被考察。無論指出的是善法還是不善法,都應當被拉出。如果它們相符而被拉出后沒有什麼可考察的。兩個煩惱應當通過一個聖法斷除,或者一個煩惱通過兩個聖法斷除。
Atha vā evampi upaparikkhiyamānaṃ yujjati, tattha vīmaṃsitabbaṃ vā yathā yujjati tattha vīmaṃsitabbaṃ vā, yathā nanu sakkā suttaṃ niddisituṃ, na hi sutte vicikicchitabbaṃ. Kileso maṃ ariyadhammesu desitesu ubhayato upaparikkhitabbaṃ. Kira ye vā ime kilesā desitā ye ca ariyadhammā desitā gāthāya vā byākaraṇena vā, kiṃ nu kho ime kilesā imehi ariyadhammehi pahīyanti, udāhu nappahīyanti? Ime vā ariyadhammā imesaṃ kilesānaṃ pahānāya saṃvattantīti. Kiñcāpi kusalehi dhammehi akusalā dhammā pahānaṃ gacchanti. Na tu sabbehi ariyadhammehi sabbākusalā pahānaṃ gacchanti. Yathā mettā kusalo akusalo ca rāgo na tu kusalā mettā akusalo rāgoti kāretvā mettāya rāgo pahānaṃ, byāpādo mettāya pahānaṃ gacchanti. Evaṃ kilesoti kāretvā suttena pahānaṃ gacchati. Na sutto dhammoti kāretvā sabbaṃ kilesassa pahānāya saṃvattati. Yaṃ tu suttassa ariyadhammo saṃkilesapaṭipakkho, so tena pahānaṃ gacchatīti.
Atha vā evampi upaparikkhiyamānaṃ yujjati, tattha vīmaṃsitabbaṃ vā yathā yujjati tattha vīmaṃsitabbaṃ vā, yathā nanu sakkā suttaṃ niddisituṃ, na hi sutte vicikicchitabbaṃ. Kileso maṃ ariyadhammesu desitesu ubhayato upaparikkhitabbaṃ. Kira ye vā ime kilesā desitā ye ca ariyadhammā desitā gāthāya vā byākaraṇena vā, kiṃ nu kho ime kilesā imehi ariyadhammehi pahīyanti, udāhu nappahīyanti? Ime vā ariyadhammā imesaṃ kilesānaṃ pahānāya saṃvattantīti. Kiñcāpi kusalehi dhammehi akusalā dhammā pahānaṃ gacchanti. Na tu sabbehi ariyadhammehi sabbākusalā pahānaṃ gacchanti. Yathā mettā kusalo akusalo ca rāgo na tu kusalā mettā akusalo rāgoti kāretvā mettāya rāgo pahānaṃ, byāpādo mettāya pahānaṃ gacchanti. Evaṃ kilesoti kāretvā suttena pahānaṃ gacchati. Na sutto dhammoti kāretvā sabbaṃ kilesassa pahānāya saṃvattati. Yaṃ tu suttassa ariyadhammo saṃkilesapaṭipakkho, so tena pahānaṃ gacchatīti。
- Tattha kusale desite sutte byākaraṇe vā saṃkilesā na yujjanti ariyadhammā vā, te mahāpadese niddisitabbāvayavena apakaḍḍhitabbā . Tattha kilesehi ca desitehi ariyadhammesu ca yadipi tena ariyadhammena te kilesā pahānaṃ gacchanti. Tatthapi uttari upaparikkhitabbaṃ. Kena kāraṇena ete kilesā pajahitabbā, kena kāraṇena ariyadhammā desitāti? Yena yena vā ākārena ariyadhammā desitā, tena tena pakārena ayaṃ kileso ṭhito. Atthi hi eko kileso, tena vā ariyadhammā na aññathā aññathā pahātabbo, yathā diṭṭhi rāgo avijjā ca dassanena pahātabbā. Sā ce evañca avijjā bhāvanāya bhūmi vā dhammā bhāvanāya pahātabbā. Sāyeva uddhaṃbhāgiyaṃ asaṅkhatadassanāya vimuttiyā animittena cetosamādhinā amanasikārena pahīyati. Evaṃ sātthaṃ sabyañjanaṃ upaparikkhitabbaṃ. Ye dassanena pahātabbā kilesā dassanākārena ariyadhammo desito, bhāvanāya pahātabbā bhāvanākārena ariyadhammo desito, patisevanā pahātabbā patisevanākārena ariyadhammo desito, evaṃ vinodanapahātabbā yāva satta āsavā kātabbā, yāvaññathā. Aññathā hesa dhammo pahātabbo aññenākārena ariyadhammo desito, so ariyadhammo aññathā pariyesitabbo. Yadi ayaṃ dhammo pariyesato yo ca deseti yena yenākārena, so ariyadhammo pariyesitabbo, tenākārena kileso pahīyati. So tattha upaparikkhitabbo. Atha na yujjati yadi hi tena suttena vihitaṃ suttaṃ vīmaṃsitabbaṃ. Yathā yujjati, tathā gahetabbaṃ. Yathā na yujjati, tathā na gahetabbaṃ, addhā etaṃ bhagavatā na bhāsitaṃ, āyasmatā vā duggahitaṃ, yathā mahāpadese niddisitabbaṃ, bhagavatā yathābhūtaṃ desitaṃ, yo ca dhammo desito kusalo ca akusalo ca tassa dhammassa paccayo pariyesitabbo. Na hi paccayā vinā dhammo appaccayo uppajjati. Tattha ko ākāro pariyesanāya?
Tattha tathārūpaṃ sahetu sappaccayaṃ soyaṃ dhammo vuttoti idaṃ vīmaṃsitabbaṃ. So ca paccayo tividho – mudu majjho adhimatto. Tattha mudumhi paccaye mududhammo gahetabbo, evaṃ satyesa paccayo duvidho paraṃparāpaccayo ca samanantarapaccayo ca. So paccayo mudutena byādhimattaṃ pariyesitabbaṃ. Kiṃ kāraṇaṃ? Aññataropi paccayo aññehi paccayehi pariyattiṃ vā pāripūriṃ vā gacchati . Tattha yo dhammo desito, tassa dhammassa etena vā kāraṇena vā hetu pariyesitabbo. Yathā paccayo hetunā paccayena ca, so tassa dhammassa nissando pariyesitabbo. Yathā niddiṭṭho adhiṭṭhāne padhānaṃ pariyesati, so paccayo pariyesitabbo. Na hi mudussa dhammassa adhimatto nissando adhimattassa vā nissandassa mududhammo, atha mudussa mudu majjhāya majjho adhimattassa adhimatto yujjati, taṃ gahetabbaṃ, atha na yujjati na gahetabbaṃ. Yañca bhagavā ārabhati dhammaṃ desetuṃ, taṃyeva dhammaṃ majjhantapariyosānaṃ deseti, yathā suttādhiṭṭhāne dhammā ādimhi niddisati, taṃyeva bahu tassa suttassa pariyosānaṃ. Tassa hi dhammassa vasena taṃ suttaṃ hoti gāthā vā byākaraṇaṃ khuddakaṃ mahantaṃ vā, yathā pana duvidhā anurūpanti vā thapanā ca desanāthapanā. Rūpantipi dhammassa pariyesitabbā. Yathā ca bhagavatā pañcannaṃ indriyānaṃ saṃvaraṇaṃ desitaṃ taṇhāya niggahaṇatthaṃ icchāva hoti.
- 在那裡,當善法在經或解說中被教導時,染污不相符或聖法不相符,它們應當在大本經中被解釋,應當部分地被拉出。在那裡,對於所教導的煩惱和聖法,即使通過那個聖法那些煩惱得以斷除。在那裡也應當進一步考察。為什麼這些煩惱應當被斷除,為什麼聖法被教導?或者以何種方式聖法被教導,以何種方式這個煩惱存在。因為有一種煩惱,通過那個聖法或以其他方式應當被斷除,就像見解、貪慾和無明應當通過見而斷除。如果是這樣的無明,應當通過修習或修習的地或法而斷除。同樣的,上分(煩惱)通過無為的見、解脫、無相心定、不作意而被斷除。應當這樣考察意義和文字。那些應當通過見而斷除的煩惱,聖法以見的方式被教導;應當通過修習而斷除的,聖法以修習的方式被教導;應當通過受用而斷除的,聖法以受用的方式被教導。這樣應當通過驅除而斷除,直到七種漏為止,直到其他方式為止。因為這個法應當以另一種方式斷除,聖法以另一種方式被教導,那個聖法應當以另一種方式被尋求。如果尋求這個法,以及誰教導它,以何種方式,那個聖法應當被尋求,以那種方式煩惱被斷除。它應當在那裡被考察。如果不相符,如果通過那部經規定的經應當被檢驗。如果相符,就應當接受。如果不相符,就不應接受,這肯定不是世尊所說的,或者是尊者誤解的,應當在大本經中解釋,世尊如實教導的。所教導的法,無論是善的還是不善的,應當尋求那個法的緣。因為沒有緣,無緣的法是不會生起的。在那裡,尋求的方式是什麼? 在那裡,應當檢驗這個法是否以如此的形式,有因有緣地被說。那個緣有三種 - 軟、中、強。在那裡,對於軟緣應當接受軟法,這樣這個緣有兩種 - 間接緣和等無間緣。應當尋求那個緣的軟到強的程度。為什麼?某個緣通過其他緣達到圓滿或完成。在那裡,對於所教導的法,應當尋求那個法的這個或那個原因。就像緣通過因和緣,應當尋求那個法的流出。就像在確立中所指出的,它尋求主要的,那個緣應當被尋求。因為軟法不會有強的流出,強的流出也不會有軟法,而軟的對應軟的,中等的對應中等的,強的對應強的,這是相符的,應當接受,如果不相符就不應接受。世尊開始教導法時,他從開始到中間到結束都教導同一個法,就像在經的確立中在開始指出的法,在那部經的結尾也有很多。因為依據那個法,那部經成為偈頌或解說,小的或大的,就像有兩種相應或確立和教導的確立。應當尋求法的相應。就像世尊教導五根的防護是爲了抑制渴愛,這就是願望。
Deseti yathā gopālakopame sutte aññehipi suttehi bhagavā bhāsati icchāva hoti majjhimanikāye vitakko ayaṃ bhagavato desanānurūpanti iti so dhammo aññesupi veyyākaraṇesu pariyesitabbo. Na hi ekaṃ hi sutte daṭṭhabbo. Yujjanaṃ taṃ gahetabbaṃ.
Deseti yathā gopālakopame sutte aññehipi suttehi bhagavā bhāsati icchāva hoti majjhimanikāye vitakko ayaṃ bhagavato desanānurūpanti iti so dhammo aññesupi veyyākaraṇesu pariyesitabbo. Na hi ekaṃ hi sutte daṭṭhabbo. Yujjanaṃ taṃ gahetabbaṃ. 他教導,就像在牧牛人譬喻經中一樣,世尊也在其他經中講說,這是願望,在中部中這是尋,這符合世尊的教導,因此那個法也應當在其他解說中被尋求。因為不應只在一部經中被看到。相符的應當被接受。
- Tattha katamaṃ anuññātaṃ? Yaṃ kiñci suttaṃ bhagavatā na bhāsitaṃ tañca suttesuyeva ndissati, evametaṃ dhāretabbaṃ. Yathā asukena bhāsitanti, taṃ suttaṃ vīmaṃsitabbaṃ. Kiṃ nu kho imaṃ suttaṃ anuññātaṃ khamaṃ bhagavato udāhu nānuññātaṃ khamaṃ, kiñci rūpañca suttaṃ bhagavato anuññātaṃ khamaṃ kiñci rūpañca nānuññātaṃ khamaṃ? Yaṃ sabbaso anotāretvā dasabalo gocaraṃ deseti, taṃ sabbaṃ suttaṃ bhagavato nānuññātaṃ khamaṃ. Atthipi so sāvako dasabalānaṃ gocaraṃ jānāti odhiso anodhiso, taṃ pana balaṃ sabbaso na jānāti aññathā nāma savanena, yathā āyasmatā sāriputtena yena brāhmaṇo ovadito, tassa āyasmato natthi indriyabalavemattañāṇaṃ, tena puggalaparo [puggalo paroparañca (pī.)] parañca taṃ ajānanto sati uttarikaraṇīye uppādito, so bhagavatā apasādito. Yathāva āyasmā mahākassapo bhāgineyyaṃ ovadati anantariyasamannāgato iddhipāṭihīrena aṅguliyo adīpetvā yaṃ sabbesaṃ dhammānaṃ kammasamādānānaṃ hetuso ṭhānaso yathābhūtaṃ ñāṇaṃ, tassa āyasmato saṃvijjate, tena naṃ ovadati, taṃ bhagavā karoti.
『『Sacepi dasa pajjote, dhārayissasi kassapa;
Neva dakkhati rūpāni, cakkhu tassa na vijjatī』』ti.
Api ca kho yathā dūto rājavacanena sattamanusāsati, evaṃ sesānugo aññātakaṃ ghosaṃ paresaṃ deseti. Anuññātakhamasuttaṃ gahetabbaṃ. Ananuññātakhamaṃ na gahetabbaṃ.
Tattha katamo suttasaṅkaro? Pañcavidhaṃ suttaṃ, saṃkilesabhāgiyaṃ vāsanābhāgiyaṃ dassanabhāgiyaṃ bhāvanābhāgiyaṃ asekkhabhāgiyaṃ. Aññaṃ ārādheyya aññaṃ deseti aññassa ca suttassa atthaṃ aññamhi sutte niddisati. Suttassa vā hi anekākāraṃ atthaṃ niddisati. Ariyadhammasādhane atthaṃ vivarati. Vāsanābhāgiyassa atthaṃ dassanabhāgiyesu niddisati. Orambhāgiyānaṃ saṃyojanānaṃ atthaṃ uddhaṃbhāgiyesu niddisati. Mudumajjhānaṃ indriyānaṃ adhimattesu suttesu niddisati. Iti ayaṃ suttaṃ sambhedaṃ hetunā ca nissandena ca phalena ca niddesena ca mudumajjhādhimattatāyapi ca atthena ca byañjanena ca yo sambhedo, ayaṃ vuccati suttasaṅkaro. Yo asambhedo, ayaṃ vuccati suttavicayo.
Tatthāyaṃ uddānagāthā
Purimānaṃ akkhaṇḍaṃ, yathābhūtassa paccayo;
Nissando vāsanāsaddhi, anuññā suttasaṅkaro.
Therassa mahākaccāyanassa
Suttavicayo nāma catutthabhūmi.
- 在那裡,什麼是被允許的?任何經文中世尊未曾說過的,都是在經文中顯現的,這應當如此保持。就像某某所說的,這部經應當被檢驗。這個經文是否被允許,是否被世尊允許,任何形式的經文是否被世尊允許,任何形式的經文是否未被世尊允許?如果所有的無礙者教導十力的範圍,那麼這部經完全未被世尊允許。那位弟子確實知道十力的範圍,無論是有礙的還是無礙的,但那個力量總體上並不知曉,除非通過聽聞,就像尊者舍利弗所教導的那樣,那個婆羅門被勸導,他沒有感知到感官的力量,因此他對個人和他人都不明瞭,雖然他在提升的事物中被引發,因此被世尊所棄。就像尊者大迦葉勸導他的親屬,具備超凡的能力,以手指點出作為所有法的因緣處的真實知識,他的尊者知曉,因此他勸導他,世尊如此行。 「即使十道光明,你也會保持,迦葉; 他看不見形相,眼睛對他不存在。」 而且,就像使者根據國王的言辭教導眾生一樣,其他的隨行者也教導他人所不知道的聲音。被允許的經應當被接受。未被允許的經不應被接受。 在那裡,什麼是經的混合?五種經,染污部分的、習氣部分的、見的、修習的、無學的。其他的應當被引導,教導他人經的意義,在其他經中指出。因為經的意義確實有多種形式。它在聖法的實現中闡述意義。習氣部分的意義在見的部分中指出。下分的繫縛的意義在上分的部分中指出。柔和中等的感官的過度在經中指出。這樣,這部經因緣和因果以及果報的說明和柔和中等的過度的意義和文字,所混合的稱為經的混合。未混合的稱為經的考察。 在那裡,這段總結偈: 「前者不可分割,因緣真實如是; 無礙與習氣相合,允許的經之混合。」 這是長老大迦葉的教導, 經的考察名為第四地。