B01030300uddeso(概述)
Namo tassa bhagavato arahato sammāsambuddhassa
Abhidhammapiṭake
Dhātukathāpāḷi
Uddeso
-
Nayamātikā
-
(1) Saṅgaho asaṅgaho (2) saṅgahitena asaṅgahitaṃ (3) asaṅgahitena saṅgahitaṃ (4) saṅgahitena saṅgahitaṃ (5) asaṅgahitena asaṅgahitaṃ (6) sampayogo vippayogo (7)sampayuttena vippayuttaṃ (8) vippayuttena sampayuttaṃ (9) sampayuttena sampayuttaṃ (10)vippayuttena vippayuttaṃ (11) saṅgahitena sampayuttaṃ vippayuttaṃ (12) sampayuttena saṅgahitaṃ asaṅgahitaṃ (13) asaṅgahitena sampayuttaṃ vippayuttaṃ (14) vippayuttena saṅgahitaṃ asaṅgahitaṃ.
-
Abbhantaramātikā
-
(1) Pañcakkhandhā (2) dvādasāyatanāni (3) aṭṭhārasa dhātuyo (4) cattāri saccāni (5) bāvīsatindriyāni (6) paṭiccasamuppādo (7) cattāro satipaṭṭhānā (8)cattāro sammappadhānā (9) cattāro iddhipādā (10) cattāri jhānāni (11) catasso appamaññāyo (12) pañcindriyāni (13) pañca balāni (14) satta bojjhaṅgā (15)ariyo aṭṭhaṅgiko maggo (16) phasso vedanā saññā cetanā cittaṃ adhimokkho manasikāro.
-
Nayamukhamātikā
-
Tīhi saṅgaho, tīhi asaṅgaho, catūhi sampayogo, catūhi vippayogo.
-
Lakkhaṇamātikā
-
Sabhāgo, visabhāgo.
-
Bāhiramātikā
禮敬世尊、阿羅漢、正等正覺者 阿毗達摩藏 界論 總說 1. 方法綱要 1. (1)攝與非攝 (2)以攝對非攝 (3)以非攝對攝 (4)以攝對攝 (5)以非攝對非攝 (6)相應與不相應 (7)以相應對不相應 (8)以不相應對相應 (9)以相應對相應 (10)以不相應對不相應 (11)以攝對相應與不相應 (12)以相應對攝與非攝 (13)以非攝對相應與不相應 (14)以不相應對攝與非攝。 2. 內部綱要 2. (1)五蘊 (2)十二處 (3)十八界 (4)四聖諦 (5)二十二根 (6)緣起 (7)四念處 (8)四正勤 (9)四神足 (10)四禪 (11)四無量 (12)五根 (13)五力 (14)七覺支 (15)八支聖道 (16)觸、受、想、思、心、勝解、作意。 3. 方法門綱要 3. 以三種方式攝,以三種方式非攝,以四種方式相應,以四種方式不相應。 4. 特相綱要 4. 同分、異分。 5. 外部綱要
-
Sabbāpi dhammasaṅgaṇī dhātukathāya mātikāti.
-
一切法聚論的綱要也是界論的綱要。