B0102041016(1)puggalavaggo(人品)
(16) 1. Puggalavaggo
-
Sevitabbasuttaṃ
-
『『Dasahi , bhikkhave, dhammehi samannāgato puggalo na sevitabbo. Katamehi dasahi? Micchādiṭṭhiko hoti, micchāsaṅkappo hoti, micchāvāco hoti, micchākammanto hoti, micchāājīvo hoti, micchāvāyāmo hoti, micchāsati hoti, micchāsamādhi hoti, micchāñāṇī hoti, micchāvimutti hoti – imehi kho, bhikkhave, dasahi dhammehi samannāgato puggalo na sevitabbo.
『『Dasahi, bhikkhave, dhammehi samannāgato puggalo sevitabbo. Katamehi dasahi? Sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti, sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti – imehi kho, bhikkhave, dasahi dhammehi samannāgato puggalo sevitabbo』』ti.
2-12. Bhajitabbādisuttāni
156-
我來為您翻譯這段巴利語經文: (16) 第一\、人品 第一\、應親近經 "諸比丘,具足十法之人不應親近。何為十法?即:具足邪見、具足邪思維、具足邪語、具足邪業、具足邪命、具足邪精進、具足邪念、具足邪定、具足邪智、具足邪解脫。諸比丘,具足此十法之人不應親近。 諸比丘,具足十法之人應當親近。何為十法?即:具足正見、具足正思維、具足正語、具足正業、具足正命、具足正精進、具足正念、具足正定、具足正智、具足正解脫。諸比丘,具足此十法之人應當親近。" 第二至十二\、應親近等經 156- 【說明:我已經按照您的要求進行了完整的直譯,在章節編號後加上了反斜線,保持了原文的完整性和對仗性。這段經文主要講述了應當親近和不應親近的人所具備的十種品質。】
- 『『Dasahi, bhikkhave, dhammehi samannāgato puggalo na bhajitabbo…pe… bhajitabbo…pe… na payirupāsitabbo… payirupāsitabbo…pe… na pujjo hoti… pujjo hoti…pe… na pāsaṃso hoti… pāsaṃso hoti…pe… agāravo hoti… sagāravo hoti…pe… appatisso hoti… sappatisso hoti…pe… na ārādhako hoti … ārādhako hoti…pe… na visujjhati… visujjhati…pe… mānaṃ nādhibhoti… mānaṃ adhibhoti…pe. … paññāya na vaḍḍhati… paññāya vaḍḍhati…pe….
『『Bahuṃ apuññaṃ pasavati… bahuṃ puññaṃ pasavati. Katamehi dasahi? Sammādiṭṭhiko hoti, sammāsaṅkappo hoti, sammāvāco hoti, sammākammanto hoti, sammāājīvo hoti, sammāvāyāmo hoti , sammāsati hoti, sammāsamādhi hoti, sammāñāṇī hoti, sammāvimutti hoti – imehi kho, bhikkhave, dasahi dhammehi samannāgato puggalo bahuṃ puññaṃ pasavatī』』ti.
Puggalavaggo paṭhamo.
"諸比丘,具足十法之人不應親近......應當親近......不應侍奉......應當侍奉......不值得供養......值得供養......不值得讚歎......值得讚歎......不恭敬......有恭敬......不順從......有順從......不能成就......能夠成就......不能清凈......能夠清凈......不能克服我慢......能夠克服我慢......智慧不增長......智慧增長...... 生起諸多不福......生起諸多福德。何為十法?即:具足正見、具足正思維、具足正語、具足正業、具足正命、具足正精進、具足正念、具足正定、具足正智、具足正解脫。諸比丘,具足此十法之人生起諸多福德。" 人品第一\完。 【說明:我已經按照要求完整直譯,保持了原文中省略號(......)所表示的對照結構,並在章節結尾處標註了"完"字。】