B0102050203cittavaggo(心品)
- Cittavaggo
33.
Phandanaṃ capalaṃ cittaṃ, dūrakkhaṃ [durakkhaṃ (sabbattha)] dunnivārayaṃ;
Ujuṃ karoti medhāvī, usukārova tejanaṃ.
34.
Vārijova thale khitto, okamokataubbhato;
Pariphandatidaṃ cittaṃ, māradheyyaṃ pahātave.
35.
Dunniggahassa lahuno, yatthakāmanipātino;
Cittassa damatho sādhu, cittaṃ dantaṃ sukhāvahaṃ.
36.
Sududdasaṃ sunipuṇaṃ, yatthakāmanipātinaṃ;
Cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvahaṃ.
37.
Dūraṅgamaṃ ekacaraṃ [ekacāraṃ (ka.)], asarīraṃ guhāsayaṃ;
Ye cittaṃ saṃyamessanti, mokkhanti mārabandhanā.
38.
Anavaṭṭhitacittassa, saddhammaṃ avijānato;
Pariplavapasādassa, paññā na paripūrati.
39.
Anavassutacittassa, ananvāhatacetaso;
Puññapāpapahīnassa, natthi jāgarato bhayaṃ.
40.
Kumbhūpamaṃ kāyamimaṃ viditvā, nagarūpamaṃ cittamidaṃ ṭhapetvā;
Yodhetha māraṃ paññāvudhena, jitañca rakkhe anivesano siyā.
41.
Aciraṃ vatayaṃ kāyo, pathaviṃ adhisessati;
Chuddho apetaviññāṇo, niratthaṃva kaliṅgaraṃ.
42.
Diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ;
Micchāpaṇihitaṃ cittaṃ, pāpiyo [pāpiyaṃ (?)] naṃ tato kare.
- 心品 33. 動盪不定心飄忽,防護艱難難遏制; 智者調直如箭匠,矯直箭桿使其直。 34. 如魚離水被拋擲,棄置岸邊不得水; 此心顫動亦如是,為脫魔界而掙扎。 35. 難以調伏且輕躁,隨欲所趨任意落; 調御此心實為善,調心能帶來安樂。 36. 極難見察且微細,隨欲所趨任意落; 智者防護自心念,護心能帶來安樂。 37. 遠行獨處無形體,隱居幽谷深洞中; 若人能夠攝此心,解脫魔羅之束縛。 38. 心念不定無恒者,不解正法真義理; 信心動搖不堅定,智慧永不得圓滿。 39. 心無漏染無憂慮,善惡兩者已斷除; 覺醒之人無所懼,清醒警覺無恐懼。 40. 了知此身如陶罐,建立此心如城廓; 以慧武器戰魔羅,守護勝利莫執著。 41. 此身不久將會臥,棄置塵土地面上; 無知無覺如枯木,無用木塊橫路旁。 42. 敵人加害於敵人,仇者報復于仇者; 錯誤導向之此心,能為更大之
43.
Na taṃ mātā pitā kayirā, aññe vāpi ca ñātakā;
Sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare.
Cittavaggo tatiyo niṭṭhito.
43. 父母親人皆不能,為子做到如此事; 正確導向之此心,能為更大之利益。 第三品 心品 終