B0102050203cittavaggo(心品)

  1. Cittavaggo

33.

Phandanaṃ capalaṃ cittaṃ, dūrakkhaṃ [durakkhaṃ (sabbattha)] dunnivārayaṃ;

Ujuṃ karoti medhāvī, usukārova tejanaṃ.

34.

Vārijova thale khitto, okamokataubbhato;

Pariphandatidaṃ cittaṃ, māradheyyaṃ pahātave.

35.

Dunniggahassa lahuno, yatthakāmanipātino;

Cittassa damatho sādhu, cittaṃ dantaṃ sukhāvahaṃ.

36.

Sududdasaṃ sunipuṇaṃ, yatthakāmanipātinaṃ;

Cittaṃ rakkhetha medhāvī, cittaṃ guttaṃ sukhāvahaṃ.

37.

Dūraṅgamaṃ ekacaraṃ [ekacāraṃ (ka.)], asarīraṃ guhāsayaṃ;

Ye cittaṃ saṃyamessanti, mokkhanti mārabandhanā.

38.

Anavaṭṭhitacittassa, saddhammaṃ avijānato;

Pariplavapasādassa, paññā na paripūrati.

39.

Anavassutacittassa, ananvāhatacetaso;

Puññapāpapahīnassa, natthi jāgarato bhayaṃ.

40.

Kumbhūpamaṃ kāyamimaṃ viditvā, nagarūpamaṃ cittamidaṃ ṭhapetvā;

Yodhetha māraṃ paññāvudhena, jitañca rakkhe anivesano siyā.

41.

Aciraṃ vatayaṃ kāyo, pathaviṃ adhisessati;

Chuddho apetaviññāṇo, niratthaṃva kaliṅgaraṃ.

42.

Diso disaṃ yaṃ taṃ kayirā, verī vā pana verinaṃ;

Micchāpaṇihitaṃ cittaṃ, pāpiyo [pāpiyaṃ (?)] naṃ tato kare.

  1. 心品 33. 動盪不定心飄忽,防護艱難難遏制; 智者調直如箭匠,矯直箭桿使其直。 34. 如魚離水被拋擲,棄置岸邊不得水; 此心顫動亦如是,為脫魔界而掙扎。 35. 難以調伏且輕躁,隨欲所趨任意落; 調御此心實為善,調心能帶來安樂。 36. 極難見察且微細,隨欲所趨任意落; 智者防護自心念,護心能帶來安樂。 37. 遠行獨處無形體,隱居幽谷深洞中; 若人能夠攝此心,解脫魔羅之束縛。 38. 心念不定無恒者,不解正法真義理; 信心動搖不堅定,智慧永不得圓滿。 39. 心無漏染無憂慮,善惡兩者已斷除; 覺醒之人無所懼,清醒警覺無恐懼。 40. 了知此身如陶罐,建立此心如城廓; 以慧武器戰魔羅,守護勝利莫執著。 41. 此身不久將會臥,棄置塵土地面上; 無知無覺如枯木,無用木塊橫路旁。 42. 敵人加害於敵人,仇者報復于仇者; 錯誤導向之此心,能為更大之

43.

Na taṃ mātā pitā kayirā, aññe vāpi ca ñātakā;

Sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare.

Cittavaggo tatiyo niṭṭhito.

43. 父母親人皆不能,為子做到如此事; 正確導向之此心,能為更大之利益。 第三品 心品 終