B01030529ekavīsatimavaggo(第二十一部)

  1. Ekavīsatimavaggo

(200) 1. Sāsanakathā

  1. Sāsanaṃ navaṃ katanti? Āmantā. Satipaṭṭhānā navaṃ katāti? Na hevaṃ vattabbe…pe… sāsanaṃ navaṃ katanti? Āmantā. Sammappadhānā…pe… iddhipādā…pe… indriyā…pe… balā…pe… bojjhaṅgā navaṃ katāti? Na hevaṃ vattabbe…pe… pubbe akusalaṃ pacchā kusalaṃ katanti? Na hevaṃ vattabbe…pe… pubbe sāsavaṃ…pe… saṃyojaniyaṃ ganthaniyaṃ oghaniyaṃ yoganiyaṃ nīvaraṇiyaṃ parāmaṭṭhaṃ upādāniyaṃ…pe… saṃkilesikaṃ pacchā asaṃkilesikaṃ katanti? Na hevaṃ vattabbe…pe….

Atthi koci tathāgatassa sāsanaṃ navaṃ karotīti? Āmantā. Atthi koci satipaṭṭhāne navaṃ karotīti? Na hevaṃ vattabbe…pe… atthi koci sammappadhāne…pe… iddhipāde…pe… indriye…pe… bale…pe… bojjhaṅge navaṃ karotīti? Na hevaṃ vattabbe…pe… atthi koci pubbe akusalaṃ pacchā kusalaṃ karotīti? Na hevaṃ vattabbe…pe… atthi koci pubbe sāsavaṃ…pe… saṃkilesikaṃ pacchā asaṃkilesiyaṃ karotīti? Na hevaṃ vattabbe…pe….

Labbhā tathāgatassa sāsanaṃ puna navaṃ kātunti? Āmantā. Labbhā satipaṭṭhānā puna navaṃ kātunti? Na hevaṃ vattabbe…pe… labbhā sammappadhānā…pe… iddhipādā…pe… indriyā…pe… balā…pe… bojjhaṅgā puna navaṃ kātunti? Na hevaṃ vattabbe…pe… labbhā pubbe akusalaṃ pacchā kusalaṃ kātunti? Na hevaṃ vattabbe…pe… labbhā pubbe sāsavaṃ…pe… saṃkilesiyaṃ pacchā asaṃkilesiyaṃ kātunti? Na hevaṃ vattabbe…pe….

Sāsanakathā niṭṭhitā.

  1. Ekavīsatimavaggo

(201) 2. Avivittakathā

  1. Puthujjano tedhātukehi dhammehi avivittoti? Āmantā. Puthujjano tedhātukehi phassehi…pe… tedhātukāhi vedanāhi… saññāhi … cetanāhi… cittehi… saddhāhi… vīriyehi… satīhi… samādhīhi…pe… tedhātukāhi paññāhi avivittoti? Na hevaṃ vattabbe…pe….

Puthujjano tedhātukehi kammehi avivittoti? Āmantā. Yasmiṃ khaṇe puthujjano cīvaraṃ deti, tasmiṃ khaṇe paṭhamaṃ jhānaṃ upasampajja viharati…pe… ākāsānañcāyatanaṃ upasampajja viharatīti? Na hevaṃ vattabbe…pe… yasmiṃ khaṇe puthujjano piṇḍapātaṃ deti…pe… senāsanaṃ deti…pe… gilānapaccayabhesajjaparikkhāraṃ deti, tasmiṃ khaṇe catutthaṃ jhānaṃ upasampajja viharati… nevasaññānāsaññāyatanaṃ upasampajja viharatīti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『puthujjano tedhātukehi kammehi avivitto』』ti? Āmantā . Puthujjanassa rūpadhātuarūpadhātūpagaṃ kammaṃ pariññātanti? Na hevaṃ vattabbe. Tena hi puthujjano tedhātukehi kammehi avivittoti…pe….

Avivittakathā niṭṭhitā.

  1. Ekavīsatimavaggo

(202) 3. Saṃyojanakathā

  1. Atthi kiñci saṃyojanaṃ appahāya arahattappattīti? Āmantā. Atthi kiñci sakkāyadiṭṭhiṃ appahāya…pe… vicikicchaṃ appahāya…pe… sīlabbataparāmāsaṃ appahāya… rāgaṃ appahāya… dosaṃ appahāya… mohaṃ appahāya… anottappaṃ appahāya arahattappattīti? Na hevaṃ vattabbe…pe….

Atthi kiñci saṃyojanaṃ appahāya arahattappattīti? Āmantā. Arahā sarāgo sadoso samoho samāno samakkho sapaḷāso saupāyāso sakilesoti? Na hevaṃ vattabbe…pe… nanu arahā nirāgo niddoso nimmoho nimmāno nimmakkho nippaḷāso nirupāyāso nikkilesoti? Āmantā. Hañci arahā nirāgo…pe… nikkileso, no ca vata re vattabbe – 『『atthi kiñci saṃyojanaṃ appahāya arahattappattī』』ti.

  1. 第二十一品 (200) 1. 教法論 教法是新造的嗎?是的。念處是新造的嗎?不應這麼說...教法是新造的嗎?是的。正勤...神足...根...力...覺支是新造的嗎?不應這麼說...先前是不善,後來變成善的嗎?不應這麼說...先前是有漏的...繫縛的、結縛的、暴流的、軛的、障礙的、執取的、取著的...煩惱的,後來變成無煩惱的嗎?不應這麼說... 有人能使如來的教法成為新的嗎?是的。有人能使念處成為新的嗎?不應這麼說...有人能使正勤...神足...根...力...覺支成為新的嗎?不應這麼說...有人能使先前不善的後來變成善的嗎?不應這麼說...有人能使先前有漏的...煩惱的後來變成無煩惱的嗎?不應這麼說... 可以再次使如來的教法成為新的嗎?是的。可以再次使念處成為新的嗎?不應這麼說...可以再次使正勤...神足...根...力...覺支成為新的嗎?不應這麼說...可以使先前不善的後來變成善的嗎?不應這麼說...可以使先前有漏的...煩惱的後來變成無煩惱的嗎?不應這麼說... 教法論結束。
  2. 第二十一品 (201) 2. 不離論 凡夫不離三界法嗎?是的。凡夫不離三界觸...三界受...想...思...心...信...精進...念...定...三界慧嗎?不應這麼說... 凡夫不離三界業嗎?是的。當凡夫佈施衣服時,那一刻他進入並安住于初禪...進入並安住于空無邊處定嗎?不應這麼說...當凡夫佈施食物...佈施住處...佈施醫藥時,那一刻他進入並安住于第四禪...進入並安住于非想非非想處定嗎?不應這麼說... 不應說"凡夫不離三界業"嗎?是的。凡夫已經完全了知色界和無色界的業嗎?不應這麼說。那麼凡夫就是不離三界業的... 不離論結束。
  3. 第二十一品 (202) 3. 結縛論 有人不斷某些結縛而證得阿羅漢果嗎?是的。有人不斷身見...疑...戒禁取...貪...嗔...癡...無慚而證得阿羅漢果嗎?不應這麼說... 有人不斷某些結縛而證得阿羅漢果嗎?是的。阿羅漢有貪、有嗔、有癡、有慢、有惡意、有嫉妒、有憂惱、有煩惱嗎?不應這麼說...阿羅漢不是無貪、無嗔、無癡、無慢、無惡意、無嫉妒、無憂惱、無煩惱嗎?是的。如果阿羅漢是無貪...無煩惱的,那就不應該說"有人不斷某些結縛而證得阿羅漢果"。

  4. Na vattabbaṃ – 『『atthi kiñci saṃyojanaṃ appahāya arahattappattī』』ti ? Āmantā. Arahā sabbaṃ buddhavisayaṃ jānātīti? Na hevaṃ vattabbe. Tena hi atthi kiñci saṃyojanaṃ appahāya arahattappattīti.

Saṃyojanakathā niṭṭhitā.

  1. Ekavīsatimavaggo

(203) 4. Iddhikathā

  1. Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā. 『『Niccapaṇṇā rukkhā hontū』』ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe… niccapupphā rukkhā hontu…pe… niccaphalikā rukkhā hontu… niccaṃ juṇhaṃ hotu… niccaṃ khemaṃ hotu… niccaṃ subhikkhaṃ hotu… 『『niccaṃ suvatthi [suvuṭṭhikaṃ (syā.)] hotū』』ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā . 『『Uppanno phasso mā nirujjhī』』ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

Uppannā vedanā…pe… saññā… cetanā… cittaṃ… saddhā… vīriyaṃ… sati… samādhi…pe… paññā mā nirujjhīti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā. 『『Rūpaṃ niccaṃ hotū』』ti – atthi adhippāyaiddhi… vedanā…pe… saññā…pe… saṅkhārā…pe… 『『viññāṇaṃ niccaṃ hotū』』ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

Atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Āmantā. 『『Jātidhammā sattā mā jāyiṃsū』』ti atthi…pe… 『『jarādhammā sattā mā jīriṃsū』』ti…pe… 『『byādhidhammā sattā mā byādhiyiṃsū』』ti…pe… 『『maraṇadhammā sattā mā mīyiṃsū』』ti – atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vāti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – 『『atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vā』』ti? Āmantā . Nanu āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ 『『suvaṇṇa』』ntveva adhimucci, suvaṇṇo ca pana āsīti [pārā. 621; mahāva. 271]? Āmantā. Hañci āyasmā pilindavaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇantveva adhimucci, suvaṇṇo ca pana āsi, tena vata re vattabbe – 『『atthi adhippāyaiddhi buddhānaṃ vā sāvakānaṃ vā』』ti.

Iddhikathā niṭṭhitā.

  1. Ekavīsatimavaggo

(204) 5. Buddhakathā

  1. Atthi buddhānaṃ buddhehi hīnātirekatāti? Āmantā. Satipaṭṭhānatoti? Na hevaṃ vattabbe …pe… sammappadhānato…pe… iddhipādato… indriyato… balato… bojjhaṅgato… vasibhāvato…pe… sabbaññutañāṇadassanatoti? Na hevaṃ vattabbe…pe….

Buddhakathā niṭṭhitā.

  1. Ekavīsatimavaggo

(205) 6. Sabbadisākathā

  1. 不應說「有某些結縛而證得阿羅漢果」嗎?是的。阿羅漢全知一切佛法嗎?不應這麼說。因此有某些結縛而證得阿羅漢果。 結縛論結束。
  2. 第二十一品 (203) 4. 神通論
  3. 有神通的意圖嗎,是佛或弟子的嗎?是的。「愿常有常青的樹」 – 有神通的意圖嗎,是佛或弟子的嗎?不應這麼說…愿常有常開的花樹…愿常有常結的果樹…愿常有常豐收…愿常有常安寧…愿常有常豐饒…「愿常安樂」 – 有神通的意圖嗎,是佛或弟子的嗎?不應這麼說… 有神通的意圖嗎,是佛或弟子的嗎?是的。「愿產生的觸不消失」 – 有神通的意圖嗎,是佛或弟子的嗎?不應這麼說… 產生的感覺…想…思…心…信…精進…念…定…智慧不消失 – 有神通的意圖嗎,是佛或弟子的嗎?不應這麼說… 有神通的意圖嗎,是佛或弟子的嗎?是的。「愿色常存」 – 有神通的意圖嗎…愿感覺…愿想…願行…「愿識常存」 – 有神通的意圖嗎,是佛或弟子的嗎?不應這麼說… 有神通的意圖嗎,是佛或弟子的嗎?是的。「愿生者不再生」 – 有…「愿老者不再老」 – 有…「愿病者不再病」 – 有…「愿死者不再死」 – 有神通的意圖嗎,是佛或弟子的嗎?不應這麼說…
  4. 不應說「有神通的意圖是佛或弟子的嗎」?是的。難道尊者皮林達瓦喬不曾在摩揭陀國的國王賓頭娑羅的宮殿中稱為「黃金」嗎?是的。確實尊者皮林達瓦喬在摩揭陀國的國王賓頭娑羅的宮殿中稱為黃金,而黃金確實存在,因此不應說「有神通的意圖是佛或弟子的嗎」。 神通論結束。
  5. 第二十一品 (204) 5. 佛論
  6. 有佛的弟子比佛更低劣的嗎?是的。念處嗎?不應這麼說…正勤嗎…神足嗎…根嗎…力嗎…覺支嗎…全知覺知的見解嗎?不應這麼說… 佛論結束。
  7. 第二十一品 (205) 6. 一切法論

  8. Sabbā disā buddhā tiṭṭhantīti? Āmantā. Puratthimāya disāya buddho tiṭṭhatīti? Na hevaṃ vattabbe…pe… puratthimāya disāya buddho tiṭṭhatīti? Āmantā. Kinnāmo so bhagavā, kiṃjacco, kiṃgotto, kinnāmā tassa bhagavato mātāpitaro, kinnāmaṃ tassa bhagavato sāvakayugaṃ, konāmo tassa bhagavato upaṭṭhāko, kīdisaṃ cīvaraṃ dhāreti, kīdisaṃ pattaṃ dhāreti, katarasmiṃ gāme vā nigame vā nagare vā raṭṭhe vā janapade vāti? Na hevaṃ vattabbe…pe….

Dakkhiṇāya disāya…pe… pacchimāya disāya…pe… uttarāya disāya…pe… heṭṭhimāya disāya buddho tiṭṭhatīti? Na hevaṃ vattabbe…pe… heṭṭhimāya disāya buddho tiṭṭhatīti? Āmantā. Kinnāmo so bhagavā…pe… janapade vāti? Na hevaṃ vattabbe…pe….

Uparimāya disāya buddho tiṭṭhatīti? Na hevaṃ vattabbe…pe…. Uparimāya disāya buddho tiṭṭhatīti? Āmantā. Cātumahārājike tiṭṭhati…pe… tāvatiṃse tiṭṭhati…pe… yāme tiṭṭhati…pe… tusite tiṭṭhati…pe… nimmānaratiyā tiṭṭhati…pe… paranimmitavasavattiyā tiṭṭhati…pe… brahmaloke tiṭṭhatīti? Na hevaṃ vattabbe…pe….

Sabbadisākathā niṭṭhitā.

  1. Ekavīsatimavaggo

(206) 7. Dhammakathā

  1. Sabbe dhammā niyatāti? Āmantā. Micchattaniyatāti? Na hevaṃ vattabbe…pe… sammattaniyatāti? Na hevaṃ vattabbe…pe… natthi aniyato rāsīti? Na hevaṃ vattabbe…pe… nanu atthi aniyato rāsīti? Āmantā . Hañci atthi aniyato rāsi, no ca vata re vattabbe – 『『sabbe dhammā niyatā』』ti.

Sabbe dhammā niyatāti? Āmantā. Nanu tayo rāsī vuttā bhagavatā – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsīti [dha. sa. tikamātikā 15]? Āmantā. Hañci tayo rāsī vuttā bhagavatā – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi, no ca vata re vattabbe – 『『sabbe dhammā niyatā』』ti.

Rūpaṃ rūpaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ viññāṇaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe….

  1. Na vattabbaṃ – rūpaṃ rūpaṭṭhena niyataṃ…pe… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ viññāṇaṭṭhena niyatanti? Āmantā. Rūpaṃ vedanā hoti…pe… saññā hoti… saṅkhārā honti… viññāṇaṃ hoti… vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ rūpaṃ hoti…pe… vedanā hoti… saññā hoti… saṅkhārā hontīti? Na hevaṃ vattabbe. Tena hi rūpaṃ rūpaṭṭhena niyataṃ, vedanā…pe… saññā…pe… saṅkhārā…pe… viññāṇaṃ viññāṇaṭṭhena niyatanti.

Dhammakathā niṭṭhitā.

  1. Ekavīsatimavaggo

(207) 8. Kammakathā

  1. Sabbe kammā niyatāti? Āmantā. Micchattaniyatāti? Na hevaṃ vattabbe…pe… sammattaniyatāti? Na hevaṃ vattabbe…pe… natthi aniyato rāsīti? Na hevaṃ vattabbe…pe… nanu atthi aniyato rāsīti? Āmantā. Hañci atthi aniyato rāsi, no ca vata re vattabbe – 『『sabbe kammā niyatā』』ti.

Sabbe kammā niyatāti? Āmantā. Nanu tayo rāsī vuttā bhagavatā – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsīti? Āmantā. Hañci tayo rāsī vuttā bhagavatā – micchattaniyato rāsi, sammattaniyato rāsi, aniyato rāsi, no ca vata re vattabbe – 『『sabbe kammā niyatā』』ti.

  1. 佛住在一切方向嗎?是的。佛住在東方嗎?不應這麼說...佛住在東方嗎?是的。那位世尊叫什麼名字,什麼種姓,什麼家族,那位世尊的父母叫什麼名字,那位世尊的兩大弟子叫什麼名字,那位世尊的侍者叫什麼名字,穿什麼樣的袈裟,持什麼樣的缽,住在哪個村莊、城鎮、城市、國家或地區?不應這麼說... 佛住在南方...西方...北方...下方嗎?不應這麼說...佛住在下方嗎?是的。那位世尊叫什麼名字...住在哪個地區?不應這麼說... 佛住在上方嗎?不應這麼說...佛住在上方嗎?是的。住在四大天王天...三十三天...夜摩天...兜率天...化樂天...他化自在天...梵天界嗎?不應這麼說... 一切方向論結束。
  2. 第二十一品 (206) 7. 法論
  3. 一切法都是確定的嗎?是的。確定為邪性嗎?不應這麼說...確定為正性嗎?不應這麼說...沒有不確定的部分嗎?不應這麼說...難道沒有不確定的部分嗎?是的。如果有不確定的部分,就不應該說"一切法都是確定的"。 一切法都是確定的嗎?是的。難道世尊不是說有三種部分 - 確定為邪性的部分、確定為正性的部分、不確定的部分嗎?是的。如果世尊說有三種部分 - 確定為邪性的部分、確定為正性的部分、不確定的部分,就不應該說"一切法都是確定的"。 色以色性確定嗎?是的。確定為邪性嗎?不應這麼說...確定為正性嗎?不應這麼說...受...想...行...識以識性確定嗎?是的。確定為邪性嗎?不應這麼說...確定為正性嗎?不應這麼說...
  4. 不應說色以色性確定...受...想...行...識以識性確定嗎?是的。色變成受...變成想...變成行...變成識...受...想...行...識變成色...變成受...變成想...變成行嗎?不應這麼說。那麼色以色性確定,受...想...行...識以識性確定。 法論結束。
  5. 第二十一品 (207) 8. 業論
  6. 一切業都是確定的嗎?是的。確定為邪性嗎?不應這麼說...確定為正性嗎?不應這麼說...沒有不確定的部分嗎?不應這麼說...難道沒有不確定的部分嗎?是的。如果有不確定的部分,就不應該說"一切業都是確定的"。 一切業都是確定的嗎?是的。難道世尊不是說有三種部分 - 確定為邪性的部分、確定為正性的部分、不確定的部分嗎?是的。如果世尊說有三種部分 - 確定為邪性的部分、確定為正性的部分、不確定的部分,就不應該說"一切業都是確定的"。

  7. Diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe…. Upapajjavedanīyaṃ kammaṃ…pe… aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatanti? Āmantā. Micchattaniyatanti? Na hevaṃ vattabbe…pe… sammattaniyatanti? Na hevaṃ vattabbe…pe….

  8. 現世受報的業是否因現世受報的性質而確定?是的。 是否確定為邪性?不應如此說...等等...是否確定為正性?不應如此說...等等... 來世受報的業...等等...後後世受報的業是否因後後世受報的性質而確定?是的。 是否確定為邪性?不應如此說...等等...是否確定為正性?不應如此說...等等...

  9. Na vattabbaṃ – diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyataṃ, upapajjavedanīyaṃ kammaṃ…pe… aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatanti? Āmantā. Diṭṭhadhammavedanīyaṃ kammaṃ upapajjavedanīyaṃ hoti, aparāpariyavedanīyaṃ hoti…pe… upapajjavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṃ hoti, aparāpariyavedanīyaṃ hoti…pe… aparāpariyavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṃ hoti, upapajjavedanīyaṃ hotīti? Na hevaṃ vattabbe . Tena hi diṭṭhadhammavedanīyaṃ kammaṃ diṭṭhadhammavedanīyaṭṭhena niyataṃ, upapajjavedanīyaṃ kammaṃ…pe… aparāpariyavedanīyaṃ kammaṃ aparāpariyavedanīyaṭṭhena niyatanti.

Kammakathā niṭṭhitā.

Ekavīsatimavaggo.

Tassuddānaṃ –

Sāsanaṃ navaṃ kataṃ atthi koci tathāgatassa sāsanaṃ navaṃ karoti labbhā tathāgatassa sāsanaṃ puna navaṃ kātuṃ, puthujjano tedhātukehi dhammehi avivitto, atthi kiñci saṃyojanaṃ appahāya arahattappatti, atthi adhippāyiddhi buddhānaṃ vā sāvakānaṃ vā, atthi buddhānaṃ buddhehi hīnātirekatā, sabbā disā buddhā tiṭṭhanti, sabbe dhammā niyatā, sabbe kammā niyatāti.

  1. 不應該說 - 現法受業由於現法受性而是確定的,生后受業...乃至...後後受業由於後後受性而是確定的嗎?是的。現法受業成為生后受業,成為後後受業...乃至...生后受業成為現法受業,成為後後受業...乃至...後後受業成為現法受業,成為生后受業嗎?不應該這樣說。那麼,現法受業由於現法受性而是確定的,生后受業...乃至...後後受業由於後後受性而是確定的。 業論結束。 第二十一品。 其摘要: 教法是新造的,有人為如來造新教法,可以再次為如來造新教法,凡夫未離三界法,有未斷任何結而證阿羅漢果,有佛或聲聞的意願神通,諸佛之間有高下,諸佛住於一切方向,一切法是確定的,一切業是確定的。

最後一段重譯

g1.5p 這是巴利文,以下是翻譯:

內容概要: 這段文字討論了幾個關於佛陀教義和修行的問題,包括是否有人能改變或更新佛陀的教義,凡夫是否能斷除所有煩惱,佛陀和阿羅漢是否有神通,佛陀之間是否有差異,以及所有方向是否有佛陀存在,一切法和一切業是否都是固定不變的。

逐句翻譯:

  • Tassuddānaṃ – 這是個總結或概述。
  • Sāsanaṃ navaṃ kataṃ atthi 是否存在新的教義? (暗示佛陀的教義已經完整)
  • koci tathāgatassa sāsanaṃ navaṃ karoti 有人能創造新的佛陀教義嗎?
  • labbhā tathāgatassa sāsanaṃ puna navaṃ kātuṃ 有可能再次創造新的佛陀教義嗎?
  • puthujjano tedhātukehi dhammehi avivitto 凡夫沒有脫離三界(欲界、色界、無色界)的束縛。
  • atthi kiñci saṃyojanaṃ appahāya arahattappatti 有可能不捨棄任何煩惱而證得阿羅漢果嗎?
  • atthi adhippāyiddhi buddhānaṃ vā sāvakānaṃ vā 佛陀或弟子是否存在神通?
  • atthi buddhānaṃ buddhehi hīnātirekatā 佛陀之間是否存在優劣之分?
  • sabbā disā buddhā tiṭṭhanti 所有方向都有佛陀存在嗎?
  • sabbe dhammā niyatā 所有法都是固定不變的嗎?
  • sabbe kammā niyatā 所有業都是固定不變的嗎?

總結: 這段文字提出了對佛教教義和修行的一些重要疑問,旨在引發思考和討論。它暗示了佛陀教義的完整性、證悟的必要條件、神通的存在、佛陀的平等性,以及業力法則等重要概念。