B0102040106accharāsaṅghātavaggo(不可思議品)
-
Accharāsaṅghātavaggo
-
『『Pabhassaramidaṃ , bhikkhave, cittaṃ. Tañca kho āgantukehi upakkilesehi upakkiliṭṭhaṃ. Taṃ assutavā puthujjano yathābhūtaṃ nappajānāti. Tasmā 『assutavato puthujjanassa cittabhāvanā natthī』ti vadāmī』』ti. Paṭhamaṃ.
-
『『Pabhassaramidaṃ , bhikkhave, cittaṃ. Tañca kho āgantukehi upakkilesehi vippamuttaṃ. Taṃ sutavā ariyasāvako yathābhūtaṃ pajānāti. Tasmā 『sutavato ariyasāvakassa cittabhāvanā atthī』ti vadāmī』』ti. Dutiyaṃ.
-
『『Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṃ [mettaṃ cittaṃ (sī.), mettacittaṃ (syā. kaṃ. pī. ka.)] āsevati; ayaṃ vuccati, bhikkhave – 『bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati』. Ko pana vādo ye naṃ bahulīkarontī』』ti! Tatiyaṃ.
-
『『Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṃ bhāveti; ayaṃ vuccati, bhikkhave – 『bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro, amoghaṃ raṭṭhapiṇḍaṃ bhuñjati』. Ko pana vādo ye naṃ bahulīkarontī』』ti! Catutthaṃ.
-
『『Accharāsaṅghātamattampi ce, bhikkhave, bhikkhu mettācittaṃ manasi karoti; ayaṃ vuccati, bhikkhave – 『bhikkhu arittajjhāno viharati satthusāsanakaro ovādapatikaro amoghaṃ raṭṭhapiṇḍaṃ bhuñjati』. Ko pana vādo ye naṃ bahulīkarontī』』ti! Pañcamaṃ.
-
『『Ye keci, bhikkhave, dhammā akusalā akusalabhāgiyā akusalapakkhikā, sabbe te manopubbaṅgamā. Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva akusalā dhammā』』ti. Chaṭṭhaṃ.
-
『『Ye keci, bhikkhave, dhammā kusalā kusalabhāgiyā kusalapakkhikā, sabbe te manopubbaṅgamā. Mano tesaṃ dhammānaṃ paṭhamaṃ uppajjati, anvadeva kusalā dhammā』』ti. Sattamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, pamādo. Pamattassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī』』ti. Aṭṭhamaṃ.
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, appamādo. Appamattassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī』』ti. Navamaṃ.
-
彈指品
- "諸比丘,此心是光明的。然而它被客塵煩惱所污染。無聞凡夫不如實了知此事。因此,我說'無聞凡夫沒有心的修習'"。第一。
- "諸比丘,此心是光明的。然而它已從客塵煩惱中解脫。有聞聖弟子如實了知此事。因此,我說'有聞聖弟子有心的修習'"。第二。
- "諸比丘,即使比丘僅在彈指之間修習慈心,這位比丘就被稱為'不空禪修者,實行師教,遵從教誨,不虛受國人之食'。更何況那些多修習者!"第三。
- "諸比丘,即使比丘僅在彈指之間培育慈心,這位比丘就被稱為'不空禪修者,實行師教,遵從教誨,不虛受國人之食'。更何況那些多修習者!"第四。
- "諸比丘,即使比丘僅在彈指之間作意慈心,這位比丘就被稱為'不空禪修者,實行師教,遵從教誨,不虛受國人之食'。更何況那些多修習者!"第五。
- "諸比丘,凡是不善法、屬不善分、屬不善品的一切法,都以意為先導。意最先生起,不善法隨之而起。"第六。
- "諸比丘,凡是善法、屬善分、屬善品的一切法,都以意為先導。意最先生起,善法隨之而起。"第七。
- "諸比丘,我不見有任何一法,能使未生的不善法生起,已生的善法衰退,如放逸這樣。諸比丘,對於放逸者,未生的不善法生起,已生的善法衰退。"第八。
-
"諸比丘,我不見有任何一法,能使未生的善法生起,已生的不善法衰退,如不放逸這樣。諸比丘,對於不放逸者,未生的善法生起,已生的不善法衰退。"第九。
-
『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, kosajjaṃ. Kusītassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī』』ti. Dasamaṃ.
Accharāsaṅghātavaggo chaṭṭho.
- "諸比丘,我不見有任何一法,能使未生的不善法生起,已生的善法衰退,如懈怠這樣。諸比丘,對於懈怠者,未生的不善法生起,已生的善法衰退。"第十。 彈指品第六。