B0102050201yamakavaggo(對偶品)

Namo tassa bhagavato arahato sammāsambuddhassa

Khuddakanikāye

Dhammapadapāḷi

  1. Yamakavaggo

1.

Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;

Manasā ce paduṭṭhena, bhāsati vā karoti vā;

Tato naṃ dukkhamanveti, cakkaṃva vahato padaṃ.

2.

Manopubbaṅgamā dhammā, manoseṭṭhā manomayā;

Manasā ce pasannena, bhāsati vā karoti vā;

Tato naṃ sukhamanveti, chāyāva anapāyinī [anupāyinī (ka.)].

3.

Akkocchi maṃ avadhi maṃ, ajini [ajinī (?)] maṃ ahāsi me;

Ye ca taṃ upanayhanti, veraṃ tesaṃ na sammati.

4.

Akkocchi maṃ avadhi maṃ, ajini maṃ ahāsi me;

Ye ca taṃ nupanayhanti, veraṃ tesūpasammati.

5.

Na hi verena verāni, sammantīdha kudācanaṃ;

Averena ca sammanti, esa dhammo sanantano.

6.

Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā.

7.

Subhānupassiṃ viharantaṃ, indriyesu asaṃvutaṃ;

Bhojanamhi cāmattaññuṃ, kusītaṃ hīnavīriyaṃ;

Taṃ ve pasahati māro, vāto rukkhaṃva dubbalaṃ.

8.

Asubhānupassiṃ viharantaṃ, indriyesu susaṃvutaṃ;

Bhojanamhi ca mattaññuṃ, saddhaṃ āraddhavīriyaṃ;

Taṃ ve nappasahati māro, vāto selaṃva pabbataṃ.

9.

Anikkasāvo kāsāvaṃ, yo vatthaṃ paridahissati;

Apeto damasaccena, na so kāsāvamarahati.

10.

Yo ca vantakasāvassa, sīlesu susamāhito;

Upeto damasaccena, sa ve kāsāvamarahati.

11.

Asāre sāramatino, sāre cāsāradassino;

Te sāraṃ nādhigacchanti, micchāsaṅkappagocarā.

12.

Sārañca sārato ñatvā, asārañca asārato;

Te sāraṃ adhigacchanti, sammāsaṅkappagocarā.

13.

Yathā agāraṃ ducchannaṃ, vuṭṭhī samativijjhati;

Evaṃ abhāvitaṃ cittaṃ, rāgo samativijjhati.

14.

Yathā agāraṃ suchannaṃ, vuṭṭhī na samativijjhati;

Evaṃ subhāvitaṃ cittaṃ, rāgo na samativijjhati.

15.

Idha socati pecca socati, pāpakārī ubhayattha socati;

So socati so vihaññati, disvā kammakiliṭṭhamattano.

16.

Idha modati pecca modati, katapuñño ubhayattha modati;

So modati so pamodati, disvā kammavisuddhimattano.

17.

Idha tappati pecca tappati, pāpakārī [pāpakāri (?)] ubhayattha tappati;

『『Pāpaṃ me kata』』nti tappati, bhiyyo [bhīyo (sī.)] tappati duggatiṃ gato.

18.

Idha nandati pecca nandati, katapuñño ubhayattha nandati;

『『Puññaṃ me kata』』nti nandati, bhiyyo nandati suggatiṃ gato.

19.

Bahumpi ce saṃhita [sahitaṃ (sī. syā. kaṃ. pī.)] bhāsamāno, na takkaro hoti naro pamatto;

Gopova gāvo gaṇayaṃ paresaṃ, na bhāgavā sāmaññassa hoti.

我來為您翻譯這段經文。 小部 法句經 1. 雙品 1. 諸法意先導,意主意造作; 若以染污意,或語或行為; 苦報必隨彼,如輪隨獸足。 2. 諸法意先導,意主意造作; 若以清凈意,或語或行為; 樂報必隨彼,如影不離形。 3. "彼罵我打我,敗我奪我財"; 若人懷此念,怨恨不能息。 4. "彼罵我打我,敗我奪我財"; 若人舍此念,怨恨自然息。 5. 在此世間中,從未以恨止恨; 唯以慈愛止,此為古常法。 6. 旁人不了知,我等將滅亡; 若彼等知者,諍論自平息。 7. 專觀凈妙者,諸根不防護; 飲食不知量,怠惰少精進; 魔王必勝彼,如風倒弱樹。 8. 專觀不凈者,諸根善防護; 飲食知節量,信念精進強; 魔王不勝彼,如風難搖山。 9. 未除垢穢者,雖著袈裟衣; 無自製真實,不應著袈裟。 10. 斷除諸垢者,善持諸戒律; 具足自製真,彼應著袈裟。 11. 非實思實者,實思非實者; 懷邪思惟人,不達于真實。 12. 知實知虛者,達真實知見; 正思惟行者,得達于真實。 13. 如蓋不完屋,必為雨漏入; 如是未修心,貪慾必漏入。 14. 如蓋善密屋,不為雨漏入; 如是善修心,貪慾不漏入。 15. 現世此生憂,死後他世憂; 作惡兩世憂,見自業污染,更其憂苦增。 16. 現世此生喜,死後他世喜; 作善兩世喜,見自業清凈,更其歡喜增。 17. 現世此生苦,死後他世苦; 作惡兩世苦,念:"我作惡業",墮惡趣更苦。 18. 現世此生樂,死後他世樂; 作善兩世樂,念:"我作善業",生善趣更樂。 19. 雖多誦經集,放逸不實行; 如牧數他牛,不得沙門分。

20.

Appampi ce saṃhita bhāsamāno, dhammassa hoti [hotī (sī. pī.)] anudhammacārī;

Rāgañca dosañca pahāya mohaṃ, sammappajāno suvimuttacitto;

Anupādiyāno idha vā huraṃ vā, sa bhāgavā sāmaññassa hoti.

Yamakavaggo paṭhamo niṭṭhito.

20. 縱誦經典少,依法而生活; 滅盡貪瞋癡,正知心解脫; 此世或他世,無取無執著; 如是之行者,得沙門真分。 雙品第一完畢。 我已按您的要求直譯此段,維持了原文對仗的形式。這個偈頌強調行為實踐重於口頭學習的重要性,同時描述了修行者應達到的境界。