B0102050209pāpavaggo(惡行品)
- Pāpavaggo
116.
Abhittharetha kalyāṇe, pāpā cittaṃ nivāraye;
Dandhañhi karoto puññaṃ, pāpasmiṃ ramatī mano.
117.
Pāpañce puriso kayirā, na naṃ [na taṃ (sī. pī.)] kayirā punappunaṃ;
Na tamhi chandaṃ kayirātha, dukkho pāpassa uccayo.
118.
Puññañce puriso kayirā, kayirā naṃ [kayirāthetaṃ (sī. syā.), kayirāthenaṃ (pī.)] punappunaṃ;
Tamhi chandaṃ kayirātha, sukho puññassa uccayo.
119.
Pāpopi passati bhadraṃ, yāva pāpaṃ na paccati;
Yadā ca paccati pāpaṃ, atha pāpo pāpāni [atha pāpāni (?)] passati.
120.
Bhadropi passati pāpaṃ, yāva bhadraṃ na paccati;
Yadā ca paccati bhadraṃ, atha bhadro bhadrāni [atha bhadrāni (?)] passati.
121.
Māvamaññetha [māppamaññetha (sī. syā. pī.)] pāpassa, na mantaṃ [na maṃ taṃ (sī. pī.), na mattaṃ (syā.)] āgamissati;
Udabindunipātena, udakumbhopi pūrati;
Bālo pūrati [pūrati bālo (sī. ka.), āpūrati bālo (syā.)] pāpassa, thokaṃ thokampi [thoka thokampi (sī. pī.)] ācinaṃ.
122.
Māvamaññetha puññassa, na mantaṃ āgamissati;
Udabindunipātena, udakumbhopi pūrati;
Dhīro pūrati puññassa, thokaṃ thokampi ācinaṃ.
123.
Vāṇijova bhayaṃ maggaṃ, appasattho mahaddhano;
Visaṃ jīvitukāmova, pāpāni parivajjaye.
124.
Pāṇimhi ce vaṇo nāssa, hareyya pāṇinā visaṃ;
Nābbaṇaṃ visamanveti, natthi pāpaṃ akubbato.
125.
Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;
Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto.
126.
Gabbhameke uppajjanti, nirayaṃ pāpakammino;
Saggaṃ sugatino yanti, parinibbanti anāsavā.
127.
Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa [pavisaṃ (syā.)];
Na vijjatī [na vijjati (ka. sī. pī. ka.)] so jagatippadeso, yatthaṭṭhito [yatraṭṭhito (syā.)] mucceyya pāpakammā.
- 惡品 116. 應當急行善事,摒除心中邪惡; 行善若有遲疑,惡意樂於心中。 117. 若人造作惡事,切莫一再重複; 不應對此貪求,惡業積累苦果。 118. 若人造作善事,應當一再重複; 對此應生歡喜,善業積累樂果。 119. 作惡者見幸福,只要惡果未熟; 一旦惡果成熟,作惡者見惡果。 120. 行善者見痛苦,只要善果未熟; 一旦善果成熟,行善者見善果。 121. 莫輕視小惡事,以為"這不會臨到我"; 即使以水滴滴落,水壺也會充滿; 愚者亦復如是,積少成多造惡業。 122. 莫輕視小善事,以為"這不會臨到我"; 即使以水滴滴落,水壺也會充滿; 智者亦復如是,積少成多造善業。 123. 如商人避險路,財多而伴侶少; 如人貪生畏死,應當遠離諸惡。 124. 若手上無傷口,可以手執毒藥; 毒不侵無傷者,不作惡者無惡。 125. 若向無過之人起惡意,向清凈無垢之人生害心; 其惡必反彈回愚人身,如逆風揚塵自矇蔽。 126. 有些人投生母胎中,作惡者墮入地獄; 善行者上升天界,無漏者證入涅槃。 127. 無論在太空之中,或在海洋深處, 或躲入山洞之內,世間找不到這樣的地方, 立於其處能免於惡業果報。
128.
Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;
Na vijjatī so jagatippadeso, yatthaṭṭhitaṃ [yatraṭṭhitaṃ (syā.)] nappasaheyya maccu.
Pāpavaggo navamo niṭṭhito.
128. 無論在太空之中,或在海洋深處, 或躲入山洞之內,世間找不到這樣的地方, 立於其處能免於死亡。 惡品第九終