B0102050209pāpavaggo(惡行品)

  1. Pāpavaggo

116.

Abhittharetha kalyāṇe, pāpā cittaṃ nivāraye;

Dandhañhi karoto puññaṃ, pāpasmiṃ ramatī mano.

117.

Pāpañce puriso kayirā, na naṃ [na taṃ (sī. pī.)] kayirā punappunaṃ;

Na tamhi chandaṃ kayirātha, dukkho pāpassa uccayo.

118.

Puññañce puriso kayirā, kayirā naṃ [kayirāthetaṃ (sī. syā.), kayirāthenaṃ (pī.)] punappunaṃ;

Tamhi chandaṃ kayirātha, sukho puññassa uccayo.

119.

Pāpopi passati bhadraṃ, yāva pāpaṃ na paccati;

Yadā ca paccati pāpaṃ, atha pāpo pāpāni [atha pāpāni (?)] passati.

120.

Bhadropi passati pāpaṃ, yāva bhadraṃ na paccati;

Yadā ca paccati bhadraṃ, atha bhadro bhadrāni [atha bhadrāni (?)] passati.

121.

Māvamaññetha [māppamaññetha (sī. syā. pī.)] pāpassa, na mantaṃ [na maṃ taṃ (sī. pī.), na mattaṃ (syā.)] āgamissati;

Udabindunipātena, udakumbhopi pūrati;

Bālo pūrati [pūrati bālo (sī. ka.), āpūrati bālo (syā.)] pāpassa, thokaṃ thokampi [thoka thokampi (sī. pī.)] ācinaṃ.

122.

Māvamaññetha puññassa, na mantaṃ āgamissati;

Udabindunipātena, udakumbhopi pūrati;

Dhīro pūrati puññassa, thokaṃ thokampi ācinaṃ.

123.

Vāṇijova bhayaṃ maggaṃ, appasattho mahaddhano;

Visaṃ jīvitukāmova, pāpāni parivajjaye.

124.

Pāṇimhi ce vaṇo nāssa, hareyya pāṇinā visaṃ;

Nābbaṇaṃ visamanveti, natthi pāpaṃ akubbato.

125.

Yo appaduṭṭhassa narassa dussati, suddhassa posassa anaṅgaṇassa;

Tameva bālaṃ pacceti pāpaṃ, sukhumo rajo paṭivātaṃva khitto.

126.

Gabbhameke uppajjanti, nirayaṃ pāpakammino;

Saggaṃ sugatino yanti, parinibbanti anāsavā.

127.

Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa [pavisaṃ (syā.)];

Na vijjatī [na vijjati (ka. sī. pī. ka.)] so jagatippadeso, yatthaṭṭhito [yatraṭṭhito (syā.)] mucceyya pāpakammā.

  1. 惡品 116. 應當急行善事,摒除心中邪惡; 行善若有遲疑,惡意樂於心中。 117. 若人造作惡事,切莫一再重複; 不應對此貪求,惡業積累苦果。 118. 若人造作善事,應當一再重複; 對此應生歡喜,善業積累樂果。 119. 作惡者見幸福,只要惡果未熟; 一旦惡果成熟,作惡者見惡果。 120. 行善者見痛苦,只要善果未熟; 一旦善果成熟,行善者見善果。 121. 莫輕視小惡事,以為"這不會臨到我"; 即使以水滴滴落,水壺也會充滿; 愚者亦復如是,積少成多造惡業。 122. 莫輕視小善事,以為"這不會臨到我"; 即使以水滴滴落,水壺也會充滿; 智者亦復如是,積少成多造善業。 123. 如商人避險路,財多而伴侶少; 如人貪生畏死,應當遠離諸惡。 124. 若手上無傷口,可以手執毒藥; 毒不侵無傷者,不作惡者無惡。 125. 若向無過之人起惡意,向清凈無垢之人生害心; 其惡必反彈回愚人身,如逆風揚塵自矇蔽。 126. 有些人投生母胎中,作惡者墮入地獄; 善行者上升天界,無漏者證入涅槃。 127. 無論在太空之中,或在海洋深處, 或躲入山洞之內,世間找不到這樣的地方, 立於其處能免於惡業果報。

128.

Na antalikkhe na samuddamajjhe, na pabbatānaṃ vivaraṃ pavissa;

Na vijjatī so jagatippadeso, yatthaṭṭhitaṃ [yatraṭṭhitaṃ (syā.)] nappasaheyya maccu.

Pāpavaggo navamo niṭṭhito.

128. 無論在太空之中,或在海洋深處, 或躲入山洞之內,世間找不到這樣的地方, 立於其處能免於死亡。 惡品第九終