B0102040425(5)āpattibhayavaggo(恐懼品)
(25) 5. Āpattibhayavaggo
-
Saṅghabhedakasuttaṃ
-
Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca – 『『api nu taṃ, ānanda, adhikaraṇaṃ vūpasanta』』nti? 『『Kuto taṃ, bhante, adhikaraṇaṃ vūpasamissati [vūpasammissati (?)]! Āyasmato , bhante, anuruddhassa bāhiyo nāma saddhivihāriko kevalakappaṃ saṅghabhedāya ṭhito. Tatrāyasmā anuruddho na ekavācikampi bhaṇitabbaṃ maññatī』』ti.
『『Kadā panānanda, anuruddho saṅghamajjhe adhikaraṇesu [adhikaraṇesu tesu (ka.)] voyuñjati! Nanu, ānanda, yāni kānici adhikaraṇāni uppajjanti, sabbāni tāni tumhe ceva vūpasametha sāriputtamoggallānā ca.
『『Cattārome, ānanda, atthavase sampassamāno pāpabhikkhu saṅghabhedena nandati. Katame cattāro? Idhānanda, pāpabhikkhu dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto. Tassa evaṃ hoti – 『sace kho maṃ bhikkhū jānissanti – dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujātoti, samaggā maṃ santā nāsessanti; vaggā pana maṃ na nāsessantī』ti. Idaṃ, ānanda, paṭhamaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati.
『『Puna caparaṃ, ānanda, pāpabhikkhu micchādiṭṭhiko hoti, antaggāhikāya diṭṭhiyā samannāgato. Tassa evaṃ hoti – 『sace kho maṃ bhikkhū jānissanti – micchādiṭṭhiko antaggāhikāya diṭṭhiyā samannāgatoti, samaggā maṃ santā nāsessanti; vaggā pana maṃ na nāsessantī』ti. Idaṃ, ānanda, dutiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati.
『『Puna caparaṃ, ānanda, pāpabhikkhu micchāājīvo hoti, micchāājīvena jīvikaṃ [jīvitaṃ (syā. kaṃ. pī. ka.)] kappeti. Tassa evaṃ hoti – 『sace kho maṃ bhikkhū jānissanti – micchāājīvo micchāājīvena jīvikaṃ kappetīti, samaggā maṃ santā nāsessanti; vaggā pana maṃ na nāsessantī』ti. Idaṃ, ānanda, tatiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati.
『『Puna caparaṃ, ānanda, pāpabhikkhu lābhakāmo hoti sakkārakāmo anavaññattikāmo. Tassa evaṃ hoti – 『sace kho maṃ bhikkhū jānissanti – lābhakāmo sakkārakāmo anavaññattikāmoti, samaggā maṃ santā na sakkarissanti na garuṃ karissanti na mānessanti na pūjessanti; vaggā pana maṃ sakkarissanti garuṃ karissanti mānessanti pūjessantī』ti. Idaṃ, ānanda, catutthaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati. Ime kho, ānanda, cattāro atthavase sampassamāno pāpabhikkhu saṅghabhedena nandatī』』ti. Paṭhamaṃ.
- Āpattibhayasuttaṃ
以下是簡體中文直譯: (25) 5. 犯戒怖畏品 1. 破僧經 有一次,世尊住在拘睒彌(Kosambi)的瞿師多園。那時,尊者阿難來到世尊所在之處;來到后,向世尊禮拜,然後坐在一旁。世尊對坐在一旁的尊者阿難如是說:"阿難,那個爭論平息了嗎?"[阿難回答:]"世尊,那個爭論怎麼可能平息!世尊,尊者阿那律的一位名叫巴希亞的同住者,一直在努力破壞僧團。在那裡,尊者阿那律認為不應說一句話。" [世尊說:]"阿難,阿那律何時在僧團中處理過爭論!阿難,任何爭論發生時,不都是你們和舍利弗、目犍連來平息的嗎? 阿難,惡比丘看到四種利益而歡喜破僧。哪四種?阿難,在此,惡比丘是破戒者、惡法者、不凈者、行為可疑者、隱藏罪行者、非沙門而自稱沙門者、非梵行者而自稱梵行者、內心腐敗者、充滿慾望者、如垃圾堆一般。他這樣想:'如果比丘們知道我是破戒者、惡法者、不凈者、行為可疑者、隱藏罪行者、非沙門而自稱沙門者、非梵行者而自稱梵行者、內心腐敗者、充滿慾望者、如垃圾堆一般,他們團結一致就會驅逐我;但如果他們分裂,就不會驅逐我。'阿難,這是惡比丘看到的第一種利益而歡喜破僧。 再者,阿難,惡比丘持邪見,具有極端的見解。他這樣想:'如果比丘們知道我持邪見,具有極端的見解,他們團結一致就會驅逐我;但如果他們分裂,就不會驅逐我。'阿難,這是惡比丘看到的第二種利益而歡喜破僧。 再者,阿難,惡比丘以邪命謀生,以邪命維持生活。他這樣想:'如果比丘們知道我以邪命謀生,以邪命維持生活,他們團結一致就會驅逐我;但如果他們分裂,就不會驅逐我。'阿難,這是惡比丘看到的第三種利益而歡喜破僧。 再者,阿難,惡比丘貪求利養、恭敬,不願被輕視。他這樣想:'如果比丘們知道我貪求利養、恭敬,不願被輕視,他們團結一致就不會恭敬我、尊重我、尊敬我、供養我;但如果他們分裂,就會恭敬我、尊重我、尊敬我、供養我。'阿難,這是惡比丘看到的第四種利益而歡喜破僧。阿難,這就是惡比丘看到的四種利益而歡喜破僧。" 第一經 2. 犯戒怖畏經
- 『『Cattārimāni, bhikkhave, āpattibhayāni. Katamāni cattāri? Seyyathāpi, bhikkhave, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ – 『ayaṃ te, deva, coro āgucārī. Imassa devo daṇḍaṃ paṇetū』ti. Tamenaṃ rājā evaṃ vadeyya – 『gacchatha , bho, imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindathā』ti. Tamenaṃ rañño purisā daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindeyyuṃ. Tatraññatarassa thalaṭṭhassa purisassa evamassa – 『pāpakaṃ vata, bho, ayaṃ puriso kammaṃ akāsi gārayhaṃ sīsacchejjaṃ. Yatra hi nāma rañño purisā daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathikāya rathikaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindissanti ! So vatassāhaṃ [so vatassāyaṃ (sī.)] evarūpaṃ pāpakammaṃ [pāpaṃ kammaṃ (sī. pī.)] na kareyyaṃ [na kareyya (sī.) dī. ni.
以下是簡體中文直譯: "比丘們,有四種犯戒的怖畏。哪四種?比丘們,就像抓到一個作惡的盜賊,帶到國王面前說:'陛下,這是一個作惡的盜賊。請陛下對他判刑。'國王會這樣說:'諸位,去把這個人雙手反綁,用結實的繩子緊緊捆住,剃光頭髮,敲響刺耳的鼓,從一條街帶到另一條街,從一個十字路口帶到另一個十字路口,然後從南門帶出去,在城南砍下他的頭。'國王的人就會用結實的繩子把他雙手反綁,緊緊捆住,剃光頭髮,敲響刺耳的鼓,從一條街帶到另一條街,從一個十字路口帶到另一個十字路口,然後從南門帶出去,在城南砍下他的頭。這時,站在一旁的某個人會這樣想:'這個人做了非常惡劣的事,應該受到譴責,應該被砍頭。國王的人用結實的繩子把他雙手反綁,緊緊捆住,剃光頭髮,敲響刺耳的鼓,從一條街帶到另一條街,從一個十字路口帶到另一個十字路口,然後從南門帶出去,在城南砍下他的頭!我絕不會做這樣的惡行!'
1.183 pāḷiyā tadaṭṭhakathāya ca saṃsandetabbaṃ] gārayhaṃ sīsacchejja』nti. Evamevaṃ kho, bhikkhave, yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti pārājikesu dhammesu. Tassetaṃ pāṭikaṅkhaṃ – anāpanno vā pārājikaṃ dhammaṃ na āpajjissati, āpanno vā pārājikaṃ dhammaṃ yathādhammaṃ paṭikarissati.
『『Seyyathāpi, bhikkhave, puriso kāḷavatthaṃ [kāḷakaṃ vatthaṃ (sī. syā. kaṃ. pī.)] paridhāya kese pakiritvā musalaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya – 『ahaṃ, bhante, pāpakammaṃ akāsiṃ gārayhaṃ mosallaṃ, yena me āyasmanto attamanā honti taṃ karomī』ti. Tatraññatarassa thalaṭṭhassa purisassa evamassa – 『pāpakaṃ vata, bho, ayaṃ puriso kammaṃ akāsi gārayhaṃ mosallaṃ. Yatra hi nāma kāḷavatthaṃ paridhāya kese pakiritvā musalaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vakkhati – 『ahaṃ, bhante, pāpakammaṃ akāsiṃ gārayhaṃ mosallaṃ, yena me āyasmanto attamanā honti taṃ karomīti. So vatassāhaṃ evarūpaṃ pāpakammaṃ na kareyyaṃ gārayhaṃ mosalla』nti. Evamevaṃ kho, bhikkhave, yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti saṅghādisesesu dhammesu, tassetaṃ pāṭikaṅkhaṃ – anāpanno vā saṅghādisesaṃ dhammaṃ na āpajjissati, āpanno vā saṅghādisesaṃ dhammaṃ yathādhammaṃ paṭikarissati.
『『Seyyathāpi, bhikkhave, puriso kāḷavatthaṃ paridhāya kese pakiritvā bhasmapuṭaṃ [assapuṭaṃ (sī. syā. kaṃ. pī.)] khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya – 『ahaṃ, bhante, pāpakammaṃ akāsiṃ gārayhaṃ bhasmapuṭaṃ. Yena me āyasmanto attamanā honti taṃ karomī』ti. Tatraññatarassa thalaṭṭhassa purisassa evamassa – 『pāpakaṃ vata, bho, ayaṃ puriso kammaṃ akāsi gārayhaṃ bhasmapuṭaṃ. Yatra hi nāma kāḷavatthaṃ paridhāya kese pakiritvā bhasmapuṭaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vakkhati – ahaṃ, bhante, pāpakammaṃ akāsiṃ gārayhaṃ bhasmapuṭaṃ; yena me āyasmanto attamanā honti taṃ karomīti. So vatassāhaṃ evarūpaṃ pāpakammaṃ na kareyyaṃ gārayhaṃ bhasmapuṭa』nti. Evamevaṃ kho, bhikkhave, yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti pācittiyesu dhammesu , tassetaṃ pāṭikaṅkhaṃ – anāpanno vā pācittiyaṃ dhammaṃ na āpajjissati, āpanno vā pācittiyaṃ dhammaṃ yathādhammaṃ paṭikarissati.
『『Seyyathāpi, bhikkhave, puriso kāḷavatthaṃ paridhāya kese pakiritvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya – 『ahaṃ, bhante, pāpakammaṃ akāsiṃ gārayhaṃ upavajjaṃ. Yena me āyasmanto attamanā honti taṃ karomī』ti. Tatraññatarassa thalaṭṭhassa purisassa evamassa – 『pāpakaṃ vata, bho, ayaṃ puriso kammaṃ akāsi gārayhaṃ upavajjaṃ. Yatra hi nāma kāḷavatthaṃ paridhāya kese pakiritvā mahājanakāyaṃ upasaṅkamitvā evaṃ vakkhati – ahaṃ, bhante, pāpakammaṃ akāsiṃ gārayhaṃ upavajjaṃ; yena me āyasmanto attamanā honti taṃ karomīti. So vatassāhaṃ evarūpaṃ pāpakammaṃ na kareyyaṃ gārayhaṃ upavajja』nti. Evamevaṃ kho, bhikkhave, yassa kassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti pāṭidesanīyesu dhammesu, tassetaṃ pāṭikaṅkhaṃ – anāpanno vā pāṭidesanīyaṃ dhammaṃ na āpajjissati, āpanno vā pāṭidesanīyaṃ dhammaṃ yathādhammaṃ paṭikarissati. Imāni kho, bhikkhave, cattāri āpattibhayānī』』ti. Dutiyaṃ.
- Sikkhānisaṃsasuttaṃ
以下是簡體中文直譯: 比丘們,同樣地,如果任何比丘或比丘尼對波羅夷法有如此強烈的恐懼感,可以期待他:要麼不犯波羅夷法,要麼如果已犯則會如法懺悔。 "比丘們,就像一個人穿著黑衣,披散頭髮,肩上扛著杵,來到大眾面前說:'諸位,我做了惡行,應受譴責,應受杵擊。我願做任何讓諸位滿意的事。'這時,站在一旁的某個人會這樣想:'這個人做了非常惡劣的事,應該受到譴責,應該受杵擊。他穿著黑衣,披散頭髮,肩上扛著杵,來到大眾面前說:"諸位,我做了惡行,應受譴責,應受杵擊。我願做任何讓諸位滿意的事。"我絕不會做這樣的惡行,應受譴責,應受杵擊!'比丘們,同樣地,如果任何比丘或比丘尼對僧殘法有如此強烈的恐懼感,可以期待他:要麼不犯僧殘法,要麼如果已犯則會如法懺悔。 "比丘們,就像一個人穿著黑衣,披散頭髮,肩上扛著灰袋,來到大眾面前說:'諸位,我做了惡行,應受譴責,應受灰袋。我願做任何讓諸位滿意的事。'這時,站在一旁的某個人會這樣想:'這個人做了非常惡劣的事,應該受到譴責,應該受灰袋。他穿著黑衣,披散頭髮,肩上扛著灰袋,來到大眾面前說:"諸位,我做了惡行,應受譴責,應受灰袋。我願做任何讓諸位滿意的事。"我絕不會做這樣的惡行,應受譴責,應受灰袋!'比丘們,同樣地,如果任何比丘或比丘尼對波逸提法有如此強烈的恐懼感,可以期待他:要麼不犯波逸提法,要麼如果已犯則會如法懺悔。 "比丘們,就像一個人穿著黑衣,披散頭髮,來到大眾面前說:'諸位,我做了惡行,應受譴責,應受責備。我願做任何讓諸位滿意的事。'這時,站在一旁的某個人會這樣想:'這個人做了非常惡劣的事,應該受到譴責,應該受責備。他穿著黑衣,披散頭髮,來到大眾面前說:"諸位,我做了惡行,應受譴責,應受責備。我願做任何讓諸位滿意的事。"我絕不會做這樣的惡行,應受譴責,應受責備!'比丘們,同樣地,如果任何比丘或比丘尼對波羅提提舍尼法有如此強烈的恐懼感,可以期待他:要麼不犯波羅提提舍尼法,要麼如果已犯則會如法懺悔。比丘們,這就是四種犯戒的怖畏。" 第二經 3. 學處功德經
- 『『Sikkhānisaṃsamidaṃ, bhikkhave, brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyyaṃ. Kathañca, bhikkhave, sikkhānisaṃsaṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ ābhisamācārikā sikkhā paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ ābhisamācārikā sikkhā paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu.
『『Puna caparaṃ, bhikkhave, mayā sāvakānaṃ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, sikkhānisaṃsaṃ hoti.
『『Kathañca, bhikkhave, paññuttaraṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya tathā tathāssa te dhammā paññāya samavekkhitā honti. Evaṃ kho, bhikkhave, paññuttaraṃ hoti.
『『Kathañca , bhikkhave, vimuttisāraṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya tathā tathāssa te dhammā vimuttiyā phusitā honti. Evaṃ kho, bhikkhave, vimuttisāraṃ hoti.
『『Kathañca, bhikkhave, satādhipateyyaṃ hoti? 『Iti aparipūraṃ vā ābhisamācārikaṃ sikkhaṃ paripūressāmi, paripūraṃ vā ābhisamācārikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. 『Iti aparipūraṃ vā ādibrahmacariyikaṃ sikkhaṃ paripūressāmi, paripūraṃ vā ādibrahmacariyikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. 『Iti asamavekkhitaṃ vā dhammaṃ paññāya samavekkhissāmi, samavekkhitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. 『Iti aphusitaṃ vā dhammaṃ vimuttiyā phusissāmi, phusitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. Evaṃ kho, bhikkhave, satādhipateyyaṃ hoti. 『Sikkhānisaṃsamidaṃ, bhikkhave, brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyya』nti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vutta』』nti. Tatiyaṃ.
-
Seyyāsuttaṃ
-
『『Catasso imā, bhikkhave, seyyā. Katamā catasso? Petaseyyā, kāmabhogiseyyā , sīhaseyyā, tathāgataseyyā. Katamā ca, bhikkhave, petaseyyā? Yebhuyyena, bhikkhave, petā uttānā senti; ayaṃ vuccati, bhikkhave, petaseyyā.
『『Katamā ca, bhikkhave, kāmabhogiseyyā? Yebhuyyena, bhikkhave, kāmabhogī vāmena passena senti; ayaṃ vuccati, bhikkhave, kāmabhogiseyyā.
『『Katamā ca, bhikkhave, sīhaseyyā? Sīho , bhikkhave, migarājā dakkhiṇena passena seyyaṃ kappeti, pāde pādaṃ accādhāya, antarasatthimhi naṅguṭṭhaṃ anupakkhipitvā. So paṭibujjhitvā purimaṃ kāyaṃ abbhunnāmetvā pacchimaṃ kāyaṃ anuviloketi. Sace, bhikkhave, sīho migarājā kiñci passati kāyassa vikkhittaṃ vā visaṭaṃ vā, tena, bhikkhave, sīho migarājā anattamano hoti. Sace pana, bhikkhave, sīho migarājā na kiñci passati kāyassa vikkhittaṃ vā visaṭaṃ vā, tena , bhikkhave, sīho migarājā attamano hoti. Ayaṃ vuccati, bhikkhave, sīhaseyyā.
『『Katamā ca, bhikkhave, tathāgataseyyā? Idha, bhikkhave, tathāgato vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, tathāgataseyyā. Imā kho, bhikkhave, catasso seyyā』』ti. Catutthaṃ.
-
Thūpārahasuttaṃ
-
『『Cattārome, bhikkhave, thūpārahā. Katame cattāro? Tathāgato arahaṃ sammāsambuddho thūpāraho, paccekabuddho thūpāraho, tathāgatasāvako thūpāraho, rājā cakkavattī thūpāraho – ime kho, bhikkhave, cattāro thūpārahā』』ti. Pañcamaṃ.
-
Paññāvuddhisuttaṃ
-
『『Sikkhānisaṃsamidaṃ, bhikkhave, brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyyaṃ. Kathañca, bhikkhave, sikkhānisaṃsaṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ ābhisamācārikā sikkhā paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ ābhisamācārikā sikkhā paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu.
『『Puna caparaṃ, bhikkhave, mayā sāvakānaṃ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, sikkhānisaṃsaṃ hoti.
『『Kathañca, bhikkhave, paññuttaraṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya tathā tathāssa te dhammā paññāya samavekkhitā honti. Evaṃ kho, bhikkhave, paññuttaraṃ hoti.
『『Kathañca , bhikkhave, vimuttisāraṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya tathā tathāssa te dhammā vimuttiyā phusitā honti. Evaṃ kho, bhikkhave, vimuttisāraṃ hoti.
『『Kathañca, bhikkhave, satādhipateyyaṃ hoti? 『Iti aparipūraṃ vā ābhisamācārikaṃ sikkhaṃ paripūressāmi, paripūraṃ vā ābhisamācārikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. 『Iti aparipūraṃ vā ādibrahmacariyikaṃ sikkhaṃ paripūressāmi, paripūraṃ vā ādibrahmacariyikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. 『Iti asamavekkhitaṃ vā dhammaṃ paññāya samavekkhissāmi, samavekkhitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. 『Iti aphusitaṃ vā dhammaṃ vimuttiyā phusissāmi, phusitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. Evaṃ kho, bhikkhave, satādhipateyyaṃ hoti. 『Sikkhānisaṃsamidaṃ, bhikkhave, brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyya』nti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vutta』』nti. Tatiyaṃ.
-
Seyyāsuttaṃ
-
『『Catasso imā, bhikkhave, seyyā. Katamā catasso? Petaseyyā, kāmabhogiseyyā , sīhaseyyā, tathāgataseyyā. Katamā ca, bhikkhave, petaseyyā? Yebhuyyena, bhikkhave, petā uttānā senti; ayaṃ vuccati, bhikkhave, petaseyyā.
『『Katamā ca, bhikkhave, kāmabhogiseyyā? Yebhuyyena, bhikkhave, kāmabhogī vāmena passena senti; ayaṃ vuccati, bhikkhave, kāmabhogiseyyā.
『『Katamā ca, bhikkhave, sīhaseyyā? Sīho , bhikkhave, migarājā dakkhiṇena passena seyyaṃ kappeti, pāde pādaṃ accādhāya, antarasatthimhi naṅguṭṭhaṃ anupakkhipitvā. So paṭibujjhitvā purimaṃ kāyaṃ abbhunnāmetvā pacchimaṃ kāyaṃ anuviloketi. Sace, bhikkhave, sīho migarājā kiñci passati kāyassa vikkhittaṃ vā visaṭaṃ vā, tena, bhikkhave, sīho migarājā anattamano hoti. Sace pana, bhikkhave, sīho migarājā na kiñci passati kāyassa vikkhittaṃ vā visaṭaṃ vā, tena , bhikkhave, sīho migarājā attamano hoti. Ayaṃ vuccati, bhikkhave, sīhaseyyā.
『『Katamā ca, bhikkhave, tathāgataseyyā? Idha, bhikkhave, tathāgato vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, tathāgataseyyā. Imā kho, bhikkhave, catasso seyyā』』ti. Catutthaṃ.
-
Thūpārahasuttaṃ
-
『『Cattārome, bhikkhave, thūpārahā. Katame cattāro? Tathāgato arahaṃ sammāsambuddho thūpāraho, paccekabuddho thūpāraho, tathāgatasāvako thūpāraho, rājā cakkavattī thūpāraho – ime kho, bhikkhave, cattāro thūpārahā』』ti. Pañcamaṃ.
-
Paññāvuddhisuttaṃ
-
『『Sikkhānisaṃsamidaṃ, bhikkhave, brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyyaṃ. Kathañca, bhikkhave, sikkhānisaṃsaṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ ābhisamācārikā sikkhā paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ ābhisamācārikā sikkhā paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu.
『『Puna caparaṃ, bhikkhave, mayā sāvakānaṃ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, sikkhānisaṃsaṃ hoti.
『『Kathañca, bhikkhave, paññuttaraṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya tathā tathāssa te dhammā paññāya samavekkhitā honti. Evaṃ kho, bhikkhave, paññuttaraṃ hoti.
『『Kathañca , bhikkhave, vimuttisāraṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya tathā tathāssa te dhammā vimuttiyā phusitā honti. Evaṃ kho, bhikkhave, vimuttisāraṃ hoti.
『『Kathañca, bhikkhave, satādhipateyyaṃ hoti? 『Iti aparipūraṃ vā ābhisamācārikaṃ sikkhaṃ paripūressāmi, paripūraṃ vā ābhisamācārikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. 『Iti aparipūraṃ vā ādibrahmacariyikaṃ sikkhaṃ paripūressāmi, paripūraṃ vā ādibrahmacariyikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. 『Iti asamavekkhitaṃ vā dhammaṃ paññāya samavekkhissāmi, samavekkhitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. 『Iti aphusitaṃ vā dhammaṃ vimuttiyā phusissāmi, phusitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. Evaṃ kho, bhikkhave, satādhipateyyaṃ hoti. 『Sikkhānisaṃsamidaṃ, bhikkhave, brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyya』nti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vutta』』nti. Tatiyaṃ.
-
Seyyāsuttaṃ
-
『『Catasso imā, bhikkhave, seyyā. Katamā catasso? Petaseyyā, kāmabhogiseyyā , sīhaseyyā, tathāgataseyyā. Katamā ca, bhikkhave, petaseyyā? Yebhuyyena, bhikkhave, petā uttānā senti; ayaṃ vuccati, bhikkhave, petaseyyā.
『『Katamā ca, bhikkhave, kāmabhogiseyyā? Yebhuyyena, bhikkhave, kāmabhogī vāmena passena senti; ayaṃ vuccati, bhikkhave, kāmabhogiseyyā.
『『Katamā ca, bhikkhave, sīhaseyyā? Sīho , bhikkhave, migarājā dakkhiṇena passena seyyaṃ kappeti, pāde pādaṃ accādhāya, antarasatthimhi naṅguṭṭhaṃ anupakkhipitvā. So paṭibujjhitvā purimaṃ kāyaṃ abbhunnāmetvā pacchimaṃ kāyaṃ anuviloketi. Sace, bhikkhave, sīho migarājā kiñci passati kāyassa vikkhittaṃ vā visaṭaṃ vā, tena, bhikkhave, sīho migarājā anattamano hoti. Sace pana, bhikkhave, sīho migarājā na kiñci passati kāyassa vikkhittaṃ vā visaṭaṃ vā, tena , bhikkhave, sīho migarājā attamano hoti. Ayaṃ vuccati, bhikkhave, sīhaseyyā.
『『Katamā ca, bhikkhave, tathāgataseyyā? Idha, bhikkhave, tathāgato vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, tathāgataseyyā. Imā kho, bhikkhave, catasso seyyā』』ti. Catutthaṃ.
-
Thūpārahasuttaṃ
-
『『Cattārome, bhikkhave, thūpārahā. Katame cattāro? Tathāgato arahaṃ sammāsambuddho thūpāraho, paccekabuddho thūpāraho, tathāgatasāvako thūpāraho, rājā cakkavattī thūpāraho – ime kho, bhikkhave, cattāro thūpārahā』』ti. Pañcamaṃ.
-
Paññāvuddhisuttaṃ
-
『『Sikkhānisaṃsamidaṃ, bhikkhave, brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyyaṃ. Kathañca, bhikkhave, sikkhānisaṃsaṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ ābhisamācārikā sikkhā paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ ābhisamācārikā sikkhā paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu.
『『Puna caparaṃ, bhikkhave, mayā sāvakānaṃ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ ādibrahmacariyikā sikkhā paññattā sabbaso sammā dukkhakkhayāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī, samādāya sikkhati sikkhāpadesu. Evaṃ kho, bhikkhave, sikkhānisaṃsaṃ hoti.
『『Kathañca, bhikkhave, paññuttaraṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya tathā tathāssa te dhammā paññāya samavekkhitā honti. Evaṃ kho, bhikkhave, paññuttaraṃ hoti.
『『Kathañca , bhikkhave, vimuttisāraṃ hoti? Idha, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya. Yathā yathā, bhikkhave, mayā sāvakānaṃ dhammā desitā sabbaso sammā dukkhakkhayāya tathā tathāssa te dhammā vimuttiyā phusitā honti. Evaṃ kho, bhikkhave, vimuttisāraṃ hoti.
『『Kathañca, bhikkhave, satādhipateyyaṃ hoti? 『Iti aparipūraṃ vā ābhisamācārikaṃ sikkhaṃ paripūressāmi, paripūraṃ vā ābhisamācārikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. 『Iti aparipūraṃ vā ādibrahmacariyikaṃ sikkhaṃ paripūressāmi, paripūraṃ vā ādibrahmacariyikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. 『Iti asamavekkhitaṃ vā dhammaṃ paññāya samavekkhissāmi, samavekkhitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. 『Iti aphusitaṃ vā dhammaṃ vimuttiyā phusissāmi, phusitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmī』ti – ajjhattaṃyeva sati sūpaṭṭhitā hoti. Evaṃ kho, bhikkhave, satādhipateyyaṃ hoti. 『Sikkhānisaṃsamidaṃ, bhikkhave, brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyya』nti, iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vutta』』nti. Tatiyaṃ.
-
Seyyāsuttaṃ
-
『『Catasso imā, bhikkhave, seyyā. Katamā catasso? Petaseyyā, kāmabhogiseyyā , sīhaseyyā, tathāgataseyyā. Katamā ca, bhikkhave, petaseyyā? Yebhuyyena, bhikkhave, petā uttānā senti; ayaṃ vuccati, bhikkhave, petaseyyā.
『『Katamā ca, bhikkhave, kāmabhogiseyyā? Yebhuyyena, bhikkhave, kāmabhogī vāmena passena senti; ayaṃ vuccati, bhikkhave, kāmabhogiseyyā.
『『Katamā ca, bhikkhave, sīhaseyyā? Sīho , bhikkhave, migarājā dakkhiṇena passena seyyaṃ kappeti, pāde pādaṃ accādhāya, antarasatthimhi naṅguṭṭhaṃ anupakkhipitvā. So paṭibujjhitvā purimaṃ kāyaṃ abbhunnāmetvā pacchimaṃ kāyaṃ anuviloketi. Sace, bhikkhave, sīho migarājā kiñci passati kāyassa vikkhittaṃ vā visaṭaṃ vā, tena, bhikkhave, sīho migarājā anattamano hoti. Sace pana, bhikkhave, sīho migarājā na kiñci passati kāyassa vikkhittaṃ vā visaṭaṃ vā, tena , bhikkhave, sīho migarājā attamano hoti. Ayaṃ vuccati, bhikkhave, sīhaseyyā.
『『Katamā ca, bhikkhave, tathāgataseyyā? Idha, bhikkhave, tathāgato vivicceva kāmehi…pe… catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati, bhikkhave, tathāgataseyyā. Imā kho, bhikkhave, catasso seyyā』』ti. Catutthaṃ.
-
Thūpārahasuttaṃ
-
『『Cattārome, bhikkhave, thūpārahā. Katame cattāro? Tathāgato arahaṃ sammāsambuddho thūpāraho, paccekabuddho thūpāraho, tathāgatasāvako thūpāraho, rājā cakkavattī thūpāraho – ime kho, bhikkhave, cattāro thūpārahā』』ti. Pañcamaṃ.
-
Paññāvuddhisuttaṃ