B0102040523(3)dīghacārikavaggo(長途旅行品)
(23) 3. Dīghacārikavaggo
-
Paṭhamadīghacārikasuttaṃ
-
『『Pañcime , bhikkhave, ādīnavā dīghacārikaṃ anavatthacārikaṃ anuyuttassa viharato. Katame pañca? Assutaṃ na suṇāti, sutaṃ na pariyodāpeti, sutenekaccena avisārado hoti, gāḷhaṃ [bāḷhaṃ (syā.)] rogātaṅkaṃ phusati, na ca mittavā hoti. Ime kho, bhikkhave, pañca ādīnavā dīghacārikaṃ anavatthacārikaṃ anuyuttassa viharato.
『『Pañcime, bhikkhave, ānisaṃsā samavatthacāre. Katame pañca? Assutaṃ suṇāti, sutaṃ pariyodāpeti, sutenekaccena visārado hoti, na gāḷhaṃ rogātaṅkaṃ phusati, mittavā ca hoti. Ime kho, bhikkhave, pañca ānisaṃsā samavatthacāre』』ti. Paṭhamaṃ.
-
Dutiyadīghacārikasuttaṃ
-
『『Pañcime , bhikkhave, ādīnavā dīghacārikaṃ anavatthacārikaṃ anuyuttassa viharato. Katame pañca? Anadhigataṃ nādhigacchati, adhigatā parihāyati, adhigatenekaccena avisārado hoti, gāḷhaṃ rogātaṅkaṃ phusati, na ca mittavā hoti. Ime kho, bhikkhave, pañca ādīnavā dīghacārikaṃ anavatthacārikaṃ anuyuttassa viharato.
『『Pañcime, bhikkhave, ānisaṃsā samavatthacāre. Katame pañca? Anadhigataṃ adhigacchati, adhigatā na parihāyati, adhigatenekaccena visārado hoti, na gāḷhaṃ rogātaṅkaṃ phusati, mittavā ca hoti. Ime kho, bhikkhave, pañca ānisaṃsā samavatthacāre』』ti. Dutiyaṃ.
-
Atinivāsasuttaṃ
-
『『Pañcime , bhikkhave, ādīnavā atinivāse. Katame pañca? Bahubhaṇḍo hoti bahubhaṇḍasannicayo, bahubhesajjo hoti bahubhesajjasannicayo, bahukicco hoti bahukaraṇīyo byatto kiṃkaraṇīyesu, saṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena, tamhā ca āvāsā pakkamanto sāpekkho pakkamati. Ime kho, bhikkhave, pañca ādīnavā atinivāse.
『『Pañcime, bhikkhave, ānisaṃsā samavatthavāse. Katame pañca? Na bahubhaṇḍo hoti na bahubhaṇḍasannicayo, na bahubhesajjo hoti na bahubhesajjasannicayo, na bahukicco hoti na bahukaraṇīyo na byatto kiṃkaraṇīyesu, asaṃsaṭṭho viharati gahaṭṭhapabbajitehi ananulomikena gihisaṃsaggena, tamhā ca āvāsā pakkamanto anapekkho pakkamati. Ime kho, bhikkhave, pañca ānisaṃsā samavatthavāse』』ti. Tatiyaṃ.
-
Maccharīsuttaṃ
-
『『Pañcime, bhikkhave, ādīnavā atinivāse. Katame pañca? Āvāsamaccharī hoti, kulamaccharī hoti, lābhamaccharī hoti, vaṇṇamaccharī hoti, dhammamaccharī hoti. Ime kho, bhikkhave, pañca ādīnavā atinivāse.
『『Pañcime , bhikkhave, ānisaṃsā samavatthavāse. Katame pañca? Na āvāsamaccharī hoti, na kulamaccharī hoti, na lābhamaccharī hoti, na vaṇṇamaccharī hoti, na dhammamaccharī hoti. Ime kho, bhikkhave, pañca ānisaṃsā samavatthavāse』』ti. Catutthaṃ.
-
Paṭhamakulūpakasuttaṃ
-
『『Pañcime, bhikkhave, ādīnavā kulūpake [kulupake (syā. pī.), kulūpage (sī.)]. Katame pañca? Anāmantacāre āpajjati, raho nisajjāya āpajjati, paṭicchanne āsane āpajjati, mātugāmassa uttari chappañcavācāhi dhammaṃ desento āpajjati, kāmasaṅkappabahulo viharati. Ime kho, bhikkhave, pañca ādīnavā kulūpake』』ti. Pañcamaṃ.
-
Dutiyakulūpakasuttaṃ
-
『『Pañcime, bhikkhave, ādīnavā kulūpakassa bhikkhuno ativelaṃ kulesu saṃsaṭṭhassa viharato. Katame pañca? Mātugāmassa abhiṇhadassanaṃ, dassane sati saṃsaggo, saṃsagge sati vissāso, vissāse sati otāro, otiṇṇacittassetaṃ pāṭikaṅkhaṃ – 『anabhirato vā brahmacariyaṃ carissati aññataraṃ vā saṃkiliṭṭhaṃ āpattiṃ āpajjissati sikkhaṃ vā paccakkhāya hīnāyāvattissati』. Ime kho, bhikkhave, pañca ādīnavā kulūpakassa bhikkhuno ativelaṃ kulesu saṃsaṭṭhassa viharato』』ti. Chaṭṭhaṃ.
-
Bhogasuttaṃ
我來為您翻譯這段巴利文經文的內容: (23) 3. 遠行品 1. 第一遠行經 221. "諸比丘,對於常作遠行、無定處遊行者來說,有這五種過患。是哪五種呢?未聞者不得聞,已聞者不能凈化,對於某些所聞之法不得自信,染上重病,且無朋友。諸比丘,這就是常作遠行、無定處遊行者的五種過患。 諸比丘,安住適當處所有這五種功德。是哪五種呢?未聞者得以聽聞,已聞者得以凈化,對於某些所聞之法得到自信,不染重病,且有朋友。諸比丘,這就是安住適當處所的五種功德。"第一經。 2. 第二遠行經 222. "諸比丘,對於常作遠行、無定處遊行者來說,有這五種過患。是哪五種呢?未證得者不能證得,已證得者退失,對於某些已證得之法不得自信,染上重病,且無朋友。諸比丘,這就是常作遠行、無定處遊行者的五種過患。 諸比丘,安住適當處所有這五種功德。是哪五種呢?未證得者能夠證得,已證得者不退失,對於某些已證得之法得到自信,不染重病,且有朋友。諸比丘,這就是安住適當處所的五種功德。"第二經。 3. 過久住宿經 223. "諸比丘,在一處過久住宿有這五種過患。是哪五種呢?積蓄許多物品和物品儲藏,積蓄許多藥品和藥品儲藏,有許多事務和許多應做之事而精於瑣事,與在家出家者交往而有不適宜的俗人交際,離開該住處時帶著留戀而離開。諸比丘,這就是在一處過久住宿的五種過患。 諸比丘,適當住宿有這五種功德。是哪五種呢?不積蓄許多物品和物品儲藏,不積蓄許多藥品和藥品儲藏,無許多事務和許多應做之事而不精於瑣事,不與在家出家者交往而無不適宜的俗人交際,離開該住處時無留戀而離開。諸比丘,這就是適當住宿的五種功德。"第三經。 4. 慳吝經 224. "諸比丘,在一處過久住宿有這五種過患。是哪五種呢?對住處生起慳吝,對施主家生起慳吝,對利養生起慳吝,對名聲生起慳吝,對佛法生起慳吝。諸比丘,這就是在一處過久住宿的五種過患。 諸比丘,適當住宿有這五種功德。是哪五種呢?不對住處生起慳吝,不對施主家生起慳吝,不對利養生起慳吝,不對名聲生起慳吝,不對佛法生起慳吝。諸比丘,這就是適當住宿的五種功德。"第四經。 5. 第一親近施主家經 225. "諸比丘,親近施主家有這五種過患。是哪五種呢?未受邀請而入,獨自與女人坐于隱蔽處,坐于遮蔽處,對女人說法超過五六句,心多欲想。諸比丘,這就是親近施主家的五種過患。"第五經。 6. 第二親近施主家經 226. "諸比丘,比丘過分親近施主家而住有這五種過患。是哪五種呢?經常見到女人,見面則有接觸,接觸則生親密,親密則有機會,對於心已墮落者,當預期這樣的結果——'他將不樂於修梵行,或將犯某種污染的戒,或將舍戒還俗'。諸比丘,這就是比丘過分親近施主家而住的五種過患。"第六經。 7. 財富經 [註:文中未見明確的古地名需要註解為現代地名]
- 『『Pañcime, bhikkhave, ādīnavā bhogesu. Katame pañca? Aggisādhāraṇā bhogā, udakasādhāraṇā bhogā, rājasādhāraṇā bhogā, corasādhāraṇā bhogā, appiyehi dāyādehi sādhāraṇā bhogā. Ime kho, bhikkhave, pañca ādīnavā bhogesu.
『『Pañcime, bhikkhave, ānisaṃsā bhogesu. Katame pañca? Bhoge nissāya attānaṃ sukheti pīṇeti sammā sukhaṃ pariharati, mātāpitaro sukheti pīṇeti sammā sukhaṃ pariharati, puttadāradāsakammakaraporise sukheti pīṇeti sammā sukhaṃ pariharati, mittāmacce sukheti pīṇeti sammā sukhaṃ pariharati, samaṇabrāhmaṇesu uddhaggikaṃ dakkhiṇaṃ patiṭṭhāpeti sovaggikaṃ sukhavipākaṃ saggasaṃvattanikaṃ. Ime kho, bhikkhave, pañca ānisaṃsā bhogesū』』ti. Sattamaṃ.
-
Ussūrabhattasuttaṃ
-
『『Pañcime , bhikkhave, ādīnavā ussūrabhatte kule. Katame pañca? Ye te atithī pāhunā, te na kālena paṭipūjenti; yā tā balipaṭiggāhikā devatā, tā na kālena paṭipūjenti; ye te samaṇabrāhmaṇā ekabhattikā rattūparatā viratā vikālabhojanā, te na kālena paṭipūjenti; dāsakammakaraporisā vimukhā kammaṃ karonti; tāvatakaṃyeva asamayena bhuttaṃ anojavantaṃ hoti. Ime kho, bhikkhave, pañca ādīnavā ussūrabhatte kule.
『『Pañcime, bhikkhave, ānisaṃsā samayabhatte kule. Katame pañca? Ye te atithī pāhunā, te kālena paṭipūjenti; yā tā balipaṭiggāhikā devatā, tā kālena paṭipūjenti; ye te samaṇabrāhmaṇā ekabhattikā rattūparatā viratā vikālabhojanā, te kālena paṭipūjenti; dāsakammakaraporisā avimukhā kammaṃ karonti; tāvatakaṃyeva samayena bhuttaṃ ojavantaṃ hoti. Ime kho, bhikkhave, pañca ānisaṃsā samayabhatte kule』』ti. Aṭṭhamaṃ.
-
Paṭhamakaṇhasappasuttaṃ
-
『『Pañcime, bhikkhave, ādīnavā kaṇhasappe. Katame pañca? Asuci, duggandho, sabhīru, sappaṭibhayo, mittadubbhī – ime kho, bhikkhave , pañca ādīnavā kaṇhasappe. Evamevaṃ kho, bhikkhave, pañcime ādīnavā mātugāme. Katame pañca? Asuci, duggandho, sabhīru, sappaṭibhayo, mittadubbhī – ime kho, bhikkhave, pañca ādīnavā mātugāme』』ti. Navamaṃ.
-
Dutiyakaṇhasappasuttaṃ
我來翻譯這段巴利文的內容: 227. "諸比丘,對於財富有這五種過患。是哪五種呢?財富為火所共有,財富為水所共有,財富為國王所共有,財富為盜賊所共有,財富為不愛之繼承者所共有。諸比丘,這就是財富的五種過患。 諸比丘,對於財富有這五種功德。是哪五種呢?依靠財富使自己快樂、滿足、妥善保持安樂,使父母快樂、滿足、妥善保持安樂,使子女、妻子、奴僕、工人快樂、滿足、妥善保持安樂,使朋友和同僚快樂、滿足、妥善保持安樂,對沙門和婆羅門建立增上佈施,引生天界的安樂果報、導向天界。諸比丘,這就是財富的五種功德。"第七經。 8. 過午食經 228. "諸比丘,在家族過午食用有這五種過患。是哪五種呢?對來訪的客人不能及時供養,對接受供養的諸神不能及時供養,對那些一日一食、夜間不食、遠離非時食的沙門婆羅門不能及時供養,奴僕、工人不情願地工作,非時所食的食物缺乏營養。諸比丘,這就是在家族過午食用的五種過患。 諸比丘,在家族適時食用有這五種功德。是哪五種呢?對來訪的客人能及時供養,對接受供養的諸神能及時供養,對那些一日一食、夜間不食、遠離非時食的沙門婆羅門能及時供養,奴僕、工人情願地工作,適時所食的食物具有營養。諸比丘,這就是在家族適時食用的五種功德。"第八經。 9. 第一黑蛇經 229. "諸比丘,黑蛇有這五種過患。是哪五種呢?不凈,惡臭,膽怯,可怖,背叛朋友——諸比丘,這就是黑蛇的五種過患。同樣地,諸比丘,女人也有這五種過患。是哪五種呢?不凈,惡臭,膽怯,可怖,背叛朋友——諸比丘,這就是女人的五種過患。"第九經。 10. 第二黑蛇經 [註:文中未見明確的古地名需要註解為現代地名]
- 『『Pañcime, bhikkhave, ādīnavā kaṇhasappe. Katame pañca? Kodhano, upanāhī, ghoraviso, dujjivho, mittadubbhī – ime kho, bhikkhave, pañca ādīnavā kaṇhasappe.
『『Evamevaṃ kho, bhikkhave, pañcime ādīnavā mātugāme. Katame pañca? Kodhano, upanāhī, ghoraviso, dujjivho, mittadubbhī. Tatridaṃ, bhikkhave, mātugāmassa ghoravisatā – yebhuyyena, bhikkhave, mātugāmo tibbarāgo. Tatridaṃ, bhikkhave, mātugāmassa dujjivhatā – yebhuyyena, bhikkhave, mātugāmo pisuṇavāco. Tatridaṃ, bhikkhave, mātugāmassa mittadubbhitā – yebhuyyena , bhikkhave, mātugāmo aticārinī. Ime kho, bhikkhave, pañca ādīnavā mātugāme』』ti. Dasamaṃ.
Dīghacārikavaggo tatiyo.
Tassuddānaṃ –
Dve dīghacārikā vuttā, atinivāsamaccharī;
Dve ca kulūpakā bhogā, bhattaṃ sappāpare duveti.
- "諸比丘,黑蛇有這五種過患。是哪五種呢?易怒,懷恨,毒性猛烈,舌有兩岐,背叛朋友——諸比丘,這就是黑蛇的五種過患。 同樣地,諸比丘,女人也有這五種過患。是哪五種呢?易怒,懷恨,毒性猛烈,舌有兩岐,背叛朋友。在這裡,諸比丘,女人的毒性猛烈是指——諸比丘,女人大多貪慾熾盛。在這裡,諸比丘,女人的舌有兩岐是指——諸比丘,女人大多兩舌讒言。在這裡,諸比丘,女人的背叛朋友是指——諸比丘,女人大多行為不貞。諸比丘,這就是女人的五種過患。"第十經。 遠行品第三終 其攝頌為: 兩經說遠行,過久住與慳, 兩親近施主,財富食與蛇。 [註:文中未見明確的古地名需要註解為現代地名]