B0102040107vīriyārambhādivaggo(精進等品)

  1. Vīriyārambhādivaggo

  2. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, vīriyārambho [viriyārambho (sī. syā. kaṃ. pī.)]. Āraddhavīriyassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī』』ti. Paṭhamaṃ.

  3. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, mahicchatā. Mahicchassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī』』ti. Dutiyaṃ.

  4. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, appicchatā. Appicchassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī』』ti. Tatiyaṃ.

  5. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, asantuṭṭhitā. Asantuṭṭhassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī』』ti. Catutthaṃ.

  6. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, santuṭṭhitā. Santuṭṭhassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī』』ti. Pañcamaṃ.

  7. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, ayonisomanasikāro. Ayoniso, bhikkhave, manasi karoto anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī』』ti. Chaṭṭhaṃ.

  8. 『『Nāhaṃ , bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, yonisomanasikāro. Yoniso, bhikkhave, manasi karoto anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī』』ti. Sattamaṃ.

  9. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, asampajaññaṃ. Asampajānassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī』』ti. Aṭṭhamaṃ.

  10. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṃ, bhikkhave, sampajaññaṃ. Sampajānassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī』』ti. Navamaṃ.

  11. 精進等品

  12. "諸比丘,我不見有任何其他一法,能使未生起的善法生起,已生起的不善法衰減,如同這個,諸比丘,即精進的發起。諸比丘,對於精進者,未生起的善法生起,已生起的不善法衰減。"第一
  13. "諸比丘,我不見有任何其他一法,能使未生起的不善法生起,已生起的善法衰減,如同這個,諸比丘,即大欲。諸比丘,對於大欲者,未生起的不善法生起,已生起的善法衰減。"第二
  14. "諸比丘,我不見有任何其他一法,能使未生起的善法生起,已生起的不善法衰減,如同這個,諸比丘,即少欲。諸比丘,對於少欲者,未生起的善法生起,已生起的不善法衰減。"第三
  15. "諸比丘,我不見有任何其他一法,能使未生起的不善法生起,已生起的善法衰減,如同這個,諸比丘,即不知足。諸比丘,對於不知足者,未生起的不善法生起,已生起的善法衰減。"第四
  16. "諸比丘,我不見有任何其他一法,能使未生起的善法生起,已生起的不善法衰減,如同這個,諸比丘,即知足。諸比丘,對於知足者,未生起的善法生起,已生起的不善法衰減。"第五
  17. "諸比丘,我不見有任何其他一法,能使未生起的不善法生起,已生起的善法衰減,如同這個,諸比丘,即不如理作意。諸比丘,對於不如理作意者,未生起的不善法生起,已生起的善法衰減。"第六
  18. "諸比丘,我不見有任何其他一法,能使未生起的善法生起,已生起的不善法衰減,如同這個,諸比丘,即如理作意。諸比丘,對於如理作意者,未生起的善法生起,已生起的不善法衰減。"第七
  19. "諸比丘,我不見有任何其他一法,能使未生起的不善法生起,已生起的善法衰減,如同這個,諸比丘,即不正知。諸比丘,對於不正知者,未生起的不善法生起,已生起的善法衰減。"第八
  20. "諸比丘,我不見有任何其他一法,能使未生起的善法生起,已生起的不善法衰減,如同這個,諸比丘,即正知。諸比丘,對於正知者,未生起的善法生起,已生起的不善法衰減。"第九

  21. 『『Nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṃ, bhikkhave, pāpamittatā. Pāpamittassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī』』ti. Dasamaṃ.

Vīriyārambhādivaggo sattamo.

  1. "諸比丘,我不見有任何其他一法,能使未生起的不善法生起,已生起的善法衰減,如同這個,諸比丘,即惡友。諸比丘,對於有惡友者,未生起的不善法生起,已生起的善法衰減。"第十 精進等品第七