B0102051220phussabuddhavaṃso(弗蘇佛系譜)

  1. Phussabuddhavaṃso

1.

Tattheva maṇḍakappamhi, ahu satthā anuttaro;

Anupamo asamasamo, phusso lokagganāyako.

2.

Sopi sabbaṃ tamaṃ hantvā, vijaṭetvā mahājaṭaṃ;

Sadevakaṃ tappayanto, abhivassi amatambunā.

3.

Dhammacakkaṃ pavattente, phusse nakkhattamaṅgale;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

Navutisatasahassānaṃ , dutiyābhisamayo ahu;

Asītisatasahassānaṃ, tatiyābhisamayo ahu.

5.

Sannipātā tayo āsuṃ, phussassāpi mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

6.

Saṭṭhisatasahassānaṃ , paṭhamo āsi samāgamo;

Paññāsasatasahassānaṃ, dutiyo āsi samāgamo.

7.

Cattārīsasatasahassānaṃ, tatiyo āsi samāgamo;

Anupādā vimuttānaṃ, vocchinnapaṭisandhinaṃ.

8.

Ahaṃ tena samayena, vijitāvī nāma khattiyo;

Chaḍḍayitvā mahārajjaṃ, pabbajiṃ tassa santike.

9.

Sopi maṃ buddho byākāsi, phusso lokagganāyako;

『『Dvenavute ito kappe, ayaṃ buddho bhavissati.

10.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.

11.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

12.

Suttantaṃ vinayañcāpi, navaṅgaṃ satthusāsanaṃ;

Sabbaṃ pariyāpuṇitvā, sobhayiṃ jinasāsanaṃ.

13.

Tatthappamatto viharanto, brahmaṃ bhāvetva bhāvanaṃ;

Abhiññāsu pāramiṃ gantvā, brahmalokamagañchahaṃ.

14.

Kāsikaṃ nāma nagaraṃ, jayaseno nāma khattiyo;

Sirimā nāma janikā, phussassāpi mahesino.

15.

Navavassasahassāni, agāraṃ ajjha so vasi;

Garuḷapakkha haṃsa suvaṇṇabhārā, tayo pāsādamuttamā.

16.

Tiṃsaitthisahassāni, nāriyo samalaṅkatā;

Kisāgotamī nāma nārī, anūpamo nāma atrajo.

17.

Nimitte caturo disvā, hatthiyānena nikkhami;

Chamāsaṃ padhānacāraṃ, acarī purisuttamo.

18.

Brahmunā yācito santo, phusso lokagganāyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

19.

Surakkhito dhammaseno, ahesuṃ aggasāvakā;

Sabhiyo nāmupaṭṭhāko, phussassāpi mahesino.

20.

Cālā ca upacālā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, āmaṇḍoti pavuccati.

21.

Dhanañcayo visākho ca, ahesuṃ aggupaṭṭhakā;

Padumā ceva nāgā ca, ahesuṃ aggupaṭṭhikā.

22.

Aṭṭhapaṇṇāsaratanaṃ , sopi accuggato muni;

Sobhate sataraṃsīva, uḷurājāva pūrito.

23.

Navutivassasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

24.

Ovaditvā bahū satte, santāretvā bahū jane;

Sopi satthā atulayaso, nibbuto so sasāvako.

  1. 弗沙佛傳 1. 于彼曼陀劫中,有無上之導師; 無比無等倫,弗沙世界導。 2. 他亦破一切暗,解開大糾結; 使天人皆滿足,甘露雨遍灑。 3. 弗沙轉法輪時,星宿吉祥際; 千萬億眾生,首次證悟法。 4. 九千萬眾生,第二次證悟; 八千萬眾生,第三次證悟。 5. 弗沙大仙人,三次大集會; 漏盡無垢染,寂靜心如如。 6. 六千萬聖者,初次來集會; 五千萬聖者,二次來集會。 7. 四千萬聖者,三次來集會; 無依得解脫,斷絕輪迴者。 8. 我于彼時節,名勝利剎帝; 捨棄大王位,于彼前出家。 9. 弗沙世導師,為我作授記: "九十二劫后,此人將成佛。" 10. "精進修苦行...(略)...將親見此人。" 11. 聞彼所言已,心更生凈信; 增上立誓願,圓滿十波羅。 12. 經藏與律藏,九分佛聖教; 我皆已通達,光顯佛教法。 13. 於此勤修持,修習梵天住; 神通得圓滿,往生梵天界。 14. 迦尸城為都,剎帝名勝軍; 弗沙大仙人,生母名吉祥。 15. 九千年之久,居住在俗家; 金翼鵝金擔,三座最勝殿。 16. 三萬女眷屬,莊嚴具裝飾; 基娑憍曇彌,其子名無比。 17. 見四種瑞相,乘象而出城; 最上大丈夫,六月行苦行。 18. 應梵天勸請,弗沙世導師; 大雄轉法輪,鹿野最勝處。 19. 善護與法軍,是為上首徒; 侍者名善賢,侍奉大仙人。 20. 遮羅優波遮,是為上首尼; 世尊菩提樹,名為庵摩羅。 21. 財勝毗舍佉,是為上施主; 蓮花與龍女,是為上施主。 22. 彼牟尼身高,五十八腕尺; 光耀如百光,如滿月莊嚴。 23. 九萬年壽命,住世度眾生; 如是長久住,度化諸群生。 24. 教誡眾生已,度脫諸群生; 無量名聲師,與眾入涅槃。

25.

Phusso jinavaro satthā, senārāmamhi nibbuto;

Dhātuvitthārikaṃ āsi, tesu tesu padesatoti.

Phussassa bhagavato vaṃso aṭṭhārasamo.

25. 弗沙勝利師,涅槃軍園中; 舍利廣分佈,遍及諸方域。 至此弗沙世尊傳記第十八章完。 注: 這裡的"軍園"(senārāma)是一個寺院或園林的名稱,但由於年代久遠,現今確切地理位置已難以考證,故不作現代地名標註。