B0102040526(6)upasampadāvaggo(安住品)
(26) 6. Upasampadāvaggo
- Upasampādetabbasuttaṃ
251.[mahāva. 84] 『『Pañcahi , bhikkhave, dhammehi samannāgatena bhikkhunā upasampādetabbaṃ. Katamehi pañcahi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti; asekhena samādhikkhandhena samannāgato hoti; asekhena paññākkhandhena samannāgato hoti; asekhena vimuttikkhandhena samannāgato hoti; asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatena bhikkhunā upasampādetabba』』nti. Paṭhamaṃ.
- Nissayasuttaṃ
252.[mahāva. 84] 『『Pañcahi, bhikkhave, dhammehi samannāgatena bhikkhunā nissayo dātabbo. Katamehi pañcahi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti…pe… asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi…pe… nissayo dātabbo』』ti. Dutiyaṃ.
- Sāmaṇerasuttaṃ
253.[mahāva. 84] 『『Pañcahi, bhikkhave, dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo. Katamehi pañcahi? Idha, bhikkhave, bhikkhu asekhena sīlakkhandhena samannāgato hoti; asekhena samādhikkhandhena… asekhena paññākkhandhena… asekhena vimuttikkhandhena… asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho, bhikkhave, pañcahi dhammehi samannāgatena bhikkhunā sāmaṇero upaṭṭhāpetabbo』』ti. Tatiyaṃ.
-
Pañcamacchariyasuttaṃ
-
『『Pañcimāni , bhikkhave, macchariyāni. Katamāni pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – imāni kho, bhikkhave, pañca macchariyāni. Imesaṃ kho, bhikkhave, pañcannaṃ macchariyānaṃ etaṃ paṭikuṭṭhaṃ [patikiṭṭhaṃ (sī. pī.), paṭikkiṭṭhaṃ (syā. kaṃ.), paṭikiṭṭhaṃ (ka.)], yadidaṃ dhammamacchariya』』nti. Catutthaṃ.
-
Macchariyappahānasuttaṃ
-
『『Pañcannaṃ , bhikkhave, macchariyānaṃ pahānāya samucchedāya brahmacariyaṃ vussati. Katamesaṃ pañcannaṃ? Āvāsamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati; kulamacchariyassa…pe… lābhamacchariyassa… vaṇṇamacchariyassa… dhammamacchariyassa pahānāya samucchedāya brahmacariyaṃ vussati. Imesaṃ kho, bhikkhave, pañcannaṃ macchariyānaṃ pahānāya samucchedāya brahmacariyaṃ vussatī』』ti. Pañcamaṃ.
-
Paṭhamajhānasuttaṃ
-
『『Pañcime, bhikkhave, dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – ime kho, bhikkhave, pañca dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.
『『Pañcime, bhikkhave, dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – ime kho, bhikkhave, pañca dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitu』』nti. Chaṭṭhaṃ.
7-13. Dutiyajhānasuttādisattakaṃ
257-263. 『『Pañcime , bhikkhave, dhamme appahāya abhabbo dutiyaṃ jhānaṃ…pe… abhabbo tatiyaṃ jhānaṃ… abhabbo catutthaṃ jhānaṃ… abhabbo sotāpattiphalaṃ… abhabbo sakadāgāmiphalaṃ… abhabbo anāgāmiphalaṃ… abhabbo arahattaṃ [arahattaphalaṃ (sī.)] sacchikātuṃ. Katame pañca? Āvāsamacchariyaṃ , kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – ime kho, bhikkhave, pañca dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.
『『Pañcime, bhikkhave, dhamme pahāya bhabbo dutiyaṃ jhānaṃ…pe… bhabbo tatiyaṃ jhānaṃ… bhabbo catutthaṃ jhānaṃ… bhabbo sotāpattiphalaṃ… bhabbo sakadāgāmiphalaṃ… bhabbo anāgāmiphalaṃ… bhabbo arahattaṃ sacchikātuṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, dhammamacchariyaṃ – ime kho, bhikkhave, pañca dhamme pahāya bhabbo arahattaṃ sacchikātu』』nti. Terasamaṃ.
- Aparapaṭhamajhānasuttaṃ
我來為您翻譯這段巴利語經文的內容。這是第(26)章第6節 授具足戒品。 1. 應授具足戒經 251.[大品 84] "諸比丘,具足五法的比丘可以授具足戒。是哪五法?在此,諸比丘,比丘具足無學戒蘊;具足無學定蘊;具足無學慧蘊;具足無學解脫蘊;具足無學解脫知見蘊。諸比丘,具足這五法的比丘可以授具足戒。"第一。 2. 依止經 252.[大品 84] "諸比丘,具足五法的比丘可以給予依止。是哪五法?在此,諸比丘,比丘具足無學戒蘊...乃至...具足無學解脫知見蘊。具足這些...乃至...可以給予依止。"第二。 3. 沙彌經 253.[大品 84] "諸比丘,具足五法的比丘可以攝受沙彌。是哪五法?在此,諸比丘,比丘具足無學戒蘊;具足無學定蘊;具足無學慧蘊;具足無學解脫蘊;具足無學解脫知見蘊。諸比丘,具足這五法的比丘可以攝受沙彌。"第三。 4. 五慳吝經 254."諸比丘,這五種是慳吝。是哪五種?住處慳吝、眷屬慳吝、利養慳吝、稱讚慳吝、法慳吝——諸比丘,這是五種慳吝。諸比丘,在這五種慳吝中,法慳吝是最為低劣的。"第四。 5. 斷慳吝經 255."諸比丘,為斷除、切斷五種慳吝而修梵行。是哪五種?為斷除、切斷住處慳吝而修梵行;眷屬慳吝...乃至...利養慳吝...稱讚慳吝...為斷除、切斷法慳吝而修梵行。諸比丘,為斷除、切斷這五種慳吝而修梵行。"第五。 6. 初禪經 256."諸比丘,不斷除這五法者,不能證得初禪而住。是哪五法?住處慳吝、眷屬慳吝、利養慳吝、稱讚慳吝、法慳吝——諸比丘,不斷除這五法者,不能證得初禪而住。" "諸比丘,斷除這五法者,能證得初禪而住。是哪五法?住處慳吝、眷屬慳吝、利養慳吝、稱讚慳吝、法慳吝——諸比丘,斷除這五法者,能證得初禪而住。"第六。 7-13. 第二禪等七經 257-263."諸比丘,不斷除這五法者,不能證得第二禪...乃至...不能證得第三禪...不能證得第四禪...不能證得須陀洹果...不能證得斯陀含果...不能證得阿那含果...不能證得阿羅漢果。是哪五法?住處慳吝、眷屬慳吝、利養慳吝、稱讚慳吝、法慳吝——諸比丘,不斷除這五法者,不能證得阿羅漢果。" "諸比丘,斷除這五法者,能證得第二禪...乃至...能證得第三禪...能證得第四禪...能證得須陀洹果...能證得斯陀含果...能證得阿那含果...能證得阿羅漢果。是哪五法?住處慳吝、眷屬慳吝、利養慳吝、稱讚慳吝、法慳吝——諸比丘,斷除這五法者,能證得阿羅漢果。"第十三。 14. 另一初禪經
- 『『Pañcime , bhikkhave, dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ – ime kho, bhikkhave, pañca dhamme appahāya abhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ.
『『Pañcime, bhikkhave, dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharituṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ – ime kho, bhikkhave, pañca dhamme pahāya bhabbo paṭhamaṃ jhānaṃ upasampajja viharitu』』nti. Cuddasamaṃ.
15-21. Aparadutiyajhānasuttādisattakaṃ
265-
-
"諸比丘,不斷除這五法者,不能證得初禪而住。是哪五法?住處慳吝、眷屬慳吝、利養慳吝、稱讚慳吝、忘恩負義——諸比丘,不斷除這五法者,不能證得初禪而住。" "諸比丘,斷除這五法者,能證得初禪而住。是哪五法?住處慳吝、眷屬慳吝、利養慳吝、稱讚慳吝、忘恩負義——諸比丘,斷除這五法者,能證得初禪而住。"第十四。 15-21. 另一第二禪等七經 265-
-
『『Pañcime , bhikkhave, dhamme appahāya abhabbo dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ sacchikātuṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ – ime kho, bhikkhave, pañca dhamme appahāya abhabbo arahattaṃ sacchikātuṃ.
『『Pañcime, bhikkhave, dhamme pahāya bhabbo dutiyaṃ jhānaṃ…pe… tatiyaṃ jhānaṃ… catutthaṃ jhānaṃ… sotāpattiphalaṃ… sakadāgāmiphalaṃ… anāgāmiphalaṃ… arahattaṃ sacchikātuṃ. Katame pañca? Āvāsamacchariyaṃ, kulamacchariyaṃ, lābhamacchariyaṃ, vaṇṇamacchariyaṃ, akataññutaṃ akataveditaṃ – ime kho, bhikkhave, pañca dhamme pahāya bhabbo arahattaṃ sacchikātu』』nti. Ekavīsatimaṃ.
Upasampadāvaggo chaṭṭho.
- "諸比丘,不斷除這五法者,不能證得第二禪...乃至...第三禪...第四禪...須陀洹果...斯陀含果...阿那含果...不能證得阿羅漢果。是哪五法?住處慳吝、眷屬慳吝、利養慳吝、稱讚慳吝、忘恩負義——諸比丘,不斷除這五法者,不能證得阿羅漢果。" "諸比丘,斷除這五法者,能證得第二禪...乃至...第三禪...第四禪...須陀洹果...斯陀含果...阿那含果...能證得阿羅漢果。是哪五法?住處慳吝、眷屬慳吝、利養慳吝、稱讚慳吝、忘恩負義——諸比丘,斷除這五法者,能證得阿羅漢果。"第二十一。 授具足戒品第六終。