B0102030111sakkasaṃyuttaṃ(梵天相應經)c3.5s
-
Sakkasaṃyuttaṃ
-
Paṭhamavaggo
-
Suvīrasuttaṃ
-
Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Bhūtapubbaṃ, bhikkhave, asurā deve abhiyaṃsu. Atha kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi – 『ete, tāta suvīra, asurā deve abhiyanti. Gaccha, tāta suvīra, asure paccuyyāhī』ti. 『Evaṃ bhaddantavā』ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi [āharesi (katthaci) navaṅguttare sīhanādasuttepi]. Dutiyampi kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi – 『ete, tāta suvīra, asurā deve abhiyanti. Gaccha, tāta suvīra, asure paccuyyāhī』ti. 『Evaṃ bhaddantavā』ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā dutiyampi pamādaṃ āpādesi. Tatiyampi kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ āmantesi – 『ete, tāta suvīra, asurā deve abhiyanti. Gaccha, tāta suvīra, asure paccuyyāhī』ti . 『Evaṃ bhaddantavā』ti kho, bhikkhave, suvīro devaputto sakkassa devānamindassa paṭissutvā tatiyampi pamādaṃ āpādesi. Atha kho, bhikkhave, sakko devānamindo suvīraṃ devaputtaṃ gāthāya ajjhabhāsi –
『『Anuṭṭhahaṃ avāyāmaṃ, sukhaṃ yatrādhigacchati;
Suvīra tattha gacchāhi, mañca tattheva pāpayā』』ti.
『『Alasvassa [alasa』ssa (sī. pī.), alasvāyaṃ (syā. kaṃ.)] anuṭṭhātā, na ca kiccāni kāraye;
Sabbakāmasamiddhassa, taṃ me sakka varaṃ disā』』ti.
『『Yatthālaso anuṭṭhātā, accantaṃ sukhamedhati;
Suvīra tattha gacchāhi, mañca tattheva pāpayā』』ti.
『『Akammunā [akammanā (sī. pī.)] devaseṭṭha, sakka vindemu yaṃ sukhaṃ;
Asokaṃ anupāyāsaṃ, taṃ me sakka varaṃ disā』』ti.
『『Sace atthi akammena, koci kvaci na jīvati;
Nibbānassa hi so maggo, suvīra tattha gacchāhi;
Mañca tattheva pāpayā』』ti.
『『So hi nāma, bhikkhave, sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento uṭṭhānavīriyassa vaṇṇavādī bhavissati. Idha kho taṃ, bhikkhave, sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā』』ti.
- Susīmasuttaṃ
這是對應的簡體中文直譯: 11. 帝釋相應 第一品 1. 蘇維拉經 如是我聞。一時,世尊住舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。在那裡,世尊呼喚比丘們:"諸比丘。"那些比丘回答世尊說:"尊者。"世尊如是說: "諸比丘,從前,阿修羅攻擊諸天。那時,諸比丘,天帝釋呼喚天子蘇維拉:'親愛的蘇維拉,這些阿修羅正在攻擊諸天。去吧,親愛的蘇維拉,抵擋阿修羅。'諸比丘,蘇維拉天子回答天帝釋說:'遵命,尊者',然後陷入放逸。諸比丘,天帝釋第二次呼喚天子蘇維拉:'親愛的蘇維拉,這些阿修羅正在攻擊諸天。去吧,親愛的蘇維拉,抵擋阿修羅。'諸比丘,蘇維拉天子回答天帝釋說:'遵命,尊者',然後第二次陷入放逸。諸比丘,天帝釋第三次呼喚天子蘇維拉:'親愛的蘇維拉,這些阿修羅正在攻擊諸天。去吧,親愛的蘇維拉,抵擋阿修羅。'諸比丘,蘇維拉天子回答天帝釋說:'遵命,尊者',然後第三次陷入放逸。那時,諸比丘,天帝釋用偈頌對蘇維拉天子說: '不起不勤勉,安樂可得處, 蘇維拉去那,也帶我去那。' '懶惰不起身,不作應作事, 慾望皆滿足,帝釋請賜我。' '懶惰不起身,永享極樂處, 蘇維拉去那,也帶我去那。' '天中最勝者,無作得安樂, 無憂無煩惱,帝釋請賜我。' '若有無作處,無人能生存, 彼乃涅槃道,蘇維拉去那, 也帶我去那。' "諸比丘,那天帝釋享受自己的福報果實,統治三十三天的王權,他將成為稱讚奮起精進的人。諸比丘,你們在如此善說的法律中出家,應當奮起、努力、精進,以達到未達到的,證得未證得的,實現未實現的,這才是適合你們的。" 2. 蘇西摩經
- Sāvatthiyaṃ. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Bhūtapubbaṃ, bhikkhave, asurā deve abhiyaṃsu. Atha kho, bhikkhave, sakko devānamindo susīmaṃ [susimaṃ (syā. kaṃ. ka.)] devaputtaṃ āmantesi – 『ete, tāta susīma, asurā deve abhiyanti. Gaccha, tāta susīma, asure paccuyyāhī』ti. 『Evaṃ bhaddantavā』ti kho, bhikkhave, susīmo devaputto sakkassa devānamindassa paṭissutvā pamādaṃ āpādesi. Dutiyampi kho, bhikkhave, sakko devānamindo susīmaṃ devaputtaṃ āmantesi…pe… dutiyampi pamādaṃ āpādesi. Tatiyampi kho, bhikkhave, sakko devānamindo susīmaṃ devaputtaṃ āmantesi…pe… tatiyampi pamādaṃ āpādesi. Atha kho, bhikkhave, sakko devānamindo susīmaṃ devaputtaṃ gāthāya ajjhabhāsi –
『『Anuṭṭhahaṃ avāyāmaṃ, sukhaṃ yatrādhigacchati;
Susīma tattha gacchāhi, mañca tattheva pāpayā』』ti.
『『Alasvassa anuṭṭhātā, na ca kiccāni kāraye;
Sabbakāmasamiddhassa, taṃ me sakka varaṃ disā』』ti.
『『Yatthālaso anuṭṭhātā, accantaṃ sukhamedhati;
Susīma tattha gacchāhi, mañca tattheva pāpayā』』ti.
『『Akammunā devaseṭṭha, sakka vindemu yaṃ sukhaṃ;
Asokaṃ anupāyāsaṃ, taṃ me sakka varaṃ disā』』ti.
『『Sace atthi akammena, koci kvaci na jīvati;
Nibbānassa hi so maggo, susīma tattha gacchāhi;
Mañca tattheva pāpayā』』ti.
『『So hi nāma, bhikkhave, sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento uṭṭhānavīriyassa vaṇṇavādī bhavissati. Idha kho taṃ, bhikkhave, sobhetha, yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā uṭṭhaheyyātha ghaṭeyyātha vāyameyyātha appattassa pattiyā, anadhigatassa adhigamāya, asacchikatassa sacchikiriyāyā』』ti.
- Dhajaggasuttaṃ
在舍衛城(現今印度北方邦斯拉瓦斯蒂)。在那裡,世尊呼喚比丘們:"諸比丘。"那些比丘回答世尊說:"尊者。"世尊如是說: "諸比丘,從前,阿修羅攻擊諸天。那時,諸比丘,天帝釋呼喚天子蘇西摩:'親愛的蘇西摩,這些阿修羅正在攻擊諸天。去吧,親愛的蘇西摩,抵擋阿修羅。'諸比丘,蘇西摩天子回答天帝釋說:'遵命,尊者',然後陷入放逸。諸比丘,天帝釋第二次呼喚天子蘇西摩...第二次陷入放逸。諸比丘,天帝釋第三次呼喚天子蘇西摩...第三次陷入放逸。那時,諸比丘,天帝釋用偈頌對蘇西摩天子說: '不起不勤勉,安樂可得處, 蘇西摩去那,也帶我去那。' '懶惰不起身,不作應作事, 慾望皆滿足,帝釋請賜我。' '懶惰不起身,永享極樂處, 蘇西摩去那,也帶我去那。' '天中最勝者,無作得安樂, 無憂無煩惱,帝釋請賜我。' '若有無作處,無人能生存, 彼乃涅槃道,蘇西摩去那, 也帶我去那。' "諸比丘,那天帝釋享受自己的福報果實,統治三十三天的王權,他將成為稱讚奮起精進的人。諸比丘,你們在如此善說的法律中出家,應當奮起、努力、精進,以達到未達到的,證得未證得的,實現未實現的,這才是適合你們的。" 3. 幢頂經
- Sāvatthiyaṃ . Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti . 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse āmantesi –
『Sace, mārisā, devānaṃ saṅgāmagatānaṃ uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye dhajaggaṃ ullokeyyātha. Mamañhi vo dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati』.
『No ce me dhajaggaṃ ullokeyyātha, atha pajāpatissa devarājassa dhajaggaṃ ullokeyyātha. Pajāpatissa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati』.
『No ce pajāpatissa devarājassa dhajaggaṃ ullokeyyātha, atha varuṇassa devarājassa dhajaggaṃ ullokeyyātha. Varuṇassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati』.
『No ce varuṇassa devarājassa dhajaggaṃ ullokeyyātha, atha īsānassa devarājassa dhajaggaṃ ullokeyyātha. Īsānassa hi vo devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissatī』』』ti.
『『Taṃ kho pana, bhikkhave, sakkassa vā devānamindassa dhajaggaṃ ullokayataṃ, pajāpatissa vā devarājassa dhajaggaṃ ullokayataṃ, varuṇassa vā devarājassa dhajaggaṃ ullokayataṃ, īsānassa vā devarājassa dhajaggaṃ ullokayataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyethāpi nopi pahīyetha [no pahīyetha (ka.)].
『『Taṃ kissa hetu? Sakko hi, bhikkhave, devānamindo avītarāgo avītadoso avītamoho bhīru chambhī utrāsī palāyīti.
『『Ahañca kho, bhikkhave, evaṃ vadāmi – 『sace tumhākaṃ, bhikkhave, araññagatānaṃ vā rukkhamūlagatānaṃ vā suññāgāragatānaṃ vā uppajjeyya bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, mameva tasmiṃ samaye anussareyyātha – itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā』ti. Mamañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
『『No ce maṃ anussareyyātha, atha dhammaṃ anussareyyātha – 『svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī』ti. Dhammañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
『『No ce dhammaṃ anussareyyātha, atha saṅghaṃ anussareyyātha – 『suppaṭipanno bhagavato sāvakasaṅgho ujuppaṭipanno bhagavato sāvakasaṅgho ñāyappaṭipanno bhagavato sāvakasaṅgho sāmīcippaṭipanno bhagavato sāvakasaṅgho, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā esa bhagavato sāvakasaṅgho, āhuneyyo pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā』ti. Saṅghañhi vo, bhikkhave, anussarataṃ yaṃ bhavissati bhayaṃ vā chambhitattaṃ vā lomahaṃso vā, so pahīyissati.
『『Taṃ kissa hetu? Tathāgato hi, bhikkhave, arahaṃ sammāsambuddho vītarāgo vītadoso vītamoho abhīru acchambhī anutrāsī apalāyī』』ti. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā –
『『Araññe rukkhamūle vā, suññāgāreva bhikkhavo;
Anussaretha [anussareyyātha (ka.) padasiddhi pana cintetabbā] sambuddhaṃ, bhayaṃ tumhāka no siyā.
『『No ce buddhaṃ sareyyātha, lokajeṭṭhaṃ narāsabhaṃ;
Atha dhammaṃ sareyyātha, niyyānikaṃ sudesitaṃ.
『『No ce dhammaṃ sareyyātha, niyyānikaṃ sudesitaṃ;
Atha saṅghaṃ sareyyātha, puññakkhettaṃ anuttaraṃ.
『『Evaṃ buddhaṃ sarantānaṃ, dhammaṃ saṅghañca bhikkhavo;
Bhayaṃ vā chambhitattaṃ vā, lomahaṃso na hessatī』』ti.
- Vepacittisuttaṃ
在舍衛城(現今印度北方邦斯拉瓦斯蒂)。在那裡,世尊呼喚比丘們:"諸比丘。"那些比丘回答世尊說:"尊者。"世尊如是說: "諸比丘,從前,天神與阿修羅展開了一場大戰。那時,諸比丘,天帝釋對三十三天的諸神說: '朋友們,如果參戰的諸天生起恐懼、戰慄或毛骨悚然,那時你們應當仰望我的幢頂。因為當你們仰望我的幢頂時,任何恐懼、戰慄或毛骨悚然都將消失。 '如果你們不仰望我的幢頂,那麼就仰望天王波阇波提的幢頂。因為當你們仰望天王波阇波提的幢頂時,任何恐懼、戰慄或毛骨悚然都將消失。 '如果你們不仰望天王波阇波提的幢頂,那麼就仰望天王婆樓那的幢頂。因為當你們仰望天王婆樓那的幢頂時,任何恐懼、戰慄或毛骨悚然都將消失。 '如果你們不仰望天王婆樓那的幢頂,那麼就仰望天王伊沙那的幢頂。因為當你們仰望天王伊沙那的幢頂時,任何恐懼、戰慄或毛骨悚然都將消失。' "諸比丘,當仰望天帝釋的幢頂,或天王波阇波提的幢頂,或天王婆樓那的幢頂,或天王伊沙那的幢頂時,恐懼、戰慄或毛骨悚然可能會消失,也可能不會消失。 "為什麼呢?因為,諸比丘,天帝釋尚未離貪、離嗔、離癡,他還會恐懼、戰慄、驚慌、逃跑。 "諸比丘,我是這樣說的:'如果你們在林中、樹下或空屋中生起恐懼、戰慄或毛骨悚然,那時你們應當憶念我:世尊是阿羅漢、正等正覺、明行足、善逝、世間解、無上士、調御丈夫、天人師、佛、世尊。諸比丘,當你們憶念我時,任何恐懼、戰慄或毛骨悚然都將消失。 "如果你們不憶念我,那麼就憶念法:法是世尊善說的,是現見的,不待時的,來看的,向上的,智者自知的。諸比丘,當你們憶念法時,任何恐懼、戰慄或毛骨悚然都將消失。 "如果你們不憶念法,那麼就憶念僧:世尊的聲聞僧眾是善行道的,世尊的聲聞僧眾是正直行道的,世尊的聲聞僧眾是如理行道的,世尊的聲聞僧眾是和敬行道的,這就是四雙八輩的世尊聲聞僧眾,應受供養,應受款待,應受佈施,應受合掌,是世間無上的福田。諸比丘,當你們憶念僧時,任何恐懼、戰慄或毛骨悚然都將消失。 "為什麼呢?因為,諸比丘,如來、阿羅漢、正等正覺已離貪、離嗔、離癡,不恐懼、不戰慄、不驚慌、不逃跑。" 世尊說了這些。說完后,善逝、導師又說了以下偈頌: "林中或樹下,或在空屋中, 諸比丘憶念,正覺無畏懼。 若不憶佛陀,世間最尊貴, 當憶念正法,善說趣解脫。 若不憶正法,善說趣解脫, 當憶念僧伽,無上之福田。 如是憶佛法,及僧伽比丘, 恐懼或戰慄,毛骨悚不生。" 4. 毗波質底經
- Sāvatthinidānaṃ. 『『Bhūtapubbaṃ , bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho, bhikkhave, vepacitti asurindo asure āmantesi – 『sace, mārisā, devānaṃ asurasaṅgāme samupabyūḷhe asurā jineyyuṃ devā parājineyyuṃ [parājeyyuṃ (sī. pī.)], yena naṃ sakkaṃ devānamindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha asurapura』nti. Sakkopi kho, bhikkhave, devānamindo deve tāvatiṃse āmantesi – 『sace, mārisā, devānaṃ asurasaṅgāme samupabyūḷhe devā jineyyuṃ asurā parājineyyuṃ, yena naṃ vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā mama santike āneyyātha sudhammasabha』』』nti. Tasmiṃ kho pana, bhikkhave, saṅgāme devā jiniṃsu , asurā parājiniṃsu [parājiṃsu (sī. pī.)]. Atha kho, bhikkhave, devā tāvatiṃsā vepacittiṃ asurindaṃ kaṇṭhapañcamehi bandhanehi bandhitvā sakkassa devānamindassa santike ānesuṃ sudhammasabhaṃ. Tatra sudaṃ, bhikkhave, vepacitti asurindo kaṇṭhapañcamehi bandhanehi baddho sakkaṃ devānamindaṃ sudhammasabhaṃ pavisantañca nikkhamantañca asabbhāhi pharusāhi vācāhi akkosati paribhāsati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāhi ajjhabhāsi –
『『Bhayā nu maghavā sakka, dubbalyā no titikkhasi;
Suṇanto pharusaṃ vācaṃ, sammukhā vepacittino』』ti.
『『Nāhaṃ bhayā na dubbalyā, khamāmi vepacittino;
Kathañhi mādiso viññū, bālena paṭisaṃyuje』』ti.
『『Bhiyyo bālā pabhijjeyyuṃ, no cassa paṭisedhako;
Tasmā bhusena daṇḍena, dhīro bālaṃ nisedhaye』』ti.
『『Etadeva ahaṃ maññe, bālassa paṭisedhanaṃ;
Paraṃ saṅkupitaṃ ñatvā, yo sato upasammatī』』ti.
『『Etadeva titikkhāya, vajjaṃ passāmi vāsava;
Yadā naṃ maññati bālo, bhayā myāyaṃ titikkhati;
Ajjhāruhati dummedho, gova bhiyyo palāyina』』nti.
『『Kāmaṃ maññatu vā mā vā, bhayā myāyaṃ titikkhati;
Sadatthaparamā atthā, khantyā bhiyyo na vijjati.
『『Yo have balavā santo, dubbalassa titikkhati;
Tamāhu paramaṃ khantiṃ, niccaṃ khamati dubbalo.
『『Abalaṃ taṃ balaṃ āhu, yassa bālabalaṃ balaṃ;
Balassa dhammaguttassa, paṭivattā na vijjati.
『『Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
『『Ubhinnamatthaṃ carati, attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
『『Ubhinnaṃ tikicchantānaṃ, attano ca parassa ca;
Janā maññanti bāloti, ye dhammassa akovidā』』ti.
『『So hi nāma, bhikkhave, sakko devānamindo sakaṃ puññaphalaṃ upajīvamāno devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kārento khantisoraccassa vaṇṇavādī bhavissati. Idha kho taṃ, bhikkhave, sobhetha yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā』』ti.
- Subhāsitajayasuttaṃ
舍衛城(現今印度北方邦斯拉瓦斯蒂)因緣。"諸比丘,從前,天神與阿修羅展開了一場大戰。那時,諸比丘,阿修羅王毗波質底對阿修羅們說:'朋友們,如果在天神與阿修羅的戰鬥中,阿修羅勝利而天神失敗,你們就用五重鎖鏈捆綁天帝釋,把他帶到我的阿修羅城來。'諸比丘,天帝釋也對三十三天的諸神說:'朋友們,如果在天神與阿修羅的戰鬥中,天神勝利而阿修羅失敗,你們就用五重鎖鏈捆綁阿修羅王毗波質底,把他帶到善法堂來。'諸比丘,在那場戰鬥中,天神勝利,阿修羅失敗。於是,諸比丘,三十三天的諸神用五重鎖鏈捆綁阿修羅王毗波質底,把他帶到善法堂天帝釋那裡。諸比丘,當阿修羅王毗波質底被五重鎖鏈捆綁時,他對進出善法堂的天帝釋用粗鄙惡劣的言語辱罵、誹謗。那時,諸比丘,車御者摩多利用偈頌對天帝釋說: '因畏或軟弱,摩伽婆帝釋, 忍受毗波質,面前粗惡語?' '非因畏軟弱,我忍毗波質, 智者怎能與,愚者相爭辯?' '若無人制止,愚者更放肆, 故智者應以,重罰制愚者。' '我認為這才,是制止愚者, 知他人發怒,自己保持靜。' '帝釋我見此,忍耐有過失, 愚者以為你,因畏而忍耐, 蠢人更加慢,如牛逃更遠。' '隨他如何想,因畏我忍耐, 自利為最上,忍辱無勝者。 '強者能忍耐,弱者的傷害, 此為最高忍,弱者常忍辱。 '愚者力為力,稱此為無力, 正法護衛力,無人能抵擋。 '以怒報怒者,其惡更甚焉, 不以怒報怒,能勝難勝戰。 '為己亦為他,兩利皆可得, 知他人發怒,自己保持靜。 '為己亦為他,兩者皆醫治, 不懂正法者,以為是愚人。' "諸比丘,那天帝釋享受自己的福報果實,統治三十三天的王權,他將成為稱讚忍辱柔和的人。諸比丘,你們在如此善說的法律中出家,應當成為忍辱和柔和的人,這才是適合你們的。" 5. 善語勝經
- Sāvatthinidānaṃ. 『『Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ etadavoca – 『hotu, devānaminda, subhāsitena jayo』ti. 『Hotu, vepacitti, subhāsitena jayo』ti. Atha kho, bhikkhave, devā ca asurā ca pārisajje ṭhapesuṃ – 『ime no subhāsitadubbhāsitaṃ ājānissantī』ti. Atha kho, bhikkhave, vepacittiṃ asurindo sakkaṃ devānamindaṃ etadavoca – 『bhaṇa, devānaminda, gātha』nti. Evaṃ vutte, bhikkhave, sakko devānamindo vepacitti asurindaṃ etadavoca – 『tumhe khvettha, vepacitti, pubbadevā. Bhaṇa, vepacitti, gātha』nti. Evaṃ vutte, bhikkhave, vepacitti asurindo imaṃ gāthaṃ abhāsi –
『『Bhiyyo bālā pabhijjeyyuṃ, no cassa paṭisedhako;
Tasmā bhusena daṇḍena, dhīro bālaṃ nisedhaye』』ti.
『『Bhāsitāya kho pana, bhikkhave, vepacittinā asurindena gāthāya asurā anumodiṃsu, devā tuṇhī ahesuṃ. Atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ etadavoca – 『bhaṇa, devānaminda, gātha』nti. Evaṃ vutte, bhikkhave, sakko devānamindo imaṃ gāthaṃ abhāsi –
『『Etadeva ahaṃ maññe, bālassa paṭisedhanaṃ;
Paraṃ saṅkupitaṃ ñatvā, yo sato upasammatī』』ti.
『『Bhāsitāya kho pana, bhikkhave, sakkena devānamindena gāthāya, devā anumodiṃsu, asurā tuṇhī ahesuṃ. Atha kho, bhikkhave, sakko devānamindo vepacittiṃ asurindaṃ etadavoca – 『bhaṇa, vepacitti, gātha』nti. Evaṃ vutte, bhikkhave, vepacitti asurindo imaṃ gāthaṃ abhāsi –
『『Etadeva titikkhāya, vajjaṃ passāmi vāsava;
Yadā naṃ maññati bālo, bhayā myāyaṃ titikkhati;
Ajjhāruhati dummedho, gova bhiyyo palāyina』』nti.
『『Bhāsitāya kho pana, bhikkhave, vepacittinā asurindena gāthāya asurā anumodiṃsu, devā tuṇhī ahesuṃ. Atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ etadavoca – 『bhaṇa, devānaminda, gātha』nti. Evaṃ vutte, bhikkhave, sakko devānamindo imā gāthāyo abhāsi –
『『Kāmaṃ maññatu vā mā vā, bhayā myāyaṃ titikkhati;
Sadatthaparamā atthā, khantyā bhiyyo na vijjati.
『『Yo have balavā santo, dubbalassa titikkhati;
Tamāhu paramaṃ khantiṃ, niccaṃ khamati dubbalo.
『『Abalaṃ taṃ balaṃ āhu, yassa bālabalaṃ balaṃ;
Balassa dhammaguttassa, paṭivattā na vijjati.
『『Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;
Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
『『Ubhinnamatthaṃ carati, attano ca parassa ca;
Paraṃ saṅkupitaṃ ñatvā, yo sato upasammati.
『『Ubhinnaṃ tikicchantānaṃ, attano ca parassa ca;
Janā maññanti bāloti, ye dhammassa akovidā』』ti.
『『Bhāsitāsu kho pana, bhikkhave, sakkena devānamindena gāthāsu, devā anumodiṃsu, asurā tuṇhī ahesuṃ. Atha kho, bhikkhave, devānañca asurānañca pārisajjā etadavocuṃ – 『bhāsitā kho vepacittinā asurindena gāthāyo. Tā ca kho sadaṇḍāvacarā sasatthāvacarā, iti bhaṇḍanaṃ iti viggaho iti kalaho. Bhāsitā kho [bhāsitā kho pana (sī.)] sakkena devānamindena gāthāyo. Tā ca kho adaṇḍāvacarā asatthāvacarā, iti abhaṇḍanaṃ iti aviggaho iti akalaho. Sakkassa devānamindassa subhāsitena jayo』ti. Iti kho, bhikkhave sakkassa devānamindassa subhāsitena jayo ahosī』』ti.
- Kulāvakasuttaṃ
舍衛城(現今印度北方邦斯拉瓦斯蒂)因緣。"諸比丘,從前,天神與阿修羅展開了一場大戰。那時,諸比丘,阿修羅王毗波質底對天帝釋說:'天帝,讓我們以善語取勝吧。''好的,毗波質底,讓我們以善語取勝。'於是,諸比丘,天神和阿修羅都指定了裁判,'這些人將判斷我們的善語與惡語。' "那時,諸比丘,阿修羅王毗波質底對天帝釋說:'天帝,請說一首偈頌。'聽到這話,諸比丘,天帝釋對阿修羅王毗波質底說:'毗波質底,你們是先前的神,你先說一首偈頌吧。'聽到這話,諸比丘,阿修羅王毗波質底說了這首偈頌: '若無人制止,愚者更放肆, 故智者應以,重罰制愚者。' "諸比丘,阿修羅王毗波質底說完這首偈頌后,阿修羅們表示贊同,而天神們保持沉默。然後,諸比丘,阿修羅王毗波質底對天帝釋說:'天帝,請說一首偈頌。'聽到這話,諸比丘,天帝釋說了這首偈頌: '我認為這才,是制止愚者, 知他人發怒,自己保持靜。' "諸比丘,天帝釋說完這首偈頌后,天神們表示贊同,而阿修羅們保持沉默。然後,諸比丘,天帝釋對阿修羅王毗波質底說:'毗波質底,請說一首偈頌。'聽到這話,諸比丘,阿修羅王毗波質底說了這首偈頌: '帝釋我見此,忍耐有過失, 愚者以為你,因畏而忍耐, 蠢人更加慢,如牛逃更遠。' "諸比丘,阿修羅王毗波質底說完這首偈頌后,阿修羅們表示贊同,而天神們保持沉默。然後,諸比丘,阿修羅王毗波質底對天帝釋說:'天帝,請說一首偈頌。'聽到這話,諸比丘,天帝釋說了這些偈頌: '隨他如何想,因畏我忍耐, 自利為最上,忍辱無勝者。 '強者能忍耐,弱者的傷害, 此為最高忍,弱者常忍辱。 '愚者力為力,稱此為無力, 正法護衛力,無人能抵擋。 '以怒報怒者,其惡更甚焉, 不以怒報怒,能勝難勝戰。 '為己亦為他,兩利皆可得, 知他人發怒,自己保持靜。 '為己亦為他,兩者皆醫治, 不懂正法者,以為是愚人。' "諸比丘,天帝釋說完這些偈頌后,天神們表示贊同,而阿修羅們保持沉默。然後,諸比丘,天神和阿修羅的裁判們說:'阿修羅王毗波質底說的偈頌涉及暴力和武器,導致爭吵、紛爭和衝突。天帝釋說的偈頌不涉及暴力和武器,不導致爭吵、紛爭和衝突。天帝釋以善語取勝。'諸比丘,就這樣天帝釋以善語取勝。" 6. 鳥巢經
- Sāvatthiyaṃ. 『『Bhūtapubbaṃ, bhikkhave, devāsurasaṅgāmo samupabyūḷho ahosi. Tasmiṃ kho pana, bhikkhave, saṅgāme asurā jiniṃsu , devā parājiniṃsu. Parājitā ca kho, bhikkhave, devā apāyaṃsveva uttarenamukhā, abhiyaṃsveva ne asurā. Atha kho, bhikkhave, sakko devānamindo mātali saṅgāhakaṃ gāthāya ajjhabhāsi –
『『Kulāvakā mātali simbalismiṃ,
Īsāmukhena parivajjayassu;
Kāmaṃ cajāma asuresu pāṇaṃ,
Māyime dijā vikulāvakā [vikulāvā (syā. kaṃ. ka.)] ahesu』』nti.
『『『Evaṃ bhaddantavā』ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ paccudāvattesi. Atha kho, bhikkhave, asurānaṃ etadahosi – 『paccudāvatto kho dāni sakkassa devānamindassa sahassayutto ājaññaratho . Dutiyampi kho devā asurehi saṅgāmessantīti bhītā asurapurameva pāvisiṃsu. Iti kho, bhikkhave, sakkassa devānamindassa dhammena jayo ahosī』』』ti.
-
Nadubbhiyasuttaṃ
-
Sāvatthiyaṃ. 『『Bhūtapubbaṃ, bhikkhave, sakkassa devānamindassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi – 『yopi me assa supaccatthiko tassapāhaṃ na dubbheyya』nti. Atha kho, bhikkhave, vepacitti asurindo sakkassa devānamindassa cetasā cetoparivitakkamaññāya yena sakko devānamindo tenupasaṅkami. Addasā kho, bhikkhave, sakko devānamindo vepacittiṃ asurindaṃ dūratova āgacchantaṃ. Disvāna vepacittiṃ asurindaṃ etadavoca – 『tiṭṭha, vepacitti, gahitosī』』』ti.
『『Yadeva te, mārisa, pubbe cittaṃ, tadeva tvaṃ mā pajahāsī』』ti [tadeva tvaṃ mārisa pahāsīti (sī. syā. kaṃ.)].
『『Sapassu ca me, vepacitti, adubbhāyā』』ti [adrubbhāya (ka.)].
『『Yaṃ musā bhaṇato pāpaṃ, yaṃ pāpaṃ ariyūpavādino;
Mittadduno ca yaṃ pāpaṃ, yaṃ pāpaṃ akataññuno;
Tameva pāpaṃ phusatu [phusati (sī. pī.)], yo te dubbhe sujampatī』』ti.
-
Verocanaasurindasuttaṃ
-
Sāvatthiyaṃ jetavane. Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho sakko ca devānamindo verocano ca asurindo yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho verocano asurindo bhagavato santike imaṃ gāthaṃ abhāsi –
『『Vāyametheva puriso, yāva atthassa nipphadā;
Nipphannasobhano [sobhino (sī.), sobhaṇo (pī. ka.)] attho [atthā (sī.)], verocanavaco ida』』nti.
『『Vāyametheva puriso, yāva atthassa nipphadā;
Nipphannasobhano attho [nipphannasobhino atthā (sī. syā. kaṃ.)], khantyā bhiyyo na vijjatī』』ti.
『『Sabbe sattā atthajātā, tattha tattha yathārahaṃ;
Saṃyogaparamā tveva, sambhogā sabbapāṇinaṃ;
Nipphannasobhano attho, verocanavaco ida』』nti.
『『Sabbe sattā atthajātā, tattha tattha yathārahaṃ;
Saṃyogaparamā tveva, sambhogā sabbapāṇinaṃ;
Nipphannasobhano attho, khantyā bhiyyo na vijjatī』』ti.
-
Araññāyatanaisisuttaṃ
-
Sāvatthiyaṃ . 『『Bhūtapubbaṃ, bhikkhave, sambahulā isayo sīlavanto kalyāṇadhammā araññāyatane paṇṇakuṭīsu sammanti. Atha kho, bhikkhave, sakko ca devānamindo vepacitti ca asurindo yena te isayo sīlavanto kalyāṇadhammā tenupasaṅkamiṃsu. Atha kho, bhikkhave, vepacitti asurindo paṭaliyo [aṭaliyo (sī. syā. kaṃ. pī.), āṭaliyo (ka.) ma. ni. 2.410] upāhanā ārohitvā khaggaṃ olaggetvā chattena dhāriyamānena aggadvārena assamaṃ pavisitvā te isayo sīlavante kalyāṇadhamme apabyāmato karitvā atikkami. Atha kho, bhikkhave, sakko devānamindo paṭaliyo upāhanā orohitvā khaggaṃ aññesaṃ datvā chattaṃ apanāmetvā dvāreneva assamaṃ pavisitvā te isayo sīlavante kalyāṇadhamme anuvātaṃ pañjaliko namassamāno aṭṭhāsi』』. Atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā sakkaṃ devānamindaṃ gāthāya ajjhabhāsiṃsu –
『『Gandho isīnaṃ ciradikkhitānaṃ,
Kāyā cuto gacchati mālutena;
Ito paṭikkamma sahassanetta,
Gandho isīnaṃ asuci devarājā』』ti.
『『Gandho isīnaṃ ciradikkhitānaṃ,
Kāyā cuto gacchatu [gacchati (sī. syā. kaṃ.)] mālutena,
Sucitrapupphaṃ sirasmiṃva mālaṃ;
Gandhaṃ etaṃ paṭikaṅkhāma bhante,
Na hettha devā paṭikūlasaññino』』ti.
- Samuddakasuttaṃ
在舍衛城(現今印度北方邦斯拉瓦斯蒂)。"諸比丘,從前,天神與阿修羅展開了一場大戰。在那場戰鬥中,阿修羅勝利,天神失敗。失敗的天神向北方撤退,阿修羅追擊他們。那時,諸比丘,天帝釋對車御者摩多利說了這首偈頌: '摩多利,沙羅樹上, 有鳥巢請避開, 寧捨生命于修羅, 莫使鳥兒失巢穴。' "'遵命,尊者。'諸比丘,車御者摩多利回答天帝釋后,調轉千馬拉的神車。那時,諸比丘,阿修羅們想:'天帝釋的千馬拉神車已經調轉,天神將再次與阿修羅作戰。'他們害怕了,就退回阿修羅城。就這樣,諸比丘,天帝釋以正法取得了勝利。" 7. 不傷害經 在舍衛城(現今印度北方邦斯拉瓦斯蒂)。"諸比丘,從前,天帝釋獨處靜思時,心中生起這樣的念頭:'即使是我的仇敵,我也不會傷害他。'那時,諸比丘,阿修羅王毗波質底以心識知天帝釋的心念,就來到天帝釋那裡。諸比丘,天帝釋遠遠地看見阿修羅王毗波質底走來。看見后,對阿修羅王毗波質底說:'站住,毗波質底,你被抓住了。' '朋友,請不要改變你先前的心意。' '毗波質底,你要發誓不傷害我。' '說謊者有罪,誹謗聖者有罪, 背叛朋友有罪,忘恩負義有罪, 若有人傷害你,愿他遭此罪報。' 8. 毗盧遮那阿修羅王經 在舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。那時,世尊正在午休獨處。那時,天帝釋和阿修羅王毗盧遮那來到世尊那裡,來到后各自倚靠在門框上站著。那時,阿修羅王毗盧遮那在世尊面前說了這首偈頌: '人應當努力,直到目的達, 成就方光彩,毗盧遮那言。' '人應當努力,直到目的達, 成就方光彩,忍辱無勝者。' '眾生皆求利,各隨其所應, 結合爲最上,眾生皆受用, 成就方光彩,毗盧遮那言。' '眾生皆求利,各隨其所應, 結合爲最上,眾生皆受用, 成就方光彩,忍辱無勝者。' 9. 林間仙人經 在舍衛城(現今印度北方邦斯拉瓦斯蒂)。"諸比丘,從前,許多有戒德、善法的仙人住在林間的葉屋裡。那時,諸比丘,天帝釋和阿修羅王毗波質底來到那些有戒德、善法的仙人那裡。那時,諸比丘,阿修羅王毗波質底穿著帶飾的鞋子,佩戴寶劍,讓人撐著傘,從正門進入精舍,從那些有戒德、善法的仙人身邊經過,不向他們致敬。那時,諸比丘,天帝釋脫下帶飾的鞋子,把寶劍交給他人,收起傘,從門進入精舍,站在那些有戒德、善法的仙人的下風處,合掌向他們致敬。"那時,諸比丘,那些有戒德、善法的仙人對天帝釋說了這首偈頌: '長修行仙人,身上散發香, 隨風飄四方,千眼天帝釋, 請退後一步,仙人香不凈。' '長修行仙人,身上散發香, 隨風飄四方,如頭戴花冠, 我們喜此香,尊者請勿慮, 諸天不厭惡。' 10. 海邊經
- Sāvatthiyaṃ. 『『Bhūtapubbaṃ, bhikkhave, sambahulā isayo sīlavanto kalyāṇadhammā samuddatīre paṇṇakuṭīsu sammanti. Tena kho pana samayena devāsurasaṅgāmo samupabyūḷho ahosi. Atha kho, bhikkhave, tesaṃ isīnaṃ sīlavantānaṃ kalyāṇadhammānaṃ etadahosi – 『dhammikā kho devā, adhammikā asurā. Siyāpi no asurato bhayaṃ. Yaṃnūna mayaṃ sambaraṃ asurindaṃ upasaṅkamitvā abhayadakkhiṇaṃ yāceyyāmā』』』ti. 『『Atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva – samuddatīre paṇṇakuṭīsu antarahitā sambarassa asurindassa sammukhe pāturahesuṃ. Atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā sambaraṃ asurindaṃ gāthāya ajjhabhāsiṃsu –
『『Isayo sambaraṃ pattā, yācanti abhayadakkhiṇaṃ;
Kāmaṃkaro hi te dātuṃ, bhayassa abhayassa vā』』ti.
『『Isīnaṃ abhayaṃ natthi, duṭṭhānaṃ sakkasevinaṃ;
Abhayaṃ yācamānānaṃ, bhayameva dadāmi vo』』ti.
『『Abhayaṃ yācamānānaṃ, bhayameva dadāsi no;
Paṭiggaṇhāma te etaṃ, akkhayaṃ hotu te bhayaṃ.
『『Yādisaṃ vapate bījaṃ, tādisaṃ harate phalaṃ;
Kalyāṇakārī kalyāṇaṃ, pāpakārī ca pāpakaṃ;
Pavuttaṃ tāta te bījaṃ, phalaṃ paccanubhossasī』』ti.
『『Atha kho, bhikkhave, te isayo sīlavanto kalyāṇadhammā sambaraṃ asurindaṃ abhisapitvā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya evameva – sambarassa asurindassa sammukhe antarahitā samuddatīre paṇṇakuṭīsu pāturahesuṃ. Atha kho, bhikkhave, sambaro asurindo tehi isīhi sīlavantehi kalyāṇadhammehi abhisapito rattiyā sudaṃ tikkhattuṃ ubbijjī』』ti.
Paṭhamo vaggo.
Tassuddānaṃ –
Suvīraṃ susīmañceva, dhajaggaṃ vepacittino;
Subhāsitaṃ jayañceva, kulāvakaṃ nadubbhiyaṃ;
Verocana asurindo, isayo araññakañceva;
Isayo ca samuddakāti.
-
Dutiyavaggo
-
Vatapadasuttaṃ
-
Sāvatthiyaṃ . 『『Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa satta vatapadāni [vattapadāni (ka.)] samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ – sacepi me kodho uppajjeyya, khippameva naṃ paṭivineyya』』nti. 『『Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā』』ti.
『『Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;
Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.
『『Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;
Taṃ ve devā tāvatiṃsā, āhu sappuriso itī』』ti.
- Sakkanāmasuttaṃ
在舍衛城(現今印度北方邦斯拉瓦斯蒂)。"諸比丘,從前,許多有戒德、善法的仙人住在海邊的葉屋裡。那時,天神與阿修羅正在展開一場大戰。那時,諸比丘,那些有戒德、善法的仙人想:'天神是如法的,阿修羅是非法的。我們可能會遭到阿修羅的危害。我們不如去見阿修羅王參婆羅,請求他給予無畏的恩惠。'"那時,諸比丘,那些有戒德、善法的仙人 - 就像強壯的人伸直彎曲的手臂或彎曲伸直的手臂一樣 - 從海邊的葉屋消失,出現在阿修羅王參婆羅面前。那時,諸比丘,那些有戒德、善法的仙人對阿修羅王參婆羅說了這首偈頌: '仙人來見參婆羅,請求無畏的恩惠, 你有能力給予我們,恐懼或無畏之事。' '仙人們無法無畏,你們親近帝釋天, 雖你們請求無畏,我只給你們恐懼。' '我們請求無畏時,你卻給予我們畏, 我們接受你所給,愿你恐懼永不盡。 '種下什麼樣的種,收穫什麼樣的果, 行善者得善報,作惡者得惡報, 你已種下種子,將來必得其果。' "那時,諸比丘,那些有戒德、善法的仙人詛咒了阿修羅王參婆羅后 - 就像強壯的人伸直彎曲的手臂或彎曲伸直的手臂一樣 - 從阿修羅王參婆羅面前消失,出現在海邊的葉屋裡。那時,諸比丘,阿修羅王參婆羅被那些有戒德、善法的仙人詛咒后,每晚都會三次驚醒。" 第一品完。 其摘要如下: 蘇維拉和蘇西摩,幢頂和毗波質底, 善語勝和鳥巢,不傷害和毗盧遮那, 阿修羅王和林仙,以及海邊仙人。 第二品 1. 誓願經 在舍衛城(現今印度北方邦斯拉瓦斯蒂)。"諸比丘,帝釋天王過去作為人時,完全受持了七條誓願,因為受持這些誓願,他獲得了帝釋的地位。哪七條誓願?'愿我終生奉養父母,愿我終生尊敬家中長輩,愿我終生說柔和語,愿我終生不說離間語,愿我終生以無吝嗇污染的心住家,慷慨佈施,樂於捨棄,樂於佈施,樂於分享,愿我終生說真實語,愿我終生不生嗔怒 - 即使生起嗔怒,也會迅速平息。'諸比丘,帝釋天王過去作為人時,完全受持了這七條誓願,因為受持這些誓願,他獲得了帝釋的地位。" "奉養父母者,尊敬家長輩, 語言柔和善,不說離間語, 致力除吝嗇,誠實克制嗔, 三十三天神,稱他為善人。" 2. 帝釋名號經
- Sāvatthiyaṃ jetavane. Tatra kho bhagavā bhikkhū etadavoca – 『『sakko, bhikkhave, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā maghavāti vuccati.
『『Sakko, bhikkhave, devānamindo pubbe manussabhūto samāno pure [pure pure (sī. pī.)] dānaṃ adāsi, tasmā purindadoti vuccati.
『『Sakko, bhikkhave, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā sakkoti vuccati.
『『Sakko , bhikkhave, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā vāsavoti vuccati.
『『Sakko, bhikkhave, devānamindo sahassampi atthānaṃ muhuttena cinteti, tasmā sahassakkhoti vuccati.
『『Sakkassa, bhikkhave, devānamindassa sujā nāma asurakaññā pajāpati, tasmā sujampatīti vuccati.
『『Sakko, bhikkhave, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā devānamindoti vuccati.
『『Sakkassa , bhikkhave devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ – sacepi me kodho uppajjeyya, khippameva naṃ paṭivineyya』』nti. 『『Sakkassa, bhikkhave, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā』』ti.
『『Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;
Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.
『『Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;
Taṃ ve devā tāvatiṃsā, āhu sappuriso itī』』ti.
- Mahālisuttaṃ
在舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。在那裡,世尊對比丘們說:"諸比丘,帝釋天王過去作為人時,名叫摩伽青年,因此被稱為摩伽婆。 "諸比丘,帝釋天王過去作為人時,經常佈施,因此被稱為布林達達。 "諸比丘,帝釋天王過去作為人時,恭敬地佈施,因此被稱為帝釋。 "諸比丘,帝釋天王過去作為人時,佈施住所,因此被稱為婆沙婆。 "諸比丘,帝釋天王能在一瞬間思考千種事情,因此被稱為千眼。 "諸比丘,帝釋天王的妻子是名叫修阇的阿修羅少女,因此被稱為修阇之夫。 "諸比丘,帝釋天王統治三十三天的王權,因此被稱為天帝。 "諸比丘,帝釋天王過去作為人時,完全受持了七條誓願,因為受持這些誓願,他獲得了帝釋的地位。哪七條誓願?'愿我終生奉養父母,愿我終生尊敬家中長輩,愿我終生說柔和語,愿我終生不說離間語,愿我終生以無吝嗇污染的心住家,慷慨佈施,樂於捨棄,樂於佈施,樂於分享,愿我終生說真實語,愿我終生不生嗔怒 - 即使生起嗔怒,也會迅速平息。'諸比丘,帝釋天王過去作為人時,完全受持了這七條誓願,因為受持這些誓願,他獲得了帝釋的地位。" "奉養父母者,尊敬家長輩, 語言柔和善,不說離間語, 致力除吝嗇,誠實克制嗔, 三十三天神,稱他為善人。" 3. 摩訶利經
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Atha kho mahāli licchavī yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahāli licchavī bhagavantaṃ etadavoca –
『『Diṭṭho kho , bhante, bhagavatā sakko devānamindo』』ti?
『『Diṭṭho kho me, mahāli, sakko devānamindo』』ti.
『『So hi nūna, bhante, sakkapatirūpako bhavissati. Duddaso hi, bhante, sakko devānamindo』』ti.
『『Sakkañca khvāhaṃ, mahāli, pajānāmi sakkakaraṇe ca dhamme, yesaṃ dhammānaṃ samādinnattā sakko sakkattaṃ ajjhagā, tañca pajānāmi.
『『Sakko, mahāli, devānamindo pubbe manussabhūto samāno magho nāma māṇavo ahosi, tasmā maghavāti vuccati.
『『Sakko, mahāli, devānamindo pubbe manussabhūto samāno sakkaccaṃ dānaṃ adāsi, tasmā sakkoti vuccati.
『『Sakko, mahāli, devānamindo pubbe manussabhūto samāno pure dānaṃ adāsi, tasmā purindadoti vuccati.
『『Sakko, mahāli, devānamindo pubbe manussabhūto samāno āvasathaṃ adāsi, tasmā vāsavoti vuccati.
『『Sakko, mahāli, devānamindo sahassampi atthānaṃ muhuttena cinteti, tasmā sahassakkhoti vuccati.
『『Sakkassa , mahāli, devānamindassa sujā nāma asurakaññā pajāpati, tasmā sujampatīti vuccati.
『『Sakko, mahāli, devānamindo devānaṃ tāvatiṃsānaṃ issariyādhipaccaṃ rajjaṃ kāreti, tasmā devānamindoti vuccati.
『『Sakkassa, mahāli, devānamindassa pubbe manussabhūtassa satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā. Katamāni satta vatapadāni? Yāvajīvaṃ mātāpettibharo assaṃ, yāvajīvaṃ kule jeṭṭhāpacāyī assaṃ, yāvajīvaṃ saṇhavāco assaṃ, yāvajīvaṃ apisuṇavāco assaṃ, yāvajīvaṃ vigatamalamaccherena cetasā agāraṃ ajjhāvaseyyaṃ muttacāgo payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato, yāvajīvaṃ saccavāco assaṃ, yāvajīvaṃ akkodhano assaṃ – sacepi me kodho uppajeyya, khippameva naṃ paṭivineyya』』nti. 『『Sakkassa, mahāli, devānamindassa pubbe manussabhūtassa imāni satta vatapadāni samattāni samādinnāni ahesuṃ, yesaṃ samādinnattā sakko sakkattaṃ ajjhagā』』ti.
『『Mātāpettibharaṃ jantuṃ, kule jeṭṭhāpacāyinaṃ;
Saṇhaṃ sakhilasambhāsaṃ, pesuṇeyyappahāyinaṃ.
『『Maccheravinaye yuttaṃ, saccaṃ kodhābhibhuṃ naraṃ;
Taṃ ve devā tāvatiṃsā, āhu sappuriso itī』』ti.
- Daliddasuttaṃ
如是我聞。一時,世尊住在毗舍離(現今印度比哈爾邦)大林重閣講堂。那時,離車族的摩訶利來到世尊處,來到后禮拜世尊,然後坐在一旁。坐在一旁的離車族摩訶利對世尊說: "尊者,世尊見過天帝釋嗎?" "摩訶利,我見過天帝釋。" "尊者,那一定是天帝釋的化身吧。因為,尊者,天帝釋是很難見到的。" "摩訶利,我不僅知道天帝釋,也知道使他成為天帝釋的法,因為受持這些法,他獲得了天帝釋的地位,我也知道這一點。 "摩訶利,天帝釋過去作為人時,名叫摩伽青年,因此被稱為摩伽婆。 "摩訶利,天帝釋過去作為人時,恭敬地佈施,因此被稱為帝釋。 "摩訶利,天帝釋過去作為人時,經常佈施,因此被稱為布林達達。 "摩訶利,天帝釋過去作為人時,佈施住所,因此被稱為婆沙婆。 "摩訶利,天帝釋能在一瞬間思考千種事情,因此被稱為千眼。 "摩訶利,天帝釋的妻子是名叫修阇的阿修羅少女,因此被稱為修阇之夫。 "摩訶利,天帝釋統治三十三天的王權,因此被稱為天帝。 "摩訶利,天帝釋過去作為人時,完全受持了七條誓願,因為受持這些誓願,他獲得了天帝釋的地位。哪七條誓願?'愿我終生奉養父母,愿我終生尊敬家中長輩,愿我終生說柔和語,愿我終生不說離間語,愿我終生以無吝嗇污染的心住家,慷慨佈施,樂於捨棄,樂於佈施,樂於分享,愿我終生說真實語,愿我終生不生嗔怒 - 即使生起嗔怒,也會迅速平息。'摩訶利,天帝釋過去作為人時,完全受持了這七條誓願,因為受持這些誓願,他獲得了天帝釋的地位。" "奉養父母者,尊敬家長輩, 語言柔和善,不說離間語, 致力除吝嗇,誠實克制嗔, 三十三天神,稱他為善人。" 4. 貧窮經
- Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Bhūtapubbaṃ, bhikkhave, aññataro puriso imasmiṃyeva rājagahe manussadaliddo [manussadaḷiddo (sī. syā. kaṃ.)] ahosi manussakapaṇo manussavarāko. So tathāgatappavedite dhammavinaye saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. So tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajji devānaṃ tāvatiṃsānaṃ sahabyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā ca. Tatra sudaṃ, bhikkhave, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti – 『acchariyaṃ vata bho, abbhutaṃ vata bho! Ayañhi devaputto pubbe manussabhūto samāno manussadaliddo ahosi manussakapaṇo manussavarāko; so kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ. So aññe deve atirocati vaṇṇena ceva yasasā cā』』』ti.
『『Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse āmantesi – 『mā kho tumhe, mārisā, etassa devaputtassa ujjhāyittha. Eso kho, mārisā, devaputto pubbe manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ samādiyi, sīlaṃ samādiyi, sutaṃ samādiyi, cāgaṃ samādiyi, paññaṃ samādiyi. So tathāgatappavedite dhammavinaye saddhaṃ samādiyitvā sīlaṃ samādiyitvā sutaṃ samādiyitvā cāgaṃ samādiyitvā paññaṃ samādiyitvā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ tāvatiṃsānaṃ sahabyataṃ . So aññe deve atirocati vaṇṇena ceva yasasā cā』』』ti. Atha kho, bhikkhave, sakko devānamindo deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi –
『『Yassa saddhā tathāgate, acalā suppatiṭṭhitā;
Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.
『『Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;
Adaliddoti taṃ āhu, amoghaṃ tassa jīvitaṃ.
『『Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;
Anuyuñjetha medhāvī, saraṃ buddhāna sāsana』』nti.
-
Rāmaṇeyyakasuttaṃ
-
Sāvatthiyaṃ jetavane. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca – 『『kiṃ nu kho, bhante, bhūmirāmaṇeyyaka』』nti?
『『Ārāmacetyā vanacetyā, pokkharañño sunimmitā;
Manussarāmaṇeyyassa, kalaṃ nāgghanti soḷasiṃ.
『『Gāme vā yadi vāraññe, ninne vā yadi vā thale;
Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka』』nti.
-
Yajamānasuttaṃ
-
Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ gāthāya ajjhabhāsi –
『『Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ, kattha dinnaṃ mahapphala』』nti.
『『Cattāro ca paṭipannā, cattāro ca phale ṭhitā;
Esa saṅgho ujubhūto, paññāsīlasamāhito.
『『Yajamānānaṃ manussānaṃ, puññapekkhāna pāṇinaṃ;
Karotaṃ opadhikaṃ puññaṃ, saṅghe dinnaṃ mahapphala』』nti.
-
Buddhavandanāsuttaṃ
-
Sāvatthiyaṃ jetavane. Tena kho pana samayena bhagavā divāvihāragato hoti paṭisallīno. Atha kho sakko ca devānamindo brahmā ca sahampati yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā paccekaṃ dvārabāhaṃ nissāya aṭṭhaṃsu. Atha kho sakko devānamindo bhagavato santike imaṃ gāthaṃ abhāsi –
『『Uṭṭhehi vīra vijitasaṅgāma,
Pannabhāra anaṇa vicara loke;
Cittañca te suvimuttaṃ,
Cando yathā pannarasāya ratti』』nti.
『『Na kho, devānaminda, tathāgatā evaṃ vanditabbā. Evañca kho, devānaminda, tathāgatā vanditabbā –
『『Uṭṭhehi vīra vijitasaṅgāma,
Satthavāha anaṇa vicara loke;
Desassu bhagavā dhammaṃ,
Aññātāro bhavissantī』』ti.
- Gahaṭṭhavandanāsuttaṃ
一時,世尊住在王舍城(現今印度比哈爾邦巴特那)竹林栗鼠feeding ground。在那裡,世尊對比丘們說:"比丘們。""尊者。"那些比丘回答世尊。世尊說: "諸比丘,從前,在這王舍城裡有一個貧窮、可憐、可悲的人。他在如來宣說的法律中生起信心,受持戒律,受持多聞,受持佈施,受持智慧。他在如來宣說的法律中生起信心,受持戒律,受持多聞,受持佈施,受持智慧后,身壞命終,往生善趣天界,投生到三十三天。他在那裡以容貌和榮耀勝過其他諸天。諸比丘,那時三十三天的諸天抱怨、不滿、責備說:'真是奇怪啊,真是稀有啊!這位天子過去作為人時是個貧窮、可憐、可悲的人;他身壞命終后,往生善趣天界,投生到三十三天。他在這裡以容貌和榮耀勝過我們。' "那時,諸比丘,天帝釋對三十三天的諸天說:'朋友們,不要抱怨這位天子。朋友們,這位天子過去作為人時,在如來宣說的法律中生起信心,受持戒律,受持多聞,受持佈施,受持智慧。他在如來宣說的法律中生起信心,受持戒律,受持多聞,受持佈施,受持智慧后,身壞命終,往生善趣天界,投生到三十三天。他在這裡以容貌和榮耀勝過其他諸天。'然後,諸比丘,天帝釋安撫三十三天的諸天,在那時說了這些偈頌: '對如來信心,堅固不動搖, 善戒受聖贊,聖者所喜愛。 '對僧團凈信,見解正直者, 不貧乏之人,生命不虛度。 '故有智之人,應修信與戒, 凈信見正法,憶佛陀教誨。'" 5. 可愛經 在舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。那時,天帝釋來到世尊處,來到后禮拜世尊,然後站在一旁。站在一旁的天帝釋對世尊說:"尊者,什麼是可愛的土地?" "精心建造的園林神廟,森林神廟和蓮池, 人間可愛之物,不及其十六分之一。 無論村落或森林,低地或高地, 阿羅漢所住之處,那裡就是可愛的土地。" 6. 祭祀經 一時,世尊住在王舍城(現今印度比哈爾邦巴特那)靈鷲山。那時,天帝釋來到世尊處,來到后禮拜世尊,然後站在一旁。站在一旁的天帝釋用偈頌對世尊說: "人們行祭祀時,期望功德眾生, 造作有依福業,何處施最大果?" "四向四果聖者,正直具戒定慧, 是為僧伽聖眾,具足戒慧三昧。 人們行祭祀時,期望功德眾生, 造作有依福業,施僧伽最大果。" 7. 禮佛經 在舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。那時,世尊正在午休獨處。那時,天帝釋和梵天娑婆主來到世尊處,來到后各自倚靠在門框上站著。那時,天帝釋在世尊面前說了這首偈頌: "起來吧英雄勝戰者, 重擔已卸無債游世間, 你的心已善解脫, 如十五夜圓滿之月。" "天帝,不應這樣禮敬如來。天帝,應這樣禮敬如來: '起來吧英雄勝戰者, 商隊領袖無債游世間, 世尊請說法, 將有知解者。'" 8. 禮在家人經
- Sāvatthiyaṃ. Tatra…pe… etadavoca – 『『bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – 『yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ. Uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā』ti. 『Evaṃ bhaddantavā』ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi – 『yutto kho te, mārisa, sahassayutto ājaññaratho. Yassa dāni kālaṃ maññasī』』』ti. Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā [pañjaliko (pī.), pañjaliṃ katvā (ka.)] sudaṃ puthuddisā namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi –
『『Taṃ namassanti tevijjā, sabbe bhummā ca khattiyā;
Cattāro ca mahārājā, tidasā ca yasassino;
Atha ko nāma so yakkho, yaṃ tvaṃ sakka namassasī』』ti.
『『Maṃ namassanti tevijjā, sabbe bhummā ca khattiyā;
Cattāro ca mahārājā, tidasā ca yasassino.
『『Ahañca sīlasampanne, cirarattasamāhite;
Sammāpabbajite vande, brahmacariyaparāyane.
『『Ye gahaṭṭhā puññakarā, sīlavanto upāsakā;
Dhammena dāraṃ posenti, te namassāmi mātalī』』ti.
『『Seṭṭhā hi kira lokasmiṃ, ye tvaṃ sakka namassasi;
Ahampi te namassāmi, ye namassasi vāsavā』』ti.
『『Idaṃ vatvāna maghavā, devarājā sujampati;
Puthuddisā namassitvā, pamukho rathamāruhī』』ti.
-
Satthāravandanāsuttaṃ
-
Sāvatthiyaṃ jetavane. 『『Bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – 『yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā』ti. 『Evaṃ bhaddantavā』ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi – 『yutto kho te, mārisa, sahassayutto ājaññaratho. Yassa dāni kālaṃ maññasī』』』ti. Atha kho, bhikkhave, sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ bhagavantaṃ namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi –
『『Yañhi devā manussā ca, taṃ namassanti vāsava;
Atha ko nāma so yakkho, yaṃ tvaṃ sakka namassasī』』ti.
『『Yo idha sammāsambuddho, asmiṃ loke sadevake;
Anomanāmaṃ satthāraṃ, taṃ namassāmi mātali.
『『Yesaṃ rāgo ca doso ca, avijjā ca virājitā;
Khīṇāsavā arahanto, te namassāmi mātali.
『『Ye rāgadosavinayā, avijjāsamatikkamā;
Sekkhā apacayārāmā, appamattānusikkhare;
Te namassāmi mātalī』』ti.
『『Seṭṭhā hi kira lokasmiṃ, ye tvaṃ sakka namassasi;
Ahampi te namassāmi, ye namassasi vāsavā』』ti.
『『Idaṃ vatvāna maghavā, devarājā sujampati;
Bhagavantaṃ namassitvā, pamukho rathamāruhī』』ti.
- Saṅghavandanāsuttaṃ
在舍衛城(現今印度北方邦斯拉瓦斯蒂)。在那裡......(世尊)說:"諸比丘,從前,天帝釋對車御者摩多利說:'朋友摩多利,請準備千馬拉的神車。我們要去遊園看美景。''遵命,尊者。'諸比丘,車御者摩多利回答天帝釋后,準備好千馬拉的神車,然後告訴天帝釋:'尊者,您的千馬拉神車已準備好。請自行決定時間。'那時,諸比丘,天帝釋從毗阇延多宮下來,合掌向四方禮拜。那時,諸比丘,車御者摩多利用偈頌對天帝釋說: '三明婆羅門,及地上國王, 四大天王與,三十三天眾, 都向你禮拜,帝釋你禮誰?' '三明婆羅門,及地上國王, 四大天王與,三十三天眾, 都向我禮拜。 '我禮戒具足,長期入定者, 正確出家人,梵行為依歸。 '在家修福德,持戒優婆塞, 如法養妻子,摩多利我禮。' '世間最殊勝,帝釋你所禮, 婆娑婆所禮,我也向他禮。' '說完這些話,因陀羅天王, 修阇之夫婿,向四方禮拜, 然後登上車。'" 9. 禮師經 在舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。"諸比丘,從前,天帝釋對車御者摩多利說:'朋友摩多利,請準備千馬拉的神車。我們要去遊園看美景。''遵命,尊者。'諸比丘,車御者摩多利回答天帝釋后,準備好千馬拉的神車,然後告訴天帝釋:'尊者,您的千馬拉神車已準備好。請自行決定時間。'那時,諸比丘,天帝釋從毗阇延多宮下來,合掌向世尊禮拜。那時,諸比丘,車御者摩多利用偈頌對天帝釋說: '天人所禮者,婆娑婆你禮, 帝釋你所禮,究竟是何人?' '此世含天界,正等正覺者, 無上名號師,摩多利我禮。 '貪嗔癡已除,漏盡阿羅漢, 摩多利我禮。 '調伏貪與嗔,超越無明者, 有學樂減損,不放逸修學, 摩多利我禮。' '世間最殊勝,帝釋你所禮, 婆娑婆所禮,我也向他禮。' '說完這些話,因陀羅天王, 修阇之夫婿,向世尊禮拜, 然後登上車。'" 10. 禮僧經
- Sāvatthiyaṃ jetavane. Tatra kho…pe… etadavoca – 『『bhūtapubbaṃ, bhikkhave, sakko devānamindo mātaliṃ saṅgāhakaṃ āmantesi – 『yojehi, samma mātali, sahassayuttaṃ ājaññarathaṃ , uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyā』ti. 『Evaṃ bhaddantavā』ti kho, bhikkhave, mātali saṅgāhako sakkassa devānamindassa paṭissutvā, sahassayuttaṃ ājaññarathaṃ yojetvā sakkassa devānamindassa paṭivedesi – 『yutto kho te, mārisa, sahassayutto ājaññaratho, yassa dāni kālaṃ maññasī』』』ti. Atha kho, bhikkhave , sakko devānamindo vejayantapāsādā orohanto añjaliṃ katvā sudaṃ bhikkhusaṅghaṃ namassati. Atha kho, bhikkhave, mātali saṅgāhako sakkaṃ devānamindaṃ gāthāya ajjhabhāsi –
『『Tañhi ete namasseyyuṃ, pūtidehasayā narā;
Nimuggā kuṇapamhete, khuppipāsasamappitā.
『『Kiṃ nu tesaṃ pihayasi, anāgārāna vāsava;
Ācāraṃ isinaṃ brūhi, taṃ suṇoma vaco tavā』』ti.
『『Etaṃ tesaṃ pihayāmi, anāgārāna mātali;
Yamhā gāmā pakkamanti, anapekkhā vajanti te.
『『Na tesaṃ koṭṭhe openti, na kumbhi [na kumbhā (syā. kaṃ. pī. ka.)] na kaḷopiyaṃ [khaḷopiyaṃ (sī.)];
Paraniṭṭhitamesānā [paraniṭṭhitamesanā (syā. kaṃ. ka.)], tena yāpenti subbatā.
『『Sumantamantino dhīrā, tuṇhībhūtā samañcarā;
Devā viruddhā asurehi, puthu maccā ca mātali.
『『Aviruddhā viruddhesu, attadaṇḍesu nibbutā;
Sādānesu anādānā, te namassāmi mātalī』』ti.
『『Seṭṭhā hi kira lokasmiṃ, ye tvaṃ sakka namassasi;
Ahampi te namassāmi, ye namassasi vāsavā』』ti.
『『Idaṃ vatvāna maghavā, devarājā sujampati;
Bhikkhusaṅghaṃ namassitvā, pamukho rathamāruhī』』ti.
Dutiyo vaggo.
Tassuddānaṃ –
Devā pana [va tapadena (sī. syā. kaṃ.)] tayo vuttā, daliddañca rāmaṇeyyakaṃ;
Yajamānañca vandanā, tayo sakkanamassanāti.
-
Tatiyavaggo
-
Chetvāsuttaṃ
-
Sāvatthiyaṃ jetavane. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ gāthāya ajjhabhāsi –
『『Kiṃsu chetvā sukhaṃ seti, kiṃsu chetvā na socati;
Kissassu ekadhammassa, vadhaṃ rocesi gotamā』』ti.
『『Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;
Kodhassa visamūlassa, madhuraggassa vāsava;
Vadhaṃ ariyā pasaṃsanti, tañhi chetvā na socatī』』ti.
- Dubbaṇṇiyasuttaṃ
在舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。在那裡......(世尊)說:"諸比丘,從前,天帝釋對車御者摩多利說:'朋友摩多利,請準備千馬拉的神車。我們要去遊園看美景。''遵命,尊者。'諸比丘,車御者摩多利回答天帝釋后,準備好千馬拉的神車,然後告訴天帝釋:'尊者,您的千馬拉神車已準備好。請自行決定時間。'那時,諸比丘,天帝釋從毗阇延多宮下來,合掌向比丘僧團禮拜。那時,諸比丘,車御者摩多利用偈頌對天帝釋說: '腐爛身體者,沉溺屍體中, 飢渴所折磨,你為何禮他? '婆娑婆你羨,這些無家者, 請說仙人行,我願聽你言。' '摩多利我羨,這些無家者, 離村無牽掛,他們隨意行。 '不儲糧倉中,不儲甕罐里, 尋求他人食,善行者以活。 '善思維智者,寂默而行走, 天與阿修羅,及眾人敵對, 摩多利。 '敵中不起敵,自製得寂靜, 執著中無執,摩多利我禮。' '世間最殊勝,帝釋你所禮, 婆娑婆所禮,我也向他禮。' '說完這些話,因陀羅天王, 修阇之夫婿,向僧團禮拜, 然後登上車。'" 第二品完。 其摘要如下: 三天、貧窮、可愛, 祭祀和禮拜,三次帝釋禮。 第三品 1. 斷除經 在舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。那時,天帝釋來到世尊處,來到后禮拜世尊,然後站在一旁。站在一旁的天帝釋用偈頌對世尊說: "斷除何物得安眠?斷除何物不憂愁? 瞿曇你贊同,殺滅何一法?" "斷除嗔怒得安眠,斷除嗔怒不憂愁, 婆娑婆嗔怒,根毒頂甘甜, 聖者贊其滅,斷之不憂愁。" 2. 醜陋經
- Sāvatthiyaṃ jetavane. Tatra kho…pe… etadavoca – 『『bhūtapubbaṃ, bhikkhave, aññataro yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinno ahosi. Tatra sudaṃ, bhikkhave, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti – 『acchariyaṃ vata bho, abbhutaṃ vata, bho! Ayaṃ yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinno』』』ti! Yathā yathā kho, bhikkhave, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti, tathā tathā so yakkho abhirūpataro ceva hoti dassanīyataro ca pāsādikataro ca.
『『Atha kho, bhikkhave, devā tāvatiṃsā yena sakko devānamindo tenupasaṅkamiṃsu; upasaṅkamitvā sakkaṃ devānamindaṃ etadavocuṃ – 『idha te, mārisa, aññataro yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinno. Tatra sudaṃ, mārisa, devā tāvatiṃsā ujjhāyanti khiyyanti vipācenti – acchariyaṃ vata, bho, abbhutaṃ vata, bho! Ayaṃ yakkho dubbaṇṇo okoṭimako sakkassa devānamindassa āsane nisinnoti. Yathā yathā kho, mārisa, devā ujjhāyanti khiyyanti vipācenti, tathā tathā so yakkho abhirūpataro ceva hoti dassanīyataro ca pāsādikataro cāti. So hi nūna, mārisa, kodhabhakkho yakkho bhavissatī』』』ti.
『『Atha kho, bhikkhave, sakko devānamindo yena so kodhabhakkho yakkho tenupasaṅkami; upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇajāṇumaṇḍalaṃ pathaviyaṃ nihantvā yena so kodhabhakkho yakkho tenañjaliṃ paṇāmetvā tikkhattuṃ nāmaṃ sāveti – 『sakkohaṃ mārisa, devānamindo, sakkohaṃ, mārisa, devānamindo』ti. Yathā yathā kho, bhikkhave, sakko devānamindo nāmaṃ sāvesi, tathā tathā so yakkho dubbaṇṇataro ceva ahosi okoṭimakataro ca. Dubbaṇṇataro ceva hutvā okoṭimakataro ca tatthevantaradhāyī』』ti. Atha kho, bhikkhave, sakko devānamindo sake āsane nisīditvā deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imā gāthāyo abhāsi –
『『Na sūpahatacittomhi, nāvattena suvānayo;
Na vo cirāhaṃ kujjhāmi, kodho mayi nāvatiṭṭhati.
『『Kuddhāhaṃ na pharusaṃ brūmi, na ca dhammāni kittaye;
Sanniggaṇhāmi attānaṃ, sampassaṃ atthamattano』』ti.
-
Sambarimāyāsuttaṃ
-
Sāvatthiyaṃ…pe… bhagavā etadavoca – 『『bhūtapubbaṃ, bhikkhave, vepacitti asurindo ābādhiko ahosi dukkhito bāḷhagilāno. Atha kho bhikkhave, sakko devānamindo yena vepacitti asurindo tenupasaṅkami gilānapucchako. Addasā kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ dūratova āgacchantaṃ. Disvāna sakkaṃ devānamindaṃ etadavoca – 『tikiccha maṃ devānamindā』ti. 『Vācehi maṃ, vepacitti, sambarimāya』nti. 『Na tāvāhaṃ vācemi, yāvāhaṃ, mārisa, asure paṭipucchāmī』』』ti. 『『Atha kho, bhikkhave, vepacitti asurindo asure paṭipucchi – 『vācemahaṃ, mārisā, sakkaṃ devānamindaṃ sambarimāya』nti? 『Mā kho tvaṃ, mārisa, vācesi sakkaṃ devānamindaṃ sambarimāya』』』nti. Atha kho, bhikkhave, vepacitti asurindo sakkaṃ devānamindaṃ gāthāya ajjhabhāsi –
『『Māyāvī maghavā sakka, devarāja sujampati;
Upeti nirayaṃ ghoraṃ, sambarova sataṃ sama』』nti.
- Accayasuttaṃ
在舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。在那裡......(世尊)說:"諸比丘,從前,有一個醜陋矮小的夜叉坐在天帝釋的座位上。那時,諸比丘,三十三天的諸天抱怨、不滿、責備說:'真是奇怪啊,真是稀有啊!這個醜陋矮小的夜叉竟然坐在天帝釋的座位上。'諸比丘,三十三天的諸天越是抱怨、不滿、責備,那個夜叉就變得越發英俊、美麗、令人喜悅。 "那時,諸比丘,三十三天的諸天來到天帝釋處,來到后對天帝釋說:'尊者,這裡有一個醜陋矮小的夜叉坐在天帝釋的座位上。尊者,三十三天的諸天抱怨、不滿、責備說:真是奇怪啊,真是稀有啊!這個醜陋矮小的夜叉竟然坐在天帝釋的座位上。尊者,三十三天的諸天越是抱怨、不滿、責備,那個夜叉就變得越發英俊、美麗、令人喜悅。尊者,那一定是一個以嗔怒為食的夜叉吧。' "那時,諸比丘,天帝釋來到那個以嗔怒為食的夜叉處,來到后整理上衣,右膝著地,向那個以嗔怒為食的夜叉合掌,三次報上自己的名字:'尊者,我是天帝釋,尊者,我是天帝釋。'諸比丘,天帝釋每報一次名字,那個夜叉就變得更加醜陋、矮小。變得更加醜陋、矮小后,就在那裡消失了。"那時,諸比丘,天帝釋坐在自己的座位上,安撫三十三天的諸天,在那時說了這些偈頌: "我心不易傷,不為小事動, 我不長時嗔,嗔怒不留我。 "嗔時不惡語,不誇耀己德, 我自製自己,思己之利益。" 3. 參婆羅魔法經 在舍衛城(現今印度北方邦斯拉瓦斯蒂)......世尊說:"諸比丘,從前,阿修羅王毗波質底生病,痛苦嚴重。那時,諸比丘,天帝釋來到阿修羅王毗波質底處探望病情。諸比丘,阿修羅王毗波質底遠遠地看見天帝釋來,看見后對天帝釋說:'天帝,請治療我。''毗波質底,請教我參婆羅魔法。''尊者,我還沒有問過阿修羅們,我不會教你。'"那時,諸比丘,阿修羅王毗波質底問阿修羅們:'朋友們,我可以教天帝釋參婆羅魔法嗎?''尊者,請不要教天帝釋參婆羅魔法。'那時,諸比丘,阿修羅王毗波質底用偈頌對天帝釋說: "因陀羅天帝,修阇之夫婿, 詭詐天之王,如參婆羅般, 百年墮可怖,地獄中受苦。" 4. 過失經
- Sāvatthiyaṃ…pe… ārāme. Tena kho pana samayena dve bhikkhū sampayojesuṃ. Tatreko bhikkhu accasarā. Atha kho so bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti; so bhikkhu nappaṭiggaṇhāti. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ – 『『idha, bhante, dve bhikkhū sampayojesuṃ, tatreko bhikkhu accasarā . Atha kho so, bhante, bhikkhu tassa bhikkhuno santike accayaṃ accayato deseti, so bhikkhu nappaṭiggaṇhātī』』ti.
『『Dveme, bhikkhave, bālā. Yo ca accayaṃ accayato na passati, yo ca accayaṃ desentassa yathādhammaṃ nappaṭiggaṇhā』』ti – ime kho, bhikkhave, dve bālā. 『『Dveme, bhikkhave, paṇḍitā. Yo ca accayaṃ accayato passati, yo ca accayaṃ desentassa yathādhammaṃ paṭiggaṇhā』』ti – ime kho, bhikkhave, dve paṇḍitā.
『『Bhūtapubbaṃ , bhikkhave, sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
『『Kodho vo vasamāyātu, mā ca mittehi vo jarā;
Agarahiyaṃ mā garahittha, mā ca bhāsittha pesuṇaṃ;
Atha pāpajanaṃ kodho, pabbatovābhimaddatī』』ti.
- Akkodhasuttaṃ
在舍衛城(現今印度北方邦斯拉瓦斯蒂)......園林中。那時,有兩位比丘發生爭執。其中一位比丘犯了過失。那時,那位犯過失的比丘在另一位比丘面前承認自己的過失;但那位比丘不接受。那時,許多比丘來到世尊處,來到后禮拜世尊,然後坐在一旁。坐在一旁的那些比丘對世尊說:"尊者,這裡有兩位比丘發生爭執,其中一位比丘犯了過失。尊者,那位犯過失的比丘在另一位比丘面前承認自己的過失;但那位比丘不接受。" "諸比丘,這兩種人是愚人。不能看到自己過失的人,和不如法接受他人承認過失的人 - 諸比丘,這兩種人是愚人。諸比丘,這兩種人是智者。能看到自己過失的人,和如法接受他人承認過失的人 - 諸比丘,這兩種人是智者。 "諸比丘,從前,天帝釋在善法堂中安撫三十三天的諸天,在那時說了這首偈頌: '愿嗔怒受你控制,愿你與友不老去, 不該責備莫責備,不要說離間語, 惡人如山壓嗔怒。'" 5. 不嗔經
- Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū…pe… bhagavā etadavoca – 『『bhūtapubbaṃ, bhikkhave, sakko devānamindo sudhammāyaṃ sabhāyaṃ deve tāvatiṃse anunayamāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi –
『『Mā vo kodho ajjhabhavi, mā ca kujjhittha kujjhataṃ;
Akkodho avihiṃsā ca, ariyesu ca paṭipadā [vasatī sadā (sī. syā. kaṃ. pī.)];
Atha pāpajanaṃ kodho, pabbatovābhimaddatī』』ti.
Tatiyo vaggo.
Tassuddānaṃ –
Chetvā dubbaṇṇiyamāyā, accayena akodhano;
Desitaṃ buddhaseṭṭhena, idañhi sakkapañcakanti.
Sakkasaṃyuttaṃ samattaṃ.
Sagāthāvaggo paṭhamo.
Tassuddānaṃ –
Devatā devaputto ca, rājā māro ca bhikkhunī;
Brahmā brāhmaṇa vaṅgīso, vanayakkhena vāsavoti.
Sagāthāvaggasaṃyuttapāḷi niṭṭhitā.
如是我聞。一時,世尊住在舍衛城(現今印度北方邦斯拉瓦斯蒂)祇樹給孤獨園。在那裡,世尊對比丘們......世尊說:"諸比丘,從前,天帝釋在善法堂中安撫三十三天的諸天,在那時說了這首偈頌: '愿嗔怒不勝你,對嗔者莫生嗔, 不嗔不傷害,常住聖者道, 惡人如山壓嗔怒。'" 第三品完。 其摘要如下: 斷除、醜陋、魔法, 過失和不嗔, 佛陀所宣說,此五帝釋經。 帝釋相應完。 有偈品第一。 其摘要如下: 天、天子和王,魔羅與比丘尼, 梵天與婆羅門,鴦耆舍林夜叉, 及天帝釋。 有偈品相應完。