B01031315dhammapaccanīyānulometikapaṭṭhānaṃ (法所緣法順的三項起因)
Dhammapaccanīyānulome tikapaṭṭhānaṃ
- Kusalattikaṃ
1-2. Paṭiccavārādi
Paccayacatukkaṃ
Hetu-ārammaṇapaccayā
- Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā. Akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā…pe… dve khandhe paṭicca dve khandhā nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ…pe… nakusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Tīṇi.
Naakusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā. Naakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Naakusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Tīṇi.
Naabyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Naabyākataṃ dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā. Naabyākataṃ dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā . Naabyākataṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Naabyākataṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Pañca.
Nakusalañca naabyākatañca dhammaṃ paṭicca akusalo dhammo uppajjati hetupaccayā. Nakusalañca naabyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Nakusalañca naabyākatañca dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Tīṇi.
Naakusalañca naabyākatañca dhammaṃ paṭicca kusalo dhammo uppajjati hetupaccayā. Naakusalañca naabyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Naakusalañca naabyākatañca dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Tīṇi.
Nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati hetupaccayā. Ekaṃ.
- Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā. Nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā. Dve.
Naakusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā. Naakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā. Dve.
Naabyākataṃ dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā. Naabyākataṃ dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā. Dve.
Nakusalañca naabyākatañca dhammaṃ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā. Ekaṃ.
Naakusalañca naabyākatañca dhammaṃ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā. Ekaṃ.
Nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā. Ekaṃ. Hetuyā aṭṭhārasa, ārammaṇe nava, adhipatiyā aṭṭhārasa…pe… avigate aṭṭhārasa.
Paccanīyaṃ
Nahetu-naārammaṇapaccayā
-
Nakusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nahetupaccayā. Nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati nahetupaccayā…pe… nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati nahetupaccayā.
-
Nakusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā…pe… nakusalañca naakusalañca dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā. (Saṃkhittaṃ.)
這是《法對反順三法發趣論》的簡體中文直譯: 1. 善三法 1-2. 緣起等篇 四緣法 因緣-所緣緣 1. 緣于非善法,不善法生起,以因緣。緣於一不善蘊,三蘊生起...乃至...緣於二蘊,二蘊生起。緣于非善法,無記法生起,以因緣。緣於一異熟無記或唯作無記蘊,三蘊及心所生色生起...乃至...緣于非善法,不善法及無記法生起,以因緣。三種。 緣于非不善法,善法生起,以因緣。緣于非不善法,無記法生起,以因緣。緣于非不善法,善法及無記法生起,以因緣。三種。 緣于非無記法,無記法生起,以因緣。緣于非無記法,善法生起,以因緣。緣于非無記法,不善法生起,以因緣。緣于非無記法,善法及無記法生起,以因緣。緣于非無記法,不善法及無記法生起,以因緣。五種。 緣于非善法及非無記法,不善法生起,以因緣。緣于非善法及非無記法,無記法生起,以因緣。緣于非善法及非無記法,不善法及無記法生起,以因緣。三種。 緣于非不善法及非無記法,善法生起,以因緣。緣于非不善法及非無記法,無記法生起,以因緣。緣于非不善法及非無記法,善法及無記法生起,以因緣。三種。 緣于非善法及非不善法,無記法生起,以因緣。一種。 2. 緣于非善法,不善法生起,以所緣緣。緣于非善法,無記法生起,以所緣緣。二種。 緣于非不善法,善法生起,以所緣緣。緣于非不善法,無記法生起,以所緣緣。二種。 緣于非無記法,善法生起,以所緣緣。緣于非無記法,不善法生起,以所緣緣。二種。 緣于非善法及非無記法,不善法生起,以所緣緣。一種。 緣于非不善法及非無記法,善法生起,以所緣緣。一種。 緣于非善法及非不善法,無記法生起,以所緣緣。一種。因緣有十八,所緣緣有九,增上緣有十八...乃至...不離去緣有十八。 逆緣 非因緣-非所緣緣 3. 緣于非善法,不善法生起,以非因緣。緣于非善法,無記法生起,以非因緣...乃至...緣于非善法及非不善法,無記法生起,以非因緣。 4. 緣于非善法,無記法生起,以非所緣緣...乃至...緣于非善法及非不善法,無記法生起,以非所緣緣。(略說。)
- Nahetuyā cha, naārammaṇe cha, naadhipatiyā aṭṭhārasa…pe… novigate cha.
Hetupaccayā naārammaṇe cha… (saṃkhittaṃ).
Nahetupaccayā ārammaṇe cha… (saṃkhittaṃ).
(Sahajātavāro paṭiccavārasadiso).
3-6. Paccayavārādi
- Nakusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā. Nakusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā. Nakusalaṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā. Nakusalaṃ dhammaṃ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Nakusalaṃ dhammaṃ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Pañca.
Naakusalaṃ dhammaṃ paccayā akusalo dhammo uppajjati hetupaccayā… pañca.
Naabyākataṃ dhammaṃ paccayā abyākato dhammo uppajjati hetupaccayā… pañca.
Nakusalañca naabyākatañca dhammaṃ paccayā… tīṇi.
Naakusalañca naabyākatañca dhammaṃ paccayā… tīṇi. Nakusalañca naakusalañca dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā… pañca. (Saṃkhittaṃ.) Hetuyā chabbīsati, ārammaṇe terasa…pe… avigate chabbīsati.
Saṃsaṭṭhavāre hetuyā nava…pe… avigate nava. (Saṃkhittaṃ.)
-
Pañhāvāro
-
Nakusalo dhammo akusalassa dhammassa hetupaccayena paccayo. Nakusalo dhammo abyākatassa dhammassa hetupaccayena paccayo. Nakusalo dhammo akusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo… tīṇi.
Naakusalo dhammo kusalassa dhammassa hetupaccayena paccayo… tīṇi.
Naabyākato dhammo abyākatassa dhammassa hetupaccayena paccayo… pañca.
Nakusalo ca naabyākato ca dhammā akusalassa dhammassa hetupaccayena paccayo… tīṇi.
Naakusalo ca naabyākato ca dhammā kusalassa dhammassa hetupaccayena paccayo… tīṇi.
Nakusalo ca naakusalo ca dhammā abyākatassa dhammassa hetupaccayena paccayo. Ekaṃ.
Ārammaṇapaccayo
- Nakusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
Naakusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
Naabyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
Nakusalo ca naabyākato ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo. Nakusalo ca naabyākato ca dhammā akusalassa dhammassa ārammaṇapaccayena paccayo. Nakusalo ca naabyākato ca dhammā abyākatassa dhammassa ārammaṇapaccayena paccayo. Tīṇi.
Naakusalo ca naabyākato ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo. Naakusalo ca naabyākato ca dhammā akusalassa dhammassa ārammaṇapaccayena paccayo. Naakusalo ca naabyākato ca dhammā abyākatassa dhammassa ārammaṇapaccayena paccayo. Tīṇi.
Nakusalo ca naakusalo ca dhammā kusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi. (Saṃkhittaṃ.)
-
Hetuyā aṭṭhārasa, ārammaṇe aṭṭhārasa, adhipatiyā tevīsa…pe… avigate dvāvīsa. (Pañhāvāraṃ vitthāretabbaṃ.)
-
Vedanāttikaṃ
1-7. Paṭiccavārādi
- 非因緣有六,非所緣緣有六,非增上緣有十八...乃至...非不離去緣有六。 因緣,非所緣緣有六...(略說)。 非因緣,所緣緣有六...(略說)。 (俱生篇與緣起篇相同)。 3-6. 緣法等篇
- 緣于非善法,善法生起,以因緣。緣于非善法,不善法生起,以因緣。緣于非善法,無記法生起,以因緣。緣于非善法,善法及無記法生起,以因緣。緣于非善法,不善法及無記法生起,以因緣。五種。 緣于非不善法,不善法生起,以因緣...五種。 緣于非無記法,無記法生起,以因緣...五種。 緣于非善法及非無記法...三種。 緣于非不善法及非無記法...三種。緣于非善法及非不善法,善法生起,以因緣...五種。(略說。)因緣有二十六,所緣緣有十三...乃至...不離去緣有二十六。 相應篇中,因緣有九...乃至...不離去緣有九。(略說。)
- 問答篇
- 非善法是不善法的因緣。非善法是無記法的因緣。非善法是不善法及無記法的因緣...三種。 非不善法是善法的因緣...三種。 非無記法是無記法的因緣...五種。 非善法及非無記法是不善法的因緣...三種。 非不善法及非無記法是善法的因緣...三種。 非善法及非不善法是無記法的因緣。一種。 所緣緣
- 非善法是善法的所緣緣...三種。 非不善法是不善法的所緣緣...三種。 非無記法是無記法的所緣緣...三種。 非善法及非無記法是善法的所緣緣。非善法及非無記法是不善法的所緣緣。非善法及非無記法是無記法的所緣緣。三種。 非不善法及非無記法是善法的所緣緣。非不善法及非無記法是不善法的所緣緣。非不善法及非無記法是無記法的所緣緣。三種。 非善法及非不善法是善法的所緣緣...三種。(略說。)
- 因緣有十八,所緣緣有十八,增上緣有二十三...乃至...不離去緣有二十二。(問答篇應廣說。)
-
受三法 1-7. 緣起等篇
-
Nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (3)
Nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Nadukkhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (3)
Naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. Naadukkhamasukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (3) (Saṃkhittaṃ.) Hetuyā ekavīsa, adhipatiyā ekavīsa…pe… avigate ekavīsa.
- Vipākattikaṃ
1-7. Paṭiccavārādi
- Navipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā. Navipākaṃ dhammaṃ paṭicca vipākadhammadhammo uppajjati hetupaccayā… pañca.
Navipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā. Navipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā… tīṇi.
Nanevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā. Nanevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati hetupaccayā… pañca. Hetuyā dvāvīsa.
- Upādinnattikaṃ
1-7. Paṭiccavārādi
- Naupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.
Naanupādinnupādāniyaṃ dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā… pañca.
Naanupādinnaanupādāniyaṃ dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.
Naupādinnupādāniyañca naanupādinnaanupādāniyañca dhammaṃ paṭicca anupādinnupādāniyo dhammo uppajjati hetupaccayā. Ekaṃ.
Naanupādinnupādāniyañca naanupādinnaanupādāniyañca dhammaṃ paṭicca upādinnupādāniyo dhammo uppajjati hetupaccayā… tīṇi.
Naupādinnupādāniyañca naanupādinnupādāniyañca dhammaṃ paṭicca anupādinnaanupādāniyo dhammo uppajjati hetupaccayā… tīṇi. Hetuyā aṭṭhārasa.
- Saṃkiliṭṭhattikaṃ
1-7. Paṭiccavārādi
- 緣于非樂受相應法,樂受相應法生起,以因緣。緣于非樂受相應法,苦受相應法生起,以因緣。緣于非樂受相應法,不苦不樂受相應法生起,以因緣。(3) 緣于非苦受相應法,苦受相應法生起,以因緣。緣于非苦受相應法,樂受相應法生起,以因緣。緣于非苦受相應法,不苦不樂受相應法生起,以因緣。(3) 緣于非不苦不樂受相應法,不苦不樂受相應法生起,以因緣。緣于非不苦不樂受相應法,樂受相應法生起,以因緣。緣于非不苦不樂受相應法,苦受相應法生起,以因緣。(3)(略說。)因緣有二十一,增上緣有二十一...乃至...不離去緣有二十一。
- 異熟三法 1-7. 緣起等篇
- 緣于非異熟法,異熟法生起,以因緣。緣于非異熟法,異熟法法生起,以因緣...五種。 緣于非異熟法法,異熟法生起,以因緣。緣于非異熟法法,非異熟非異熟法法生起,以因緣...三種。 緣于非非異熟非異熟法法,非異熟非異熟法法生起,以因緣。緣于非非異熟非異熟法法,異熟法生起,以因緣...五種。因緣有二十二。
- 執取三法 1-7. 緣起等篇
- 緣于非執取所執取法,非執取所執取法生起,以因緣...三種。 緣于非非執取所執取法,非執取所執取法生起,以因緣...五種。 緣于非非執取非所執取法,執取所執取法生起,以因緣...三種。 緣于非執取所執取法及非非執取非所執取法,非執取所執取法生起,以因緣。一種。 緣于非非執取所執取法及非非執取非所執取法,執取所執取法生起,以因緣...三種。 緣于非執取所執取法及非非執取所執取法,非執取非所執取法生起,以因緣...三種。因緣有十八。
-
雜染三法 1-7. 緣起等篇
-
Nasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Nasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhaasaṃkilesiko dhammo uppajjati hetupaccayā. Nasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhaasaṃkilesiko ca dhammā uppajjanti hetupaccayā. Tīṇi.
Naasaṃkiliṭṭhasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā… pañca.
Naasaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Naasaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca asaṃkiliṭṭhasaṃkilesiko dhammo uppajjati hetupaccayā. Naasaṃkiliṭṭhaasaṃkilesikaṃ dhammaṃ paṭicca saṃkiliṭṭhasaṃkilesiko ca asaṃkiliṭṭhasaṃkilesiko ca dhammā uppajjanti hetupaccayā. Tīṇi. Hetuyā aṭṭhārasa.
- Vitakkattikaṃ
1-7. Paṭiccavārādi
- Nasavitakkasavicāraṃ dhammaṃ paṭicca savitakkasavicāro dhammo uppajjati hetupaccayā. Nasavitakkasavicāraṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā. Nasavitakkasavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā… satta.
Naavitakkavicāramattaṃ dhammaṃ paṭicca avitakkavicāramatto dhammo uppajjati hetupaccayā… satta.
Naavitakkaavicāraṃ dhammaṃ paṭicca avitakkaavicāro dhammo uppajjati hetupaccayā… satta. Hetuyā ekūnapaññāsa.
- Pītittikaṃ
1-7. Paṭiccavārādi
- Napītisahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā… cattāri.
Nasukhasahagataṃ dhammaṃ paṭicca sukhasahagato dhammo uppajjati hetupaccayā… cattāri.
Naupekkhāsahagataṃ dhammaṃ paṭicca upekkhāsahagato dhammo uppajjati hetupaccayā. Naupekkhāsahagataṃ dhammaṃ paṭicca pītisahagato dhammo uppajjati hetupaccayā… cattāri. Hetuyā aṭṭhavīsa.
- Dassanattikaṃ
1-7. Paṭiccavārādi
- Nadassanena pahātabbaṃ dhammaṃ paṭicca bhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Nadassanena pahātabbaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Nadassanena pahātabbaṃ dhammaṃ paṭicca bhāvanāya pahātabbo ca nevadassanena nabhāvanāya pahātabbo ca dhammā uppajjanti hetupaccayā. Tīṇi.
Nabhāvanāya pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati hetupaccayā. Nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Nabhāvanāya pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo ca nevadassanena nabhāvanāya pahātabbo ca dhammā uppajjanti hetupaccayā. Tīṇi.
Nevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā. Nanevadassanena nabhāvanāya pahātabbaṃ dhammaṃ paṭicca dassanena pahātabbo dhammo uppajjati hetupaccayā… pañca. (Saṃkhittaṃ.) Hetuyā aṭṭhārasa.
- Dassanahetuttikaṃ
1-7. Paṭiccavārādi
-
Nadassanena pahātabbahetukaṃ dhammaṃ paṭicca dassanena pahātabbahetuko dhammo uppajjati hetupaccayā… hetuyā chabbīsa.
-
Ācayagāmittikaṃ
1-7. Paṭiccavārādi
-
Naācayagāmiṃ dhammaṃ paṭicca apacayagāmī dhammo uppajjati hetupaccayā… hetuyā aṭṭhārasa.
-
Sekkhattikaṃ
1-
- 緣于非雜染所雜染法,非雜染所雜染法生起,以因緣。緣于非雜染所雜染法,非雜染非所雜染法生起,以因緣。緣于非雜染所雜染法,非雜染所雜染法及非雜染非所雜染法生起,以因緣。三種。 緣于非非雜染所雜染法,非雜染所雜染法生起,以因緣...五種。 緣于非非雜染非所雜染法,雜染所雜染法生起,以因緣。緣于非非雜染非所雜染法,非雜染所雜染法生起,以因緣。緣于非非雜染非所雜染法,雜染所雜染法及非雜染所雜染法生起,以因緣。三種。因緣有十八。
- 尋三法 1-7. 緣起等篇
- 緣于非有尋有伺法,有尋有伺法生起,以因緣。緣于非有尋有伺法,無尋唯伺法生起,以因緣。緣于非有尋有伺法,無尋無伺法生起,以因緣...七種。 緣于非無尋唯伺法,無尋唯伺法生起,以因緣...七種。 緣于非無尋無伺法,無尋無伺法生起,以因緣...七種。因緣有四十九。
- 喜三法 1-7. 緣起等篇
- 緣于非喜俱法,喜俱法生起,以因緣...四種。 緣于非樂俱法,樂俱法生起,以因緣...四種。 緣于非舍俱法,舍俱法生起,以因緣。緣于非舍俱法,喜俱法生起,以因緣...四種。因緣有二十八。
- 見三法 1-7. 緣起等篇
- 緣于非見所斷法,修所斷法生起,以因緣。緣于非見所斷法,非見非修所斷法生起,以因緣。緣于非見所斷法,修所斷法及非見非修所斷法生起,以因緣。三種。 緣于非修所斷法,見所斷法生起,以因緣。緣于非修所斷法,非見非修所斷法生起,以因緣。緣于非修所斷法,見所斷法及非見非修所斷法生起,以因緣。三種。 緣于非非見非修所斷法,非見非修所斷法生起,以因緣。緣于非非見非修所斷法,見所斷法生起,以因緣...五種。(略說。)因緣有十八。
- 見因三法 1-7. 緣起等篇
- 緣于非見所斷因法,見所斷因法生起,以因緣...因緣有二十六。
- 增長三法 1-7. 緣起等篇
- 緣于非增長法,減損法生起,以因緣...因緣有十八。
-
有學三法 1-
-
Paṭiccavārādi
-
Nasekkhaṃ dhammaṃ paṭicca asekkho dhammo uppajjati hetupaccayā… hetuyā aṭṭhārasa.
12-16. Parittattikādi
1-7. Paṭiccavārādi
-
Naparittaṃ dhammaṃ paṭicca paritto dhammo uppajjati hetupaccayā… hetuyā dvāvīsa.
-
Naparittārammaṇaṃ dhammaṃ paṭicca parittārammaṇo dhammo uppajjati hetupaccayā… hetuyā terasa.
-
Nahīnaṃ dhammaṃ paṭicca majjhimo dhammo uppajjati hetupaccayā… hetuyā aṭṭhārasa.
-
Namicchattaniyataṃ dhammaṃ paṭicca sammattaniyato dhammo uppajjati hetupaccayā… hetuyā aṭṭhārasa.
-
Namaggārammaṇaṃ dhammaṃ paṭicca maggahetuko dhammo uppajjati hetupaccayā… hetuyā dasa [hetuyā aṭṭha?].
-
Uppannattikaṃ
-
Pañhāvāro
-
Naanuppanno dhammo uppannassa dhammassa hetupaccayena paccayo. Nauppādī dhammo uppannassa dhammassa hetupaccayena paccayo. Naanuppanno ca nauppādī ca dhammā uppannassa dhammassa hetupaccayena paccayo. Hetuyā tīṇi.
18-19. Atītattikadvayaṃ
1-7. Paṭiccavārādi
-
Naatīto dhammo paccuppannassa dhammassa hetupaccayena paccayo. Naanāgato dhammo paccuppannassa dhammassa hetupaccayena paccayo. Naatīto ca naanāgato ca dhammā paccuppannassa dhammassa hetupaccayena paccayo. Hetuyā tīṇi.
-
Naatītārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā. Naatītārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati hetupaccayā. Naatītārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā. Tīṇi.
Naanāgatārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā. Naanāgatārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā. Dve.
Napaccuppannārammaṇaṃ dhammaṃ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā. Napaccuppannārammaṇaṃ dhammaṃ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā. Napaccuppannārammaṇaṃ dhammaṃ paṭicca anāgatārammaṇo dhammo uppajjati hetupaccayā. Tīṇi. (Saṃkhittaṃ.) Hetuyā sattarasa.
20-21. Ajjhattattikadvayaṃ
1-7. Paṭiccavārādi
- Naajjhattaṃ dhammaṃ paṭicca bahiddhā dhammo uppajjati hetupaccayā. Ekaṃ.
Nabahiddhā dhammaṃ paṭicca ajjhatto dhammo uppajjati hetupaccayā. Ekaṃ. Hetuyā dve.
- Naajjhattārammaṇaṃ dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati hetupaccayā… dve.
Nabahiddhārammaṇaṃ dhammaṃ paṭicca bahiddhārammaṇo dhammo uppajjati hetupaccayā… dve.
Naajjhattārammaṇañca nabahiddhārammaṇañca dhammaṃ paṭicca ajjhattārammaṇo dhammo uppajjati hetupaccayā… dve. Hetuyā cha.
- Sanidassanattikaṃ
1-7. Paṭiccavārādi
- 緣起等篇
- 緣于非有學法,無學法生起,以因緣...因緣有十八。 12-16. 小等三法 1-7. 緣起等篇
- 緣于非小法,小法生起,以因緣...因緣有二十二。
- 緣于非小所緣法,小所緣法生起,以因緣...因緣有十三。
- 緣于非下劣法,中等法生起,以因緣...因緣有十八。
- 緣于非邪性定法,正性定法生起,以因緣...因緣有十八。
- 緣于非道所緣法,道因法生起,以因緣...因緣有十[因緣有八?]。
- 已生三法
- 問答篇
- 非未生法是已生法的因緣。非已滅法是已生法的因緣。非未生法及非已滅法是已生法的因緣。因緣有三。 18-19. 過去等三法二種 1-7. 緣起等篇
- 非過去法是現在法的因緣。非未來法是現在法的因緣。非過去法及非未來法是現在法的因緣。因緣有三。
- 緣于非過去所緣法,過去所緣法生起,以因緣。緣于非過去所緣法,未來所緣法生起,以因緣。緣于非過去所緣法,現在所緣法生起,以因緣。三種。 緣于非未來所緣法,過去所緣法生起,以因緣。緣于非未來所緣法,現在所緣法生起,以因緣。二種。 緣于非現在所緣法,現在所緣法生起,以因緣。緣于非現在所緣法,過去所緣法生起,以因緣。緣于非現在所緣法,未來所緣法生起,以因緣。三種。(略說。)因緣有十七。 20-21. 內等三法二種 1-7. 緣起等篇
- 緣于非內法,外法生起,以因緣。一種。 緣于非外法,內法生起,以因緣。一種。因緣有二。
- 緣于非內所緣法,內所緣法生起,以因緣...二種。 緣于非外所緣法,外所緣法生起,以因緣...二種。 緣于非內所緣法及非外所緣法,內所緣法生起,以因緣...二種。因緣有六。
-
有見三法 1-7. 緣起等
-
Nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanasappaṭigho dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanaappaṭigho dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho ca anidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho ca anidassanasappaṭigho ca dhammā uppajjanti hetupaccayā. Nasanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho ca anidassanasappaṭigho ca anidassanaappaṭigho ca dhammā uppajjanti hetupaccayā. Satta.
Naanidassanasappaṭighaṃ dhammaṃ paṭicca anidassanasappaṭigho dhammo uppajjati hetupaccayā. Naanidassanasappaṭighaṃ dhammaṃ paṭicca sanidassanasappaṭigho dhammo uppajjati hetupaccayā… satta.
- 緣于非有見有對法,有見有對法生起,以因緣。緣于非有見有對法,無見有對法生起,以因緣。緣于非有見有對法,無見無對法生起,以因緣。緣于非有見有對法,有見有對法及無見無對法生起,以因緣。緣于非有見有對法,無見有對法及無見無對法生起,以因緣。緣于非有見有對法,有見有對法及無見有對法生起,以因緣。緣于非有見有對法,有見有對法及無見有對法及無見無對法生起,以因緣。七種。 緣于非無見有對法,無見有對法生起,以因緣。緣于非無見有對法,有見有對法生起,以因緣...七種。
Naanidassanaappaṭighaṃ dhammaṃ paṭicca anidassanaappaṭigho dhammo uppajjati hetupaccayā… satta. Hetuyā pañcatiṃsa. (Pañhāvārampi vitthāretabbaṃ.)
Dhammapaccanīyānulome tikapaṭṭhānaṃ niṭṭhitaṃ.
緣于非無見無對法,無見無對法生起,以因緣...七種。因緣有三十五。(問答篇也應詳細闡述。) 《法對反順三法發趣論》結束。