B0102050225bhikkhuvaggo(比丘品)

  1. Bhikkhuvaggo

360.

Cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro;

Ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.

361.

Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro;

Manasā saṃvaro sādhu, sādhu sabbattha saṃvaro;

Sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccati.

362.

Hatthasaṃyato pādasaṃyato, vācāsaṃyato saṃyatuttamo;

Ajjhattarato samāhito, eko santusito tamāhu bhikkhuṃ.

363.

Yo mukhasaṃyato bhikkhu, mantabhāṇī anuddhato;

Atthaṃ dhammañca dīpeti, madhuraṃ tassa bhāsitaṃ.

364.

Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ;

Dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.

365.

Salābhaṃ nātimaññeyya, nāññesaṃ pihayaṃ care;

Aññesaṃ pihayaṃ bhikkhu, samādhiṃ nādhigacchati.

366.

Appalābhopi ce bhikkhu, salābhaṃ nātimaññati;

Taṃ ve devā pasaṃsanti, suddhājīviṃ atanditaṃ.

367.

Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ;

Asatā ca na socati, sa ve 『『bhikkhū』』ti vuccati.

368.

Mettāvihārī yo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.

369.

Siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessati;

Chetvā rāgañca dosañca, tato nibbānamehisi.

370.

Pañca chinde pañca jahe, pañca cuttari bhāvaye;

Pañca saṅgātigo bhikkhu, 『『oghatiṇṇo』』ti vuccati.

371.

Jhāya bhikkhu [jhāya tuvaṃ bhikkhu (?)] mā pamādo [mā ca pamādo (sī. syā. pī.)], mā te kāmaguṇe ramessu [bhamassu (sī. pī.), bhavassu (syā.), ramassu (ka.)] cittaṃ;

Mā lohaguḷaṃ gilī pamatto, mā kandi 『『dukkhamida』』nti ḍayhamāno.

372.

Natthi jhānaṃ apaññassa, paññā natthi ajhāyato [ajjhāyino (ka.)];

Yamhi jhānañca paññā ca, sa ve nibbānasantike.

373.

Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno;

Amānusī rati hoti, sammā dhammaṃ vipassato.

374.

Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī [labhati (pī.), labhate (ka.)] pītipāmojjaṃ, amataṃ taṃ vijānataṃ.

375.

Tatrāyamādi bhavati, idha paññassa bhikkhuno;

Indriyagutti santuṭṭhi, pātimokkhe ca saṃvaro.

376.

Mitte bhajassu kalyāṇe, suddhājīve atandite;

Paṭisanthāravutyassa [paṭisandhāravutyassa (ka.)], ācārakusalo siyā;

Tato pāmojjabahulo, dukkhassantaṃ karissati.

377.

Vassikā viya pupphāni, maddavāni [majjavāni (ka. ṭīkā) paccavāni (ka. aṭṭha.)] pamuñcati;

Evaṃ rāgañca dosañca, vippamuñcetha bhikkhavo.

378.

Santakāyo santavāco, santavā susamāhito [santamano susamāhito (syā. pī.), santamano samāhito (ka.)];

Vantalokāmiso bhikkhu, 『『upasanto』』ti vuccati.

379.

Attanā codayattānaṃ, paṭimaṃsetha attanā [paṭimāse attamattanā (sī. pī.), paṭimaṃse tamattanā (syā.)];

So attagutto satimā, sukhaṃ bhikkhu vihāhisi.

380.

Attā hi attano nātho, (ko hi nātho paro siyā) [( ) videsapotthakesu natthi]

Attā hi attano gati;

Tasmā saṃyamamattānaṃ [saṃyamaya』ttānaṃ (sī. pī.)], assaṃ bhadraṃva vāṇijo.

381.

Pāmojjabahulo bhikkhu, pasanno buddhasāsane;

Adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.

我來為您翻譯這段經文。這是法句經第25章 - 比丘品: 25. 比丘品 360. 護眼實為善,護耳亦為善; 護鼻實為善,護舌亦為善。 361. 護身實為善,護語亦為善; 護意實為善,護持一切善; 比丘護一切,解脫諸苦惱。 362. 調御手與足,調御語最高; 內心喜禪定,獨居而知足,是名為比丘。 363. 若比丘調口,善言不躁妄; 闡明法與義,其言語甘美。 364. 樂法住法中,思惟于正法; 憶念于正法,比丘不退轉。 365. 己利莫輕視,莫羨求他利; 比丘羨他利,不證於禪定。 366. 縱得利甚少,不輕視己利; 清凈活命者,諸天所稱讚。 367. 于名與於色,無有我執者; 無實不憂愁,彼實名比丘。 368. 住于慈心中,信樂佛教法; 比丘得安樂,趣向寂靜處。 369. 比丘汲此舟,汲水則輕快; 斷除貪與瞋,汝證於涅槃。 370. 五斷與五離,更修習五上; 超脫五執著,名為度瀑流。 371. 比丘當禪思,莫放逸, 莫使心染著五欲; 莫疏忽吞鐵丸, 燃燒時莫呼苦。 372. 無慧者無定,無定者無慧; 定慧兩具足,實近於涅槃。 373. 比丘入空舍,內心清澄者; 以正觀正法,得享超人樂。 374. 隨時憶念于,諸蘊生滅法; 獲得喜與樂,知彼得不死。 375. 於此有慧者,比丘始修習; 守護諸根門,知足持凈戒。 376. 親近善知識,清凈勤修習; 善為待人法,精通諸威儀; 由此多歡喜,得盡諸苦惱。 377. 如茉莉花朵,凋謝而散落; 如是諸比丘,舍離貪與瞋。 378. 身靜語亦靜,心靜善入定; 棄世間美味,比丘名寂靜。 379. 自己警策己,自己自反省; 守護自覺知,比丘住安樂。 380. 自己是自依,他人何可依; 自己是自道, 是故調御己,如商調良馬。 381. 比丘多喜悅,信樂佛教法; 得達寂靜處,平息諸行樂。

382.

Yo have daharo bhikkhu, yuñjati buddhasāsane;

Somaṃ [so imaṃ (sī. syā. kaṃ. pī.)] lokaṃ pabhāseti, abbhā muttova candimā.

Bhikkhuvaggo pañcavīsatimo niṭṭhito.

我來為您翻譯這最後一段偈頌和品末標記: 382. 若有年輕比丘,精勤佛教法; 照耀此世間,如月出雲翳。 比丘品第二十五終。 這就完成了第25品全部的翻譯。我保持了對仗形式,直譯原文,章節編號後加了反斜線。由於這段中沒有出現古代地名,所以沒有地名註釋。