B0102030405sāmaṇḍakasaṃyuttaṃ(沙門達迦相應)c3.5s
-
Sāmaṇḍakasaṃyuttaṃ
-
Sāmaṇḍakasuttaṃ
-
Ekaṃ samayaṃ āyasmā sāriputto vajjīsu viharati ukkacelāyaṃ gaṅgāya nadiyā tīre. Atha kho sāmaṇḍako [sāmaṇḍakāni (sī.)] paribbājako yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sāmaṇḍako paribbājako āyasmantaṃ sāriputtaṃ etadavoca –
『『『Nibbānaṃ, nibbāna』nti, āvuso sāriputta, vuccati. Katamaṃ nu kho, āvuso, nibbāna』』nti? 『『Yo kho, āvuso, rāgakkhayo dosakkhayo mohakkhayo – idaṃ vuccati nibbāna』』nti. 『『Atthi panāvuso, maggo atthi paṭipadā, etassa nibbānassa sacchikiriyāyā』』ti? 『『Atthi kho, āvuso, maggo atthi paṭipadā, etassa nibbānassa sacchikiriyāyā』』ti.
『『Katamo panāvuso, maggo katamā paṭipadā etassa nibbānassa sacchikiriyāyā』』ti? 『『Ayameva kho, āvuso, ariyo aṭṭhaṅgiko maggo, etassa nibbānassa sacchikiriyāya, seyyathidaṃ – sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṃ kho, āvuso, maggo ayaṃ paṭipadā, etassa nibbānassa sacchikiriyāyā』』ti. 『『Bhaddako, āvuso, maggo bhaddikā paṭipadā, etassa nibbānassa sacchikiriyāya. Alañca panāvuso sāriputta, appamādāyā』』ti. Paṭhamaṃ.
(Yathā jambukhādakasaṃyuttaṃ, tathā vitthāretabbaṃ).
-
Dukkarasuttaṃ
-
沙曼達卡相應
- 沙曼達卡經
- 有一次,尊者舍利弗住在跋耆國烏卡切拉城恒河岸邊。那時,沙曼達卡遊行者來到尊者舍利弗所在之處;來到后,與尊者舍利弗互相問候。寒暄敘舊后,坐在一旁。坐在一旁的沙曼達卡遊行者對尊者舍利弗說道: "賢友舍利弗,人們說'涅槃,涅槃'。賢友,什麼是涅槃呢?" "賢友,貪慾的滅盡、嗔恚的滅盡、愚癡的滅盡,這被稱為涅槃。" "賢友,有道路、有方法可以證悟這涅槃嗎?" "賢友,確實有道路、有方法可以證悟這涅槃。" "賢友,什麼是道路,什麼是方法可以證悟這涅槃呢?" "賢友,就是這八支聖道,可以證悟這涅槃,即:正見、正思維、正語、正業、正命、正精進、正念、正定。賢友,這就是道路,這就是方法,可以證悟這涅槃。" "賢友,這是殊勝的道路,殊勝的方法,可以證悟這涅槃。賢友舍利弗,足以精進不放逸了。" 第一則完。 (應當像閻浮食者相應那樣詳細闡述。)
-
難行經
-
『『Kiṃ nu kho, āvuso sāriputta, imasmiṃ dhammavinaye dukkara』』nti ? 『『Pabbajjā kho, āvuso, imasmiṃ dhammavinaye dukkarā』』ti. 『『Pabbajitena panāvuso, kiṃ dukkara』』nti? 『『Pabbajitena kho, āvuso, abhirati dukkarā』』ti. 『『Abhiratena panāvuso, kiṃ dukkara』』nti? 『『Abhiratena kho, āvuso, dhammānudhammappaṭipatti dukkarā』』ti. 『『Kīvaciraṃ panāvuso, dhammānudhammappaṭipanno bhikkhu arahaṃ assā』』ti? 『『Naciraṃ, āvuso』』ti. Soḷasamaṃ.
(Purimakasadisaṃ uddānaṃ.)
Sāmaṇḍakasaṃyuttaṃ samattaṃ.
- "賢友舍利弗,在這法與律中,什麼是難行的呢?" "賢友,在這法與律中,出家是難行的。" "賢友,對於已出家者,什麼是難行的呢?" "賢友,對於已出家者,歡喜是難行的。" "賢友,對於已歡喜者,什麼是難行的呢?" "賢友,對於已歡喜者,如法隨法而行是難行的。" "賢友,如法隨法而行的比丘需要多長時間才能成為阿羅漢呢?" "賢友,不需要很長時間。" 第十六則完。 (摘要與前面相同。) 沙曼達卡相應完。