B0102051218siddhatthabuddhavaṃso(成就義佛系譜)

  1. Siddhatthabuddhavaṃso

1.

Dhammadassissa aparena, siddhattho nāma nāyako;

Nihanitvā tamaṃ sabbaṃ, sūriyo abbhuggato yathā.

2.

Sopi patvāna sambodhiṃ, santārento sadevakaṃ;

Abhivassi dhammameghena, nibbāpento sadevakaṃ.

3.

Tassāpi atulatejassa, ahesuṃ abhisamayā tayo;

Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.

4.

Punāparaṃ bhīmarathe [himaraṭṭhe (ka.)], yadā āhani dundubhiṃ;

Tadā navutikoṭīnaṃ, dutiyābhisamayo ahu.

5.

Yadā buddho dhammaṃ desesi, vebhāre so puruttame;

Tadā navutikoṭīnaṃ, tatiyābhisamayo ahu.

6.

Sannipātā tayo āsuṃ, tasmimpi dvipaduttame;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

7.

Koṭisatānaṃ navutīnaṃ [navutiyā (syā. kaṃ.)], asītiyāpi ca koṭinaṃ;

Ete āsuṃ tayo ṭhānā, vimalānaṃ samāgame.

8.

Ahaṃ tena samayena, maṅgalo nāma tāpaso;

Uggatejo duppasaho, abhiññābalasamāhito.

9.

Jambuto phalamānetvā [phalamāhatvā (sī. syā.)] siddhatthassa adāsahaṃ;

Paṭiggahetvā sambuddho, idaṃ vacanamabravi.

10.

『『Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;

Catunnavutito kappe, ayaṃ buddho bhavissati.

11.

『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.

12.

Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

13.

Vebhāraṃ nāma nagaraṃ, udeno nāma khattiyo;

Suphassā nāma janikā, siddhatthassa mahesino.

14.

Dasavassasahassāni , agāraṃ ajjha so vasi;

Kokāsuppalakokanadā, tayo pāsādamuttamā.

15.

Tisoḷasasahassāni, nāriyo samalaṅkatā;

Somanassā nāma sā nārī, anupamo nāma atrajo.

16.

Nimitte caturo disvā, sivikāyābhinikkhami;

Anūnadasamāsāni, padhānaṃ padahī jino.

17.

Brahmunā yācito santo, siddhattho lokanāyako;

Vatti cakkaṃ mahāvīro, migadāye naruttamo.

18.

Sambalo ca sumitto ca, ahesuṃ aggasāvakā;

Revato nāmupaṭṭhāko, siddhatthassa mahesino.

19.

Sīvalā ca surāmā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, kaṇikāroti vuccati.

20.

Suppiyo ca samuddo ca, ahesuṃ aggupaṭṭhakā;

Rammā ceva surammā ca, ahesuṃ aggupaṭṭhikā.

21.

So buddho saṭṭhiratanaṃ, ahosi nabhamuggato;

Kañcanagghiyasaṅkāso, dasasahassī virocati.

22.

Sopi buddho asamasamo, atulo appaṭipuggalo;

Vassasatasahassāni, loke aṭṭhāsi cakkhumā.

23.

Vipulaṃ pabhaṃ dassayitvā, pupphāpetvāna sāvake;

Vilāsetvā samāpatyā, nibbuto so sasāvako.

  1. 悉達多佛史 1. 法見佛之後,有位名悉達多的導師; 猶如升起的太陽,驅散一切黑暗。 2. 他證得正等覺后,引導天界眾生渡越; 以法雨普降,使天界眾生得以清涼。 3. 這位具無比威力者,有三次說法大會; 第一次說法大會,有十億眾生領悟。 4. 其後在毗摩羅特(喜馬拉雅山區),當他擊鼓說法時; 第二次說法大會,有九十億眾生領悟。 5. 當佛在最勝毗婆羅城,宣說佛法時; 第三次說法大會,有九十億眾生領悟。 6. 這位兩足尊者,有三次聖眾集會; 皆是漏盡無垢,心寂靜如如者。 7. 分別有一百億、九十億、八十億; 這是三次無垢者的集會。 8. 那時我是名叫吉祥的苦行者; 具大威力難以降伏,具足神通之力。 9. 我摘取蒲桃果,供養給悉達多; 正等覺接受后,說了這樣的話: 10. "看這位苦行者,蓄髮修苦行; 九十四劫之後,他將成為佛陀。 11. "精進努力修行......我將親見此人。" 12. 聽了他的話后,我更加凈信; 立下更高誓願,圓滿十波羅蜜。 13. 他的城名毗婆羅,國王名優陀那; 大聖者悉達多,其母名善觸。 14. 他在家中居住,長達一萬年; 有俱迦、青蓮、紅蓮,三座殊勝宮殿。 15. 有一萬六千位,裝飾華美的女子; 夫人名悅意,太子名無比。 16. 見四種瑞相后,乘轎離宮出家; 整整十個月間,勝者修習苦行。 17. 應梵天請求,世間導師悉達多; 大雄者、人中尊,于鹿野苑轉法輪。 18. 三波羅與蘇密多,是其兩大弟子; 雷瓦塔是大聖悉達多的侍者。 19. 西瓦拉與須羅瑪,是其兩大女弟子; 彼世尊的菩提樹,稱為黃花楹樹。 20. 善意與沙門陀,是其主要男居士; 惹瑪與須惹瑪,是其主要女居士。 21. 彼佛身高六十肘,聳立於虛空中; 宛如純金打造,光芒照耀萬方。 22. 彼佛無與倫比,無可匹敵無人及; 具眼者住世間,達十萬年之久。 23. 展現廣大光明,使弟子們開花結果; 顯示種種禪定,與弟子眾同入涅槃。

24.

Siddhattho munivaro buddho, anomārāmamhi nibbuto;

Tatthevassa thūpavaro, catuyojanamuggatoti.

Siddhatthassa bhagavato vaṃso soḷasamo.

24. 大聖悉達多佛,于阿諾馬園涅槃; 其舍利塔莊嚴,高達四由旬。 悉達多世尊之史第十六章終。 provided by EasyChat