B0102051218siddhatthabuddhavaṃso(成就義佛系譜)
- Siddhatthabuddhavaṃso
1.
Dhammadassissa aparena, siddhattho nāma nāyako;
Nihanitvā tamaṃ sabbaṃ, sūriyo abbhuggato yathā.
2.
Sopi patvāna sambodhiṃ, santārento sadevakaṃ;
Abhivassi dhammameghena, nibbāpento sadevakaṃ.
3.
Tassāpi atulatejassa, ahesuṃ abhisamayā tayo;
Koṭisatasahassānaṃ, paṭhamābhisamayo ahu.
4.
Punāparaṃ bhīmarathe [himaraṭṭhe (ka.)], yadā āhani dundubhiṃ;
Tadā navutikoṭīnaṃ, dutiyābhisamayo ahu.
5.
Yadā buddho dhammaṃ desesi, vebhāre so puruttame;
Tadā navutikoṭīnaṃ, tatiyābhisamayo ahu.
6.
Sannipātā tayo āsuṃ, tasmimpi dvipaduttame;
Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.
7.
Koṭisatānaṃ navutīnaṃ [navutiyā (syā. kaṃ.)], asītiyāpi ca koṭinaṃ;
Ete āsuṃ tayo ṭhānā, vimalānaṃ samāgame.
8.
Ahaṃ tena samayena, maṅgalo nāma tāpaso;
Uggatejo duppasaho, abhiññābalasamāhito.
9.
Jambuto phalamānetvā [phalamāhatvā (sī. syā.)] siddhatthassa adāsahaṃ;
Paṭiggahetvā sambuddho, idaṃ vacanamabravi.
10.
『『Passatha imaṃ tāpasaṃ, jaṭilaṃ uggatāpanaṃ;
Catunnavutito kappe, ayaṃ buddho bhavissati.
11.
『『Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ』』.
12.
Tassāpi vacanaṃ sutvā, bhiyyo cittaṃ pasādayiṃ;
Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.
13.
Vebhāraṃ nāma nagaraṃ, udeno nāma khattiyo;
Suphassā nāma janikā, siddhatthassa mahesino.
14.
Dasavassasahassāni , agāraṃ ajjha so vasi;
Kokāsuppalakokanadā, tayo pāsādamuttamā.
15.
Tisoḷasasahassāni, nāriyo samalaṅkatā;
Somanassā nāma sā nārī, anupamo nāma atrajo.
16.
Nimitte caturo disvā, sivikāyābhinikkhami;
Anūnadasamāsāni, padhānaṃ padahī jino.
17.
Brahmunā yācito santo, siddhattho lokanāyako;
Vatti cakkaṃ mahāvīro, migadāye naruttamo.
18.
Sambalo ca sumitto ca, ahesuṃ aggasāvakā;
Revato nāmupaṭṭhāko, siddhatthassa mahesino.
19.
Sīvalā ca surāmā ca, ahesuṃ aggasāvikā;
Bodhi tassa bhagavato, kaṇikāroti vuccati.
20.
Suppiyo ca samuddo ca, ahesuṃ aggupaṭṭhakā;
Rammā ceva surammā ca, ahesuṃ aggupaṭṭhikā.
21.
So buddho saṭṭhiratanaṃ, ahosi nabhamuggato;
Kañcanagghiyasaṅkāso, dasasahassī virocati.
22.
Sopi buddho asamasamo, atulo appaṭipuggalo;
Vassasatasahassāni, loke aṭṭhāsi cakkhumā.
23.
Vipulaṃ pabhaṃ dassayitvā, pupphāpetvāna sāvake;
Vilāsetvā samāpatyā, nibbuto so sasāvako.
- 悉達多佛史 1. 法見佛之後,有位名悉達多的導師; 猶如升起的太陽,驅散一切黑暗。 2. 他證得正等覺后,引導天界眾生渡越; 以法雨普降,使天界眾生得以清涼。 3. 這位具無比威力者,有三次說法大會; 第一次說法大會,有十億眾生領悟。 4. 其後在毗摩羅特(喜馬拉雅山區),當他擊鼓說法時; 第二次說法大會,有九十億眾生領悟。 5. 當佛在最勝毗婆羅城,宣說佛法時; 第三次說法大會,有九十億眾生領悟。 6. 這位兩足尊者,有三次聖眾集會; 皆是漏盡無垢,心寂靜如如者。 7. 分別有一百億、九十億、八十億; 這是三次無垢者的集會。 8. 那時我是名叫吉祥的苦行者; 具大威力難以降伏,具足神通之力。 9. 我摘取蒲桃果,供養給悉達多; 正等覺接受后,說了這樣的話: 10. "看這位苦行者,蓄髮修苦行; 九十四劫之後,他將成為佛陀。 11. "精進努力修行......我將親見此人。" 12. 聽了他的話后,我更加凈信; 立下更高誓願,圓滿十波羅蜜。 13. 他的城名毗婆羅,國王名優陀那; 大聖者悉達多,其母名善觸。 14. 他在家中居住,長達一萬年; 有俱迦、青蓮、紅蓮,三座殊勝宮殿。 15. 有一萬六千位,裝飾華美的女子; 夫人名悅意,太子名無比。 16. 見四種瑞相后,乘轎離宮出家; 整整十個月間,勝者修習苦行。 17. 應梵天請求,世間導師悉達多; 大雄者、人中尊,于鹿野苑轉法輪。 18. 三波羅與蘇密多,是其兩大弟子; 雷瓦塔是大聖悉達多的侍者。 19. 西瓦拉與須羅瑪,是其兩大女弟子; 彼世尊的菩提樹,稱為黃花楹樹。 20. 善意與沙門陀,是其主要男居士; 惹瑪與須惹瑪,是其主要女居士。 21. 彼佛身高六十肘,聳立於虛空中; 宛如純金打造,光芒照耀萬方。 22. 彼佛無與倫比,無可匹敵無人及; 具眼者住世間,達十萬年之久。 23. 展現廣大光明,使弟子們開花結果; 顯示種種禪定,與弟子眾同入涅槃。
24.
Siddhattho munivaro buddho, anomārāmamhi nibbuto;
Tatthevassa thūpavaro, catuyojanamuggatoti.
Siddhatthassa bhagavato vaṃso soḷasamo.
24. 大聖悉達多佛,于阿諾馬園涅槃; 其舍利塔莊嚴,高達四由旬。 悉達多世尊之史第十六章終。 provided by EasyChat