B040302ParamatthadīpanīSaṅgahamahāṭīkāpāṭha(勝義燈攝阿毗達磨大疏文)c3.5s
Namo tassa bhagavato arahato sammāsambuddhassa
Paramatthadīpanī
Saṅgaha mahāṭīkā pāṭha
Ganthārabbhakathā
[Ka]
Udayā yassa ekassa, saddhammaraṃsi jālino;
Pabujjhiṃsu janambujā, jātikkhette mahāsare.
[Kha]
Vandāmi taṃ mahāsūraṃ, mahāmoha tamonudaṃ;
Sañjātaṃ so hadaye mayhaṃ, tamokhandhaṃ panūdataṃ.
[Ga]
Porāṇakehi viññūhi, vaṇṇitā vaṇṇanā bahū;
Dissanti idha lokamhi, abhidhammatthasaṅgahe.
[Gha]
Na tāhi tuṭṭhiṃ vindanti, ye sāratthā bhimānino;
Te maṃ saṅgamma yācanti, paramatthassa dīpanaṃ.
[Ṅa]
Mahaṇṇave ratanāni, uddharitvā dipavāsinaṃ;
Yathicchakaṃpi dajjeyyuṃ, na vattabbāva ūnatā.
[Ca]
Tathevettha vipulatthā, aṇṇave ratanūpamā;
Satakkhattuṃpi vaṇṇeyyuṃ, pariyādinnā na hessare.
[Cha]
Tasmā tāsu vaṇṇanāsu, sāramādāya vaṇṇanaṃ;
Nānāsārattha sampuṇṇaṃ, uttāna padabyañjanaṃ.
[Ja]
Nātisaṅkhepa vitthāraṃ, mandabuddhippabodhanaṃ;
Karissaṃ taṃ paramatthesu, suṇantu pāṭavatthinoti.
Pathamagāthā-paramatthadīpanī
- Abhidhammatthasaṅgahaṃ kattukāmo anuruddhatthero saṅgahārabbhe tāva sappayojane pañcapiṇḍatthe dassento ādigātha māha. Pañcapiṇḍatthānāma ratanattayavandanā, ganthābhidheyyo, ganthappakāro, ganthābhidhānaṃ, ganthappayojanaṃ. Tattha tīsu ratanesu nippaccakārakaraṇaṃ ratanattayavandanānāma. Sā sammāsambuddhamatulaṃ sasaddhammagaṇuttamaṃ abhivādiyāti etehi padehi dassitā. Sakalena ganthena abhihitā padhānatthabhūtā cattāro abhidhammatthā ganthābhidheyyo. So abhidhammatthasaṅgahantipade abhidhammattha saddena dassito.
[1] Vibhāvaniyaṃ pana
Saṅgahitabhāvopi abhidheyyoyevāti katvā abhidheyyo abhidhammatthasaṅgahapadena dassitotivuttaṃ. Taṃ na sundaraṃ.
Na hi so appadhānatthabhūto saṅgahitabhāvo imasmiṃ piṇḍatthadassane abhidheyyo nāma bhavituṃ yuttoti. Ito paṭṭhāyaca ṭīkāyanti vutte imassa saṅgahassa dvīsu sīhaḷaṭīkāsu pathamāṭīkā daṭṭhabbā. Vibhāvaniyanti vutte etarahi pākaṭā dutīyā. Ṭīkāsūti vutte dvepi. Mahāṭīkāyanti vutte visuddhimagge mahāṭīkā daṭṭhabbā. Yañca vacanaṃ vibhāvaniyaṃpi āgataṃ, aññatthāpi āgataṃ, taṃpi idha vibhāvaniyaṃtveva vuccati āsannattāti. Sabhāgadhammasaṅgahavasena ganthavidhānākāro ganthappakāro. So pana saṅgaha saddena dassito.
[2] Vibhāvaniyaṃ pana
Abhidhammatthasaṅgahapadenāti vuttaṃ. Taṃ na sundaraṃ.
Na hi abhidhammatthasaddo ganthavidhānākāraṃ dīpetīti. Atthā nugatā ganthasamaññā vanthābhidhānaṃ. Taṃ abhidhammattha saṅgahapadena dassitaṃ. Saṅgahaganthe kate sati taduggahaparipucchādivasena anāyāsato laddhabbaṃ dhammānaṃ sarūpāvabodhādikaṃ anupādāparinibbānantaṃ ganthassa phalānuphalaṃ ganthappayojanaṃ taṃpi abhidhammatthasaṅgahapadeneva sāmatthiyato dassitaṃ.
[3] Vibhāvaniyaṃ pana
Saṅgahasaddenāti vuttaṃ. Taṃ na sundaraṃ.
Na hi abhidhammatthasaddena vinā anāyāsato saṃsiddhimattadīpakena saṅgahasaddamattena tādiso anupādāparinibbānanto payo janaviseso sakkā viññātuṃ, asaddhamma saṅgahānaṃpi loke sandissanatoti.
我來將這段巴利文完整翻譯成簡體中文: 禮敬世尊、阿羅漢、正等正覺者 勝義光明 攝義大疏文 著作緣起 [卡] 唯一法身放光明, 如池蓮苞待綻放; 眾生領悟真法性, 生死輪迴得解脫。 [克] 我禮敬彼大勇者, 驅散無明大黑暗; 愿他常駐我心中, 永除一切愚癡暗。 [嘎] 古代智者所讚歎, 阿毗達摩義釋論; 此世間中已流傳, 諸多註釋解真義。 [伽] 求真實義諸智者, 不以舊解得滿足; 相聚祈請於我前, 為說勝義之光明。 [昂] 如海中寶供島民, 隨意取用無匱乏; 取之不盡用不竭, 取用多少無須議。 [遮] 如是此處義廣大, 如同寶海深無盡; 縱使百次作註解, 亦不能盡其真義。 [查] 是故採擷諸註釋, 精要義理重闡述; 含攝種種真實義, 詞句明晰易理解。 [扎] 不繁不簡適中道, 啓發鈍根得明瞭; 我今造論說勝義, 愿聞法者得通達。 第一偈頌勝義光明 1. 阿耨樓陀長老欲造《阿毗達摩概要》,首先以開端偈頌顯示五種要義及其目的。五種要義即是:禮敬三寶、論典所詮、論典體裁、論典名稱及論典利益。其中,對三寶作恭敬表示即是禮敬三寶。這在"禮敬無上正等正覺者、正法及最上僧伽"等句中已顯示。整部論典所闡述的四種勝義法即是論典所詮,這由"阿毗達摩義"一詞表示。 [1] 然而在《明晰疏》中說: "認為'攝義'也是所詮,故說所詮由'阿毗達摩義攝'一詞表示。"這說法不妥當。 因為在說明這些要義時,'攝義'這種非主要含義不適合稱為所詮。從此以後,若說"註釋",應知是指此《攝義》的兩部僧伽羅語註釋中的第一註釋。若說"《明晰疏》",是指現今流通的第二註釋。若說"諸註釋",是指這兩部註釋。若說"大疏",是指《清凈道論大疏》。若某段文在《明晰疏》和其他處都出現,在此仍稱為"在《明晰疏》中",因為它較為接近。以類似法的攝集方式來編排論文的形式即是論典體裁,這由"攝"字表示。 [2] 然而在《明晰疏》中說: "由'阿毗達摩義攝'一詞表示。"這說法不妥當。 因為"阿毗達摩義"一詞不能表示論文編排形式。依義立名的論典通稱即是論典名稱,這由"阿毗達摩義攝"一詞表示。造此攝義論后,通過受持、詢問等方式,能輕易獲得諸法的自性等理解,乃至無餘涅槃,這些正果及隨果即是論典利益,這也由"阿毗達摩義攝"一詞的功能表示。 [3] 然而在《明晰疏》中說: "由'攝'字表示。"這說法不妥當。 因為若離開"阿毗達摩義"一詞,僅用表示輕易成就的"攝"字,是不能理解如此殊勝的乃至無餘涅槃的特殊利益,因為世間也可見到非正法的攝集。
- Tattha ratanattayavandanā tāva asaṅkheyyaappameyyappayojanā hoti. Yathāha –
Te tādise pūjayato, nibbute akuto bhaye;
Na sakkā puññaṃ saṅkhātuṃ, yamettha mapi kenacīti.
Ya metthamapītiettha yenakenaci api manussenavā devenavā brahmunāvā saṅkhātuṃ na sakkāti yojanā. Ṭīkākārāpi taṃ payojanaṃ tattha tattha bahudhā papañcenti. Saṅgahakārā pana antarāyanīvāraṇameva visesato paccāsīsanti. Saṅgahakārā tica buddhaghosattherādayo aṭṭhakathācariyā vuccanti.
Nippaccakārassetassa,
Katassa ratanattaye;
Ānubhāvena sosetvā,
Antarāye asesatoti hi vuttaṃ.
我來將這段巴利文完整翻譯成簡體中文: 2. 其中首先是禮敬三寶,這具有不可計數、無量的利益。如說: "對如是已入涅槃、 無所畏懼者致敬; 其所生福無人能, 計量測度知其數。" 這裡的解釋是:任何人,無論是人、天神還是梵天,都不能計量此功德。註釋家們在各處多方面地詳述這種利益。但諸《攝義》作者們特別期望的是消除障礙。所謂《攝義》作者是指佛音長老等註釋論師們。 因為說: "以此恭敬三寶故, 獲得不可思議力; 一切障礙皆消除, 無餘斷盡得清凈。" provided by EasyChat
- Kathañca ratanattayavandanāya antarāyanīvāraṇaṃ hotīti. Vuccate-ratanattayavandanā hi nāma vandanākiriyābhinipphādako sattakkhattuṃ sattakkhattuṃ anekakoṭisatasahassavāre pavattamāno mahanto puññābhisando puññappavāho. So ca anuttaresu buddhādīsu puññakkhettesu saṃvaḍḍhitattā therassa ca uḷāracchandasaddhābuddhiguṇehi paribhāvitattā mahājutiko mahapphalo mahānisaṃso ca puññātisayo hoti. So sayaṃ payogasampattibhāve ṭhatvā bahiddhā vipattipaccaye apanetvā sampattipaccaye upanetvā atipaṇītautucittāhāra samuṭṭhitānaṃ sarīraṭṭhakadhātūnaṃ upabrūhanaṃ katvā paṭisandhito paṭṭhāya laddho kāsassa janakakammassa anubalaṃ deti. Aladdhokāsassa ca puññantarassa okāsalābhaṃ karoti. Atha laddhānubalena laddho kāsena ca tadubhayena puññena nibbattā rūpārūpasantatiyo therasantāne yamakamahānadiyo viya balavabalavanti yo hutvā pavattanti. Tadā tasmiṃ iṭṭhaphalaghanaparipūrite therasantāne aniṭṭhaphalabhūtānaṃ rogādi antarāyānaṃ uppattiyā okāso nāma natthīti iṭṭhaphalasantānavibādhakāni aniṭṭhaphalasantānajanakāni ca apuññakammāni dūrato apanītāneva honti. Na hi kammānināma puññāni apuññāni ca attano vipākuppattiyā okāse asati vipaccantīti. Tato tasmiṃ santāne āyuvaṇṇā dayo iṭṭhaphaladhammā yāva ganthaniṭṭhānā yāva āyukappapariyo sānāpi vā vaḍḍhanapakkhe ṭhatvā pavattanti. Yathāha –
Abhi vādanasīlissa, niccaṃ vuḍḍhāpacāyino;
Cattāro dhammā vaḍḍhanti, āyuvaṇṇo sukhaṃ balanti.
Evaṃ tāya vandanāya antarāyanīvāraṇaṃ hotīti. Tasmā saṅgahārabbhe ratanattayavandanākaraṇaṃ therassa attanā ārabbha mānasaṅgahassa anantarāyena parisamāpanutthaṃ. Na kevalañca therasseva, sotūnañca saṅgahaṃ gaṇhantānaṃ ādimhiyeva ratanattaya vandanā siddhito anantarāyena gahaṇa kiccasampajjanatthanti.
[4] Vibhāvaniyaṃ pana
Sattasu javanesu pathamajavana vaseneva vandanā payojanaṃ vibhāvitaṃ viya dissati. 『『Diṭṭhadhammavedanīyabhūtā』』ti hi tattha vuttaṃ. Taṃ na sundaraṃ.
Upatthambhanakiccasseva idha adhippetattā. Tassa ca sattasupi javanesu upaladdhattāti. Yathā hi āhārarūpassa dvīsu kiccesu ojaṭṭhamakarūpajananakiccaṃ parittakaṃ appamattakaṃ hoti. Catussanta tirūpupatthambhanakiccameva mahantaṃ adhimattaṃ. Tathāhi paṭṭhānepi tadupatthambhanakiccameva gahetvā kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayoti vibhaṅgavāro vibhatto. Evamevaṃ idhapi pathamajavanassa avunāva vipākajananakiccaṃ parittakaṃ appamattakaṃ hoti. Ahetukavipākamattaṃ janetīti aṭṭhakathāsu vuttaṃ. Kammantarupatthambhanakiccameva mahantaṃ adhimattaṃ. Tañca sattasupi javanesu upalabbhati yevāti. Yasmā pana ganthābhidheyye ganthappakāre ganthappayojane ca ādito vivitesati sotu janānaṃ ganthassavane ussāho jāyati. Tasmā tesaṃ ganthā bhidheyyādīnaṃ dassanaṃ ganthe ussāhajananatthaṃ. Ganthābhidhānadassanaṃ vohārasukhatthanti. Idamettha piṇḍatthadassanaṃ.
我來將這段巴利文完整翻譯成簡體中文: 3. 如何通過禮敬三寶而能消除障礙呢?現解釋如下:所謂禮敬三寶,是指產生禮敬行為的七次七次、數百千俱胝次反覆生起的廣大福德之流、福德瀑布。由於這福德是對無上佛陀等功德田培養而成,又因長老具備殊勝的意願、信心、智慧等功德而修習,所以成為具大光明、大果報、大功德的殊勝福德。這福德本身處於圓滿的加行狀態,能除去外在的不如意因緣,引生如意因緣,增長由極勝的時節、心、食所生的八種身界,並且從結生開始,對已得機會的能生業給予助力,對未得機會的福德則創造獲得機會的條件。 此時,由得到助力和獲得機會的兩種福德所生的色、無色相續,在長老相續中如雙重大河般強盛地流轉。那時,在長老的相續中充滿可意果報,對不可意果報如病等障礙的生起便無機會,因此能阻礙可意果報相續、能產生不可意果報相續的諸不善業便被遠遠驅除。因為諸業,無論善或不善,若無機會使其果報生起,便不能成熟。因此在那相續中,壽命、容色等可意果報法,直至論典完成,乃至壽量終盡,都處於增長狀態中而轉起。如說: "常以恭敬禮拜者, 尊敬年長有德人; 四法增長日日新, 壽命容色樂力氣。" 如是通過這禮敬而得以消除障礙。因此,長老在《攝義》開頭作禮敬三寶,是爲了自己所造《攝義》能無障礙地圓滿完成。不僅是爲了長老自己,也是爲了聽聞者在最初學習《攝義》時,由於三寶禮敬的成就而能無障礙地完成學習任務。 [4] 然而在《明晰疏》中,似乎只依第一速行來說明禮敬的功德,因為其中說"是現法受報"。這說法不妥當。 因為這裡是指助成的作用,而這作用在七個速行中都可得到。就像段食有兩種作用:產生以食素為第八的色法這作用較小較弱,而支援四種所生色的作用才是重大殊勝的。因此在《發趣論》中也只取其支援作用而說:"段食對此身以食緣為緣",如此分別解說。同樣在這裡,第一速行單獨的產生果報作用也是較小較弱的,如註釋中說:"只能產生無因果報。"而支援其他業的作用才是重大殊勝的,而且這作用在七個速行中都可獲得。又因為論典所詮、論典體裁、論典利益等從一開始就明確,聽眾對聽聞論典便會生起精進。因此顯示這些論典所詮等,是爲了在論中生起精進;顯示論典名稱,是爲了稱呼方便。這就是此處要義的說明。
- Ayaṃ pana padattho. Sammāca bujjhi sāmañca bujjhīti sammā sambuddho. Ettha ca sammāsaddo aviparītatthe nipāto. So bujjhitabbesu ñeyyadhammesu bujjhanakriyāya asesabyāvibhāvaṃ dīpeti. Tathāhi padesañāṇe ṭhitā paccekabuddhādayo attano visaye eva aviparītaṃ bujjhanti. Avisaye pana andhakāre paviṭṭhāviya hontīti aṭṭhakathāyaṃ vuttaṃ. Visayo ca tesaṃ appamattakova sabbaññuvisayaṃ upādāya yathā hattha puṭe ākāso appamattakova ajaṭākāsaṃ upādāyāti. Te hi phassādīsu dhammesu ekadhammampi sabbākārato bujjhituṃ nasakkontīti. Sabbaññubuddhānaṃ pana avisayo nāma natthi, yattha te viparītaṃ bujjheyyuṃ. Te hi anamatagge saṃsāre anantāsu ca lokadhātūsu tiyaddhagate addhamuttake ca dhamme hatthamaṇike viya samasame katvā bujjhanti. Sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāta māgacchantīti hi vuttaṃ. Tattha ñāṇamukheti sabbaññuṃmahābhavaṅgaṃ sandhāyāha. Tattha hi te dhammā bodhimaṇḍe sabbaṃ abhidhammaṃ sammasanato paṭṭhāya niccakālaṃ upaṭṭhahantīti. Sabbaññubuddhā pana yattake dhamme vicāretuṃ icchanti. Tattake dhamme āvajjanāya visuṃ katvā āvajjitvā vicārentīti. Nanu dhammā mahantā bhavaṅgaṃ parittakanti na codetabbametaṃ. Arūpadhammānañhi paramukkaṃsapattānaṃ esa ānubhāvoti. Saṃsaddo pana sāmanti etassa atthe upasaggo. So bhagavato paṭivedhadhammesu anācariyakataṃ dīpeti. Na me ācariyo atthīti hi vuttaṃ. Nanu bhagavato tatīyacatutthāruppa samāpattiyo āḷārudakamūlikāti. Saccaṃ. Tā pana analaṅkaritvā laddhamattāva hutvā chaḍḍitattā pacchā bujjhanakriyāya pādakamattāpi nahonti. Kuto paṭivedhadhammāti. Tasmā tā bhagavato buddhabhāve sācariyakataṃ na sādhentīti. Ayamettha pāḷi anugato attho. Yathāha –
Tattha katamo ca puggalo sammāsambuddho. Idhekacco puggalo pubbe ananussutesu dhammesu sāmaṃ saccāni abhisambujjhi. Tattha ca sabbaññutaṃ pāpuṇāti. Balesu ca vasibhāvaṃ. Ayaṃ vuccati puggalo sammāsambuddhoti.
Tatthāti nimitte bhummaṃ. Balesūti dasabala ñāṇesu. Vasibhāvanti issarabhāvaṃ. Etthaca pubbe. La. Sāmantietena saṃsaddassa atthaṃ dasseti. Tatthātiādinā [sammāsaddassaatthanti. Sammāsambuddhapadaṃ]
我來將這段巴利文完整翻譯成簡體中文: 4. 以下是詞義解釋。"正確地覺悟"且"自己覺悟",故稱"正等正覺"。這裡"正"字是表示"無顛倒"義的助詞。它表明在所應覺悟的所知法中,覺悟作用完全無餘地顯明。因此,處於區域性智中的辟支佛等,只能在自己境界中無顛倒地覺悟。而在其境界之外,則如入于黑暗中,如註釋中所說。相對於一切知者的境界,他們的境界是極其有限的,就如手掌中的空間相對於虛空是極其有限的。因為他們對觸等諸法,即使一法也不能從一切方面覺悟。 但是對於一切知佛,沒有所謂的非境界,即他們會顛倒覺知的地方。他們對於無始輪迴中、無量世界中,三時所攝及未來確定的諸法,如掌中寶珠般平等地覺知。因為說:"一切諸法以一切行相都進入世尊佛陀的智門中。"這裡"智門"是指一切知大有分。因為從菩提座上思惟一切阿毗達摩開始,諸法便常時出現于其中。一切知佛欲觀察多少法,便以尋思別別觀察那麼多法。不應質疑說"諸法廣大而有分狹小",因為這是達到最勝的無色法的威力。 "自"字是"自己"的字首,它表明世尊對所證諸法無師自通。因為說:"我無師尊。"然而,世尊不是從阿羅邏、郁陀迦處學得第三、第四無色定嗎?確實如此。但是那些只是獲得而未加修飾就捨棄了,後來在覺悟時連作基礎都算不上,更何況是證悟之法?因此它們不能證明世尊的覺悟有師。這是依循經典的義理。如說: "其中什麼是正等正覺者?在此,某人對於前所未聞之法自己證悟諸諦,並於其中得一切智,于諸力得自在。此稱為正等正覺者。" 其中"于其中"是處所義第七格。"于諸力"指於十力智。"自在"指主權。此中以"前所未聞...自己"等顯示"自"字的意義。以"于其中"等[顯示"正"字的意義。"正等正覺"一詞]
- Idāni thero attano vandanaṃ suṭṭhubalavaṃ karonto atulanti āha. Anekaguṇapadavisayā hi vandanā suṭṭhutaraṃ balavatī hotīti. Nanu ekaguṇapadavisayāpi vandanā antarā yanīvāraṇesamatthā siyāti kiṃ dutīyenāti. Na na samatthā. Viññujātikā pana satthuguṇatthomane mattakārino nāma na honti . Thero ca tesaṃ aññataro. Tvaṃ pana aviññujātiko. Tasmā mattaṃ karonto codesīti. Apica. Na kevalaṃ antarā yanīvāraṇameva vandanāya icchitabbaṃ hoti. Athakho paññāpāṭavādiatthopi icchitabboyeva. Sopi hi anāyāsena gantha niṭṭhānassa ganthapārisuddhiyā ca paccayo hotīti. Anussatiṭṭhānesu hi cittabhāvanā cittasamādhānāvahā hoti. Citta samādhāne ca sati paññātikkhāsūrā hutvā pahati. Samāhito bhikkhave yathābhūtaṃ pajānātīti hi vuttaṃ. Tasmā tadatthāyapi attano vandanā suṭṭhu balavatī kātabbāyevāti.
[5] Vibhāvaniyaṃ pana
『『Yathāvuttavacanattha yogepi sammāsambuddhasaddassa bhagavati samaññāvasena pavattattā atulanti iminā vise setī』』ti vuttaṃ. Taṃ na sundaraṃ.
Mahantañhi satthuguṇapadānaṃ majjhe etaṃ sammāsambuddhapadaṃ, cando viya tārakānaṃ majjhe. Tasmā taṃ sabhāvaniruttiṃ jānantānaṃsantike bhāvatthasuññaṃ satthusamaññāmattaṃ bhavituṃ nārahati. Aññesaṃ pana padasahassaṃ vuccamānaṃpi satthu samaññāmattameva sampajjatīti. Tulayitabbo aññena saha pamitabboti tulo. Na tulo atulo, natthitulo sadiso etassāti vā atulo. Bhagavā. Na hi atthi bhagavato attanā sadiso koci lokasminti. Yathāha –
Na me ācariyo atthi, sadiso me na vijjati;
Sadevakasmiṃ lokasmiṃ, natthi me paṭipuggaloti.
Anacchariyañcetaṃ, yaṃ buddhabhūtassa atulattaṃ. Sampatijātassapi panassa atulatā paññāyati. Tadā hi mahāpuriso sampatijātova samāno puratthimadisābhimukho aṭṭhāsi. Tasmiṃ disā bhāge anantāni cakkavāḷāni ekaṅgaṇāni ahesuṃ. Tesu ṭhitā devabrahmāno mahāpurisa idha tumhehi sadiso natthi. Kuto uttaritaroti paramāya pujāya pūjesuṃ. Evaṃ sesadisāsupi. Tadā mahāpuriso attano sabbalokaggabhāvaṃ ñatvā aggohamasmi lokassa, seṭṭhohamasmilokassa, jeṭṭhohamasmilokassa ayamanti mājāti, natthi dāni punabbhavoti evaṃ achambhivācaṃ nicchāresīti. Idaṃpi anacchariyaṃ, yaṃ pacchimabhavaṃ pattassa atulattaṃ. Yadā pana so sumedhabhūto dīpaṅkarabuddhassa santike niyatabyākaraṇaṃ gaṇhi. Tadāpi thapetvā dīpaṅkarasammāsambuddhaṃ pāramitāguṇehi tena sadiso koci nattheva. Natthibhāvocassa tadā pavatte hi dasasahassilokadhātukampanādīhi asādhāraṇapāṭihāriyehi dīpetabbo. Tāni hi paccekabodhisattānaṃ satasahassaṃpi pavattetuṃ na sakkhissatiyeva. Kuto sāvakabodhi sattānanti. Teneva hi tadā pavattipāramipavicayaññāṇaṃ attano visaye sabbaññuthaññāṇagatikanti aṭṭhakathāyaṃ vuttaṃ. Sāvakabodhisattāpi hi yato paṭṭhāya attano bodhiyā anurūpe sambhāradhamme sayameva jānituṃ sakkonti. Tato paṭṭhāya anivattidhammā hutvā vattānusārimahāputhujjanabhāvaṃ atikkamitvā bodhisattabhūmiṃ okkantā honti. Ekena pariyāyena niyatā sambodhiparāyanā ca nāma honti. Tadā eva buddhānaṃ sammukhibhāve sati niyatabyākaraṇaṃ labhanti. Sabbaññu bodhisatta paccekabodhisattesu vattabbameva natthīti.
我來將這段巴利文完整翻譯成簡體中文: 5. 現在長老為使自己的禮敬更加有力,說"無與倫比"。因為禮敬若涉及多種功德詞,便更加有力。有人或問:單一功德詞的禮敬不也能夠消除障礙嗎?何必要第二個呢?答:不是不能。但具慧者在稱讚導師功德時,不會知足止步。長老便是其中之一。而你是不具慧者,所以才會以知足為由而質疑。 再者,禮敬所求的不僅僅是消除障礙,還需要求得智慧敏銳等功德。因為這也是無障礙完成論典和使論典清凈的因緣。在隨念處中,心的修習能帶來心的等持。心得等持時,智慧便變得銳利而運作。因為說:"諸比丘,得定者如實知見。"因此爲了這個目的,也應該使自己的禮敬更加有力。 [5] 然而在《明晰疏》中說: "雖然'正等正覺'一詞的詞義如前所說相應,但因為它作為世尊的通稱而運用,所以用'無與倫比'來特別限定。"這說法不妥當。 因為這"正等正覺"一詞在諸多導師功德詞中是最為殊勝的,如月亮在群星之中。因此,對於了知其本質詞義的人來說,它不應成為一個缺乏實義的導師通稱而已。而對其他人來說,即使說上千個詞也只能成為導師的通稱而已。"可與他比較、可與他度量"為"有比";"非有比"為"無比";或"無有與他相等者"為"無比"的世尊。因為世間確實沒有與世尊相等者。如說: "我無有師尊, 我無有等倫; 此含天世界, 無人能相比。" 這成佛后的無比性並不奇特。即便剛出生時,他的無比性也已顯現。那時大士剛出生便面向東方而立。在那方位上,無量世界成為一片平地。其中的天神梵天以最上供養供養說:"此方世界中無有與你相等者,何況更殊勝者。"其他方位也是如此。那時大士知道自己是一切世間最上已,便說出無畏之語:"我是世間最上者,我是世間最勝者,我是世間最長者,這是最後生,不再有後有。" 這最後有者的無比性也不奇特。當他作為善慧(菩薩)在燃燈佛前得到授記時,除了燃燈正等正覺者外,在波羅蜜功德上已經沒有與他相等者。這無與倫比性應由當時發生的震動萬個世界等不共神變來說明。因為即使十萬辟支菩薩也不能引發這些神變,更不用說聲聞菩薩了。因此註釋中說,當時生起的波羅蜜簡擇智在自己境界中如同一切知智。 因為聲聞菩薩從能夠自知適合自己菩提的資糧法開始,便成為不退轉者,超越隨順(正法)的大凡夫位,進入菩薩地。從某方面說,他們便稱為必定趣向正等覺者。若得面見佛陀,便獲得授記。對於一切知菩薩和辟支菩薩就更不用說了。
[6] Vibhāvaniyaṃ pana
Samitatthe yyakārassa akārassa vā vasena etaṃ siddhanti vuttaṃ. Taṃ na sundaraṃ.
Na hi tulasaddo dhātusiddho kammasādhano ca bhavituṃ na yutto. Tulayituṃ asakkuṇeyyoti atulo. Appame yyoti hi ṭīkāyaṃ vuttaṃ. Etena tulasaddo kammasādhanoti dipeti. Evañca sati kammasādhaneneva tadatthasiddhito kiṃ tato samitatthe yyakārassaakārassa vā cintāyāti. Vatticchānugato saddappayogoti katvā etaṃ vuttanti ce. Na. Yathā sutaṃ yuttaṃ vajjetvā assutassa parikappanāya payo janābhāvatoti. [Atula padaṃ]
- Imehi pana dvīhi padehi satthu tisso sampadā vibhā vitā honti. Hetusampadā phalasampadā sattupakārasampadācāti. Tattha satthu mahākaruṇā samaṅgitā bodhisambhārasambharaṇañca hetusampadānāma. Bodhimaṇḍe pavattitā catuvīsati koṭisabhasahassasaṅkhā mahāvajiraññāṇasaṅkhātā sabbaññumahā vipassanāpi ettheva saṅgahitā. Sā hi mahābodhiyā padaṭṭhāna bhūtāti. Pahāna sampadāyameva vā sā saṅgahitāti daṭṭhabbā. Phalasampadā catubbidhā pahānasampadā ñāṇasampadā ānubhāvasampadā rūpakāyasampadā cāti. Tattha saha vāsanāya kilesappahānaṃ pahānasampadā nāma. Pahānassa sabbapāripūritāti attho. Atthato pana ariyamaggo, aggamaggaññāṇameva vā. Sabbaññuta ññāṇa dasabalaññāṇādīni ñāṇasampadā.
[7] Vibhāvaniyaṃ pana
Etāsu dvīsu sampadāsu ñāṇasampadā pathamaṃ vuttā, tato pahānasampadā. Pahānasampadāyeva pana pathamaṃ vattabbā. Sā hi ñāṇasampadāyapubbaṅgamabhūtā paccayabhūtā ca. Mahāṭīkāyañca sāyeva pathamaṃ vuttāti.
[8] Yañca vibhāvaniyaṃ
『『Sabbaññutaññāṇapadaṭṭhānaṃ aggamaggaññāṇa』』nti ñāṇasampadāyaṃ vuttaṃ. Taṃpi na yujjati.
Aggamaggaññāṇañhi pahānasampadā eva bhavituṃ arahati. Na hi maggaññāṇato aññā pahānasampadānāma atthīti. Yañca koci vadeyya maggaññāṇaṃ ñāṇañca hoti pahānañca. Tasmā ubhayattha vattuṃ yuttanti. Taṃpi na yujjati. Evañhi sati sampadāsaṅkaro hotīti.
[9] Tathā vibhāvaniyaṃ
Ñāṇasampadāyaṃ sabbaññutaññāṇaṃ sabbapathamaṃ vattabbaṃpi na vuttaṃ. Taṃpi na sundaraṃ.
Nanu 『『tammūlakāni ca dasabalādi ññāṇānī』』ti ettha ādisaddena sabbaññutaññāṇaṃpi gahitanti ce. Taṃpi na yujjati.
Na hi appadhānaṃ sarūpato niddisitvā padhānaṃ pākaṭaṃ ādisaddena gahitanti ñāyāgataṃ hotīti. Acinteyyānubhāvehi sīlā diguṇehi iddhi dhammehi ca sampadā ānubhāvasampadā. Lakkhaṇā nubyañjanappaṭimaṇḍitassa rūpakāyassa sampatti rūpakāyasampadā. Sattupakāroduvidho āsayasampadā, payogasampadā ca. Ajjhāsayassa uḷāratā kāyavacīpayogassa ca parisuddhatāti attho. Tattha devadattādīsu virodhisattesupi niccaṃ hitajjhāsayatā āsaya sampadā. Loke abhiññātānaṃ rājūnaṃ rājamahāmattānaṃ seṭṭhi gahapatīnaṃ devarājūnampi dhammaṃ desentassa lābhasakkārādi nirapekkhatāvasena desanāpayogasuddhi payogasampadā. Tattha dve pahānañāṇasampadā sammāsambuddhapadena vibhāvitā. Dvīhi ānu bhāvarūpakāyasampadāhi saha dve sattupakārasampadā atulapadena. Hetusampadā pana dvīhipi padehi sāmatthiyato vibhāvitā. Na hi tādisiyā hetusampadāya vinā itarāsaṃ pavatti atthīti. [Sampadā]
我來將這段巴利文完整翻譯成簡體中文: [6] 然而在《明晰疏》中說: "這是依據'已平息'義中的-ya詞尾或-a詞尾而成。"這說法不妥當。 因為"tula"(衡量)這詞不適合作為詞根派生的業格詞。"不能衡量"即是"無比"。因為註釋中說:"不可稱量。"這表明"tula"是業格詞。如此則僅由業格詞便可成就其義,何必再考慮"已平息"義中的-ya詞尾或-a詞尾呢?若說這是隨順語法規則的用詞,也不對。因為除了所聞合理的用法外,臆想未聞之用法是無意義的。["無比"一詞] 6. 通過這兩個詞顯示導師的三種圓滿:因圓滿、果圓滿和利益有情圓滿。其中,導師具足大悲心和積集菩提資糧是因圓滿。在菩提座上生起的二十四俱胝百千數量的大金剛智即一切知大觀智也包含在此中。因為它是大菩提的近依。或應視為包含在斷圓滿中。 果圓滿有四種:斷圓滿、智圓滿、威力圓滿和色身圓滿。其中,斷除煩惱及其習氣稱為斷圓滿。意即斷除的完全圓滿。從實義來說即是聖道,或只是最上道智。一切知智、十力智等是智圓滿。 [7] 然而在《明晰疏》中, 在這兩種圓滿中,先說智圓滿,后說斷圓滿。但應該先說斷圓滿,因為它是智圓滿的先導和因緣。在《大疏》中也是先說斷圓滿。 [8] 而《明晰疏》中說: "最上道智是一切知智的近依",這在智圓滿中說的也不適當。 因為最上道智應該只屬於斷圓滿。除了道智外沒有其他斷圓滿。若有人說道智既是智也是斷,所以適合在兩處說,這也不適當。因為這樣會導致圓滿混淆。 [9] 同樣在《明晰疏》中, 在智圓滿中本應首先說一切知智卻未說。這也不妥當。 若說"以及由此為根本的十力等智"中的"等"字也包含一切知智,這也不適當。 因為先明確指出次要的本性,而用"等"字包含主要顯著者,這不符合法則。 具有不可思議威力的戒等功德和神通法的圓滿是威力圓滿。具足相好莊嚴的色身的圓滿是色身圓滿。利益有情圓滿有二種:意樂圓滿和加行圓滿。即意樂殊勝和身語加行清凈。其中,即使對提婆達多等敵對者也常懷利益之心是意樂圓滿。對世間著名的國王、大臣、長者、居士乃至天王說法時,不顧利養恭敬等而說法的清凈是加行圓滿。其中,斷圓滿和智圓滿由"正等正覺"一詞顯示。威力圓滿和色身圓滿這兩種,連同兩種利益有情圓滿由"無比"一詞顯示。因圓滿則由兩個詞的功能顯示,因為沒有如此因圓滿就不會有其他圓滿的生起。[圓滿]
- Punapi thero attano vandanaṃ balavataraṃ karonto sasaddhammagaṇuttamanti āha. Etena dhammasaṅghānaṃpi vandanā katā hoti. Dūratohaṃ namassissaṃ, sasaṅghaṃ lokanāyakanti hi vutte saṅghassapi namanakriyāpatti sahasaddena viññāyati. Eva midaṃ daṭṭhabbaṃ. Tattha namassissanti namassiṃ.
[10] Yampana vibhāvaniyaṃ
『『Guṇībhūtānaṃpi hi dhammasaṅghānaṃ abhivādetabba bhāvo sahayogena viññāyatī』』ti vuttaṃ. Tattha abhivādetabba bhāvoti navattabbaṃ. Abhivāditabhāvoti pana abhivādananti vā vattabbaṃ. Evañhi sati idha adhippetassa kriyā samavāyassa siddhattā dhammasaṅghānaṃpi therassa vandanā kriyāpatti siddhā hotīti. Itarathā tabbapaccayassa arahatthadīpanato abhivādanā rahatā saṅkhāta guṇasamavāyo vutto siyā. Soca idha nādhippeto. Attano nidassanena ca saha na sameti saputtadāro āgatoti.
Apica thero imaṃ ganthaṃ racayissāmīti pubbabhāgeyeva tīṇi ratanāni vandi, atha taṃ attano vandanaṃ ganthappaṭiññāya saha ghaṭetvā dassento imaṃ gāthaṃ racayītipi na na sakkā vattunti. Tathāhi abhivādiyāti vuttaṃ. Na abhivādiyāmīti. Esanayo aññatthapi. Tattha saddhammena ca gaṇuttamena ca attanā nimmitena sakalalokassa saraṇabhūtena saha vattatīti sasaddhamma gaṇuttamo. Sammāsambuddho. Na hi paranimmitena saddhammena gaṇuttamena ca sahitā sāvakā sasaddhammāti ca sagaṇuttamāti ca vuccanti. Na ca attanoeva saraṇabhūtena saddhammena sabrahmacārigaṇuttamena ca sahitā paccekabuddhā tathā thomanaṃ arahantīti, tasmā idaṃpi satthu asādhāraṇaguṇapadameva hotīti daṭṭhabbaṃ.
我來將這段巴利文完整翻譯成簡體中文: 7. 長老為使自己的禮敬更加有力,又說"具正法與最上眾"。由此也對法寶和僧寶作了禮敬。因為說"我將從遠處禮敬具僧伽的世間導師"時,通過"具"字也理解到對僧伽的禮敬行為。這裡應如是理解。其中"將禮敬"即是"禮敬"。 [10] 然而在《明晰疏》中說: "通過'具'的連結,也理解到作為功德所依的法寶和僧寶應受禮敬。"其中不應說"應受禮敬性",而應說"已受禮敬性"或"禮敬"。因為這樣便成就此處所意指的行為和合,便成就長老對法寶和僧寶的禮敬行為。否則,由於"-tabba"詞尾表示"應該"義,就會表示值得禮敬的功德和合,而這不是此處所要表達的。這也與自己舉例"帶著妻子兒女來"不相符合。 再者,不能不說長老在造此論之前就已禮敬三寶,然後將自己的禮敬與造論誓願結合而顯示,造此偈頌。因此說"已禮敬",而不說"我禮敬"。這個原則在其他處也適用。其中,與自己所創造的、作為一切世間皈依處的正法和最上眾相俱,故稱"具正法與最上眾"的正等正覺者。因為聲聞雖與他人所創的正法和最上眾相俱,但不稱為"具正法者"和"具最上眾者"。辟支佛雖與作為自己皈依處的正法和同梵行最上眾相俱,也不值得如此讚歎。因此這也應視為導師的不共功德詞。
Tattha dhāretīti dhammo. Ke dhāreti, attānaṃ dhārente. Dhammo have rakkhati dhammacārinti hi vuttaṃ. Kathañca dhāreti, catūsu apāyesu vaṭṭadukkhesuca apatamāne karonto. Kiñca dhāraṇaṃnāma, yesaṃ vasena sattā apāyesuvā vaṭṭadukkhesuvā patanti, tesaṃ kilesānaṃ ekadesenavā sabbasovā samucchindanaṃ. Imasmiṃ atthe cattāro ariyamaggā nibbānañca nippariyāyato dhammonāma. Ariyamaggā hi kilese samucchindantā nibbānena saheva hutvā samucchindanti. Na vināti, tasmā teyeva pañca ekantato dhammonāmāti. Pariyattidhammo pana dhāraṇupāyoyeva hoti. Cattāri sāmaññaphalānica dhāraṇaphalāniyeva honti, kilesānaṃ paṭippassambhanavasena pavattattā dhāraṇānukūlappavattāni ca. Tasmā ete pañca pariyāyadhammāyevāti. Athavā , dhārīyatīti dhammo. Dhāraṇārahoti vuttaṃ hoti. Yo hi dhārentaṃ ekantena dukkhato moceti. Aggasukheca patiṭṭhāpeti. Soyeva dhāraṇārahattā idha dhammonāmāti. Kopana soti, yathā puttadhammāyeva. Tehi keci bhāvanā vasena keci sacchikiriyavasena keci diṭṭhadhammasukhavihāravasena keci uggaha dhāraṇavasena dhārīyanti. Te ca evaṃ dhārīyamānā dhārentaṃ yathārahaṃ apāyadukkhato vaṭṭadukkhatoca mocenti, aggeca phalasukhevā nibbānasukhevā patiṭṭhāpentīti. Dhārentivā sappurisājanā apāyesu vaṭṭadukkhesuca attānaṃ apata mānaṃ vahanti etenāti dhammo. Dharantivā ettha dhammadīpā dhammappaṭisaraṇā janā laddhappatiṭṭhā hontīti dhammotipi yujjatiyeva. Kasmā panettha dhammo dasavidhova vutto. Nanu paṭipattidhammena saha ekādasavidhova vattabboti. Saccaṃ. Sopana paṭipattidhammo maggassa pubbabhāgappaṭipadāeva hotīti pubbacetanā viya dāne magge eva so saṅgahito. Tasmā dhammo dasavidhova sabbattha vuttoti daṭṭhabbo.
Apica, yadaggena pariyattidhammo idha dhammasmiṃ saṅgahito. Tadaggena pariyattidhārakopi saṅghe vandaneyye saṅgahitoti yutto. Yadaggenaca puthujjanakalyāṇako saṅghe sekkhesu saṅgahito. Tadaggena tassa kalyāṇahetubhūto paṭipatti dhammopi dhamme vandaneyye saṅgahitoti daṭṭhabbo. So hi puthujjanabhūtopi yehi dhammehi samannāgatattā sekhe sotāpatti phalasacchikiriyāya paṭipanne saṅgahito. Te pana dhammā sekkhe sotāpattimagge asaṅgahitāti nasakkā vattunti. Ettāvatā ye vadanti saṅghaṃ saraṇaṃ gacchāmīti, ettha puthujjana kalyāṇako saṅghe asaṅgahito. Na hi taṃsaraṇaṃ gacchantassa saraṇagamanaṃ sampajjatīti. Tesaṃ taṃ paṭikkhittaṃ hoti. Evaṃ pana vattabbo, yo vo ānanda mayā dhammoca vinayoca desito paññatto, so vo mamaccayena satthāti evaṃ satthuṭhāne thapetvā bhagavatā saṃvaṇṇito pariyattidhammo dhammasaraṇe saṅgahitoti yutto, taṃ dhārentopana kalyāṇappaṭipattiyaṃ ṭhitopi atthi. Aṭṭhitopi atthi. Yo aṭṭhito, so attanopi saraṇaṃ nahoti. Kuto parassa. Satthārā ca anekesu suttasahassesu so garahito. Tasmā so saṅghasaraṇe asaṅgahito. Itarova saṅgahitoti yuttoti.
我來將這段巴利文完整翻譯成簡體中文: 其中,"法"是"持守"的意思。持守什麼?持守自身。因為說:"法確實護持行法者。"如何持守呢?使其不墮入四惡趣和輪迴苦中。什麼是持守呢?就是對使眾生墮入惡趣或輪迴苦的煩惱,或部分或完全地斷除。在這個意義上,四聖道和涅槃無疑地稱為法。因為聖道斷除煩惱時必須與涅槃一起斷除,不能分開,所以這五法絕對稱為法。而教法只是持守的方法。四沙門果只是持守的果報,因為它們以鎮伏煩惱的方式運作,隨順於持守。因此這五法只是方便說的法。 或者,"法"是"應當持守"的意思。即是說值得持守。因為只有能使持守者確實脫離苦,並安立於最上樂中的,才因值得持守而在此稱為法。是什麼呢?就像子法一樣。其中有些通過修習而持守,有些通過證悟而持守,有些通過現法樂住而持守,有些通過學習記憶而持守。它們被如是持守時,能適當地使持守者從惡趣苦或輪迴苦中解脫,並安立於最上果樂或涅槃樂中。或者,善人以此使自己不墮入惡趣和輪迴苦中而持守,故稱為法。或者,以法為洲、以法為依的人們在此中得到立足處,故稱為法也是適當的。 為什麼此處說法只有十種?難道不應該加上行道法說成十一種嗎?確實如此。但那行道法只是聖道的前行道,就像佈施中的前思一樣包含在道中。因此應知法在一切處都說為十種。 再者,依據教法包含在此"法"中的道理,持教法者也應包含在應禮敬的僧中。依據凡夫善人包含在僧中學人的道理,作為他善的因的行道法也應視為包含在應禮敬的法中。因為他雖是凡夫,由於具足某些法而被包含在為證悟預流果而行道的學人中。不能說這些法不包含在學人的預流道中。至此,對於那些說"在'我歸依僧'中不包含凡夫善人,因為歸依他的歸依不成就"的人,他們的說法就被駁斥了。應該這樣說:世尊說"阿難,我為你們所說制定的法與律,在我去世后是你們的導師",如此將教法安置於導師地位並稱贊,所以教法適合包含在法歸依中。而持教法者有安住于善行者,也有不安住者。不安住者連自己的歸依也不是,何況他人的歸依?他也為導師在數千經中所呵責。因此他不包含在僧歸依中,只有另一種(善行者)才包含其中,這才是合適的。
Santānaṃ dhammoti saddhammo. Samitakilesānaṃ tatoyeva pasatthānaṃ pūjitānaṃ sappurisānaṃ paṇḍitānañca dhammoti attho. Yoca santānaṃ dhammo, sopi ekantena santoyeva hotīti santo dhammotipi saddhammo. Pasattho pūjito dhammoti attho. Sacco vā. Ayañhi aññatitthiyadhammo viya dhārentaṃ navisaṃvādeti. So hi ayaṃ me hitoti dhārentassa ahitoyeva sampajjati. Ayaṃ pana tathādhārentassa hitoyeva sampajjatīti. [Saddhammapadaṃ]. Gaṇuttamapade loke samāna diṭṭhisīlānaṃ sahadhammikānaṃ samūho gaṇoti vuccati. Idha pana uttamehi sīlādiguṇehi yutto bhagavato sāvakasaṅgho uttamoca so gaṇocāti atthena uttamagaṇonāma. Soyeva idha gaṇuttamoti vuccati yathā muniseṭṭho munivaroti.
[11] Vibhāvaniyaṃ pana
『『Gaṇānaṃ gaṇesuvā devamanussādisamūhesu uttamo gaṇuttamo』』ti ca vuttaṃ. Taṃ na sundaraṃ.
Etasmiñhi atthe sati uttamasaddo padhānabhūto hoti. Soca guṇamhiyeva pavattatīti tena idha ariyasaṅgho vuttoti nasijjhatīti. Etthaca gaṇoti saṅghoyeva vuccati. Soca saṅgho duvidho sammutisaṅgho, dakkhiṇeyyasaṅghoti. Tattha samaggena saṅghena kataṃ upasampadākammaṃ sammutināma. Tāya sammutiyā upasampannabhūmiṃ patvā ṭhito bhikkhusaṅgho sammutisaṅghonāma. So vinayakammesu pasiddho. Dakkhiṇeyyasaṅgho nāma aṭṭha ariyapuggalasamūho. Sopana kiñcāpi sammutisaṅghepi antogadhoyeva hoti. Tathāpi saraṇagamana vandanā māna pūjāsakkārānussatiṭṭhānesu anuttara puññakkhetta vise sapariggahatthaṃ bhagavatā tathā tathā saṃvaṇṇetvā so visuṃ vuttoti daṭṭhabbo. Puthujjanasaṅghohi puññakkhettaṃ samānopi anuttaraṃ puññakkhettaṃ nahoti. Kasmā. Sālikkhette tiṇānaṃ viya khettaduṭṭhānaṃ sakkāyadiṭṭhi vicikicchānusayānaṃ sabbhāvāti. Puññakkhettabhāvo panassa purime saddhammapade vuttanayena veditabboti. [Sasaddhammagaṇuttamapadaṃ]
8.Abhivādiyāti visesato vanditvā. Ettha ca ayaṃ loke sīlādiguṇayutto seṭṭho vandaneyyoti evaṃ seṭṭha cittaṃ paccupaṭṭhāpetvā vandanto visesato vandatīti vuccati. Vandanā pana tividhā kāyavandanādivasena. Yathāha –
Tisso imā bhikkhave vandanā, katamā tisso. Kāyena vandati, vācāya vandati, manasā vandatīti.
Tattha seṭṭhacittaṃ paccupaṭṭhāpetvā jāṇudvaya kapparadvaya nalāṭa saṅkhātāni pañca aṅgāni bhūmiyaṃ patiṭṭhāpetvā vandaneyyānaṃ abhimukhaṃ nippajjanto kāyena vandatināma. Yaṃ sandhāya pañcappatiṭṭhitena vanditvāti tattha tattha vuttaṃ. Yāyaca avandiyaṭṭhānesu vandantassa āpatti hotīti. Guṇapadāni vācāya pavattento vācāya vandatināma. Namo buddhassa, namatthu buddhassa, namo vimuttiyā, namo vimuttānaṃ, vipassissa namatthūti evamādīsupi vācā vandanāyeva. Guṇapadāni anugantvā guṇe anussaranto manasā vandatināmāti.
9.Bhāsissanti kathessāmi. Kāmañca thero imaṃ saṅgahaṃ racayanto potthakāruḷhaṃ katvāva racayissati. Ganthakammaṃ nāma vācākammesu pasiddhanti katvā bhāsissanti vuttanti daṭṭhabbaṃ.
我來將這段巴利文完整翻譯成簡體中文: "正法"是"寂靜者的法"。意為已平息煩惱、因此受讚歎、受尊敬的善人、智者的法。寂靜者的法必定是寂靜的,所以"寂靜法"也稱為"正法"。意為受讚歎、受尊敬的法。或為真實法。因為這法不像其他外道法那樣欺誑持守者。其他外道法對認為"這對我有益"而持守的人反而成為無益,而這法對如是持守的人確實成為有益。["正法"一詞] 在"最上眾"一詞中,世間上見解和戒行相同的同法者的集合稱為"眾"。此處則指具足最上戒等功德的世尊的聲聞僧團,因為最上且為眾的意義而稱為"最上眾"。這裡稱為"眾中最上",如同"牟尼中最勝"稱為"最勝牟尼"。 [11] 然而在《明晰疏》中說: "在眾中或在天人等群眾中最上,故稱眾中最上。"這說法不妥當。 因為若采此義,"最上"成為主要詞,而它只用于功德,因此不能成立此處是指聖僧團。 此中"眾"即指僧團。這僧團有二種:世俗僧團和應供僧團。其中,和合僧團所作的受具足戒羯磨稱為世俗。獲得由此世俗受具足戒地位而住立的比丘僧團稱為世俗僧團。這在律儀作法中衆所周知。應供僧團是指八聖者的集合。雖然他也包含在世俗僧團中,但應知世尊爲了確立其為無上福田的特殊性,在歸依、禮敬、尊重、供養、隨念等處以種種方式讚歎而別說。因為凡夫僧團雖是福田,但不是無上福田。為什麼?因為有如稻田中的雜草般的田害——有身見、疑隨眠的存在。而它作為福田的性質,應依前述正法詞中所說的方法來理解。["具正法最上眾"一詞] 8. "禮敬"即殊勝地禮拜。此中,於世間具戒等功德的最勝者應受禮拜,如是現起最勝想而禮拜者稱為殊勝地禮拜。禮拜有三種,依身禮拜等分類。如說: "諸比丘,有此三種禮拜,哪三種?以身禮拜,以語禮拜,以意禮拜。" 其中,現起最勝想,將兩膝、兩手掌、額頭稱為五支著地,嚮應禮者俯身,稱為身禮拜。關於這點,處處說"以五體投地禮"。由此對不應禮處禮拜者得罪。以語言宣說功德詞,稱為語禮拜。"南無佛陀"、"禮敬佛陀"、"南無解脫"、"禮敬解脫者"、"禮敬毗婆尸"等也都是語禮拜。隨念功德詞而憶念功德,稱為意禮拜。 9. "將說"即將宣說。雖然長老造此《攝義》時必定是寫完成的書本而造,但因造論工作在語業中成就,所以說"將說",應如是理解。
10.Abhidhammatthasaṅgahanti pade abhidhamme vuttā atthā abhidhammatthā. Te saṅgayhanti ettha etenātivā abhidhammatthasaṅgaho. Saṅgayhantitica therena saṃkhipitvā gayhanti kathīyantīti attho. Abhidhammeti cettha abhiatireko abhivise soca dhammo abhidhammo. Dhammoti ca vinayapāḷito aññaṃpāḷi dvayaṃ vuccati. Yo vo ānanda mayā dhammoca vinayoca desito paññattoti hi vuttaṃ. Tañca pāḷidvayaṃ āṇāvidhānasaṅkhātaṃ vinayana kiccaṃ vajjetvā kusalādike yathāpavatte paramatthadhamme eva dīpetīti. Evaṃ dīpentesuca tesu dvīsu dhammesu yo itarato atirekoca hoti visesoca. Ayameva abhidhammo nāma. Itaropana dhammoyeva. Evañca katvā dhammo abhidhammo vinayo abhivinayoti idaṃ catukkaṃ veditabbaṃ. Tattha dhammonāma suttantapiṭakaṃ. Abhidhammonāma yattapakaraṇāni. Vinayonāma ubhato vibhaṅgo, abhivinayonāma khandhakaparivārāti aṭṭhakathāsu vuttaṃ. Atirekavisesatā cettha kusalādi vasena khandhādivasena saṅgahādivasena tathā tathā desetabbappakārānaṃ anavasesavibhattivasenavā suddhadhammādhiṭṭhāna desanāpavattivasenavā veditabbā. Yato sabbaññubuddhā imaṃ abhidhammadesanaṃ devesueva desenti. Na hi manussā evarūpaṃ tayo māse nirantaraṃ pavattanayogyaṃ kathāmaggaṃ ekena iriyāpathena ādito paṭṭhāya pariyosānaṃ pāpetvā paṭiggahetuṃ sakkonti, naca eva rūpo ekamātikānubandho kathāmaggo nānākhaṇesu nānājanānaṃ desetuṃ sakkuṇeyyo hotīti. Kecipana vinayapāḷitopi abhirekavisesataṃ tassa vaṇṇenti. Taṃ aṭṭhasāliniyā na sameti. Tattha hi dhammanāmikānaṃ dvinnaṃ pāḷīnaṃ majjheeva ayaṃ atirekavisesatā vicāritā. Naca yujjati vinayena saha tathā vicāretuṃ asamānakiccavisayattā. Vinayo hi kāyavācānaṃ vinayanakicco, ajjhācāravisayoca. Dhammo pana dhammavibhāgakicco dhammappavatti visayocāti. Kecipana vadanti evaṃ santepi vinayo eva sabbajeṭṭhako siyā. Vinayaṃ vivaṇṇentassa hi pācittiyāpatti hoti. Dhammaṃ vivaṇṇentassa dukkaṭāpattimattāti, taṃ nayujjati. Vinayo hi āṇācakkaṃ. Dhammoca dhammacakkaṃ. Tattha vinayaṃ vivaṇṇento satthu āṇācakke pahāraṃ deti. Satthari agāravo mahanto hoti. Yassaca satthari agāravo, tassa dhammasaṅghesu tīsu sikkhāsuca agāravo siddho hoti. Tasmā vinaya vivaṇṇane āpatti mahantī hoti. Na sabbajeṭṭhakattāti. Apica, vinayonāma sāsanassa mūlaṃ. Vinaye aṭṭhite sāsanaṃ natiṭṭhati. Tasmā sāsanassa ciraṭṭhitatthaṃpi vinayavivaṇṇane mahatī āpatti paññattāti.
Iti paramatthadīpaniyā nāma abhidhammattha saṅgahassa
Catutthavaṇṇanāya pathamagāthāya
Paramatthadīpanā niṭṭhitā.
Dutīyagāthā-paramatthadīpanī
我來將這段巴利文完整翻譯成簡體中文: 10. 在"阿毗達摩義攝"一詞中,阿毗達摩中所說的義理是阿毗達摩義。由此攝集這些義理,故稱阿毗達摩義攝。"攝集"意為長老簡略地攝取、宣說。此中"阿毗達摩"是"勝"、"增"、"特殊"和"法"的意思,即勝法。"法"指除律藏外的其他兩部聖典。因為說:"阿難,我為你們所說制定的法與律。"那兩部聖典除去稱為制定規範的調伏作用外,只顯示如實生起的善等勝義法。在如是顯示的兩部法中,比另一個更殊勝、更特別的,這才稱為阿毗達摩。另一個只稱為法而已。如此應知有法、阿毗達摩、律、阿毗律這四種。其中,註釋書中說:法即經藏,阿毗達摩即七論,律即兩部分別,阿毗律即犍度和附隨。 這裡的殊勝特別性應從善等分類、蘊等分類、攝等分類,或從如是如是應說的方式的無餘分別,或從純法為根據的說法方式來理解。因此諸一切知佛只在天界說此阿毗達摩教法。因為人類不能以一種威儀從始至終接受如此相續三個月的說法流程,也不能在不同時刻對不同的人說如此隨順一個綱要的說法流程。 有些人讚嘆它比律藏也更殊勝特別。這與《殊勝義注》不符。因為在那裡只在兩部名為法的聖典之間考察這種殊勝特別性。也不適合與律一起如此考察,因為作用和對像不同。律是調伏身語的作用,以違犯為對象。而法是分別諸法的作用,以法的運作為對象。 有些人說,即便如此,律應該是最上首。因為詆譭律得波逸提罪,詆譭法只得突吉羅罪。這不適當。因為律是命令輪,法是法輪。其中詆譭律是打擊導師的命令輪,對導師的不敬很大。對導師不敬者,必定對法、僧、三學不敬。因此詆譭律的罪過嚴重,不是因為最上首的緣故。再者,律稱為教法的根本。律不住立,教法就不住立。因此爲了教法久住,對詆譭律制定嚴重的罪過。 如是《勝義光明》名《阿毗達摩義攝》 第四註釋第一偈 《勝義光明》竟。 第二偈-《勝義光明》
- Evaṃ ādigāthāyataṃtaṃ payojana sahite pañca atthe dassetvā idāni te abhidhammatthe uddesato dassento dutīyagāthamāha. Tattha tatthāti bhāsissaṃ abhidhammattha saṅgahanti vutte tasmiṃ abhidhammatthasaṅgahapade mayā vuttā abhidhammatthā sabbathāparamatthato catudhā hontīti yojanā. Etthaca -
[12] Ṭīkāyaṃ tāva
Tattha tasmiṃ abhidhammatthasaṅgahapakaraṇetivā abhidhammattha padetivā abhidhammetivā tasaddattho niddiṭṭho. Vibhāvaniyaṃ pana tasmiṃ abhidhammeti. Sabbaṃ nasundaraṃ.
Na hi abhidhammattha saṅgahapakaraṇe mayā vuttā abhidhammatthāti yujjati. Pakaraṇaṃpi hi upari vuccamānameva hoti. Natu vuttaṃ. Kuto abhidhammatthāti. Na ca saṃvaṇṇanāpakaraṇesu ādimhiyeva tāva tasaddo appadhānapadāni paccāmasatīti atthi. Tasmā aṭṭhasāliniyaṃ ādimhi tattha kena ṭṭhena abhidhammoti vākyeviya idha tasaddattho veditabboti. Evañhi sati –
[13] Ṭīkāsu
Sabbathā vuttāti yojanāpi paṭikkhittā hoti.
Sā hi vakkhamānehi sabbayāpi dvādasa, sabbathāpi aṭṭhārasātiādīhi nasametīti. Tatta sabbathāti dhammasaṅgaṇiyaṃ vuttena kusalādinā sabbappakārenapi catudhāva honti, vibhaṅge vibhatte na khandhādinā sabbappakārenapi catudhāva hontīti attho. Dhātu kathāyaṃ vuttenātiādināpi vattabbaṃ.
我來將這段巴利文完整翻譯成簡體中文: 11. 如是在起始偈中顯示了具有目的的五種義理之後,現在為顯示那些阿毗達摩義的總說而說第二偈。其中,"彼處"即我說"將說阿毗達摩義攝"時,在那阿毗達摩義攝詞中,我所說的阿毗達摩義從一切究竟義的角度有四種,這是連線。此中: [12] 首先在《疏鈔》中, 解釋"彼"字的意思為:"在那阿毗達摩義攝論中"或"在阿毗達摩義詞中"或"在阿毗達摩中"。而在《明晰疏》中說:"在那阿毗達摩中"。這些都不妥當。 因為"我在阿毗達摩義攝論中所說的阿毗達摩義"這說法不合適。因為論著也是將要說的,而不是已說的,何況阿毗達摩義。而且在註釋論著的開頭,"彼"字不會指代次要詞。因此應如《殊勝義注》開頭"彼處依何義稱為阿毗達摩"的句子那樣理解"彼"字的意思。因為這樣的話: [13] 在《疏鈔》中, "一切方式所說"的連線也被否定。 因為這與將要說的"依一切方式有十二"、"依一切方式有十八"等不相符。其中"一切方式"的意思是:依《法集論》中所說的善等一切方式也是四種,依《分別論》中分別的蘊等一切方式也是四種。也應說"依《界論》中所說"等。
12.Paramatthatoti paramattha saccato. Dve hi saccāni sammutisaccaṃ, paramatthasaccanti, tattha satta puggala atta jīvādikā paññattiatthā sabhāvato avijjamānāyeva honti. Dhammavavatthānaññāṇarahitānaṃpana mahājanānaṃ citte mahantamahantāpi hutvā vijjamānāviya paññāyanti, teca mahājanā samaggā hutvā tesaṃ ekantena atthibhāvaṃ gahetvā tathā tathā voharanti ceva sampaṭicchantica. Tasmā te mahājanehi samaggehi sammatattātatoyevaca vacīsaccaviratisaccānaṃ vatthubhūtattāsammuti saccanti vuccanti. Tasmiṃ sammutisacce ṭhatvā sammā paṭipajjantā sabba lokiyasampattiyoca sabbabodhisambhāra dhammeca ārādhenti. Micchāpaṭipajjantā apāyapūrakā honti. Evaṃ mahantañhi sammuti saccanti. Paramatthasaccaṃ pana patvā taṃ saccameva nahoti. Tañhi sayaṃ avijjamānaṃyeva samānaṃ mahājane vijjamānantveva gaṇhāpeti. Sakkāyadiṭṭhi dvāsaṭṭhidiṭṭhi tividhamicchādiṭṭhīnaṃ vatthu hutvā bālajanānaṃ vaṭṭadukkhato niyyātuṃ nadeti. Evaṃ viparītañhi sammutisaccaṃ. Evaṃ mahāsāvajjañcāti. Paramatthasaccaṃpana duvidhaṃ sabhāvasaccaṃ ariyasaccanti. Tattha dhammasaṅgaṇiādīsu sattasu pakaraṇesu vibhattā kusalādayo dhammā sabhāvasaccaṃnāma. Te hi sayaṃ sabhāvato vijjamānattā kusalānāma dhammā atthi sukhānāma vedanā atthīti gaṇhantena visaṃvādentīti. Taṃ pana ariyasaccaṃ patvā kiñci asaccaṃpi hotiyeva. Tathāhi anubhavanabhedamattaṃ upādāyeva vedanā sukhā dukkhā adukkhamasukhāti vuttā. Na sabbākārato sukhabhūtattā. Sabbehi pana aniccatā saṅkhatatādīhi anekasatehi ākārehi sabbāpi vedanā dukkhāeva. Tathā anavajjasukhavipākaṭṭhena kusalabhāvopi akusalaṃ upādāyeva vutto. Sabbepi hi tebhūmakā kusalasammatā dhammā sāsavatā saṃkilesikatā oghaniya yoganiya upādāniyatā saṅkhātehi vajjehi sāvajjāeva honti. Dukkhasaccabhūtānañca vipākānaṃ jananaṭṭhena ekantena dukkhavipākāeva honti. Ajjhattattikañca sabbalokiyasammataṃ upādāya vuttaṃ. Sabbepi hi catubbhū makadhammā ekantena attāpināma natthi. Kuto ajjhattānāma. Bahiddhāeva honti. Saṅkhāre parato passāti hi vuttanti. Ayaṃ nayo sesattika dukadhammesupi yathārahaṃ netabbo. Ariya saccaṃnāma sabbesaṃ tebhūmakadhammānaṃ ekanta dukkhabhāvo taṇhāya ekanta dukkhasamudaya bhāvo nibbānasseva dukkhanirodha bhāvo aṭṭhaṅgikassa maggasseva dukkhanirodhamaggabhāvocāti. Idhameva hi parisuddhabuddhīnaṃ ariyānaṃ ñāṇe acalamānaṃ sabbākāraparipuṇṇaṃ nippariyāyasaccaṃ hotīti. Tesu idha sammutisaccaṃ nivattento paramatthatoti ida māha. Tena vuttaṃ paramatthatoti paramatthasaccatoti. Tattha attho duvidho sabhāvasiddhoca parikappasiddhoca. Tattha yo vinā aññāpadesena kevalaṃ visuṃ visuṃ attano lakkhaṇena vijjamāno hutvā siddho. So cittādiko attho sabhāvasiddhonāma. Yopana attano lakkhaṇena vijjamānoyeva nahoti. Vijjamānassapana atthassa nānā pavattiākāre upādāya cittena parikappetvā saviggahaṃ katvā gahito cittamayo cittanimmito hutvā citteeva upalabbhamāno hoti. So sattapuggalādiko attho parikappasiddho nāma. Tesu sabhāvasiddhoyeva paramatthonāma. So hi santi bhavanti buddhisaddā etthāti attho. Ekantavijjamānaṭṭhena itarato paramo ukkaṃsagato atthoti paramattho.
我來將這段巴利文完整翻譯成簡體中文: 12. "就勝義而言"即就勝義諦而言。有兩種諦:世俗諦和勝義諦。其中,有情、人、我、命等施設義在自性上實際是不存在的。但對於缺乏法差別智的眾人的心中,即使是極大的也顯現為似乎存在,而且這些眾人和合一致,執取它們必定存在,如此這般地言說和接受。因此由於它們被眾人共同認可,而且是語言諦和離妄語諦的所依,故稱為世俗諦。依止這世俗諦而正確實踐者,成就一切世間成就和一切菩提資糧法。錯誤實踐者成為充滿惡趣者。世俗諦如此重要。但對照勝義諦時它就不是真實。因為它本身雖然不存在,卻使眾人執為存在。成為有身見、六十二見、三種邪見的所依,不讓愚人從輪迴苦中出離。世俗諦如此顛倒,如此大過。 勝義諦有二種:自性諦和聖諦。其中,在《法集論》等七論中分別的善等諸法稱為自性諦。因為它們自性實際存在,所以執取"有善法"、"有樂受"者不會被欺誑。但對照聖諦時有些也成為非諦。比如,只是依據感受的差別而說受有樂、苦、不苦不樂,不是從一切方面都是樂性。因為一切受都以無常性、有為性等數百種方式都是苦。同樣,以無過失樂報的意義而說善性也只是相對於不善。因為一切三界所認為的善法都因為有漏、煩惱性、暴流性、軛性、取性等過失而有過失。又因為能生苦諦所攝的果報,所以必定是苦果。內三法等也是相對於一切世間所認為的而說。因為一切四界法必定沒有所謂的我,何況內?都是外。因為說"見諸行為他"。這個原則也應適當地運用於其餘三法、二法等。 聖諦即一切三界法必定是苦,渴愛必定是苦集,只有涅槃是苦滅,只有八支道是苦滅道。因為只有這對清凈智的聖者們的智中不動搖、一切方面圓滿、無比喻的真實。在這些中,此處說"就勝義而言"是爲了排除世俗諦。所以說"就勝義而言"即"就勝義諦而言"。 其中,義有二種:自性成就和遍計成就。其中,不依其他而僅以各自相而存在成就的,那心等義稱為自性成就。以自相實際不存在,而是依所取的存在義的種種運作方式,由心遍計、作成有相而執取,成為心所造、心所創,只在心中獲得的,那有情人等義稱為遍計成就。在這些中,只有自性成就稱為勝義。因為有智、有聲在此中,故為義。因為以必定存在的意義而比其他更殊勝、達到最上,故為勝義。
Api ca, ye ayaṃ atthi ayaṃ upalabbhatīti gahetvā tassa abhiññeyyassa abhiññatthāya, pariññeyyassa pariññatthāya, pahātabbassa pahānatthāya, sacchikātabbassa sacchikaraṇatthāya, bhāvetabbassa bhāvanatthāya paṭipajjanti. Tesaṃ tadatthasādhane avisaṃvādakaṭṭhena paramo uttamo atthoti paramattho. Itaropana avijjamānattā tassa abhiññādiatthāya paṭipajjantānaṃ tadatthasādhane visaṃvādakoyeva bhavissati. Napana tadatthaṃ sādhessa tīti paramatthoti vattuṃ nārahatīti.
[14] Vibhāvaniyaṃ pana
『『Paramassavā uttamassa ñāṇassa attho gocaroti paramattho』』tipi vuttaṃ. Taṃ na sundaraṃ.
Na hi paramasaddoñāṇe vattamāno dissati. Naca atthasaddo gocareti. Yañca anuṭīkāyaṃ saccameva saccikaṃ. So eva attho aviparītassa ñāṇassa visayabhāvaṭṭhenāti saccikaṭṭhoti vuttaṃ. Taṃpi aviparītena ñāṇena araṇīyato upagantabba to atthoti imamatthaṃ dasseti. Naparamasaddassa atthanti. [Paramatthapadaṃ]
我來將這段巴利文完整直譯成簡體中文: 再者,那些執取"此存在、此可得"而爲了證知所應證知、遍知所應遍知、斷除所應斷除、證悟所應證悟、修習所應修習而實踐的人們,對他們來說,因為在成就那些目的時不欺誑的意義而成為最高、最上的義,故稱勝義。而另一個因為不存在,對於爲了證知等目的而實踐的人們,在成就那些目的時必定會欺誑,不能成就那些目的,所以不值得稱為勝義。 [14] 然而在《明晰疏》中說: "或為最高、最上智的所緣,故稱勝義。"這不妥當。 因為沒有見到"最高"一詞用於智。而且"義"一詞不表示所緣。而在《復疏》中說:"真實即是真,那義以不顛倒智的對象義而稱為真實義。"這也顯示"因為是不顛倒智所應趣近、所應達到的義"的意思,而不是"最高"一詞的意思。["勝義"一詞]
13.Cittanti ettha cintetīti cittaṃ. Etthaca cintanakriyā nāma niccaṃ ārammaṇāpekkhā hoti. Na hi sā ārammaṇena vinā labbhatīti. Tasmā ārammaṇaggahaṇa ārammaṇupaladdhiyeva idha cintanāti daṭṭhabbāti. Evañhi sati bhavaṅgasamaya visaññisamayesu cittaṃ ārammaṇena vināpi pavattatīti evaṃ vādīnaṃ vādo paṭikkhitto hoti. Santesupica nissaya samanantarādīsu tassa paccayesu tehi nāmaṃ alabhitvā ārammaṇapaccayavasenevassa nāmaṃ siddhanti daṭṭhabbaṃ. Cintenti sampayuttakā dhammā etenāti cittaṃ. Tañhi ārammaṇaggahaṇakicce pubbaṅgamabhūtanti taṃ sampayuttadhammāpi ārammaṇaṃ gaṇhantā tassa vaseneva gaṇhantīti. Cintanamattaṃvā cittaṃ. Sabbepi hi dhammā taṃtaṃ kriyāmattāva honti. Na tesu dabbaṃvā saṇṭhānaṃ vā viggahovā upalabbhati. Paccayāyatta vuttino ca honti. Na te attano thāmenavā balenavā vasenavā sattiyāvā uppajjituṃpi sakkonti. Pageva cintetuṃvā phusetuṃvāti. Khaṇamattaṭṭhāyinoca honti, na kadāci kassaci vase vattituṃ sakkontīti. Tasmā tesu idaṃ dabbaṃ, ayaṃ satti, aya kriyāti evaṃ vibhāgo nalabbhatīti daṭṭhabbaṃ. Evañca katvā sabbesu paramatthapadesu ekaṃ bhāvasādhanameva padhānato labbhati. Tadañña sādhanānipana pariyāyatova labbhantīti veditabbaṃ. Ettha ca dabbādivasena abhedassa cintanassa atthavisesañāpanatthaṃ vibhāga kappanāvasena bhedakaraṇaṃ pariyāyakathāti daṭṭhabbaṃ. Yathā silā puttakassasarīranti, tathā karaṇañca taṃ taṃ kriyāsaṅkhāta dhammavimuttassa paraparikappitassa kārakabhūtassa atta jīva satta puggalassa sabbaso abhāvadīpanatthaṃ. Sati hi attādimhi kiṃ abhedassa bhedakappanāyāti.
Vibhāvaniyaṃ pana
Sasavisāṇaṃ viya abhūtassa bhūta kappanā vuttā viya dissati. Ayamassādhippāyo-dhammesu kattāvā kāre tāvā koci natthi. Lokepana attappadhāno kriyā nipphādako kattānāma siddho. Tasmā cintanakicce attappadhānatā dīpanatthaṃ taṃ kattubhāvaṃ citte āropetvā cintetīti cittanti vuttaṃ.
Cittassaca balena taṃsampayuttānaṃpi tasmiṃ kicce tadanukūlappavattidīpanatthaṃ punakaraṇabhāvaṃ citte kattubhāvañca tesu āropetvā cintenti sampayuttakā dhammā etenāti cittanti vuttanti. Api cettha cittasaddo vicitratthavācako daṭṭhabbo. Vuttañhe taṃ saṃyuttake –
Diṭṭhaṃ vo bhikkhave caraṇaṃnāma cittanti. Evaṃ bhante. Tampi kho bhikkhave caraṇaṃ cittaṃ citteneva cintitanti. Tenāpi kho bhikkhave caraṇena cittena cittaññeva cittataranti, nā haṃ bhikkhave aññaṃ ekanikāyaṃpi samanupassāmi yaṃ evaṃ cittaṃ. Yathayidaṃ bhikkhave tiracchānagatā pāṇā. Tepi kho bhikkhave tiracchānagatā pāṇā citteneva cittikatā. Tehipi kho bhikkhave tiracchāna gatehi pāṇehi cittaññeva cittataranti.
我來將這段巴利文完整直譯成簡體中文: 13. 此中,"心"是"思考"的意思。此中所謂思考作用必定依賴所緣。因為離開所緣是不可得的。因此這裡的思考應理解為取所緣、了知所緣。如此的話,就否定了那些主張有分時和無想時心可以離開所緣而運作的說法。雖然有依止、等無間等諸緣,但應知它不從這些得名,而是依所緣緣而得名成就。諸相應法依此而思考,故稱為心。因為它在取所緣的作用上是先導,所以相應法取所緣時也是依它而取。或者心僅是思考性。因為一切法都只是各自的作用,在它們中不可得實體、形狀或相貌。它們是依緣而轉起,不能依自己的力量、勢力、自在或能力而生起,何況思考或觸知。它們只住一剎那,永遠不能在任何人的自在下運轉。因此應知在它們中不可得"這是實體、這是能力、這是作用"這樣的區分。如此,在一切勝義詞中,主要地只得一個狀態義。其他詞義只是方便說而得,應當了知。此中,爲了顯示不分實體等的思考的特殊義,依區分安立而作分別是方便說,應當了知。如"石子的身體",如此作為方便說是爲了顯示完全沒有離開思考等作用法而由他人遍計的作者性的我、命、有情、人。因為若有我等,何必對不分的安立分別? 然而在《明晰疏》中似乎說到如兔角般對不存在者作存在的安立。這是它的意趣:在諸法中沒有任何作者或作具。但在世間,以我為主導的作用完成者稱為作者是成立的。因此為顯示在思考作用中以我為主導,將作者性安立於心上而說"思考故為心"。 又為顯示依心的力量相應法也隨順運轉于彼作用,再次將作具性安立於心上,將作者性安立於彼等上而說"諸相應法依此而思考故為心"。此中也應知心字表示種種義。如在相應部中說: "諸比丘,你們見過名為畫的心嗎?""是的,世尊。""諸比丘,就連那畫心也是由心所思考。諸比丘,我說那畫心比心更多彩多姿。諸比丘,我不見任何其他種類如此多彩多姿如諸畜生。諸比丘,那些畜生也是由心所造作。我說它們比心更多彩多姿。"
Tattha caraṇaṃnāma cittanti yatthavicitrāni dibbavimānādīni cittakammāni katvā idañcidañca puññaṃ karontā idhacidhaca nibbattāti dassento vicaranti . Tassa paṭakoṭṭhakassetaṃ nāmaṃ. Cittenāti nissakke karaṇavacanaṃ. Yathayidanti yathā ime. Cittikatāti vicitrā katā. Etthaca cittavicittakāya saññāvicittā. Saññāvicittatāya taṇhāvicittā. Taṇhāvicittatāya kammāni vicittāni. Kammavicitta tāya yoniyo vicittā. Yonivicittatāya tesaṃ tiracchā nagatānaṃ vicittatā veditabbā. [Vacanattho]
Taṃ taṃ sabhāvo lakkhaṇaṃ, kiccasampattiyo raso;
Gayhākāro phalaṃvāpi, paccupaṭṭhāna saññitaṃ.
Āsannakāraṇaṃ yaṃ taṃ, padaṭṭhānanti taṃ mataṃ;
Dhammānaṃ vavatthānāya, alaṃ ete vibuddhino.
Ārammaṇavijānanalakkhaṇaṃ cittaṃ, pubbaṅgamarasaṃ, sandhānapaccupaṭṭhānaṃ, nāmarūpapadaṭṭhānaṃ. [Cittaṃ]
14.Cetasikanti ettha cetasi bhavaṃ tadāyattavuttitāyāti cetasikaṃ. Phassādi dhammajātaṃ. Etthaca tadāyattavuttitā nāma ekuppādatādīhi lakkhaṇehi cittena saha ekī bhūtassa viya pavatti. Etena yā cittassa jāti. Sāeva phassādīnaṃ. Yā cittassa jarā, yaṃ cittassa maraṇaṃ, yaṃ cittassa ārammaṇaṃ, yaṃ cittassa vatthu, tadeva phassādīnanti evaṃ ekapuppha mañjariyaṃ ekavaṇṭupanibbandhāni pupphāni viya cittena saha ekajātiyādi upanibbandhā phassādayo dhammā idha cetasikaṃnāmāti siddhā honti. Evañca sati cittaṃpi tehi phassādīhi saha tatheva āyattaṃ pavattatīti taṃpi phassikaṃ vedanikantiādinā vattabbanti ce. Na. Cittasseva jeṭṭhakattā. Manopubbaṅgamā dhammā, manoseṭṭhā manomayāti hi vuttaṃ. Etthaca manomayāti manasāeva pakatā nimmitā cittakriyā bhūtāti attho. Etena te phassādayo dhammā cittena vinā nupalabbhantīti dasseti. Cittaṃpana tehi kehici vināpi pavattatiyeva. Pañcaviññāṇa cittañhitehi kehici vitakkādīhi vinā uppajjatīti. Tasmā tesaññeva tadāyatta vuttitā vattabbā na cittassāti.
[15] Vibhāvaniyaṃ pana
Ekālambaṇatā mattena tesaṃ tadāyattavuttitaṃ cetasi kattañca vibhāveti. Taṃ na sundaraṃ.
Na hi ekālambaṇatāmattena cetasikaṃnāma jātanti. Ettha ca loke nānāvaṇṇadhātuyo udake ghaṃsitvā vatthumhi nānā cittakammāni karonti, tattha vatthumhi pharaṇaṃ bandhanañca udakasseva kiccaṃ, na vaṇṇadhātūnaṃ. Nānārūpa dassanaṃ vaṇṇadhātūnameva kiccaṃ, na udakassa. Tattha vatthuviya ārammaṇaṃ daṭṭhabbaṃ. Udakaṃviya cittaṃ. Nānā vaṇṇadhātuyoviya cetasikadhammāti. [Cetasikaṃ]
我來將這段巴利文完整直譯成簡體中文: 其中"名為畫的心"是指顯示在此處彼處造作種種天宮等繪畫,造作這樣那樣的福業而出生。這是對壁畫的稱呼。"由心"是工具格的離格義。"如這些"即"如此等"。"被造作"即"被造作成多彩"。此中,因心多彩故想多彩,因想多彩故愛多彩,因愛多彩故業多彩,因業多彩故生趣多彩,應知因生趣多彩故彼等畜生多彩。[詞義] 彼彼自性為相, 作用成就為味, 所取行相或果,為現起所稱, 近因即是彼,名為足處; 對諸法差別,這些足夠智者用。 心以了知所緣為相,以先導為味,以連結為現起,以名色為足處。[心] 14. "心所"中,生於心、依心而轉故為心所。即觸等法類。此中所謂依心而轉是指以同生等相與心一起如同成為一體般運轉。由此,心的生即是觸等的生,心的老即是觸等的老,心的死即是觸等的死,心的所緣即是觸等的所緣,心的依處即是觸等的依處,如此如同一花束中繫於一柄的諸花,觸等諸法與心一起繫於同生等,在此稱為心所而成就。如此的話,心也與彼觸等如是相依而轉,所以心也應稱為觸性、受性等嗎?不然。因為心是最上首。因為說:"諸法意先導,意最上,意所造"。此中,"意所造"即由意造作、創造、成為意的作用的意思。由此顯示彼觸等諸法離開心不可得。而心離開其中任何也仍能轉起。因為五識心離開其中任何尋等而生起。因此只應說它們依心而轉,而不是心[依它們而轉]。 [15] 然而在《明晰疏》中: 僅以同所緣而顯示它們的依心而轉性和心所性。這不妥當。 因為不是僅以同所緣而成為所謂的心所。此中,如在世間將種種色料在水中研磨而在物體上作種種繪畫,其中遍佈物體和黏著是水的作用,不是色料的作用。顯現種種色相是色料的作用,不是水的作用。其中應知物體如所緣,水如心,種種色料如心所法。[心所]
15.Rūpanti ettha ruppatīti rūpaṃ. Sītuṇhādīhi virodhi paccayehi visama pavatti vasena vikāraṃ āpajjati, tehi vā vikāraṃ āpādīyatīti attho. Yathāha –
Ruppatīti kho bhikkhave tasmā rūpanti vuccati. Kena ruppati. Sitenapi ruppati. Uṇhenapi ruppati. Jighacchāyapi ruppati. Vipāsāyapi ruppati. Ḍaṃsa makasa vātātapa sariṃ sapa sapphassehipi ruppatīti. Ruppatītica ruppati, kuppati, ghaṭṭīyati, piḷī yati, bhijjatīti.
Mahāniddese vuttaṃ. Ayamettha piṇḍattho, ye dhammā ciraṭṭhitikāca honti sappaṭighasabhāvāca. Tesaññeva ṭhitikkhaṇesu virodhipaccayehi samāgamonāma hoti. Napanaññesaṃ parittakkhaṇānaṃ appaṭighasabhāvānanti. Tesañhi appaṭighasabhāvānaṃ sukhuma rūpānaṃpi bahiddhā sītādīhi samāgamonāma natthi. Kuto parittakkhaṇānaṃ appaṭighasabhāvānañca arūpadhammānanti. Yadievaṃ sukhumarūpānaṃ arūpatāpatti siyāti. Nasiyā. Oḷārikarūpehi samānagati kattā. Tānihi oḷārikesu ruppamānesu ruppantiyevāti. Samāgamoca nāma idha thapetvā āpātagamanaṃ ārammaṇakaraṇañca aññamaññaviruddhānaṃ ṭhitipattānaṃ oḷārikarūpānaṃ mahābhūtānamevavā aññamaññābhighaṭṭanaṃ vuccati, ruppati ghaṭṭīyati pīḷīyatīti hi vuttaṃ. Ruppanañcanāma parasenāyuddhena raṭṭhakhobhoviya kalāpantaragatadhātūnaṃ kuppanaṃ bhijjanaṃca vuccati. Kuppati bhijjatīti hi vuttaṃ. Etthaca kuppatīti khobhati cañcalati, bhijjatīti vikāraṃ āpajjati. Yasmiṃ khaṇe virodhipaccayasamāgamaṃ labhanti. Tato paṭṭhāya sayaṃpi vikārapattā honti. Omattādhimattarūpasantatīnaṃ uppattiyā paccayabhāvaṃ pattā hontīti attho. Apicettha ruppanaṃ duvidhaṃ vaḍḍhanaṃ, hāyanañca. Tadubhayaṃpi kappavuṭṭhāne kappasaṇṭhāne nānāāyukappa saṃvacchara utu māsa ratti divādīnaṃ parivattaneca pākaṭaṃ hotīti. Kasmā pana rūpanti nāmaṃ ghaṭṭanavasena ruppanadhammānameva siddhanti. Tesameva saviggahattā. Rūpadhammā hi samūhasaṇṭhānādi bhāvapattiyā saviggahā honti. Tasmā tesameva ruppanaṃ paccakkhatopi lokassa pākaṭanti tesveva rūpanti nāmaṃ siddhanti daṭṭhabbaṃ. Arūpadhammā pana aviggahāti na tesaṃ vikāro paccakkhato lokassa pākaṭo hoti. Taṃ taṃ rūpavikāraṃ disvāvā sutvā vā pucchitvāyeva vā so lokena jānitabbo aññatra paracittavidūhi. Tasmā tesaṃ rūpatāpatti natthīti.
[16] Vibhāvaniyaṃ pana
Tesaṃ rūpatāpattippasaṅgo sītādiggahaṇa sāmatthiyena nivattito. Yasmā pana vohāronāma lokopacārena vinā nasijjhati. Lokopacāroca pākaṭanimittavase neva pavatto. Tasmā idha sītādiggahaṇena vināpi tappasaṅganivatti lokatova siddhāti daṭṭhabbā.
Yasmā ca brahmaloke brahmānaṃ kāyavikāra vacīvikārā ca iddhivikuppanāvasappavattā nānārūpavikārāca dissantiyeva. Teca ekena pariyāyena ruppanākārāeva nāma honti, tasmā tesaṃ vasena tattha rūpānaṃ rūpatāsiddhi hotīti veditabbaṃ. Rūpayati vā attano sabhāvena pakāsatīti rūpaṃ. Arūpadhammā hi na attano sabhāvena pākaṭā honti. Rūpasannissayeneva gahetabbā . Idaṃ pana attano sabhāveneva pākaṭaṃ pañcaviññāṇehipi gahetabbanti. Imasmiṃ atthe sati brahmaloke rūpānaṃpi uju katova rūpatāsiddhi hotīti.
我來將這段巴利文完整直譯成簡體中文: 15. "色"中,被破壞故為色。為寒熱等相違緣以不平等運轉方式而達到變異,或被它們導致變異的意思。如所說: "諸比丘,因被破壞故稱為色。被什麼破壞?被寒破壞,被熱破壞,被饑破壞,被渴破壞,被虻蚊風熱爬行類接觸破壞。"在《大義釋》中說:"被破壞"即被破壞、被擾動、被碰觸、被壓迫、被毀壞。 這裡的總義是:凡是長住和有對性的諸法,只有它們在住位時才有與相違緣相遇。而不是其他短暫和無對性的[諸法]。因為那些無對性的,即使是細色,也沒有所謂與外在寒等相遇,何況短暫無對性的非色法。如此的話,細色會成為非色?不會。因為與粗色同行。因為當粗色被破壞時它們也被破壞。這裡所謂相遇,除去所緣的到達和作所緣外,是指已達住位的相互對立的粗色或大種的相互撞擊,因為說"被破壞、被碰觸、被壓迫"。所謂破壞,如同國土被敵軍作戰而動亂,是指聚集中諸界的擾動和毀壞,因為說"被擾動、被毀壞"。此中"被擾動"即動搖、震動,"被毀壞"即達到變異。在獲得相違緣相遇的剎那,從此以後自身也達到變異,成為劣勝色相續生起的緣的意思。 再者此中破壞有二種:增長和減退。這兩者在劫壞、劫成、種種壽量劫、年、季節、月、晝夜等轉變中都明顯。為什麼"色"之名只成立於依碰觸而有破壞性的法?因為只有它們有形體。因為色法以得到聚集、形狀等狀態而有形體。因此只有它們的破壞對世人現見明顯,應知"色"之名只在它們中成立。而非色法無形體,所以它們的變異不為世人現見明顯。世人須見到、聽到或詢問彼彼色的變異才能知道,除了他心通者外。因此它們不會成為色性。 [16] 然而在《明晰疏》中: 它們成為色性的過失以寒等的理解能力而被遮止。因為名言離開世間習慣不能成就,而世間習慣只依明顯相而運轉。因此應知此處即使不取寒等,遮止那過失也從世間而成就。 又因為在梵天界見到梵天們的身變、語變和神變所生的種種色變異。它們依一種方式也稱為破壞相。因此應知依它們在彼處色的色性得以成就。或者以自相顯現故為色。因為非色法不以自相明顯,須依色而取。而這個以自相明顯,甚至五識也能取。在這義中,梵天界的色也直接成就色性。
[17] Vibhāvaniyaṃ pana
Anuggāhakānaṃ sītādīnaṃ vasena taṃ sabhāvā nātivattana vasenaca tattha rūpatāsiddhi vibhāvitā. Yasmāpana sīte nāpi uṇhenāpītiādivacanaṃ nidassanamattaṃ hoti. Kamma cittāhārānaṃpi vasena ruppanassa sambhavato, tathāhi saññā viññāṇānipi rūpārammaṇarasārammaṇehi eva pāḷiyaṃ niddiṭṭhāni. Na hi saññā rūpaṃeva sañjānāti. Na ca viññāṇaṃ rasa meva vijānāti. Nidassanamattena desanā hotīti viññāyatīti. Tasmā sītādiggahaṇaṃ amuñcitvāva tattha rūpatāsiddhivibhāvanena payojana natthīti. [Rūpaṃ]
16.Nibbānanti ettha nibbāyanti sabbe vaṭṭadukkhasantāpā etasminti nibbānaṃ. Nibbāyantīti ye kilesāvā khandhāvā abhāvitamaggassa āyatiṃ uppajjanārahapakkhe ṭhitā honti. Teyeva bhāvitamaggassa anuppajjanārahapakkhaṃ pāpuṇantīti attho. Na hi khaṇattayaṃ patvā niruddhā atītadhammā nibbāyanti nāma. Paccuppannesu āyatiṃ avassaṃ uppajjamānesuca dhammesu vattabbameva natthīti. Vaṭṭadukkhasantāpāti kilesavaṭṭa kammavaṭṭa vipākavaṭṭa dukkhasantāpā. Na hi tividha vaṭṭadukkhasantāparahitānaṃ rukkhādīnaṃ anuppādanirodho nibbānaṃnāma hotīti. Etasminti visaye bhummaṃ. Yathā ākāse sakuṇā pakkhantīti. Yehi te nibbāyanti. Tesaṃ tabbinimuttaṃ aññaṃ nibbutiṭṭhānaṃnāma kiñci natthīti. Nibbāyanti vā ariyajanā etasminti nibbānaṃ. Nibbanti dhīrā yathayaṃ padīpoti hi vuttaṃ. Nibbāyantīti taṃ taṃ kilesānaṃvā khandhānaṃvā puna appaṭisandhikabhāvaṃ pāpuṇantīti attho. Ekasminti visayeeva bhummaṃ, etasmiṃ adhi gatetipi yojenti. Ṭīkāsupana bhavābhavaṃ vinanato saṃsibbana to vānaṃ vuccati taṇhā. Tato nikkhantanti nibbānanti vuttaṃ.
[18] Vibhāvaniyaṃ pana
『『Nibbābhivā etena rāgaggiādikoti nibbāna』』ntipi vuttaṃ. Taṃ na sundaraṃ.
Na hi maggeviya nibbāne katthaci karaṇasādhanaṃ diṭṭhaṃ, naca nibbānaṃ nibbūti kriyāsādhane rāgādikassa kattuno saha kāripaccayo hotīti. [Nibbānaṃ]
Dutīyagāthāya paramatthadīpanā niṭṭhitā.
Cittasaṅgaha-paramatthadīpanī
- Idāni uddesakkamena cittaṃ tāva niddisanto tattha cittantiādimāha. Tatthāti tesu catūsu abhidhammatthesu. Tāva pathamaṃ. Cattāro vidhā pakārā yassa taṃ catubbidhaṃ.
我來將這段巴利文完整直譯成簡體中文: [17] 然而在《明晰疏》中: 依隨順的寒等和不超越自相而顯示在彼處色性的成就。因為"不被寒或不被熱"等語句只是舉例,因為依業、心、食也有破壞的可能,如是想和識在經中也只以色所緣、味所緣來說明。因為想不僅認知色,識也不僅了知味。由舉例而成為教說,這樣理解。因此不必放棄寒等的理解,顯示在彼處色性成就沒有意義。[色] 16. "涅槃"中,一切輪迴苦熱在此寂滅故為涅槃。"寂滅"即對未修道者將來應生起的煩惱或蘊,對已修道者達到不應生起的狀態的意思。因為已達三時而滅的過去法不稱為寂滅。對現在和未來必定生起的諸法更無可說。"輪迴苦熱"即煩惱輪、業輪、果報輪的苦熱。因為離三種輪迴苦熱的樹等的不生滅不稱為涅槃。"在此"是處格,如"鳥飛于虛空"。它們由此寂滅,離此外沒有任何其他寂滅處。或聖者們由此寂滅故為涅槃。因為說"智者寂滅如此燈"。"寂滅"即達到彼彼煩惱或蘊不再結生的狀態的意思。處格只用於一處,也解釋為"在此證得"。而在《疏鈔》中說:因為縫合有與非有,或因縫合故稱為愛,從此出離故為涅槃。 [18] 然而在《明晰疏》中: 也說"因此滅貪火等故為涅槃"。這不妥當。 因為在涅槃中沒有見到如道般的工具格用法,而且涅槃在完成寂滅作用時不成為與貪等作者的共同能作緣。[涅槃] 第二偈的勝義闡釋結束。 心攝勝義闡釋 17. 現在依列舉次序首先解說心,故說"其中心"等。"其中"即在那四種阿毗達摩義中。"首先"即最初。有四種行相故為四種。
18.Kāmāvacaranti ettha kāmīyatīti kāmo. Kāmentivā ettha sattā avikkhambhitakāmarāgattā kāmaratiyāeva ramanti. Na uparibhūmīsu viya jhānaratiyāti kāmo. Ekādasavidhā kāmabhūmi. Nanu cettha jhānalābhinopi santīti. Na na santi. Tepana kadāci devāti natthettha doso. Avīcinirayādayo kathaṃ kāmīyanti. Kathañca tattha sattā kāmaratiyā ramantīti. Nimittassādavasenavā bhavanikantivasenavāti. Maraṇakāle hi upaṭṭhitā nirayaggijālā suvaṇṇavaṇṇāviya khāyanti. Eko kira micchādiṭṭhiko brāhmaṇo maraṇamañce nippanno hoti. Tassa ācariyabrāhmaṇā samīpe ṭhatvā brahmalokaṃ bho gacchāti vadanti. Tassapana avīciniraye aggijālā upaṭṭhahanti. Tadā so bho ācariyā suvaṇṇavaṇṇā paññāyantīti āha. Esa bho brahmaloko. Tattha gacchāti vadanti. So kālaṅkatvā avīcimhi uppajji. Evaṃ nimittassādavasena te kāmīyanti. Tattha uppannānaṃpi bhavanikantināma hotīti. Apica, tattha uppannā avikkhambhitakāmarāgāeva honti, okāse sati kāmaratiyā ramissanti yevāti. Tasmiṃ kāme avacaratīti kāmāvacaraṃ. Etthaca avacaratīti padassa uppajjatīti attho na gahetabbo. So hi attho pāḷiyāca nasameti. Nānādosayuttoca hotīti. Yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannāti hi pāḷiyaṃ vuttaṃ. Yadi cettha so attho adhippeto siyā. Evaṃ sabhi etthāvacarā etthuppannāti vuttaṃ siyā. Napana vuttaṃ. Naca pariyāpannasaddo uppannasaddena saha samānatthoti sakkā vattuṃ. Na hi lokuttaracittāni tīsu bhavesu uppannā nipi tatra pariyāpannāniyeva hontīti. Evaṃ tāva pāḷiyā nasametīti.
Yadica so attho gahito siyā. Evañca sati tasmiṃ kāme ye mahaggata lokuttaradhammā uppajjanti. Tesaṃpi kāmā vacaratāpattidoso rūpāvacaratādi muttidosoca āpajjati. Yeca kāmāvacaradhammā rūpārūpabhūmīsu uppajjanti. Tesañca rūpārūpā vacaratā pattidoso kāmāvacaratā muttidosoca āpajjatīti. Nanu yebhuyyavuttivasenapi kesañci nāmalābho hoti. Yathā vanacarako saṅgāmāvacaroti. Tasmā idhapi tesaṃ dhammānaṃ attano attano bhummīsu uppannabahulattā kāmāvacarādi nāmalābhe sati na koci dosoti.Na. Evañhi sati lokuttara dhammānaṃ kāmāvacaratādi muccanatthaṃ yebhuyyena uppannabhūmi visuṃ vattabbā siyā. Na ca sā nāmabhūmi atthi. Yattha te yebhuyyena uppajjantīti. Tehi uppajjantā tīsu bhavesu eva uppajjanti. Tasmā tesaṃ kāma rūpārūpāvacaratāpattidoso dunnivāro siyāti. Evaṃ nānādosayutto hotīti. Tasmāssa tathā atthaṃ aggahetvā etthāvacarā ettha pariyāpannāti bhagavatā saṃvaṇṇitena pāḷinayenevassa attho gahetabboti. Ayañhettha attho. Kāme avacarati pariyāpannabhāvena tasmiṃ ajjhogāhetvā carati pavattatīti kāmāvacaranti. Pariyāpannabhāvocanāma attano ādhārabhūtena tena kāmena saha samānajātigottanāmatā saṅkhātehi paritobhāgehi tasmiṃ kāme āpannabhāvo anuppaviṭṭha bhāvo. Antogadhabhāvoti vuttaṃ hoti. Soca tathā pariyāpannabhāvo pariggāhiniyā kāmataṇhāya katoti daṭṭhabbo. Ettāvatā yedhammā rūpārūpasattasantānabhūtāpi mayhaṃ eteti kāma taṇhāya pariggahitā kāme pariyāpannāva honti. Te kāmāvacarānāmāti siddhā honti. Rūpārūpā vacaresupi ayaṃ nayo netabbo. Tesupana rūpataṇhā arūpataṇhāca pariggāhinī taṇhā daṭṭhabbā.
我來將這段巴利文完整直譯成簡體中文: 18. "欲界"中,被欲求故為欲。或有情因未鎮伏欲貪而在此只以欲樂而樂,不像上界那樣以禪樂而樂故為欲。十一種欲地。難道此中沒有得禪者嗎?不是沒有。但他們有時是天人,所以此中無過。地獄等如何被欲求?又如何在彼處有情以欲樂而樂?依相的可意或依有愛。因為臨死時現起的地獄火焰顯現如黃金色。據說有一邪見婆羅門臥在臨終床上。他的師長婆羅門們站在旁邊說:"喂,去梵天界。"但對他現起無間地獄的火焰。那時他說:"喂,師長們,顯現黃金色。"他們說:"喂,這是梵天界。去那裡。"他死後生在無間地獄。如是依相的可意而被欲求。對已生其中者也有所謂有愛。 再者,生在彼處者也是未鎮伏欲貪,有機會時必定以欲樂而樂。在彼欲中行故為欲行。此中不應取"行"字為"生起"義。因為此義與經文不符,且有種種過失。因為經中說:"在此期間,在此行者,攝屬此中者。"若此中意為彼義,則應說"在此行者即在此生者"。但未如是說。且不能說"攝屬"字與"生"字同義。因為出世間心雖不生於三有中,但不是攝屬其中。如是首先與經文不符。 若取彼義,如是在彼欲中生起的廣大和出世間法也會有成為欲行的過失和離開色行等的過失。欲行法在色無色地生起者也會有成為色無色行的過失和離開欲行的過失。難道依多分而得名不可以嗎?如林行者、戰場行者。因此此處也因彼等法多分生於自地而得欲行等名時無過失。不然。如是的話,為使出世間法脫離欲行等,應另說多分生起地。但沒有所謂之地,他們多分生起。他們生起只在三有中生起。因此它們成為欲色無色行的過失難以避免。如是有種種過失。 因此不取如是義,應依世尊解釋的經文方式取其義:"在此行者,攝屬此中者。"這裡的義是:在欲中行,以攝屬性深入其中而轉起故為欲行。所謂攝屬性即以彼欲為所依而具有同生性、同種性、同名性等周遍分,入于彼欲,進入,包含的意思。應知彼如是攝屬性是由執取的欲愛所作。由此,凡是法雖成為色無色有情相續,被"這是我的"的欲愛執取而攝屬於欲者,成立為名為欲行。對色無色行也應運用此理。但在彼等中應知色愛、無色愛為執取的愛。
Yepana dhammā tiṇṇaṃ taṇhānaṃ pariggahavimuttā honti. Te tīsu bhavesu uppannāpi tatra apariyāpannāeva hontīti lokuttarā nāma jātāti veditabbā. Etthaca paṭṭhāne āruppe kāmacchandaṃ nīvaraṇaṃ paṭicca uddhaccanīvaraṇantiādinā arūpasattasantānepi kāmacchandasaṅkhātāya kāmataṇhāya uppatti vuttā. Tasmā rūpārūpa bhūmīsu uppannānaṃ kāmadhammānaṃ pariggāhinītaṇhā rūpārūpasattasantāna gatāpi daṭṭhabbā. Pāḷiyaṃ kāmacchandanīvaraṇanti idaṃ nīvaraṇajātikattā vuttaṃ. Na hi jhānabhūmīsu ekantanīvaraṇakiccāni nīvaraṇāni sakkā laddhunti. Atra kāmabhedo vattabbo. Dvekāmā kile sakāmoca, vatthukāmocāti. Tattha thapetvā rūpārūparāge añño sabbopi lobho imasmiṃ catubbhūmiparicchede kile sakāmonāma. Thapetvāca rūpārūpāvacaradhamme aññe sabbepi tīsu bhūmīsu uppannā kāmāvacaradhammā vatthukāmonāmāti. Yaṃpana aṭṭhasāliniyaṃ sabbepi tebhūmakā dhammā vatthukāmoti vuttaṃ. Taṃ mahāniddese niddiṭṭhena suttantikapariyāyena vuttanti gahetabbaṃ. Na hi rūpārūpāvacaradhammā abhidhamme kāmanāmena vuttā atthīti. [Kāmāvacarapadaṃ]
19.Rūpāvacaraṃ arūpāvacaranti ettha rūpārūpasaddā tāsu bhūmīsu niruḷhāti daṭṭhabbā. Apica dve bhūmiyo rūpabhūmi, arūpabhūmīti. Tattha ruppanalakkhaṇaṃ rūpaṃ yattha natthi, sā catubbidhā bhummi arūpabhūmināma. Sesā sattavīsatividhā bhummi rūpabhūmināma. Tatthaca heṭṭhā ekādasavidhā bhummi oḷārikena kāmena visesetvā kāma bhūmīti vuttā. Upari soḷasavidhā bhummi rūpabhūmiicceva vuttāti daṭṭhabbā. Yatthapana taṇhāvā jhānānivā rūpārūpasaddehi vuttāni. Tattha nissayassanāmaṃ nissite āropanavasena nissayopacāro veditabbo. Yatthaca kāmāvacarādisaddehi bhūmieva vuttā. Tattha nissitassa nāmaṃ nissaye āropanavasena nissito pacāroti. Yamettha vattabbaṃ, taṃ kāmāvacarapade vuttanayamevāti. Ayamettha tebhūmaka paricchede pāḷianugatā paramatthadīpanā. Yathāha –
Katame dhammā kāmāvacarā. Heṭṭhato avīcinirayaṃ pariyantaṃ karitvā uparito paranimmitavasavattīdeve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā khandhadhātuāyatanā rūpā vedanā saññā saṅkhārā viññāṇaṃ. Imedhammā kāmāvacarā. Katame dhammā rūpāvacarā. Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve anto karitvā yaṃ etasmiṃ antare etthāvacarā ettha pariyāpannā samāpannassavā upapannassavā diṭṭhadhammasukhavihārissavā cittacetasikā dhammā, ime dhammā rūpāvacarā. Katame dhammā arūpāvacarā. Heṭṭhato ākāsānañcāyatanupage deve pariyantaṃ karitvā uparito nevasaññā nāsaññā yatanupage deve anto karitvā yaṃ etasmiṃ antare. La. Ime dhammā arūpāvacarāti.
[19] Ṭīkāsu pana
Yathāvuttaṃ suvisadaṃ pāḷinayaṃ aggahetvā aññathā vacanatthāca vinicchayāca ettha vuttā. Sabbe te sārato na paccetabbāti.
Nanu aṭṭhasāliniyameva teca aññeca atthā vuttāti. Saccaṃ. Bhūtaṃpana suvisadaṃ pāḷianugataṃ atthaṃ ñatvā kiṃvikkhepenāti.
我來將這段巴利文完整直譯成簡體中文: 那些法脫離三愛的執取,即使生於三有中也不攝屬其中,應知即成為所謂出世間。此中,在《發趣論》中說"在無色界依止欲貪蓋而有掉舉蓋"等,說明在無色有情相續中也有稱為欲貪的欲愛生起。因此應知欲法在色無色地生起時,執取的愛也存在於色無色有情相續中。經中說"欲貪蓋"是因為屬於蓋的種類。因為在禪地中不能得到絕對作蓋用的蓋。 此中應說欲的區分。欲有二種:煩惱欲和事欲。其中除了色無色貪外,在這四地區分中其他一切貪稱為煩惱欲。除了色無色行法外,其他一切生於三地的欲界法稱為事欲。《殊勝義注》中說"一切三地法是事欲",應理解是依《大義釋》所說的經教方式而說。因為在阿毗達摩中沒有色無色行法稱為欲的。[欲界詞] 19. "色界、無色界"中,應知色無色二字安立於彼等地。再者,有二地:色地和無色地。其中無破壞相之色的四種地稱為無色地。其餘二十七種地稱為色地。其中下面十一種地以粗欲而特徵稱為欲地。應知上面十六種地只稱為色地。若愛或禪以色無色詞說,此中應知依所依名施設能依為所依的假說。若以欲界等詞說地,此中應知依能依名施設所依為能依的假說。此中應說的,即如欲界詞中所說的方式。這是此三地區分中隨順聖典的勝義闡釋。如說: "什麼法是欲界?以下至阿鼻地獄為邊際,以上至他化自在天為內,在此期間,在此行、攝屬此中的蘊、界、處、色、受、想、行、識,這些法是欲界。什麼法是色界?以下至梵天界為邊際,以上至色究竟天為內,在此期間,在此行、攝屬此中的已入定者、已生者或現法樂住者的心心所法,這些法是色界。什麼法是無色界?以下至空無邊處天為邊際,以上至非想非非想處天為內,在此期間[同前]這些法是無色界。" [19] 然而在《疏鈔》中: 不取如是清凈的聖典方式,而說其他語義和判定。 一切這些都不應實質地接受。 難道在《殊勝義注》中不也說這些和其他義嗎?是的。但已知真實清凈隨順聖典的義,何必散亂?
20.Lokuttaranti ettha lujjanapalujjanaṭṭhena loko vuccati yathāvutto tebhūmakadhammo. Yathāha lujjati palujjatīti kho bhikkhave tasmā lokoti vuccatīti. Evaṃ sante lokuttaradhammānaṃpi nibbānavajjānaṃ lokatāpatti siyā. Kasmā, tesaṃpi lujjanapalujjanadhammattāti. Nasiyā. Yattha hi nicco dhuvo sassatoti mahājanassa micchāgāho nivisati. Tattheva tassa nivāraṇatthaṃ ayaṃ lokasamaññā niyamīyati. Tasmā sabbaso micchāgāhavimuttānaṃ tesaṃ lokatāpatti natthīti vadanti. Yesaṃvā lujjanaṃpalujjanañca mahājanassa pākaṭaṃ. Tesaññeva lokatāsiddhīti natthi lokuttarānaṃ lokattappasaṅgoti. Lokato uttaratīti lokuttaraṃ. Maggacittaṃ. Tato uttiṇṇanti lokuttaraṃ. Phalacittaṃ. Nibbānaṃpana idha nalabbhatīti. Uttaraṇañcettha taṇhāttayaggāha vimuttiyā tīsu lokesu apariyāpannabhāvoyeva. Soca apariyāpannabhāvo kesaṃ dhammānaṃ adhiṭṭhāna bhūtoviya gayhatīti visuṃ ekā catutthī avatthābhūmināmāti.
Catubbhūmivibhāgassa paramatthadīpanā niṭṭhitā.
- Evaṃ cittaṃ bhūmibhedena hīnapaṇītā nukkamato catudhā niddisitvā idāni tadeva catubbidhaṃ cittaṃ yathāniddiṭṭhakkamena vibhajanto pathamaṃ kāmāvacaracittaṃ. Tatthaca hīnaṃ asobhaṇacittaṃ. Tatthaca sabbahīnaṃ akusalacittaṃ tāva dassetuṃ somanassasaha gatantiādimāha. Etthaca kāmāvacaracittassapi akusalāhetuka sahetukānukkamo hīna paṇītānukkamavasena vuttoti daṭṭhabbo.
[20] Vibhāvaniyaṃ pana
Upari vuccamānānaṃ bahūnaṃ cittānaṃ sobhaṇasaññākaraṇasukhatthaṃ appake pāpāhetukeyeva pathamaṃ dassentoti vuttaṃ. Taṃ na sundaraṃ.
Tadattho hi yathāvuttahīnādikkameneva siddhoti.
[21] Yañca tattha
Tesu tesuca bhavesu gahitappaṭisandhikassa sattassa ādito vīthicittavasena lobhasahagata cittuppādāna meva sambhavato teyeva pathamanti vuttaṃ. Taṃpi nayujjati.
Ādito vīthicittavasena manodvārā vajjanasseva sabbapathamaṃ uppajjanatoti. Akusalesu pana lobhamūla cittaṃ bahukañca hoti. Dvīhi vaṭṭamūlehi yuttattā padhānaṃ pākaṭañca hotīti tadeva pathamaṃ vuttanti daṭṭhabbaṃ.
我來將這段巴利文完整直譯成簡體中文: 20. "出世間"中,由壞滅破壞義稱為世間,即如前所說三地法。如說:"諸比丘,因壞滅破壞故稱為世間。"如是的話,除涅槃外的出世間法也會成為世間,因為它們也有壞滅破壞性。不會。因為只在大眾執著"常、恒、永恒"的邪執之處,為遮止彼而規定此世間名言。因此說完全脫離邪執的它們不會成為世間。或者說只有壞滅破壞對大眾明顯的法才成立為世間,故出世間法沒有成為世間的過失。超越世間故為出世間,即道心。從彼出離故為出世間,即果心。而涅槃此處不攝。此中超越即由脫離三愛的執取而不攝屬於三界。彼不攝屬性似乎成為某些法的所依而被執取,故別成為第四狀態地。 四地分別的勝義闡釋結束。 21. 如是依地的區分以劣勝次第顯示四種心后,現在分別彼同一四種心如已顯示的次序,首先欲界心。其中劣的是不凈心。其中最劣的是不善心,為顯示它而說"悅俱"等。此中應知欲界心的不善、無因、有因次第也是依劣勝次第而說。 [20] 然而在《明晰疏》中說: 為使上面將說的眾多心易於標識為凈故,首先只顯示少數惡和無因的。這不妥當。 因為此義已依如前所說劣等次第而成就。 [21] 又彼中說: 因為在彼彼有中得結生的有情最初依轉起心只有貪俱心生起,故它們為最先。這也不合適。 因為最初依轉起心只有意門轉向最先生起。而在不善中貪根心最多,具二輪迴根故為主要且明顯,應知故它最先說。
- Tattha sundaraṃ manoti sumano. Siniddhacittaṃ. Na hi anavajjaṭṭhena sundaratā idha yuttāti. Sundaraṃ mano etassābhivā sumano. Siniddhacittasamaṅgī puggalo. Sumanassa bhāvo somanassa. Mānasikasukhavedanāyetaṃ nāmaṃ. Etthaca sumanassa bhāvoti tasmiṃ citte puggalevā sumanābhidhānassavā ayaṃ so sumanoti sumanabuddhiyāvā pavattinimittanti attho. Bhāvoti hi abhidhānabuddhīnaṃ pavattinimittaṃ vuccati. Bhavanti pavattanti abhidhānabuddhiyo etasminti katvā. Etasminti ca nimitte bhummaṃ. Yathā nāgo dantesu haññateti. Yathā hi tattha attano dantanimittaṃ dantayutte nāge hananappavatti hoti, evamidhapi taṃ vedanānimittaṃ vedanāyutte manasmiṃ puggalevā abhidhānabuddhiyo pavattantīti. Bhavanti buddhisaddā etenāti bhāvotica vadanti. Etasmāti ca apare. Somanassena saha ekato gataṃ pavattanti somanassasahagataṃ. Somanassavedanāsampayuttanti attho. Dassanaṃ diṭṭhi. Sā pana sammādiṭṭhi, micchādiṭṭhivasena duvidhā. Idha micchādiṭṭhiyuttā. Akusalādhikārattā. Diṭṭhiyeva diṭṭhigataṃ. Yathā gūthagataṃ muttagatanti. Diṭṭhigatena samaṃ pakārehi yuttanti diṭṭhigata sampayuttaṃ. Diṭṭhigatena ekuppādatādīhi pakārehi samaṃ ekībhūta miva yuttaṃ saṃsaṭṭhanti attho. Asaṅkhārikamekaṃ sasaṅkhārikamekanti ettha saṅkhāroti pubbātisaṅkhāro. Soca duvidho payogo, upāyocāti. Tattha āṇattiyāvā ajjhesanāyavā tajjetvā vā idaṃ karohīti parehi kato kāyavacīpayogo payogonāma. Āṇattādināpana vināva kammassa karaṇatthaṃ taṃ taṃ upāyaṃ pare ācikkhanti. Akaraṇe ādīnavaṃ karaṇeca ānisaṃsaṃ dassenti, katikaṃvā karonti, daṇḍaṃvā thapenti, sayameva vā taṃ taṃ kāraṇaṃ anussarati, paccavekkhati. Evamādinā nayena upāyo anekavidho. So duvidhopi idha saṅkhāro nāma. Saṅkharoti attano pakatiyā kātuṃ anicchamānaṃ citta santānaṃ akātuṃ adatvā karaṇatthāya saṃvidahati tasmiṃ tasmiṃ kamme payojetīti katvā. Yopana paccayagaṇo tena saṅkhārena virahito hoti. So asaṅkhāro. Yopana tenasahito hoti. So sasaṅkhāroti. Vuttañhetaṃ aṭṭhakathāyaṃ –
Saha saṅkhārenāti sasaṅkhāro. Tena sasaṅkhārena sappayogena saupāyena paccayagaṇenāti atthoti.
Etthaca paccayagaṇoti ārammaṇādiko sādhāraṇo paccaya gaṇo aṭṭhakathāyaṃ vutto. Asādhāraṇopana kusalakammesu sappurisupanissayādiko akusalakammesu asappurisupanissayādiko paccayagaṇo visesetvā yojetuṃ yutto. Sopana yadā duvidhena saṅkhārena vinā sayameva cittaṃ asaṃsīdamānaṃ katvā uṭṭhāpeti samuṭṭhāpeti, tadā soasaṅkhāronāma. Yadāpana tena vinā sayameva cittaṃ uṭṭhāpetuṃ samuṭṭhāpetuṃ nasakkoti, saṅkhāraṃ sahāyaṃ labhitvāva sakkoti, tadā so sasaṅkhāronāma. Iti asaṅkhāro sasaṅkhārotica idaṃ paccaya gaṇasseva nāmaṃ. Na cittassa. Cittaṃpana asaṅkhārena suddhena paccayagaṇena uppannaṃ asaṅkhārikaṃ. Sasaṅkhārena paccayagaṇena uppannaṃ sasaṅkhārikaṃ, uppannatthe hi ayaṃ ikapaccayoti. Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti somanassasahagataṃ diṭṭhigatasampayuttaṃ sasaṅkhārenāti hi pāḷiyaṃ vuttanti. Etthaca sasaṅkhārena paccayagaṇena uppannaṃ hotīti yojetabbanti. Ayamettha asaṅkhārikasasaṅkhārikapadesu paramatthadīpanā.
我來將這段巴利文完整直譯成簡體中文: 22. 此中"善意"即美好的意,柔軟的心。因為此處不適合以無過失義的美好。或有善意者為善意,即具有柔軟心的人。善意的狀態為悅,這是對心理樂受的稱呼。此中"善意的狀態"即在彼心或人中,或有善意稱號的,或以"此是善意"的善意覺知的生起因緣的意思。因為"狀態"稱為名稱和覺知的生起因緣,因為名稱和覺知由此生起而轉。"由此"是因緣的處格,如"象因牙而被打"。如彼處因自己的牙而有打擊生起于具牙的象,如是此處也因彼受而有名稱和覺知生起于具受的意或人。或說由此而有覺知言說故為狀態。其他人說"從此"。與悅一起同行生起為悅俱,即與悅受相應的意思。見為見。它有正見、邪見二種。此中與邪見相應,因為是不善的場合。見即是見趣,如糞趣、尿趣。與見趣以諸方式相應為見趣相應,即與見趣以同生等方式如同成為一體般相應、混合的意思。 "一無行一有行"中,行即前行。它有二種:加行和方便。其中由他人命令或請求或威脅說"做這個"而作的身語加行稱為加行。而不用命令等,為作業而他人說明彼彼方便,顯示不作的過患和作的功德,或作約定,或立刑罰,或自己憶念、省察彼彼原因。如是等方式的方便有多種。這兩種在此稱為行。因為整理、促使本性不欲作的心相續不得不作,在彼彼業中加行。 離彼行的緣集稱為無行。與彼相應的稱為有行。因為在註釋中說: "與行俱為有行。即與彼有行、有加行、有方便的緣集。" 此中"緣集"在註釋中說是所緣等共通緣集。而不共通的,在善業中應特別配合善士依止等,在不善業中配合惡士依止等緣集。當它離兩種行而自己使心不沉沒地生起、等起時,稱為無行。當它離彼而自己不能使心生起、等起,獲得行為助伴才能時,稱為有行。如是"無行、有行"這是緣集的名稱,不是心的。而心由純無行緣集生起為無行,由有行緣集生起為有行,因為此處"ika"詞根表示生起義。因為經中說:"當不善心生起,與悅俱,見趣相應,由有行。"此中應配合"由有行緣集生起"。這是此中對無行有行詞的勝義闡釋。
[22] Ṭīkāsu pana
Imamatthaṃ asallakkhetvā cittameva asaṅkhāraṃ sasaṅkhāranti ca gahetvā yaṃ vuttaṃ, 『『natthi saṅkhāro assāti asaṅkhāraṃ. Tadeva asaṅkhārikaṃ. Saha saṅkhārena vattatīti sasaṅkhāraṃ. Sasaṅkhārameva sasaṅkhārikanti ca. So yassa natthi. Taṃ asaṅkhāraṃ. Tadeva asaṅkhārikaṃ. Saṅkhārena sahitaṃ sasaṅkhāri kanti ca』』. Sabbametaṃ na yujjatiyeva.
[23] Yañca vibhāvaniyaṃ
Saṅkharoti cittaṃ tikkhabhāvasaṅkhātamaṇḍanavisesena sajjeti. Saṅkharīyativā taṃ etena yathāvuttanayena sajjīyatīti saṅkhāroti vuttaṃ. Taṃpi na sundaraṃ.
Evañhi sati sasaṅkhārikapi cittaṃ tikkhaṃnāma siyāti.
[24] Yañca tattha
『『So pana attano pubbabhāgappavatte cittasantāneceva parasantāneca pavattatīti taṃ nibbattito cittassa tikkhabhāva saṅkhāto visesova idha saṅkhāroti』』 vuttaṃ. Taṃpi asaṅkhārika sasaṅkhārikapadānaṃ vacanatthesu virajjhitvā tadanu rūpassa saṅkhārassa parikappanāvasena vuttattā nayuttameva.
[25] Etena
Pubbappayogasambhūto, viseso cittasambhapī;
Saṅkhāro taṃ vasenettha, hotyāsaṅkhārikāditāti.
Sādhakagāthāpi paṭikkhittā hotīti.
[26] Yañca tattha
『『Athavā, sasaṅkhārikaṃ asaṅkhārikanti ce taṃ kevalaṃsaṅkhārassa bhāvābhāvaṃ sandhāya vuttaṃ. Natassa sahapavattisabbhā vā bhāvatoti. Bhinnasantānappavattinopi saṅkhārassa idhamatthitāya taṃ vasena nibbattaṃ cittaṃ saṅkhāro assa atthīti sasaṅkhārikaṃ. Salomako sapakkhakotyādīsuviya saha saddassa vijjamānatthaparidīpanato. Tabbiparītampana tadabhāvato vuttanayena asaṅkhārika』』nti vuttaṃ. Taṃpi pāḷiaṭṭhakathāsiddhaṃ ujuṃ visadaṃ atthaṃ muñcitvā attano parikappanā vasena vuttattā na gahetabbameva.
Etthaca attano icchāya vinā paresaṃ āṇattiyāvā ajjhe sanāyavā yācanāyavā pavattitaṃ cittaṃ payogasamuṭṭhitaṃ nāma. Tathā attano icchāya vinā paresaṃ bhayenavā lajjāyavā gāravenavā kathikāyavā daṇḍabhayenavā pavattitaṃ upāyasamuṭṭhitaṃ nāma. Sayamevavā attano līnaṃ cittaṃ ñatvā tena tena upāyena attānaṃ ovaditvāvā taṃ taṃ upāyaṃ anussaritvāvā pavattitaṃ cittaṃ upāyasamuṭṭhitaṃ nāma. Idañca nayadassanamevāti. Diṭṭhigatena vippayuttaṃ diṭṭhigatavippayuttaṃ. Udāsinabhāvena pekkhati anubhavanākārena ārammaṇaṃ passatīti upekkhā. Upapattito yuttito ikkhati passatītivā upekkhā. Yathāhi somanassa domanassāni ārammaṇaṃ adhimattato passanti. Yato somanassito puggalo tena ārammaṇena viyoge vikārapatto hoti. Domanassitoca tena ārammaṇena saṃyoge vikārapatto hoti. Na tathā ayaṃ, ayaṃ pana yuttitova passati na ārammaṇasaṃyoga viyogahetu puggalaṃ vikāraṃ pāpetīti. Kecipana upapattito yuttito ikkhatīti idaṃ idha nasambhavati. Na hi akusalaṃ yuttarūpaṃ nāma hotīti vadanti. Upekkhāya sahagatanti samāso.
我來將這段巴利文完整直譯成簡體中文: [22] 然而在《疏鈔》中: 不考慮此義而執心為無行和有行而說:"無行於它故為無行,彼即無行。與行俱轉故為有行,有行即有行的。又它所無者為無行,彼即無行。與行俱為有行的。"這一切都不合適。 [23] 又在《明晰疏》中說: "整理"即以稱為銳利性的特殊裝飾來裝備心,或被它如所說方式裝備故為行。這也不妥當。 因為如是的話,有行心也會成為銳利。 [24] 又彼中說: "它在自己前分生起的心相續和他人相續中轉起,故由它生起的心的稱為銳利性的特質在此為行。"這也因在無行有行詞的語義中錯誤,而依此設想相應的行而說,故不合適。 [25] 由此, "由前加行所生,能生心的特質; 彼行依此在此,成為無行等性。" 這證成偈也被否定。 [26] 又彼中說: "或者,有行無行只是就行的有無而說,不是就它的俱轉實有性。因為即使在不同相續中轉起的行在此有意義,依它生起的心因有行故為有行,因為'有'字如在'有毛的、有翼的'等中顯示存在義。與此相反者因無彼故如所說方式為無行。"這也因放棄經論成就的正直明晰義而依自己的設想而說,故不應取。 此中依他人的命令、請求或懇求而不依自己意願轉起的心稱為加行所生。如是依他人的怖畏、慚、敬、約定或刑罰的怖畏而不依自己意願轉起的稱為方便所生。或自己知道自己的心退縮而以彼彼方便教誡自己,或憶念彼彼方便而轉起的心稱為方便所生。這只是示例。與見趣不相應為見趣不相應。以舍的狀態觀察、以體驗行相見所緣為舍。或從生起、合理地看故為舍。因為如悅憂過分地見所緣,故有悅的人于彼所緣分離時成為變異,有憂的人于彼所緣會合時成為變異。此非如是,此則合理地見,不因所緣的會合分離而使人成為變異。有些人說"從生起、合理地看"此處不相應,因為不善不名為合理。"與舍俱"為複合詞。
- Etthaca kiñcāpi phassādayo vitakkādayo mohādayoca dhammā iminā sakalena aṭṭhavidhena cittena saha gatā sampayuttāca honti, na pana te vedanāviya sayaṃpi bhedavantā honti. Naca diṭṭhisaṅkhārānaṃ viyatesaṃ imasmiṃ citte katthaci honti katthacinahontīti ayaṃ vikappo atthi. Tasmāte imassacittassa bhedakarā nahontīti idha nagahitāti daṭṭhabbā. Lobhopana aññehi imassa aṭṭhavidhassa bhedakaro hoti. Vedanādiṭṭhi saṅkhārāca imassa aññamaññassa bhedakarā hontīti teeva idha gahitāti daṭṭhabbā. Nanu pīti māna thinamiddhānipi bhedakarāni hontīti tānipi idha sapītikaṃ apītikanti mānasampayuttaṃ mānavippayuttanti thinamiddhasampayuttaṃ thinamiddhavippayuttanti ca gahetabbā nīti. Na. Tesu hi somanasse gahite pīti gahitāva hoti. Itarānica tīṇi aniyatayogīnica honti, yevāpana kānicāti nagahitānīti.
[27] Vibhāvaniyaṃ pana
Phassādivitakkādimohādidhammā ito aññehipi citte hi yuttā hontīti nate aññehi imassa visesaṃ karonti. Tasmā te idha na gahitāti iminā adhippāyena yaṃ vuttaṃ 『『kasmā panettha aññesupi phassādīsu sampayuttadhammesu vijjamānesu somanassasahagatādibhāvova vuttoti. Somanassādīnameva asādhāraṇa bhāvatoti. Phassādayohi keci sabbacitta sādhāraṇā keci kusalādi sādhāraṇā. Mohādayoca sabbā kusalasādhāraṇāti na tehi sakkā cittaṃ visesetu』』nti. Taṃ vicāretabbaṃ.
Evañhi sati somanassupekkhā saṅkhārāpi aññesu dissantīti tepi aññehi imassa visesaṃ nakaronti. Tasmā tepi idha nagahetabbā siyunti.
我來將這段巴利文完整直譯成簡體中文: 23. 此中雖然觸等、尋等和癡等諸法與此完整的八種心俱行相應,但它們不像受那樣自身有差別。也不像見和行那樣,在此心中有時有有時無的分別。因此它們不成為此心的差別因素,應知故此處不取。但貪與其他成為此八種的差別因素。受、見、行成為此彼互相的差別因素,應知故只取它們。難道喜、慢、昏沉睡眠不也是差別因素,故它們也應取為"有喜、無喜"、"慢相應、慢不相應"、"昏沉睡眠相應、昏沉睡眠不相應"嗎?不。因為在取悅時喜已被取。其他三者是不定相應,且只是某些而已,故不取。 [27] 然而在《明晰疏》中: 觸等、尋等、癡等諸法也與其他心相應,故它們不使此與其他有差別。因此它們此處不取,以此意趣而說:"為何此中雖有其他觸等相應法存在,只說悅俱等性?因為只有悅等是不共的。因為觸等,有些是一切心共通,有些是善等共通。癡等是一切不善共通,故不能以它們區別心。"這應考察。 因為如是的話,悅、舍、行也見於其他,故它們也不使此與其他有差別,因此它們也不應在此處取。
- Etthaca somanassappaṭisandhikatā, agambhīrappakatitā, iṭṭhārammaṇasamāyogo, byasanamuttica somanassassa kāraṇaṃ. Somanassappaṭisandhikohi sadā bhavaṅgasomanassena paribhāvita santāno hotīti tassa cittaṃ uppajjamānaṃ yebhuyyena somanassasahagataṃ uppajjatīti. Agambhīrappakatikoca hīnajjhāsayo appakaṃpi mahantaṃ maññati. Hīnaṃpi paṇītaṃ maññati. Tasmā tassapi cittaṃ uppajjamānaṃ yebhuyyena somanassasahagataṃ hotīti. Iṭṭhārammaṇasamāyogoti attanā icchitena hīnenavā paṇītenavā ārammaṇena samāyogo. Byasanamuttīti ñātibyasanādito mutti. Upekkhāpaṭisandhikatā, gambhīrappakatitā, majjhattārammaṇasamāyogo, byasanamuttica upekkhāya kāraṇaṃ. Etthaca gambhīrappakabhitānāma mahajjhāsayatā. Tādiso hi puggalo mahantaṃpi appakaṃ maññati, paṇītaṃpi hīnaṃ maññatīti. Diṭṭhajjhāsayatā, diṭṭhivipannapuggalasevanā, saddhammavimukhatā, micchāvitakkabahulatā, ayoniso ummujjanañca diṭṭhiyā kāraṇaṃ. Tattha diṭṭhajjhāsayatāti kāṇāriṭṭhassaviya sunakkhattassaviyaca purimabhave diṭṭhi gatikabhāvena āgatattā imasmiṃ bhavepi sassatucchedāsaya bhāvo. Saddhammavimukhatāti ciraṃpi kālaṃ saddhammena vinā āgatatā. Micchāvitakkabahulatāti attano avisayesu sabbaññuvisayesu ṭhānesu attano pamāṇaṃ ajānitvā cintāpasutavasena micchāvitakkabahulabhāvo. Ayoniso ummujjananti attanādiṭṭhakāraṇameva sārato saccato ummujjanaṃ. Tabbiparītena diṭṭhivippayuttakāraṇaṃ veditabbaṃ. Asaṅkhārikakammajanitappaṭisandhi katā, kallakāya cittatā, khanti bahulatā, purisakāresu diṭṭhānisaṃsatā, kammappasutatā, utubhojanādi sappāya lābhoti idaṃ asaṅkhārikakāraṇaṃ. Tattha khantibahulatāti sītuṇhādīnaṃ khamanabahulatā. Purisakāresūti purisehi kattabbesu kammesu. Kammappasutabhāti kammesu ciṇṇavasitā. Tabbiparī tena sasaṅkhārikakāraṇaṃ veditabbaṃ. Imesaṃpana cittānaṃ uppatti vidhānaṃ visuddhimagge gahetabbaṃ. Aṭṭhapīti pisaddena nesaṃ labbhamānakammapathabhedato kāla santānā rammaṇādi bhedatoca anekavidhattaṃ sampiṇḍetīti.
Lobhamūlacittassa paramatthadipanā niṭṭhitā.
25.Dosamūlacitte duṭṭhumanobhi dummano. Virūpaṃ cittaṃ. Duṭṭhumano etassātivā dummano. Virūpacittasamaṅgīpuggalo. Dummanassa bhāvo domanassaṃ. Mānasikadukkhavedanāyetaṃ adhivacanaṃ. Sā hi attanā sahagate cittevā taṃ samaṅgīpuggalevā dummanā bhidhānassavā ayaṃ so dummanoti dummanabuddhiyāvā pavattinimittaṃ hotīti. Sesaṃ heṭṭhā vuttanayameva. Domanassena saha gatanti samāso. Paṭihaññatīti paṭigho. Doso. Sohi uppajjamāno sampayuttadhammepi paṭihanati. Lūkhe santatte karoti. Attano vatthumpi paṭihanati. Hadayappadesaṃ dahati. Taṃ puggalaṃ dummukhaṃ karoti, attano ārammaṇaṃpi paṭihanati. Taṃ bādhaya māno gaṇhāti. Tasmā paṭighoti vuccatīti.
我來將這段巴利文完整直譯成簡體中文: 24. 此中,悅結生性、非深性、適意所緣會合及離苦難是悅的原因。因為有悅結生者常以有分悅熏習相續,故其心生起時多數與悅俱生起。非深性者志向低劣,以少為多,以劣為勝,故其心生起時多數與悅俱。適意所緣會合即與自己所欲的劣或勝所緣會合。離苦難即離親屬等苦難。舍結生性、深性、中性所緣會合及離苦難是舍的原因。此中深性即大志向性。因為如是之人以多為少,以勝為劣。 見志向性、親近見顛倒者、背離正法、多邪思惟及不如理浮現是見的原因。其中見志向性即如迦那利達等、蘇那察等,因前生有見傾向而來,此生也有常見斷見的意樂。背離正法即長時離正法而來。多邪思惟即在非自己境界的一切知者境界處不知自己的限量而多起思惟。不如理浮現即以自己所見因緣為實為真而浮現。應知與此相反為見不相應的原因。 無行業所生結生性、身心適宜性、多忍耐性、見人事功德性、熟習於業、得適宜氣候飲食等,這是無行的原因。其中多忍耐性即多忍耐冷熱等。人事即人所作業。熟習於業即熟練于諸業。應知與此相反為有行的原因。這些心的生起方式應在《清凈道論》中取。"八種"中的"種"字總攝它們依所得業道差別和時、相續、所緣等差別而有多種。 貪根心的勝義闡釋結束。 25. 在瞋根心中,惡意即惡意者。不正常的心。或有惡意者為惡意者。具有不正常心的人。惡意的狀態為憂。這是心理苦受的同義語。因為它在與自己俱行的心中,或具有它的人中,或惡意稱號,或"此是惡意"的惡意覺知中,是生起因緣。其餘如前所說方式。"與憂俱"為複合詞。牴觸為嗔。瞋。因為它生起時牴觸相應法,使變粗澀熱惱。牴觸自己所依,燒心處。使彼人面色不悅。牴觸自己所緣,以傷害而取。故稱為嗔。
- Ettha siyā. Saṅkhāro tāva imassa cittassa bheda karoti tassa idha gahaṇaṃ yuttaṃ. Vedanā paṭighāpana bhedakarā na hontīti te idha na gahetabbāti. Vuccate, domanassaggahaṇaṃ tāva imassa cittassa kadāci aññavedanāyogatā pasaṅganivattanatthanti. Yadāhi rājāno hasamānāyeva coravadhaṃ pesenti. Yadāca janā attano verīnaṃ maraṇe tuṭṭhiṃ pavedenti. Maraṇaṃ abhinandanti. Yadāca bālajanā hasamānāva migapakkhino mārenti. Tadā idaṃ nukho somanassena yuttanti attheva pasaṅgo. Upekkhāyogepana vattabbameva natthi. Tappasaṅganivattanatthaṃ domanassaggahaṇanti. Paṭighaggahaṇaṃpi aññadhammasampayuttatā pasaṅganivattanatthaṃ. Tathāhi ye natthikāhetukā kiriyamicchā diṭṭhikā pāṇavadhe apuññaṃnāma natthīti gaṇhanti. Yeca manussapāṇa vadheeva apuññaṃ hoti, tiracchānagatapāṇavadhe apuññaṃ natthīti gaṇhanti. Yeca pāṇavadhaṃ katvā yaññaṃ yajantānaṃ mahantaṃ puññaṃ hoti, dibbasaṃvattanikanti gaṇhanti. Te sakkāyadiṭṭhiyā vissaṭṭhā pāṇavadhaṃ sayaṃvā karonti. Aññevā pesenti. Tadā idaṃ diṭṭhiyāpi sampayuttaṃ siyāti pasaṅgo hotiyeva. Yepana sammādiṭṭhikesu bālā abyattā, te kadāci tesaṃ micchādiṭṭhikānaṃ laddhiṃ gahetvā pāṇaṃ vadhantā ādito vematikajātāva honti. Tadātesaṃ idaṃ vicikicchāyapi yuttaṃ siyāti pasaṅgo hoti. Tappasaṅga nivattanatthaṃ paṭighaggahaṇanti. Itarathā purima cittassa lobhasahagatabhāvoviya imassa paṭighasampayuttabhāvo cūḷanigameneva siddhoti tesaṃ gahaṇaṃ niratthakaṃ siyāti. Etthaca issāmacchariyakukkuccānaṃ thinamiddhassaca aggahaṇaṃ purimacitte mānathinamiddhanayena veditabbaṃ. Ayamettha paramatthadīpanā.
[28] Vibhāvaniyaṃ pana mahāṭīkāyañca
『『Asādhāraṇa dhammavasena cittassa upalakkhaṇatthaṃ domanassaggahaṇa』』nti vuttaṃ. Tattha asādhāraṇadhammavasenāti idaṃ tāva nayujjati.
[29] Satipi imassa somanassupekkhāsahagatabhāve anaññasādhāraṇeneva domanassena imassa upalakkhaṇatthanti atthassa āpajjanato. Yathātaṃ satipi purimassa imassaca cittassa mohasahagatabhāve anaññasādhāraṇeneva lobhena paṭighenaca upalakkhaṇatthaṃ lobhasahagatapaṭigha sampayuttaggahaṇanti. Upalakkhaṇatthanti ca na vattabbaṃ.
Evañhi sati pākaṭena domanassena apākaṭānaṃ aññavedanā naṃpi idha laddhabhāvaṃ upalakkhetīti āpajjati. Yathā laddhātapatto rājakumāroti.
[30] Yañca vibhāvaniyaṃ
『『Paṭighasampayuttabhāvopana ubhinnaṃ ekanta sahacāritā dassanatthaṃ vutto』』ti vuttaṃ. Taṃpi na sundaraṃ.
Imassa cūḷanigameneva tadatthasiddhitoti.
- Etthaca dosajjhāsayatā, agambhīrappakatitā, appassukatā, āghātavatthusamāyogovā, aniṭṭhārammaṇasamāyo govā domanassassa paṭighassaca kāraṇaṃ. Tattha dosa bahula bhāvato āgatavasena dosajjhāsayatā daṭṭhabbā. Agambhīrappakatitā hīnajjhāsayatā. Appassutassaca aniṭṭha loka dhammehiphuṭṭhassa taṃkutetthalabbhāti paccavekkhanā natthīti. Imesampi dvinnaṃ uppattividhānaṃ visuddhimagge gahetabbaṃ. Pisaddassa atthopi vuttanayoevāti.
Dosamūlacittassa paramatthadipanā niṭṭhitā.
我來將這段巴利文完整直譯成簡體中文: 26. 此中可問:行是此心的差別因素,故取它合適。但受和嗔不是差別因素,故它們此處不應取。答:首先取憂是爲了遮止此心有時與其他受相應的過失。因為當諸王笑著命令處死盜賊時,當人們對自己仇敵的死亡表示歡喜、隨喜死亡時,當愚人笑著殺害鳥獸時,此時"這或與悅相應"有此過失。而舍相應則不必說。為遮止此過失故取憂。取嗔也是爲了遮止與其他法相應的過失。如是,那些無見論者、無因論者、邪見者執持"殺生沒有所謂不福",那些執持"只有殺人才有不福,殺畜生沒有不福",那些執持"殺生后獻祭有大福德,能引生天"者,他們執著身見而自己殺生或命令他人殺生。此時"這也與見相應"有此過失。而在正見者中愚鈍無知者,他們有時取彼邪見者的見解而殺生時,最初就生起疑惑。此時對他們"這也與疑相應"有此過失。為遮止此過失故取嗔。否則,如前心的貪俱性,此心的嗔相應性已由小結論成就,故取它們無義。此中不取嫉、慳、惡作和昏沉睡眠,應知如前心的慢與昏沉睡眠的方式。這是此中的勝義闡釋。 [28] 然而在《明晰疏》和《大疏鈔》中: 說"為以不共法而標識心故取憂。"此中"以不共法"這首先不合適。 [29] 因為雖此有與悅舍俱性,為以不共的憂標識此的意義會有過失。如雖前此二心有與癡俱性,為以不共的貪和嗔標識故取貪俱嗔相應。且不應說"為標識故"。 因為如是的話,會有以顯著的憂標識此處所得的其他不顯著諸受的過失。如"得天冠的王子"。 [30] 又在《明晰疏》中說: "說嗔相應性是為顯示二者必定俱行。"這也不妥當。 因為由小結論已成就彼義。 27. 此中,瞋志向性、非深性、少聞性、或會遇嗔處、或會遇不適意所緣是憂和嗔的原因。其中瞋志向性應知由多瞋而來。非深性是志向低劣。少聞者被不適意世法觸時沒有"此從何處得"的省察。這二者的生起方式也應在《清凈道論》中取。"種"字的義也如前所說方式。 瞋根心的勝義闡釋結束。
28.Mohamūlacitte vicikicchuddhaccānaṃ padattho upari āgamissati. Yasmāpana idaṃ cittaṃ mūlantaravirahena laddhokāsena suṭṭhubalavantena mohenaceva saṃsappamānavikkhipamānehi vicikicchuddhaccehi ca yuttaṃ hoti. Tasmā idha vedanāpi ārammaṇaṃ adhimattato anubhavituṃ na sakkotīti upekkhāvedanāva yuttā hoti. Evaṃ santepi idaṃ cittaṃ somanassa domanassa sahagatānaṃpi anantare uppajjati. Tasmā tadubhayavedanāhipi idaṃ yuttaṃ siyāti pasaṅgo hotīti tappasaṅganivattanatthaṃ idha upekkhāgahaṇaṃ kataṃ. Anaññacittasādhāraṇena dhammena cittassa niyamanatthaṃ vicikicchāgahaṇaṃ. Uddhaccaṃ pana sabbākusalesu yuttaṃpi idha laddhokāsaṃ hutvā suṭṭhu balavaṃ hotīti dassanatthaṃ idheva gahitanti daṭṭhabbaṃ. Tenevahi dhammasaṅgaṇiyaṃ dhammuddesavāre uddhaccaṃ aññesu pāpacittesu sarūpato anuddharitvā yevāpanakabhāveneva vuttaṃ. Imasmiṃ antimacitteeva sarūpato uddhaṭanti daṭṭhabbaṃ. Yasmāca idaṃcittadvayaṃ sattānaṃ pakatisabhāvabhūtanti payogena vā upāyena vā kenaci uppādetabbaṃ nāma natthi. Sabbakālampi bhavaṅgacittaṃviya anosakkamānaṃ asaṃsīdamānaṃ akicchena akasirena pavattati. Tasmā ekantena asaṅkhārikameva hotīti katvā idha saṅkhārabhedo na gahitoti daṭṭhabbaṃ. Tenevaca pāḷiyaṃpi purimacittesuviya idha sasaṅkhārenāti dutīyacittavāro navuttoti. Ayamettha paramatthadīpanā.
[31] Vibhāvaniyaṃ pana
Imāni dve cittāni atisammuḷhatāya aticañcalatāya ca sabbatthapi rajjanadussanarahitāni honti. Tasmā upekkhā sahagatāneva pavattantīti vuttaṃ. Taṃ na sundaraṃ.
Rajjana sahitānaṃpi lobhamūla cittānaṃ upekkhā yogassa diṭṭhattāti.
[32] Yañca tattha mahāṭīkāyañca
『『Tatoyevaca sabhāvatikkhatāya ussāhetabbatāyaca abhāvato saṅkhārabhedopi nesaṃ natthī』』ti vuttaṃ. Tattha sabhāvatikkhatāya abhāvatoti iminā imassa asaṅkhārikabhāvaṃ paṭikkhipati. Ussāhetabbatāya abhāvatoti iminā sasaṅkhārikabhāvaṃ paṭikkhipati. Tadubhaye pana idaṃ cittadvayaṃ sabbaso saṅkhāravimuttaṃ hotīti dasseti. Taṃ aṭṭhakathāyapi tāva na sameti.
Paṭiccasamuppādavibhaṅgaaṭṭhakathāyañhi saṅkhārabhedena avijjāya duvidhabhāvova vutto. Yadica idaṃdvayaṃ saṅkhāramuttaṃ siyā. Evaṃ sati idha mohopi saṅkhāramutto siyā. Soca avijjāyevāti tividhabhāvova avijjāya tattha vattabbo. Naca vuttoti. Evaṃ tāva aṭṭhakathāya nasameti.
[33] Yasmāca idha tikkhabhāvonāma vinā saṅkhārena kevalaṃ pakati paccaya gaṇa vaseneva pavattanasamatthatā vuccati. Idañca cittaṃ tatheva pavattati. Tasmā idaṃ sabhāvatikkhaṃ na hotīti na sakkā vattunti.
Laddhokāsena mohena suṭṭhu muyhantīti mohamūhānīti vattabbe niruttanayena momūhānīti vuttaṃ.
我來將這段巴利文完整直譯成簡體中文: 28. 在癡根心中,疑和掉舉的詞義將在後面出現。因為此心由於缺少其他根而得機會的極強力的癡,以及遊移動搖的疑和掉舉相應。因此此處受也不能過分體驗所緣,故只與舍受相應。雖如是,此心也在悅憂俱心之後生起。因此此心也可能與彼兩受相應有此過失,為遮止此過失故此處取捨。為以不共其他心的法限定心故取疑。而掉舉雖在一切不善中相應,為顯示此處得機會而極強力故只在此處取,應知。因此在《法集論》法列舉品中,掉舉在其他噁心中不以自相列舉,只以"某些"說。應知只在此最後心以自相列舉。又因為此二心是有情的自然本性,故不需由加行或方便等任何而生起。一切時如有分心不退不沉地不費力不困難地轉起。因此必定是無行,故此處不取行的差別,應知。因此在經中也不像前諸心那樣說此處"由有行"的第二心分。這是此中的勝義闡釋。 [31] 然而在《明晰疏》中說: "這二心由於極愚癡和極動搖,在一切處都離貪和瞋,故只與舍俱轉起。"這不妥當。 因為見到與貪相應的貪根心也與舍相應。 [32] 又彼處和《大疏鈔》中說: "因此也由於缺少自性銳利性和應被激勵性,故它們也無行的差別。"其中以"缺少自性銳利性"否定此無行性。以"缺少應被激勵性"否定有行性。而以此二者顯示此二心完全離行。這首先與註釋書不符。 因為在《緣起分別注》中說無明依行的差別有二種。若此二心離行,如是的話此處癡也應離行。而它即是無明,故應在彼處說無明有三種。但未說。如是首先與註釋書不符。 [33] 又因為此處所謂銳利性即說不由行僅依自性緣集而有轉起能力。而此心如是轉起。因此不能說此無自性銳利性。 因為由得機會的癡極度愚癡故稱"愚癡",應說"mohamūhāni",依語源法說"momūhāni"。
- Iccevantiādi mahānigamanaṃ. Tattha iccevanti iti evaṃ. Nipātasamudāyo hesa. Pacchimovā evaṃ saddo purimassa itisaddassa atthavacano. Iccevantivā visuṃ eko nipāto. Sabbathāpi iminā somanassasahagatantiādinā vuttappakāre nāti attho daṭṭhabbo. Idañca dvādasāti ettha visesanaṃ veditabbaṃ. Sabbathāpīti dhammasaṅgaṇīyaṃ vuttena pakārenāpi dvādaseva. Vibhaṅge vibhattena pakārenāpi dvādaseva. Dhātukathādīsu vuttena pakārenāpi dvādaseva. Tesu tesu suttantesu vuttena pakārenāpi dvādaseva. Kāladesa santānādi bhedabhinnena pakārenāpi dvādaseva. Kathaṃ dvādasevāti. Iccevaṃ dvādasevāti yojetabbaṃ.
[34] Vibhāvaniyaṃ pana
Heṭṭhā vutto sampayogādi ākārova vibhāvito. Sopana iccevanti imināva siddhoti.
Akusalacittānīti kusalapaṭiviruddhasabhāvattā evaṃ laddhanā māni cittāni. Etthaca ekantena saddhādayoeva kusalānāma. Mohādayoeva akusalā nāma. Cittaṃpana phassādayo viya aññasamānameva hoti, na hi ārammaṇa vijānanaṃvā ekantena muyhanādiviya sāvajjaṃvā hoti. Saddahanādiviya anavajjaṃvāti. Taṃpana akusalehi yuttaṃ akusalanti vuccati. Kusalehi yuttaṃ kusalanti. Saddhādīnaṃpana mohādīnañca paṭiviruddhabhāvo yathākkamaṃ pahāyakapahātabbabhāvena veditabbo. Akusaladhammāhi dubbalā honti. Suvaṇṇappaṭirūpakāviya pheggubhūtā abhāvanārahā punappunaṃ āsevīyamānāpi cañcalantiyeva vikkirantiyeva. Niyāmaṃ okkamantāpi ekasmiṃbhave eva apāyabhāgitāya okkamanti. Napana kusalamūlāni sabbaso pacchinditvā satte vaṭṭasotaniyate kātuṃ sakkonti. Kusaladhammāpana balavantā honti. Jātisuvaṇṇāviya sārabhūtā bhāvanārahā punappunaṃ āsevīyamānā thiratarapattā lokiyesu yāva iddhividhānā lokuttaresuca yāva arahattamaggā vuddhiviruḷhīdhammā honti. Niyāmaṃ okkamantā apāyasotaṃvā vaṭṭaso taṃvā sabbaso samucchinditvā anupādisesanibbānabhāgitāya okkamanti. Tasmā kusala dhammāeva pahāyakānāma. Itarepana pahātabbāeva nāmāti veditabbā. Apica kusaladhammānāma antamaso ālopabhikkhā dānamattāpi lokebhesajjavidhānāniviyaakusalappahānāya eva paṇḍitehipaññapīyanti karīyanti ca, tasmā teeva pahāyakā. Akusaladhammāpana loke nānārogajātiyoviya sakalalokassa pakatisabhāvabhūtāeva hontīti te pahātabbāevāti. Samantato anavasesato ādiyiṃsu gaṇhiyiṃsūti samattāni. Apica samattānīti niṭṭhitāni paripuṇṇānivā. Aṭṭhadhātiādisaṅgahagāthā. Lobhomūlaṃ etesanti samāso. Dvādasā kusalā siyunti ettha siyunti nipātapadaṃ idha daṭṭhabbaṃ. Akusala cittāni dvādasa bhavantīti attho.
Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa
Catutthavaṇṇanāya akusalacittassa
Paramatthadipanā niṭṭhitā.
- Evaṃ sabbanihīnaṃ akusalaṃ saṅgahetvā idāni ahetukaṃ saṅgaṇhanto tatthaca sabbanihīnaṃ akusalavipākaṃ tāva dassetuṃ upekkhāsahagatantiādimāha.
[35] Vibhāvaniyaṃ pana
Taṃ akusala vipākattāyeva akusalānantaraṃ pathamaṃ dassitanti adhippāyena yaṃ vuttaṃ 『『tesaṃ akusalavipākā divasena tividhabhāvepi akusalānantaraṃ akusalavipākeyeva vibhajitu』』nti. Taṃ na sundaraṃ.
Evañhi sati kusalavipākānipi kusalā nantareeva vattabbāni siyunti.
我來將這段巴利文完整直譯成簡體中文: 29. "如是"等是大結論。此中"如是"即"如此"。這是助詞的組合。或後面的"evaṃ"字是前面"iti"字的解釋。或"icceva"是一個獨立的助詞。總之應知此義為以"悅俱"等所說的方式。"此十二"中應知限定詞。"總之"即依《法集論》所說方式也是十二,依《分別論》分別的方式也是十二,依《界論》等所說方式也是十二,依諸經中所說方式也是十二,依時間、處所、相續等差別分別的方式也是十二。如何是十二?應配合"如是十二"。 [34] 然而在《明晰疏》中: 前面所說的相應等行相已說明。而它由"如是"已成就。 "不善心"即因與善相違的自性而如是得名的諸心。此中唯信等是善,唯癡等是不善。而心如觸等只是共同,因爲了別所緣不如迷癡等必定有過,也不如信等必定無過。但它與不善相應稱為不善,與善相應稱為善。而信等與癡等的相違性應知以能斷和應斷的次第了知。因為不善法是軟弱的,如偽金是虛的,不堪修習,即使一再習行也只是動搖散亂。即使入決定也只是在一生中入于惡趣分。但不能完全斷絕善根使有情決定於輪迴之流。而善法是強有力的,如生金是實的,堪修習,一再習行更加穩固,在世間乃至神通,在出世間乃至阿羅漢道是增長廣大之法。入決定時能完全斷絕惡趣流或輪迴流而入無餘涅槃分。因此只有善法稱為能斷,而其他只稱為應斷,應知。又善法即使只是施一口食的量,也如世間醫藥方法被智者施設和實行只為斷不善,因此它們是能斷。而不善法如世間種種病一樣是一切世間的自然本性,因此它們只是應斷。"圓滿"即完全無餘地取。又"圓滿"即完成或圓滿。"八種"等是攝頌。"以貪為根"是複合詞。"應是十二不善"中"應是"這助詞應在此處見。義為不善心是十二。 如是名為《勝義光明》的《阿毗達磨概要》 第四解釋的不善心 勝義光明結束。 31. 如是攝集最下劣的不善後,現今為攝集無因,而於其中為先顯示最下劣的不善異熟,說"舍俱"等。 [35] 然而在《明晰疏》中: 以意趣"因為它是不善異熟,故在不善之後先顯示"而說"雖依不善異熟等有三種,在不善之後只分別不善異熟。"這不妥當。 因為如是的話,善異熟也應只在善之後說。
- Cakkhusotādīnaṃ padattho upari āgamissati. Vijānātīti viññāṇaṃ. Yathāha-vijānāti vijānātīti kho bhikkhave tasmāviññāṇanti vuccatīti. Cakkhuṃ nissitaṃ viññāṇaṃ cakkhuviññāṇaṃ. Cakkhunāvā paccayabhūtena janitaṃ viññāṇaṃ cakkhuviññāṇaṃ. Kammenavā cakkhussa upanītaṃ viññāṇaṃ cakkhuviññāṇaṃ. Cakkhutovā jātaṃ viññāṇaṃ cakkhuviññāṇaṃ. Cakkhussavā indriyabhāvena sāmi bhūtassa viññāṇaṃ cakkhuviññāṇaṃ. Cakkhusmiṃvā uppannaṃviññāṇaṃ cakkhuviññāṇaṃ. Esanayo sotaviññāṇādīsupi. Pāḷiyaṃpana mahā taṇhāsaṅkhayasutte –
Seyyathāpi bhikkhave kaṭṭhañca paṭicca aggi jalati. Kaṭṭhaggītveva saṅkhyaṃ gacchati. Sakalikañca paṭicca aggi jalati. Sakali kaggītveva saṅkhyaṃ gacchati. Tiṇañca paṭicca aggi jalati. Tiṇaggī tveva saṅkhyaṃ gacchati. Gomayañca paṭicca aggi jalati. Gomayaggītveva saṅkhyaṃ gacchati. Thusañca paṭicca aggi jalati. Thusaggītveva saṅkhyaṃ gacchati. Saṅkārañca paṭicca aggi jalati. Saṅkāraggītveva saṅkhyaṃ gacchati. Evamevakho bhikkhave cakkhuñca paṭicca rūpeca uppajjati viññāṇaṃ. Cakkhuviññāṇanteva saṅkhyaṃ gacchati. Sotañca paṭicca sadde ca uppajjati viññāṇaṃ. Sotaviññāṇanteva saṅkhyaṃ gacchati. Ghānañca paṭicca gandheca uppajjati viññāṇaṃ. Ghānaviññāṇanteva saṅkhyaṃ gacchati. Jivhañca paṭicca raseca uppajjati viññāṇaṃ. Jivhāviññāṇanteva saṅkhyaṃ gacchati. Kāyañca paṭicca phoṭṭhabbeca uppajjati viññāṇaṃ. Kāyaviññāṇanteva saṅkhyaṃ gacchati. Manañca paṭicca dhammeca uppajjati viññāṇaṃ. Mano viññāṇanteva saṅkhyaṃ gacchatīti vuttaṃ.
Tathāti iminā upekkhāsahagatanti padaṃ ākaḍḍhati. Dukkhayatīti dukkhaṃ. Sampayuttadhamme taṃ samaṅgipuggalaṃvā bādhati hiṃsatīti attho. Duṭṭhuvā khanati kāyikasukhanti dukkhaṃ. Dukkarenavā khamitabbanti dukkhaṃ. Dukkaraṃ okāsadānaṃ etassātivā dukkhaṃ. Kāyikadukkhavedanāyeva nāmaṃ. Suṭṭhu paṭimukhañca icchatīti sampaṭicchanaṃ. Suṭṭhūti amuñcamānaṃ. Paṭimukhanti anaññāpekkhaṃ. Icchatīti kāmeti abhinandati paṭiggaṇhati. Tenevahi bhāsitaṃ abhinandunti ettha sampaṭicchiṃ sūti vaṇṇayiṃsu. Suṭṭhu tīreti tuleti vicāretīti santīraṇaṃ. Ṭīkāyaṃ tīreti niṭṭhāpetīti vuttaṃ. Vibhāvaniyaṃ tīreti vīmaṃsatīti vuttaṃ.
我來將這段巴利文完整直譯成簡體中文: 31. 眼耳等的詞義將在後面出現。識別故為識。如說:"諸比丘,因為識別識別故稱為識。"依眼的識為眼識。或由眼為緣而生的識為眼識。或由業引導至眼的識為眼識。或從眼生的識為眼識。或屬於作為根的眼的識為眼識。或在眼中生起的識為眼識。此理趣在耳識等中也是如此。但在經典《大愛盡經》中說: "諸比丘,譬如依木而火燃燒,稱為木火。依木片而火燃燒,稱為木片火。依草而火燃燒,稱為草火。依牛糞而火燃燒,稱為牛糞火。依穀殼而火燃燒,稱為穀殼火。依垃圾而火燃燒,稱為垃圾火。如是諸比丘,依眼與色而生識,稱為眼識。依耳與聲而生識,稱為耳識。依鼻與香而生識,稱為鼻識。依舌與味而生識,稱為舌識。依身與觸而生識,稱為身識。依意與法而生識,稱為意識。" "如是"以此牽引"與舍俱"詞。使苦故為苦。義為使相應法或具有它的人苦惱傷害。或惡地挖掘身樂故為苦。或難以忍受故為苦。或難以給予機會故為苦。是身苦受的名稱。善地向前欲求故為領受。"善地"即不放棄。"向前"即不期待他。"欲求"即欲愛、隨喜、接受。因此在"隨喜所說"處註釋為"領受"。善地衡量、權衡、思察故為推度。在《疏鈔》中說"衡量即完成"。在《明晰疏》中說"衡量即考察"。
- Etthaca cakkhussa asambhinnatā, āloka sannissayappaṭilābho, rūpānaṃ āpātāgamanaṃ, manasikāroti cattāro paccayā cakkhuviññāṇassa uppattikāraṇāni. Sotassa asambhinnatā ākāsasannissayappaṭilābho, saddānaṃ āpātāgamanaṃ manasikāroti sotaviññāṇassa. Ghānassa asambhinnatā, vāsusannissayappaṭilābho, gandhānaṃ āpātāgamanaṃ manasikāroti ghānaviññāṇassa. Jivhāya asambhinnatā āposannissayappaṭilābho. Rasānaṃ āpātāgamanaṃ, manasikāroti jivhāviññāṇassa. Kāyassa asambhinnatā, pathavisannissayappaṭilābho, tiṇṇaṃ phoṭṭhabbānaṃ aññatarassa āpātāgamanaṃ, manasikāroti kāyaviññāṇassāti. Etthaca āloka ākāsādīnaṃ sannissayānaṃ gahaṇaṃ tehi vinā rūpādīnaṃ pasādesu āpātāgamanasseva abhāvatoti daṭṭhabbaṃ, na hi āloke sati rūpāni sannihitānipi cakkhumhi āpātamāgacchanti. Esanayo sesesupīti. Yaṃpana aṭṭhakathāyaṃ -
Cakkhusmiṃpana asambhinnepi bahiddhārūpārammaṇe āpātaṃ anā gacchante cakkhuviññāṇaṃ nuppajjati. Tasmiṃ pana āpātaṃ āgacchantepi ālokasannissaye asati nuppajjatīti vuttaṃ.
Taṃ vinā ālokena viññāṇuppattiyā abhāvadassanaparaṃ. Napana āpākāgamanaṃnāma āloke asatipi sambhavatīti dassanaparanti daṭṭhabbaṃ. Itarathā rattandhakārepi rūpāni cakkhumhi āpātaṃ āgacchantīti āpajjatīti. Akusalassa vipākāni akusala vipākāni.
我來將這段巴利文完整直譯成簡體中文: 32. 此中,眼的無損壞、得光明所依、諸色的呈現、作意,這四緣是眼識生起的原因。耳的無損壞、得空間所依、諸聲的呈現、作意是耳識的。鼻的無損壞、得風所依、諸香的呈現、作意是鼻識的。舌的無損壞、得水所依、諸味的呈現、作意是舌識的。身的無損壞、得地所依、三種觸之一的呈現、作意是身識的。此中取光明、空間等所依,應知是因為無它們則色等不能呈現於諸凈色,因為即使有光明,色雖現存也不呈現於眼中。此理趣在其餘也是如此。但在註釋中說: "雖眼無損壞,若外色所緣不呈現,眼識不生起。即使它呈現,若無光明所依,也不生起。" 應知這是為顯示無光明則識不生起,而不是為顯示無光明也可能有呈現。否則,在夜黑暗中色也呈現於眼中的過失會有。不善的異熟為不善異熟。
- Etthā kenaṭṭhena vipākaṃnāmāti. Vipaccanaṭṭhena. Kiñca vipaccananti. Yathā loke ambaphalādīnaṃ taruṇabhāvaṃ atikkamma pariṇatabhāvappattivipaccananti vuccati. Evamevaṃ idhapi vipaccanaṃ veditabbanti. Ayañca attho catūhi samaṅgītāhi dīpetabbo. Catassohi samaṅgītānāma cetanāsamaṅgitā, kammasamaṅgitā, upaṭṭhānasamaṅgitā, vipākasamaṅgitāti. Tattha pubbe taṃ taṃ kammāyūhanakāleyā kusalākusalacetanāya khaṇattayasamaṅgitā. Ayaṃ cetanāsamaṅgītānāma. Sāpana cetanā nirujjhamānā sabbaso abhāvaṃ patvā nanirujjhati. Āyatiṃpana vipākapātubhāvāya attano sabbākāraparipūraṃ kriyāvisesaṃ tasmiṃ cittasantāne nidahitvāva nirujjhati. Soca kriyāviseso yāva okāsaṃ nalabhati. Tāva kappasaṃtasahassaṃpi taṃsantānaṃ anugatoyeva hoti. Yaṃ sandhāya dhammapade –
Na hi pāpaṃ kataṃ kammaṃ, sajjukhīraṃva muccati;
Dahantaṃ bālamanveti, bhasmā channova pāvakoti vuttaṃ.
Sopana visuṃ eko paramatthadhammotipi saṅkhyaṃ nagacchati, anusayadhātuyoviyāti. Ayaṃ kammasamaṅgitānāma. Sopana yadā attano anurūpe paccaye labhati. Tadā vipaccanatthāya okāsaṃ karoti. Kathaṃ karotīti. So āsannamaraṇassa sattassa attānaṃvā paccupaṭṭhāpeti. Attano nimittaṃvā paccupaṭṭhāpeti. Gatinimittaṃvā paccupaṭṭhāpeti. Soca satto taṃ amuñcamāno yadi gaṇhāti. Tadā okāsaṃ labhati. Ayaṃ upaṭṭhānasamaṅgitānāma. Taṃ amuñcitvā cutassapana cutianantarameva so kammasaṅkhāto kriyā viseso visuṃ eko sasampayutto paramatthadhammarāsi hutvā ekaṃ bhavaṃ pūrayamāno vipaccati, ekaṃ bhavaṃ pūrayamānotica yāva tāyukaṃ bhavaṅgakiccaṃ chasu dvāresu taṃ taṃ dvārikavipākakiccāni pariyosāne cutikiccañca sādhayamānoti attho. Tattha purimā tisso samaṅgītā taruṇā vatthānāma honti. Pacchimā vipākasamaṅgītā pariṇatāvatthānāmāti veditabbā. Iti vipaccantīti vipākāni mudutaruṇāvatthaṃ atikkamitvā pariṇakāvatthasaṅkhātaṃ vipakkabhāvaṃ āpajjantīti evamettha attho veditabbo. Evañca katvā pāḷiyaṃ kusalākusalakammasamuṭṭhānānaṃpi kaṭattārūpānaṃ vipākapade aggahaṇaṃ hotīti. Tānihi kammasantānato visuṃ siddhattā visuṃ kammato jātāniyeva nāma honti, navipakkāni nāmāti. Aññaṃhi arūpadhammānaṃ santānaṃ. Aññaṃ rūpadhammānanti. Ayamettha vipākapade paramatthadīpanā.
Yepana arūpabhāvena sārammaṇabhāvenaca kammena sadisa tāmattaṃ gahetvā arūpadhammānameva vipākattaṃ sādhenti. Tesaṃ vipākasaddo arūpadhammesu ruḷhīvasena pavattoti āpajjatīti. Yañca tattha sālibījanibbattesu nāḷapattapupphaphalesu bījasadisānaṃ phalānameva sāliphalasālipakkanāmaṃ siddhaṃ viyāti upamaṃ dassenti, sāpi nasameti. Na hi phalānipi taruṇakāle pākanāmaṃ labhanti. Naca nāḷapattapupphānipi pariṇatakāle pākanāmaṃ nalabhantīti. Tāni pihi tadā nāḷaṃ pakkaṃ, pattaṃ pakkaṃ, pupphaṃ pakkanti na navuccantīti. Sukhayatīti sukhaṃ, sampayuttadhamme taṃsamaṅgīpuggalaṃvā laddhasātaṃ karotīti attho.
我來將這段巴利文完整直譯成簡體中文: 33. 此中以何義稱為異熟?以成熟義。什麼是成熟?如世間芒果等果實超越嫩狀態而達到成熟狀態稱為成熟。如是此處也應知成熟。此義應由四種具足來說明。四種具足即:思具足、業具足、現起具足、異熟具足。其中先前在造作彼彼業時善不善思的三剎那具足,此名思具足。而彼思滅時不是完全無有而滅,為未來異熟顯現,將自己一切行相圓滿的特殊作用寄存於彼心相續而滅。彼特殊作用只要未得機會,即使經過千劫也隨逐彼相續。關於此說《法句》: "所作惡業非,如乳頓得果; 追隨愚者燒,如火覆于灰。" 而它不能算作一個別立的勝義法,如隨眠界。此名業具足。而它當得到適合自己的諸緣時,則為成熟作機會。如何作?它對臨死的有情或現起自己,或現起自己的相,或現起趣相。若彼有情不捨而取它,則得機會。此名現起具足。對舍它而死者,死後即刻彼稱為業的特殊作用成為一個別立的與相應勝義法蘊,充滿一有而成熟,充滿一有即是直到壽盡完成有分作用,在六門中完成彼彼門的異熟作用,最後完成死亡作用的意思。其中前三具足名為嫩狀態,應知后異熟具足名為熟狀態。如是"成熟"故為"異熟",即超越柔軟嫩狀態而達到稱為熟狀態的成熟狀態,如是應知此中的意義。如是作已,在經中不取善不善業等起的所造色于異熟處。因為它們由業相續別立成就故只名為從別業生,不名為成熟。因為無色法的相續是一種,色法是另一種。這是此中異熟處的勝義闡釋。 那些只取無色性和有所緣性與業相似而成立只有無色法是異熟的人,對他們異熟詞只依勢力而轉于無色法的過失會有。又他們顯示稻種所生的莖葉花果中只有與種相似的果才成就稻果稻熟的名稱的譬喻,這也不合適。因為果在嫩時也不得熟名,莖葉花在熟時也不是不得熟名。因為它們那時也說"莖熟"、"葉熟"、"花熟"。使樂故為樂,義為使相應法或具有它的人得樂。
- Suṭṭhuvā khanati kāyikadukkhaṃ. Sukhenaca khamitabbaṃ. Sukaraṃ okāsadānaṃ etassātivā sukhaṃ. Kusalassa vipākāni sampayutta hetuvirahato ahetukānicāti kusalavipākā hetuka cittāni.
[36] Vibhāvaniyaṃ pana
Pubbakammasahajātena nibbattakahetunāpi idha vipākassa sahetukatāpasaṅgokato. So na sundaro.
Na hi abhidhamme katthaci pubbakammasahajātena nibbattakahetunā vipākassa sahetukāhetukatā sambhavonāma atthi. Asatica sambhave byabhicārassapi abhāvato so pasaṅgo niratthakovāti. Tattha byabhicārassāti pasaṅgassa iccevattho. Etthaca akusalavipākānaṃ sayaṃ abyākatadhammattā lobhādīhi akusalahetūhica sayaṃ akusalavipākattā alobhādīhi anavajjahetūhica sahetukatā sambhavo natthi. Asati ca taṃ sambhave tesaṃ ahetukabhāvo abyabhicāroyeva hotīti tattha ahetukaggahaṇaṃ na kataṃ. Kusalavipākānaṃ pana sayaṃ kusalavipākattāyeva alobhādīhi kusalā byākatayogīhi anavajjahetūhi sahetukatā sambhavo atthiyeva. Satica tasmiṃ sambhave tesaṃ ahetukabhāvo byabhicārasahito hotīti tattheva ahetukaggahaṇaṃ katanti daṭṭhabbaṃ.
我來將這段巴利文完整直譯成簡體中文: 34. 善地挖掘身苦,且易於忍受,或易於給予它機會故為樂。善的異熟由於無相應因故是無因,故為善異熟無因心。 [36] 然而在《明晰疏》中: "由前業俱生的能生因,此處異熟也有有因性的過失。"這不妥當。 因為在阿毗達磨中沒有任何地方說異熟由前業俱生的能生因而有有因無因性。且若無可能性,由於無差異性故彼過失無義。此中"差異性"即是過失的意思。此中不善異熟由於自身是無記法,由貪等不善因自身是不善異熟,由無貪等無過因沒有有因性可能。且若無彼可能性,它們的無因性是無差異的,故彼處不作無因的執取。但善異熟由於自身是善異熟,由無貪等善無記相應的無過因有有因性可能。且若有彼可能性,它們的無因性是有差異的,故只在彼處作無因的執取,應知。
- Cakkhādike pañcadvāre uppannaṃ āvajjanaṃ pañcadvārāvajjanaṃ, tañhi pañcadvāre ghaṭṭitaṃ ārammaṇaṃ gahetvā āvajjanaṃ uppajjatīti. Bhavaṅgasaṅkhāte manodvāre uppannaṃ āvajjanaṃ manodvārāvajjanaṃ. Tañhi tasmiṃ āpātaṃ āgacchantaṃ ārammaṇaṃ gahetvā āvajjantaṃ pavattatīti. Etthaca manodvāranti sakalaṃ bhavaṅgacittaṃ daṭṭhabbaṃ.
[37] Yaṃpana ṭīkāyaṃ
Tāva 『『manodvāranti ettha āvajjanassa anantara paccayabhūtaṃ bhavaṅgacittaṃ manoti vuccati. Tadeva dvāraṃ āvajjanajavanādi thicitta pavattiyā mukhattā』』ti vuttaṃ.
Yañca vibhāvaniyaṃ
『『Āvajjanassa anantara paccayabhūtaṃ bhavaṅgacittaṃ manodvāraṃ, pīthicittānaṃ pavattimukhabhāvato』』ti vuttaṃ. Taṃ sabbaṃpi na yujjatiyeva.
Yadihi yassa bhavaṅgassa anantaraṃ vīthicittāni pavattanti. Tadeva ekantena tesaṃ pavattimukhattā manodvāraṃnāma hoti. Na tato purimānīti ayamattho siyā. Evañcasati yesu cakkhādīsu rūpā dīnaṃ ghaṭṭitattā āvajjanādīni vīthicittāni pavattanti. Tāneva ekantena tesaṃ pavattimukhattā dvārānināma honti. Na tato aññānīti ayamattho āpajjati. Naca tāni cakkhādīni nāma atthi. Yāni cakkhādīni dvārarūpānināma na hontīti. Sabbametaṃ upari dvāra saṅgahe āvibhavissatīti. Hasanaṃ hasitaṃ. Mukhassa pahaṭṭhākārappavatti. Taṃ uppādeti janetīti hasituppādo. Taṃvā uppādenti khīṇāsavā etenāti hasibhuppādo. Taṃvā uppajjati etenāti hasituppādo. Soeva cittanti samāso. Khīṇāsavānaṃ anoḷārikesu ārammaṇesu yena cittena sitaṃ pātukaronti, tassetaṃ nāmaṃ. Na hi khīṇāsavā lokiya mahā janāviya rajjanīyādi bhāvena oḷārikesu hasaniya vatthūsu hasantīti. Ṭīkāsu pana cittaṃ apekkhitvā hasituppādanti niddiṭṭhaṃ siyāti. Vuttanayena ahetukānica tāni vipaccana vipākuppādana kiccarahitattā taṃ taṃ kriyāmattabhūtāni cittānicāti ahetukakriyacittāni. Etthaca vīthimuttacittāni kiccadubbalattā pañcaviññāṇāni vatthudubbalattā sampaṭicchanādīnica kiccaṭṭhānadubbalattā attano ussāhena vinā kevalaṃ vipaccanamattena pavattantīti tāni sabbāni vipākānieva honti. Yānipana balavakiccattā attano ussāhena pavattanti. Āyatiṃca vipākuppādanatthaṃ ussāhasahitāni honti. Tāni kusalākusalānināma honti. Yāni pana cittāni vipaccanamattaṃ atikkamma attano ussāheneva pavattanti. Tesu āvajjanadvayaṃ vipākasantānato laddhapaccayattā thokaṃ dubbalabhāvato itarānica nirānusayasantāne pavattattā sabbaso vipākuppādanatthaṃ ussāharahitānieva hontīti tāni sabbāni kriyānināma jātānīti daṭṭhabbaṃ.
我來將這段巴利文完整直譯成簡體中文: 35. 在眼等五門中生起的轉向為五門轉向,因為它取五門中撞擊的所緣而生起轉向。在稱為有分的意門中生起的轉向為意門轉向,因為它取其中呈現的所緣而轉起。此中應知意門為整個有分心。 [37] 但在《疏鈔》中說: "此中'意門',稱轉向的無間緣的有分心為意,它即是門,因為是轉向、速行等路心轉起的入口。" 又在《明晰疏》中說: "轉向的無間緣的有分心是意門,因為是路心轉起的入口。"這一切都不合適。 因為如果只有那個有分,在其後路心轉起,由於必定是它們轉起的入口而名為意門,不是在它之前的,這會是其義。如是的話,在眼等中由於色等的撞擊而轉向等路心轉起,由於必定是它們轉起的入口而名為門,不是其他的,這義會有。而那些稱為眼等的不存在,即那些眼等不名為門色。這一切將在上面門攝中明瞭。 笑是笑,面部喜悅狀態的轉起。產生它故為笑生,或漏盡者由此產生笑故為笑生,或由此生笑故為笑生。它即是心的複合詞。漏盡者對非粗重所緣由何心顯現微笑,這是它的名稱。因為漏盡者不像世間凡夫那樣以可貪等性對粗重可笑事而笑。但在諸疏中依心而說笑生,應是如此說。 如所說方式是無因,它們由於無成熟、產生異熟作用,只是彼彼唯作的心,故為無因唯作心。此中離路心由於作用軟弱,五識由於依處軟弱,領受等由於作用處軟弱,無自己的努力只由單純成熟而轉起,故它們一切只是異熟。但那些由於有力作用由自己的努力轉起,為未來產生異熟而有努力的,它們名為善不善。而那些心超越單純成熟只由自己的努力轉起,其中二轉向由得異熟相續的緣故稍軟弱,其他由於在無隨眠相續中轉起,完全無產生異熟的努力,故它們一切名為成為唯作,應知。
- Idāni ādito paṭṭhāya vedanāvicāraṇā vuccati. Tathāhi cakkhuviññāṇādīnaṃ tāva vatthūnica ārammaṇānica upādārūpāneva honti, upādārūpānañca vicupiṇḍakānaṃviya aññamaññasaṅghaṭṭanaṃ dubbalamevāti tāni iṭṭhe aniṭṭheca ārammaṇe upekkhā sahagatāneva hontīti. Kāyaviññāṇassapana ārammaṇāni mahābhūtāni hontīti yathā adhikaraṇimatthake thapitaṃ picupiṇḍakaṃ ayokūṭena paharantānaṃ ayokūṭassa picupiṇḍakaṃ atikkamma akhikaraṇighaṭṭanaṃ balavataraṃ hoti. Tathā tesaṃ ārammabhūtānaṃ kāyavatthuṃ atikkamma kāyanissaya bhūtesu saṅghaṭṭanaṃ balavataraṃ. Tasmā kāyaviññāṇaṃ iṭṭhe sukhasahagataṃ aniṭṭhe dukhasahagataṃ hotīti. Sampaṭicchanacittaṃpana sabbadubbalānaṃ pañcaviññāṇānaṃ anantaraṃ uppajjatīti niccaṃ dubbalaṃ hutvā sabbattha upekkhāsahagatamevāti. Vibhāvaniyaṃ pana asamānanissaye hi tehi laddhapaccayatāvasena ayamattho vibhāvito, santīraṇaṃpana sayaṃpi balavavatthuṃ nissāya pavattati. Tādisenaca balavavatthunissayena purimacittena laddhapaccayaṃ hotīti thokaṃ balavaṃ hoti. Tasmā taṃ kusalavipākaṃ iṭṭhe upekkhāsahagataṃ abhiiṭṭhe somanassasahagataṃ hoti. Akusalavipākaṃpana aniṭṭhepi abhianiṭṭhepi upekkhāsahagatameva hoti. Kasmā itice. Yadihi taṃ atianiṭṭhārammaṇavasena vedanā bhedayuttaṃ siyā. Dukkhenavā domanassenavā yuttaṃ siyā. Tattha dukkhena tāva na yujjati, kasmā, ekantakāyikattā dukkhassāti. Domanassenapi na yujjati. Kasmā, paṭighena paṭihaññattāeva domanassabhāvaṃ pattā domanassavedanā paṭighena vinā nappavattatīti. Ekantākusalabhūtena paṭighena niccayogino domanassassa abyākatesu asambhavatoti. Āvajjanadvayaṃpana santīraṇatopi thokaṃ balavaṃ hoti. Vipākānañhi pavattituṃpi attano ussāhabalaṃnāma natthi. Balavantehipana kammādipaccayehi jātāni balavantānināma honti. Dubbalehi jātāni dubbalāni nāmāti. Evaṃ santepi taṃ āvajjanadvayaṃ kammānubhāvatoca muccitvā vipākasantānatoca paccayaṃ gahetvā uṭṭhitattā dubbalameva hotīti sadāpi upekkhāsahagatamevāti.
[38] Vibhāvaniyaṃ pana
Pañcadvārāvajjanaṃ pubbe kenaci aggahite ārammaṇe ekavā rameva pavattattā manodvārāvajjanañca visadisacittasantānaparāvattanavasena byāpārantarasāpekkhattā ārammaṇarasaṃ adhimattato anubhavituṃ nasakkotīti sabbatthapi majjhatta vedanāyuttamevāti vuttaṃ. Tattha byāpārantarasāpekkhattāti idaṃ na yujjati.
Na hi cittānaṃ balavadubbalatāvisesoattanopacchā pavattassa cittassa vasena sakkā vattuṃ. Attanopana paccayehieva so sakkā vattunti. Itarathā santīraṇassapi byāpārantarasāpekkhatā siyā. Taṃpi hi visadisacittasantānaṃ attanāparaṃ vatteti yevāti.
我來將這段巴利文完整直譯成簡體中文: 36. 現今從開始說受的考察。即是,首先眼識等的依處和所緣只是所造色,而所造色如棉團相互撞擊是軟弱的,故它們對可意和不可意所緣只是舍俱。但身識的所緣是大種,如放在砧板上的棉團被鐵錘擊打時,鐵錘超過棉團而擊砧板更強力。如是它們作為所緣超過身依處而在身所依大種中的撞擊更強力。因此身識對可意是樂俱,對不可意是苦俱。而領受心在一切最軟弱的五識之後生起,故永遠軟弱,一切處只是舍俱。然而在《明晰疏》中依不同所依從它們得緣的方式說明此義。但推度自身依強力依處而轉起,由如是強力依處所依和前心得緣故稍強力。因此它善異熟對可意是舍俱,對極可意是喜俱。但不善異熟對不可意和極不可意都只是舍俱。若問為何?若它應依極不可意所緣而有受的差別,應與苦或憂相應。其中首先不與苦相應,為何?因為苦必定是身的。也不與憂相應,為何?因為憂受由瞋擊打而達到憂狀態,無瞋不轉起。因為必定與不善瞋相應的憂不可能在無記中。但二轉向比推度稍強力。因為異熟沒有轉起的自己努力力量。由強力業等緣所生名為強力,由軟弱所生名為軟弱。雖如是,彼二轉向由脫離業勢力,從異熟相續得緣而生起故是軟弱,因此永遠只是舍俱。 [38] 然而在《明晰疏》中說: "五門轉向由於在前未被任何取的所緣只轉起一次,意門轉向由於依不同心相續轉變而期待其他作用,不能充分經驗所緣味,故一切處只與中舍受相應。"其中"期待其他作用"這不合適。 因為心的強弱差別不能依自己後轉起的心而說。但只能依自己的諸緣而說。否則推度也會期待其他作用。因為它也由自己轉變不同心相續。
- Imāni cittāni attano pakati paccayagaṇasamāyoge sati nuppajjantīti natthi. Tasmā asaṅkhārikānevāti vadanti. Mūlaṭīkāyaṃ pana vipākuddhāre –
Ahetukavipākānaṃ aparibyattakiccattā sasaṅkhārika kamma viruddho asaṅkhārikabhāvopi natthi. Asaṅkhārikakammaviruddho sasaṅkhārikakāvopi natthi. Tasmā tesaṃ ubhayakammenapi uppatti therena anuññātāti vuttaṃ.
Etena tiṇṇaṃ kriyacittānaṃpi tadubhayabhāvābhāvo vutto hoti. Tānipihi aparibyattakiccāniyevāti. Athavā. Rūpadassa na saddassavanādīni sattā kadāci attano icchāya karonti. Kadāci parehi ussāhitā karontīti paccakkhatova siddhametaṃ. Tattha yadā attano icchāya karonti. Tadā pañcadvārāvajjanādīni sabbāni vīthicittāni asaṅkhārikānināma honti. Yadā parehi ussāhitā karonti. Tadā sasaṅkhārikānināma honti. Dvāra vimuttesupana dvīsu upekkhāsantīraṇesu aṭṭhamahāvipākesuviya vattabbo. Iti sabbāni ahetukacittāni tena pariyāyena saṅkhārabhedena paccekaṃ bhinnānieva honti. Evaṃ santepi apari byattakiccattāyeva tesaṃ saṅkhārabhedo pāḷiyaṃ navuttoti veditabbo.
-
Yasmāpana hetuyonāma mahantadhammā honti. Tasmā te dubbalakammanibbattesu dubbalavatthukiccaṭṭhānesuca imesu cittesu nuppajjanti. Tattha sabbaṃ pāpakammaṃ vikkhepayuttaṃ sayaṃpi cañcalati dubbalaṃ hoti. Tasmā taṃ kappaṭṭhitikaṃpi samānaṃ kālantare hetuyuttaṃ vipākaṃ janetuṃ nasakkoti. Tihetukakammaṃpi samānaṃ dubbalesu cakkhādivatthūsuca dassanādīsu kiccaṭṭhānesuca hetuyuttaṃ vipākaṃ janetuṃ nasakkoti. Āvajjanahasanakiccā nica dubbalakiccānieva honti. Tasmā imāni sabbāni sampayuttaheturahitāni jātānīti daṭṭhabbaṃ.
-
Sabbathāpīti padassa attho heṭṭhā vuttanayeneva veditabbo.
[39] Vibhāvaniyaṃ pana
Sabbathāpīti akusalavipāka kusalavipāka kriyabhede nāti vuttaṃ. Taṃ na sundaraṃ.
Sohi bhedo iccevanti imināva gahitoti. Saṅgahagāthāyaṃ akusalavipākāni vatthukiccabhedena satta, puññapākāni vatthukiccavedanābhedena aṭṭhadhā, kriyacittāni kiccadvārabhedena tīṇīti ahetukacittāni aṭṭhārasa hontīti yojanā. Etthaca puññapākesu vedanābhedopi vattabbo. Itarathā santīraṇassa abhedo siyā. Tathā kriyāsu dvārabhedopi vattabbo. Aññathā āvajjanassa abhedo siyāti. Ṭīkāsupana so na vuttoti.
Ahetukacittassa paramatthadīpanā.
- Idāni heṭṭhā vuttānaṃ cittānaṃ asobhaṇanāmaṃ upari vuccamānānañca sobhaṇanāmaṃ thapento gāthamāha. Upari vuccamānānañhi sobhaṇatte vutte heṭṭhā vuttānaṃ asobhaṇatā avuttāpi siddhā hotīti. Tattha pāpāhetukamuttānīti pāpehi ahetukehica muttāni ekūnasaṭṭhicittāni. Athavā. Ekanavuticittānipi sobhaṇānīti vuccare vuccantīti yojanā. Tattha pāpehīti akusalehi. Akusalānihi attasamaṅgino satte anicchanteyeva apāyaṃ pāpenti. Tasmā pāpānīti vuccanti. Etena puññānaṃpi sugatipāpanaṭṭhena pāpatā pasaṅgo nivattito hoti. Na hi icchantānaṃ pāpane pāpanabyāpāro pākaṭo hotīti. Lāmakaṭṭhenavā tāniyeva pāpānīti vuccantīti. Sobhaṇehi saddhādiguṇadhammehi yuttiyā tatoyeva ca sayaṃpi sobhaggapattiyā sobhaṇānīti.
我來將這段巴利文完整直譯成簡體中文: 37. 這些心在自己自然諸緣集合時不是不生起,故說它們只是無行。但在《根本疏》異熟門中說: "無因異熟由於作用不明顯,既無違背有行業的無行性,也無違背無行業的有行性。因此長老允許它們由兩種業生起。" 由此說三唯作心也無兩種性。因為它們也只是作用不明顯。或者,顯見成就:有情有時由自己慾望看色、聽聲等,有時被他人激勵而作。其中當由自己慾望作時,五門轉向等一切路心名為無行。當被他人激勵作時,名為有行。但在離門中對二舍推度應如八大異熟說。如是一切無因心由那方式以行的差別各別有別。雖如是,應知由於作用不明顯,它們的行差別在經中不說。 38. 因為因名為大法,故它們不生於軟弱業所生及軟弱依處作用處的這些心中。其中一切惡業與散亂相應,自身動搖軟弱,故即使住劫,也不能在其他時產生有因異熟。即使是三因業,在軟弱的眼等依處和見等作用處也不能產生有因異熟。轉向和笑的作用也只是軟弱作用,故應知這一切生為無相應因。 39. "一切"之詞的義應如前說方式了知。 [39] 但在《明晰疏》中說: "'一切'即在不善異熟、善異熟、唯作的區別中。"這不妥當。 因為彼區別已為"即是"所攝。在攝頌中,不善異熟依依處作用差別為七,福異熟依依處作用受差別為八種,唯作心依作用門差別為三,故無因心為十八,此為結合。此中對福異熟也應說受差別,否則推度無差別。如是對唯作也應說門差別,否則轉向無差別。但在諸疏中不說彼。 無因心的勝義闡釋。 40. 現今對前所說諸心立不凈名,對后將說者立凈名而說偈。因為說后將說者的凈性時,前所說者的不凈性不說也成就。其中"離惡無因"即離惡和無因的五十九心。或者,九十一心也稱為凈,此為結合。其中"惡"即不善。因為不善即使有情不願也令墮惡趣,故稱為惡。由此遮止善由令至善趣義成惡性的過失。因為對愿者的令至中令至作用不明顯。或由劣義只它們稱為惡。由與信等善法相應,由此自身也達到善美故為凈。
- Idāni tāni sobhaṇāni hīna paṇītā nukkamena dassento somanassasahagatantiādimāha. Tattha jānātīti ñāṇaṃ, yāthāvato paṭivijjhatīti attho. Ñāṇena sampayuttaṃ vippayuttanti samāso. Natthi saṅkhāro assāti asaṅkhāro. Saṃvijjati saṅkhāro assāti sasaṅkhāro. Sappurisupanissa yādiko kusaluppattiyā pakatipaccayagaṇo. Sohi yadā duvidhena saṅkhārena vinā kevalaṃ attano balena kusalacittaṃ samuṭṭhāpeti. Tadā asaṅkhāronāma. Soyeva yadā attano balena kusalacittaṃ samuṭṭhāpetuṃ na sakkoti. Saṅkhārasahāyaṃ labhitvāva taṃ samuṭṭhāpeti. Tadā sasaṅkhāronāma. Asaṅkhārena uppannaṃ asaṅkhārikaṃ. Sasaṅkhārena uppannaṃ sasaṅkhārikanti sabbaṃ heṭṭhā vuttameva. Etthaca somanassādīnaṃ uppattikāraṇaṃ heṭṭhā vuttameva. Apica saddhāsampatti dassanasampatti deyyadhamma paṭiggāhaka sampattīti evamādi somanassakāraṇaṃ, tabbiparītaṃ upekkhākāraṇaṃ. Yānica pītisambojjhaṅgassa upekkhāsambojjhaṅgassaca kāraṇāniaṭṭhakathāsu vuttāni. Tānipi imasmiṃ ṭhāne vattabbānīti. Paññā saṃvattanika kammupanissayatā, abyāpajjalokupapattitā indriyaparipākatā, kilesadūratāca ñāṇuppattiyā kāraṇaṃ. Tihetukapaṭisandhikatā, amohajjhāsayatā, paññavantapuggalasevanā. Sutacintāpasutātipivattuṃ yujjati. Yānicadhammavicayasambojjhaṅgassa kāraṇāni aṭṭhakathāsu vuttāni. Tānipi idha vattabbāni. Tabbiparītaṃ ñāṇavippayuttakāraṇaṃ. Saṅkhārakāraṇaṃpi pubbe vuttameva. Yānica vīriyasambojjhaṅgassa passaddhisambojjhaṅgassaca kāraṇāni aṭṭhakathāsu vuttāni. Tānipi idha vattabbānīti. Imesaṃpi uppatti vidhānaṃ visuddhimagge gahetabbanti.
我來將這段巴利文完整直譯成簡體中文: 41. 現今為顯示那些凈心依劣勝次第而說"喜俱"等。其中"了知"為智,義為如實通達。與智相應、不相應為複合詞。無行於它為無行,有行於它為有行。善士的善生起的自然諸緣是這樣的:當他無二種行而只由自己力量生起善心時,名為無行。當他由自己力量不能生起善心,得到行的幫助才生起它時,名為有行。由無行生起為無行,由有行生起為有行,這一切如前所說。此中喜等的生起因如前所說。又信具足、見具足、施物受者具足等是喜的因,與此相反是舍的因。在諸義疏中說的喜覺支和舍覺支的諸因也應在此處說。慧資助業的親依止性、生於無惱害世界、諸根成熟、遠離煩惱是智生起的因。三因結生性、無癡意樂性、親近有慧人、專注聞思也適合說。在諸義疏中說的擇法覺支的諸因也應在此說。與此相反是離智因。行的因如前所說。在諸義疏中說的精進覺支和輕安覺支的諸因也應在此說。這些生起方式也應在清凈道論中取。
42.Aṭṭhapīti ettha pisaddo sampiṇḍanattho. Tena imesaṃ idha vuttappakārato aññehi pakārehi anekavidhataṃ sampiṇḍeti. Tatrāyaṃ nayo. Imāni aṭṭhacittāni dasahi puññakriyāvatthūhi guṇitāni asīti honti. Puna tāni chahi ārammaṇehi guṇitāni cattārisatāniceva asīti ca honti. Puna tāni tīhi kammehi guṇitāni sahassaṃ cattāri satāni cattālīsaṃca honti. Puna tāni tīhi hīnamajjhimapaṇītehi guṇitāni cattāri sahassāni tīṇi satāni vīsatica honti. Tāni imāni suddhikānīti katvā dvīsu ṭhānesu thapetabbāni. Tato ekaṃ ṭhānaṃ gahetvā dvidhā karontassa ñāṇasampayuttāni dvesahassāni sataṃ saṭṭhica honti. Tathā ñāṇavippayuttānīti. Puna tattha ñāṇasampayuttāni catūhi adhipatīhi guṇitāni aṭṭhasahassāni chasatāni cattālīsaṃca honti. Ñāṇavippayuttānipana vīmaṃsāvajjitehi tīhi adhipatīhi guṇitāni chasahassāni cattārisatāni asītica honti. Puna tadubhayāni sampiṇḍitāni dasasahassaṃ pañcasahassāni sataṃ vīsatica honti. Puna tāni pubbe visuṃ thapitehi suddhikehi sampiṇḍitāni dasasahassaṃ navasahassāni cattāri satāni cattālīsañca hontīti. Yaṃpana ṭīkāyaṃ idha vuttanayena suddhikānica ñāṇavippayuttāni ca visuṃ akatvā sabbāni puññakriyādīhi samaṃ guṇitāni sattarasa sahassāni dve satāni asītica hontīti vuttaṃ.
[40] Yañca vibhāvaniyaṃ
Suddhikāni visuṃ akatvā ñāṇavippayuttānieva visuṃ katvā tathā guṇitāni vīsa satādhika pannarasa sahassāni hontīti vuttaṃ. Taṃ sabbaṃ na yuttaṃ.
Evañhi sati imāni kāmāvacarakusalāni niccaṃ sādhipatikāni hutvā niyatādhipatikānināma bhaveyyuṃ. Naca imāni upari mahaggata kusalāni viya lokuttarāni viya ca niyatā dhipatikāni hontīti. Ṭīkānayenapana ñāṇavippayuttānipi vīmaṃsāsahagatānīti āpajjatīti. Yathāvā kosallasambhūtaṭṭhena kusalātiettha ñāṇavippayuttānipi kosallena nānāvajjanavīthiyaṃ pavattena upanissayañāṇena sambhūtattā kusalāni eva nāma honti. Evamidhapi tāni teneva vīmaṃsādhipatibhūtena sambhūtattā vīmaṃsādhipateyyānipi nāma hontīti na nasakkā vattunti iminā adhippāyena tāni visuṃ akatāni siyunti. Evaṃsantepi kāmakusalānināma adhipativimuttāni eva bahutarāni honti. Tasmā nasakkā sabbāni kāmakusalāni vīmaṃsādhipatimūlikāni bhavitunti.
我來將這段巴利文完整直譯成簡體中文: 42. "八種"中的"種"字是總攝義。由此總攝這些在此所說方式以外的其他方式的多樣性。其中這是方法:這八心乘以十種福業事為八十。再乘以六種所緣為四百八十。再乘以三業為一千四百四十。再乘以三種劣中勝為四千三百二十。以它們為純凈而應置於二處。從中取一處分為二時,智相應為二千一百六十。如是智不相應也是。再其中智相應乘以四增上為八千六百四十。但智不相應乘以除去慧的三增上為六千四百八十。再合計兩者為十五千一百二十。再與前別置的純凈合計爲十九千四百四十。但在《疏鈔》中說依此說方式不別立純凈和智不相應,一切同樣乘以福業事等為一萬七千二百八十。 [40] 又在《明晰疏》中說: "不別立純凈而只別立智不相應,如是相乘為一萬五千二百。"這一切不合適。 因為如是的話,這些欲界善心成為永遠有增上而名為定增上。而這些不像上面廣大善和出世間那樣是定增上。但依疏鈔方式,智不相應也成為慧俱。或如由巧善生起義為善,此中智不相應也由巧善在不同轉向路中轉起的親依止智生起故名為善。如是此中它們也由彼成為慧增上而生起故,不能說不名為慧增上,以此意趣它們可能不被別立。雖如是,欲界善名為離增上的較多。故不能一切欲界善成為以慧增上為根本。
- Kāmāvacarānica tāni kusalāni cittānicāti viggaho. Tattha kenaṭṭhena kusalānīti. Ārogyaṭṭhena, sundaraṭṭhena, chekaṭṭhena, anavajjaṭṭena, sukhavipākaṭṭhenacāti. Rāgādayohi dhammā cittasantānassa rujjanaṭṭhena rogānāma. Ahitaṭṭhena asundarā nāma. Anipuṇaṭṭhena achekānāma. Gārayhaṭṭhena vajjānāma. Aniṭṭha vipākaṭṭhena dukkhavipākānāma honti. Imānipana tehi vuṭṭhitattā kusalānināma arogāni nāmāti attho. Tappaṭipakkhattāca sundarāni chekāni anavajjāni sukhavipākāni ca nāma hontīti. Kucchite pāpadhamme salayanti cālenti kampenti viddhaṃsentīti kusalāni. Kucchitenavā ākārena sattasantāne senti anusentīti kusā. Rāgādayo. Te lunanti chindantīti kusalāni. Kusaṃvā vuccati ñāṇaṃ kucchitānaṃ sānaṭṭhena tanukaraṇaṭṭhena antakaraṇaṭṭhenavā. Kusena lātabbānīti kusalāni. Kusāviya hatthappadesaṃ saṃkilesapakkhaṃ lunantītivā kusalāni. Apica, kucchite pāpadhamme saranti hiṃsantīti kusalāni. Rakārassa lakāro. Kosallasambhūtaṭṭhenavā kusalānīti.
我來將這段巴利文完整直譯成簡體中文: 43. "欲界"和"善"與"心"為分別語。其中以何義為善?以無病義、善美義、巧妙義、無過義和樂報義。因為貪等法以病害心相續義名為病,以不利義名為不善美,以不熟練義名為不巧妙,以應呵義名為過,以不可意異熟義名為苦報。但這些由出離彼故名為善,名為無病,義是如此。由與彼相對故名為善美、巧妙、無過和樂報。因為搖動、震動、破壞卑劣惡法故為善。或因以卑劣行相在有情相續中眠、隨眠故為茅草,即貪等。切斷它們故為善。或說智為茅草,以切斷卑劣、令薄弱、令終盡義。應以智割故為善。或如茅草割手部分,割染污分故為善。又,害卑劣惡法故為善,"r"音變"l"音。或由巧善生起義為善。
44.Mahāvipākesu padatthato vattabbaṃ natthi. Vedanābhedo ārammaṇavasena vattabbo. Tānihi atiiṭṭhe iṭṭhamajjhatte ca ārammaṇe yathākkamaṃ somanassena upekkhāya ca yuttānīti. Sampayogabhedo kammavasena javanavasenaca vattabbo. Tānihi balavakammena janitāni ñāṇasampayuttāni honti. Dubbalakammena janitāni ñāṇavippayuttāni. Kadācipana tadārammaṇavasena pavattikāle yebhuyyena tihetukajavanānubandhāni ñāṇasampayuttāni honti. Itarajavanānubandhāni ñāṇavippayuttānīti. Saṅkhārabhedopi kehici ācariyehi kammavaseneva kathito. Asaṅkhārikakammajanitāni asaṅkhārikāni. Sasaṅkhārikakammajanitāni sasaṅkhārikānīti. Saṅgahakārenapana sannihitapaccayavasena vutto. Tānihi paṭisandhiyaṃ purimabhave maraṇāsannakāle ñātakādīhi tena tena payogena upaṭṭhāpitāni kammādīni ārammaṇāni gahetvā pavattāni sasaṅkhārikānināma honti. Tādisena payogena vinā sayameva kammabalena upaṭṭhitāni gahetvā pavattāni asaṅkhārikānināma honti. Tadārammaṇa kālepana asaṅkhārikajavanānubandhāni asaṅkhārikānināma. Sasaṅkhārika javanānubandhāni sasaṅkhārikāni nāmāti. Etthapi sampiṇḍanattho visaddo. Tena ārammaṇachakka hīnattikavaseneva kāladesa santānādivasenaca tesaṃ anekabhedattaṃ sampiṇḍeti. Yasmā panetāni dānādivasena kāyakammādivasena chandādīni dhuraṃ katvā ca na pavattanti. Tasmā tāni puññakriyāvatthūnaṃ kammādhipatīnañca vasena vaḍḍhanaṃ nalabhantīti.
[41] Vibhāvaniyaṃ pana
Imāni viññattisamuṭṭhāpanābhāvato kammadvāra vasena na pavattanti. Avipākasabhāvatoca kammavasena napavattantīti vuttaṃ. Taṃ vicāretabbaṃ.
Heṭṭhāhi kusalesu kammattikavaseneva vaḍḍhanaṃ vuttaṃ. Napana visuṃ kammadvāravasena. Kammattikañcanāma tividha kammadvāra vaseneva siddhanti. Nanu aṭṭhakathāyaṃ yohi kāmāvacarakusalesu kammadvāra kammapatha puññakriyāvatthubhedo vutto. So idha natthi. Kasmā. Aviññattijanakato avipāka dhammato tathā appavattiyācāti vuttanti. Saccaṃ. Tattha pana aviññattijanakato kammadvāra bhedo idha natthīti etena kāyakammaṃ vacīkammaṃ manokammanti evaṃ bhedassa abhāvaṃ vadati. Avipākadhammato kammapathabhedo idha natthīti etena dasavidhassa kammapathabhedassa abhāvaṃ vadati. Idhapana kusalesupi kammapathabhedaṃ aggahetvā tividhakammadvāra bhedabhinnaṃ kammattikameva gahitaṃ. Tañca viññatti samuṭṭhāpanā bhāvato tividhakammadvāravasena napavattantīti imināva siddhaṃ. Yadica heṭṭhā kusalesupi dasavidhakammapathabhedavasena visuṃ vaḍḍhanaṃ vuttaṃ siyā. Evaṃsati idhapi avipākasabhāvato kammapathavasena napavattantīti idaṃ vattabbamevāti.
我來將這段巴利文完整直譯成簡體中文: 44. 對大異熟無詞義可說。受的差別應依所緣說。因為它們對極可意和中等可意所緣依次與喜和舍相應。相應差別應依業和速行說。因為它們由強力業所生為智相應,由軟弱業所生為智不相應。但有時在彼所緣轉起時,多數隨三因速行的為智相應,隨其他速行的為智不相應。行的差別某些阿阇黎只依業說:由無行業所生為無行,由有行業所生為有行。但結集者依現前諸緣說。因為它們在結生時,於前生臨死時由親屬等以種種加行而現起的業等所緣而轉起者名為有行,無如是加行而由業力自行現起所緣而轉起者名為無行。但在彼所緣時,隨無行速行者名為無行,隨有行速行者名為有行。此中"種"字也是總攝義。由此總攝它們依六所緣、三劣等及時處相續等的多種差別。因為這些不依佈施等、身業等、以欲等為首而轉起,故它們不得依福業事和業增上而增長。 [41] 但在《明晰疏》中說: "這些由於不能生起表,不依業門轉起。由無異熟自性,不依業轉起。"這應考察。 因為在前善中只依三業而說增長,不是別依業門。三業必定依三種業門成就。難道不是在義疏中說欲界善有業門、業道、福業事的差別,此中無?為何?由不生表、無異熟法、如是不轉起故,如是說。是的。但其中由不生表故此中無業門差別,由此說無身業、語業、意業如是差別。由無異熟法故此中無業道差別,由此說無十種業道差別。但此中對善也不取業道差別,只取由三種業門差別分別的三業。而且由不能生起表故不依三種業門轉起,由此已成就。若在前善中也別說依十種業道差別增長,如是此中也應說由無異熟自性不依業道轉起。
- Mahākriyacittesupi mahāvipākesuviya ārammaṇa vaseneva vedenābhedo upari sayameva vakkhati. Ñāṇasampayutta, vippayutta, asaṅkhārika, sasaṅkhārikabhedopana yathārahaṃ kusalesu vuttanayena veditabbo.
[42] Vibhāvaniyaṃ pana
Tathā avicāretvā kriyacittānaṃpi kusale vuttanayena yathārahaṃ somanassa sahagatāditā veditabbāti vuttaṃ. Taṃ na yujjati.
Iccevaṃ sabbathāpīti padānaṃ attho heṭṭhā vuttoyeva. Sahetuka kāmāvacara kusala vipāka kriya cittānīti ettha sahetu kaggahaṇaṃ kusala sadda sambandhe bhūtakathana visesanaṃ. Tenevahi taṃ kusalacittānaṃ cūḷanigamena gahitaṃ. Vipāka kriya saddasambandhepana byavacchedakavisesanaṃ daṭṭhabbaṃ.
[43] Vibhāvaniyaṃ pana
Sakkharakathalikaṃpi macchagumbaṃpi tiṭṭhantaṃpi carantaṃpi passatīti suttapade viya idha yathālābha yojanāti vuttaṃ. Taṃ na sameti. Tatthahi sakkharakathalikaṃnāma nacaratīti yuttaṃ. Idhapana kusalaṃ sahetukaṃ nahotīti nayuttametanti.
- Saṅgahagāthāyaṃ vedanā ñāṇa saṅkhāra bhedenāti vedanābhedena, ñāṇabhedena, saṅkhārabhedenaca. Tattha vedanā bhedenāti vedanābhedasiddhena cittabhedena, ñāṇabhedenāti ñāṇayogā yogasiddhenacittabhedena. Saṅkhārabhedenāti saṅkhārena vinā sahaca pavattapaccayagaṇabhedasiddhena cittabhedenāti attho. Idañhi samāsapadānaṃ sāmatthiyaṃ, yadidaṃ suviññātānaṃ nānāppakārānaṃ padatthānaṃ appakena byañjanena dīpanasamatthatāti.
[44] Etena vibhāvaniyaṃ
Sayaṃ abhinnānaṃ ñāṇasaṅkhārānaṃ bhedavacane cittassa bhedakara bhāve ca codanāya anokāsatā sādhitā hotīti.
Tatrāyaṃ yojanā. Sahetu kāmāvacara puññapākakriyā vedanāñāṇasaṅkhārabhedena yathākkamaṃ chaca dvādasaca catuvīsati ca matāti. Etthaca –
Vedanāñāṇasaṅkhāra, bhedenetāni aṭṭhadhā;
Puññapākakriyābhedā, catuvīsatividhā makā tipi.
Vattabbā. Evañhi sati atthagatica visadā hoti. Upari vakkha, mānāhica saṅgahagāthāhi saddhiṃ sametīti.
47.Kāmetiādi sabbesaṃ kāmacittānaṃ saṅgahagāthā. Tattha kāme kāmabhūmiyaṃ pākāni sahetukāhetukavasena sabbāni vipākacittāni tevīsa. Puññāpuññāni kusalākusalacittānica vīsati. Kriyāca sahetukāhetukavasena sabbāni kriyacittāni pana ekādasa honti. Iccevaṃ sabbathāpi catuppaññāsa hontīti yojanā. Sabbathāti cettha visaddo lutta niddiṭṭho. Dhammasaṅgaṇiyaṃ vuttena sabbappakārenapi catuppaññāsaeva. Vibhaṅge vibhattena sabbappakārenapi catuppaññāsa evātiādinā tassa attho heṭṭhā vuttoyevāti.
[45] Etena vibhāvaniyaṃ
Idha vuttānaṃ kusalādīnaṃ antogadhabhedavasena tassa atthavibhāvanā paṭisiddhā hoti.
[46] Yañca vibhāvaniyaṃ
Kāme bhaveti vuttaṃ. Taṃpi vicāretabbaṃ.
Bhavasaddo hi kusalākusalakammesu kammanibbattesuca vipāka kaṭattārūpesu vattamāno abhidhamme diṭṭho. Na tadaññesu nāmarūpadhammesūthi. Bhūmipariyāyoca idha kāmasaddo. Bhūmītica sahokāso indriyā nindriyabaddhadhammasamūho vuccatīti kāme kāmabhūmiyanti ayamattho daṭṭhabbo. Bhavotivā bhūmieva vuccati suttantapariyāyena bhavanti ettha sattā saṅkhārācāti katvā. Esanayo paratthapīti.
Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa
Catutthavaṇṇanāya kāmacittassa
Paramatthadīpanā niṭṭhitā.
我來將這段巴利文完整直譯成簡體中文: 45. 對大唯作心也如大異熟中依所緣而有受的差別,上面自會說。但智相應、不相應、無行、有行的差別應如善中所說方式適當了知。 [42] 但在《明晰疏》中說: "不如是考察,唯作心也應如善中所說方式適當了知喜俱性等。"這不合適。 如是"一切"之詞的義如前所說。在"有因欲界善異熟唯作心"中,"有因"之語在與"善"字相連時是實說的限定語,由此它以小結攝於善心。但在與"異熟唯作"字相連時應見為遮遣的限定語。 [43] 但在《明晰疏》中說: "如經文'見礫石塊和魚群,或住或行',此中隨所得而結合。"這不相合。因為其中礫石塊不行是合理的,但此中善非有因是不合理的。 46. 在攝頌中"依受智行差別"即依受差別、智差別和行差別。其中"依受差別"即依受差別成就的心差別,"依智差別"即依有無智成就的心差別。"依行差別"即依無行和有行轉起諸緣差別成就的心差別,此為義。因為這是複合詞的功能,即能以少文字顯示易解的種種詞義。 [44] 由此在《明晰疏》中: "已成就對自身無別的智和行說差別,及在令心有別性上無詰難處。" 其中這是結合:有因欲界福異熟唯作依受智行差別依次為六、十二、二十四所知。此中也應說: "依受智行差別,這些為八種; 福異熟唯作別,為二十四種。" 因為如是義趣明顯,與上將說的攝頌相合。 47. "欲界"等是一切欲心的攝頌。其中在欲,即欲地中,異熟,即依有因無因一切異熟心為二十三。福非福,即善不善心為二十。唯作,即依有因無因一切唯作心為十一。如是一切為五十四,此為結合。此中"一切"的"種"字省略說。以《法集論》所說一切方式也是五十四,以《分別論》分別的一切方式也是五十四等,其義如前所說。 [45] 由此在《明晰疏》中: 遮遣依此中所說善等的內含差別而解釋其義。 [46] 又在《明晰疏》中說: "在欲有",這也應考察。 因為有字見於阿毗達磨中用於善不善業和業所生異熟等色,不用於其他名色法。而此中欲字是地的同義語。地即具處所的根非根法集合,故應見"欲即欲地"此義。或說有即是地,依經的用語由有情和諸行存在於此故。此方法也適用於其他處。 如是名為《勝義燈》的《阿毗達摩概要》 第四註釋欲心的 勝義燈竟。
- Evaṃ kāmacittasaṅgahaṃ dassetvā idāni yathānuppattaṃ rūpacittasaṅgahaṃ dassento vitakkavicārapītisukhekaggatāsahitantiādimāha. Vitakkoca vicāroca pītica sukhañca ekaggatācāti dvando. Tāhi sahitanti samāso. Vitakkavicārapītisukhe kaggatā saṅkhātenasamuditenapathamajjhānena sampayuttaṃkusalacittaṃ pathamajjhānakusalacittaṃ. Tattha kenaṭṭhenapathamaṃ, kenaṭṭhenaca jhānanti. Ādito paṭipajjitabbattā pathamaṃ. Kasiṇādikassa ārammaṇassa aniccādilakkhaṇassaca upanijjhāyanato paccanīkadhammānañca jhāpanato dayhanato jhānaṃ. Imesu dvīsu atthesu ekaggatāeva sāti sayayuttāti daṭṭhabbā. Sāhi ekattārammaṇasaṅkhāto eko aggokoṭikoṭṭhāsovā assāti atthena ekaggasaṅkhātassa cittassa tathāpavattane ādhipaccaguṇayogena ekaggatāti ca vuccati. Sāyeva cittaṃ nānārammaṇesu vikkhipituṃ adatvā ekasmiṃ yevārammaṇe paṭipakkhadhammānaṃ dūrībhāvena sammāca ādhiyati thapeti. Indriyānañca samabhāvaṃ katvā tattheva līnuddhaccābhāvāpādanena samañca ādhiyati thapetīti atthena samādhītica vuccati. Sāyevaca pāḷiyaṃ avikkhepo avisāhāro saṇṭhiti avaṭṭhitīti niddiṭṭhāti. Vitakkādayopi pana tassā sātisayaṃ upakārakattā jhānanteva vuttā. Tathā hi vitakko tāva cittaṃ thinamiddhavasena osakkituṃ adatvā daḷhaṃ ārammaṇābhimukhameva karoti. Ārammaṇābhiniropana lakkhaṇohi vitakko. Thina middhanīvaraṇassaca ujuppaṭipakkhoti. Vicāroca naṃ vicikicchāvasena saṃsappituṃ adatvā daḷhaṃ ārammaṇānubandhameva karoti. Ārammaṇānumajjanalakkhaṇo hi vicāro paññāpakatiko. Vicikicchānīvaraṇassaca ujuppaṭipakkhoti. Pītica cittaṃ byāpādavasena ukkaṇṭhituṃ adatvā ārammaṇe parituṭṭhameva karoti. Ārammaṇasaṃpi yāyanalakkhaṇā hi pīti. Byāpādanīvaraṇassaca ujuppaṭipakkhāti. Tathā sukhañca naṃ uddhacca kukkuccavasena avūpasamituṃ adatvā ārammaṇe laddhasātaṃ upabrūhitaṃ karoti. Sākalakkhaṇañhi sukhaṃ, uddhaccakukkuccanīvaraṇassaca ujuppaṭipakkhanti.
我來將這段巴利文完整直譯成簡體中文: 48. 如是顯示欲心攝后,現今為顯示如次第的色心攝而說"與尋、伺、喜、樂、一境性俱"等。尋與伺與喜與樂與一境性為複合詞。與它們俱為複合詞。與名為尋、伺、喜、樂、一境性和合的初禪相應的善心為初禪善心。其中以何義為初,以何義為禪?因為最初應修習故為初。因為觀察遍等所緣及無常等相,以及燒盡對治諸法故為禪。在這兩義中應見一境性即自相應。因為它以有一所緣義或最高分為一境,由具增上德性于如是轉起名為一境性的心故名為一境性。它使心不散於種種所緣而只住於一所緣,由對治法遠離而正確安立。又由使諸根平等,由使無沉掉而於彼平等安立,以此義故名為定。它在經中也說為無散亂、無流散、安住、住立。但尋等由於特別有助於它故也稱為禪。如是首先尋使心不因昏沉睡眠而退縮,只令堅固向所緣。因為尋以現行於所緣為相,是昏沉睡眠蓋的直接對治。又伺使它不因疑而遊移,只令堅固隨逐所緣。因為伺以隨尋所緣為相,是慧性,是疑蓋的直接對治。又喜使心不因嗔恚而不樂,使它只在所緣歡喜。因為喜以愛樂所緣為相,是嗔恚蓋的直接對治。如是樂使它不因掉舉惡作而不寂靜,使它于所緣得喜增長。因為樂以樂為相,是掉舉惡作蓋的直接對治。
Upekkhāca santasabhāvattā sukheeva saṅgahitāti. Evaṃ karontāca te dhammā tasmiṃ ārammaṇe tassa cittassa suṭṭhu ekaggabhāvatthāyaca honti. Ekaggabhāvotica ekaggatāyeva. Sāca ekaggatā tehi dhammehi tathā anuggahitā suṭṭhu balavatī hutvā sayaṃ kāmacchandavasena nānārammaṇesu cittavidhāvanaṃ nīvāretvā kasiṇanimittādike tasmiṃ ārammaṇe niccalaṃ ṭhatvā taṃārammaṇaṃ upagantvā nijjhāyati oloketi. Tasmā te sabbepi dhammā upanijjhāyanaṭṭhenapi jhānanti vuttāti. Tesuca tathā pavattamānesu tappaccanīkā nīvaraṇadhammā okāsaṃ alabhitvā manasmiṃpi pariyuṭṭhituṃ nasakkonti. Jhāpitānāma honti. Tasmā te paccanīkajjhāpanaṭṭhenapi jhānanti vuttāti. Evaṃ santepi yasmā jhāna magga sambodhisaṅkhātesu tīsu ṭhānesu dhammasāmaggī padhānaṃ hoti. Aṅgānaṃ samaggabhāveeva appanāpattivasena upanijjhāya nādi kiccasaṃsiddhito. Yasmāca ete dhammā vuttanayena visuṃvisuṃ attano kiccaṃ karontāpi cittassa ārammaṇe niccalappavatti saṅkhātaṃ ekameva upanijjhānakiccaṃ sādhenti. Tasmā rathaṅgānaṃ samudāyeeva rathavohāroviya tesaṃ samudāyeeva jhāna vohāro siddhoti veditabbo. Aparepana pañcannaṃpi tesaṃ ārammaṇābhiniropanādīni yathāsakaṃ kiccāniyeva visuṃ visuṃ upanijjhānakiccānināma hontīti paṭṭhāne jhānapaccayaṃ patvā sabbepete visuṃ visuṃ jhānapaccayaṃ sādhentiyeva. Tasmā te visuṃ visuṃpi jhānāniyeva hontīti sakkā vattuṃ. Yathāca pañcaṅgikaṃ sīlaṃ dasaṅgikaṃ sīlanti ettha pañcasamuditādīni tesaṃ sīlānaṃ pañcaṅgikā dināmalābhasseva kāraṇāni honti. Na sīlabhāvassa. Na hi pāṇātipātā veramaṇādikaṃ ekaṃpi samānaṃ sīlaṃnāma na hotīti. Evamevaṃ idhapi pañcasamuditādīni pañcaṅgikādi bhāvasseva pathamajjhānādi bhāvassevaca kāraṇāni. Napana jhānabhāvassāti nasakkā viññātuṃ. Itarathā jhānapaccaye jhānaṅgāni paccaniyāniyeva siyuntipi vadanti. Ettāvatā satipi imassa cittassa phassādīhipi sahitabhāve tesaṃ tathāvidhakiccavisesābhāvā idha aggahaṇantipi siddhaṃ nahotīti. Vicārapītisukhekaggatā saṅkhātena dutīyajjhānena sampayuttaṃ kusalacittaṃ dutīyajjhāna kusalacittaṃ, evaṃ sesesupi.
我來將這段巴利文完整直譯成簡體中文: 舍因寂靜性質攝於樂中。如是作時,這些法是爲了心在那所緣中善得一境性。一境性即是一境性。那一境性為彼等法如是攝受而善得有力,自己遮止心因欲貪而奔馳于種種所緣,住立不動于遍相等彼所緣中,趣近彼所緣而觀察、照見。因此說一切這些法也以觀察義為禪。當它們如是轉起時,彼等對治的蓋法不得機會,在意中也不能現行,名為被燒盡。因此說它們也以燒盡對治義為禪。雖如是,因為在禪、道、覺三處中法的和合為主,由諸支和合才能得安止而成就觀察等作用。又因這些法如說方式雖各自作自己的作用,卻完成心於所緣不動轉起即一觀察作用。因此應知如車支和合才有車的名言,如是它們和合才有禪的名言成就。但另有人說這五種各自的現行於所緣等作用即是各自的觀察作用,故在《發趣論》說到禪緣時它們各自都成就禪緣。因此可說它們各自也是禪。如"五支戒、十支戒"中,五等和合只是彼等戒得五支等名的因,不是戒性的因。因為離殺等即使是一個也都名為戒。如是此中也不能理解五等和合只是五支等性和初禪等性的因而非禪性的因。否則在禪緣中禪支將只是緣。雖然這心也與觸等相應,由於它們無如是特殊作用,此中不攝也不成就。與名為伺、喜、樂、一境性的第二禪相應的善心為第二禪善心,其餘也如是。
- Ettha siyā. Kenapana imesaṃ jhānānaṃ aṅgabhedo katoti. Puggalajjhāsayena katoti. Yohi vitakkasahāyo hutvā pañcaṅgikaṃ pathamajjhānaṃ uppādetvā tattha vasībhāvaṃ katvā punavitakke nibbindati. Tassa vitakkaṃ samatikkamitvā avitakkaṃ caturaṅgikaṃ jhānaṃ adhigantuṃ ajjhāsayo saṇṭhāti. Tadā so tameva pathamajjhānaṃ pādakabhāvatthāya daḷhaṃ samāpajjitvā vuṭṭhāya tena ajjhāsayena saheva punabhāvanaṃ anuyuñjanto avitakkaṃ caturaṅgikaṃ jhānaṃ adhigacchati. Tattha sā bhāvanāsayaṃ vitakkayuttāpi tena ajjhāsayena paribhāvitattā vitakkavirāga bhāvanānāma hoti. Tassā bhāvanāya. Balena taṃ jhānaṃ uppajja mānaṃ avitakkaṃ caturaṅgikaṃ uppajjati. Sesajjhānādhigamesupi esevanayoti. Evaṃ puggalajjhāsayena tesaṃ jhānānaṃ aṅgabhedo katoti veditabbo. Etthaca uttaruttarajjhānā dhigamane pādakabhāvatthāya purimapurimajjhānassa samāpajjanaṃ avassaṃ icchitabbaṃ. Heṭṭhimaṃ heṭṭhimaṃ paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hotīti aṭṭhakathāyaṃ vuttaṃ. Ajjhāsayabalenapana uttarajjhānaṃ uppajjamānaṃ pādakajjhānasadisaṃ nahoti. Pādakajjhānatohi puggalajjhāsayova balavataro. Tenāha bhagavā ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattāti. Ayañca attho upari lokuttaracittaṃ patvā āvi bhavissatīti.
我來將這段巴利文完整直譯成簡體中文: 49. 此中可問:以何而作這些禪的支分差別?答:以人的意樂而作。因為有人與尋為伴而生起五支初禪,在彼得自在後又厭離尋。他超越尋而生起欲證得無尋四支禪的意樂。那時他為作基礎而深入入定於彼初禪后出定,與彼意樂俱而再修習,證得無尋四支禪。此中彼修習雖自有尋,但因為被彼意樂所修練故名為離尋修習。由彼修習力,彼禪生起時成為無尋四支而生起。在證得其餘諸禪時也是此理。如是應知以人的意樂而作彼等禪的支分差別。此中在證得更上更上禪時,為作基礎而入定於前前禪是必須的。在義疏中說:"下下熟練禪為上上的足處。"但由意樂力而生起上禪不同於基礎禪。因為比基礎禪人的意樂更有力。故世尊說:"諸比丘,具戒者的心願成就,因為清凈。"此義到上面出世間心時將顯明。
- Ettha siyā. Kasmā idha saṅkhārabhedo navuttoti. Pāḷiyameva avuttattā. Kasmāca so pāḷiyaṃ avuttoti. Paṭipadā bhedavacaneneva siddhattāti. Tathāhi sabbesaṃpi lokiya lokuttarajjhānānaṃ sukhappaṭipadabhāve siddhe asaṅkhārikabhāvo siddhoyeva hoti. Dukkhappaṭipadabhāveca siddhe tesaṃ sasaṅkhārikabhāvo siddhoyeva hotīti. Kathaṃ viññāyatīti ce. Aṭṭhakathādassanato. Vuttañhetaṃ aṭṭhasāliniyaṃ -
Yo ādito kilese vikkhambhento dukkhena sasaṅkhārena sappayogena kilamanto vikkhambheti. Tassa dukkhā paṭipadā hoti. Yo kilese vikkhambhento sukhena akilamanto vikkhambheti. Tassa sukhāpaṭipadā hotīti.
Tathā sammohavinodanī visuddhimaggesupīti. Etthaca pubbavākye dukkhena sasaṅkhārena sappayogenāti diṭṭhattā paravākyepi sukhe na asaṅkhārena appayogenāti diṭṭhameva hoti. Tattha sasaṅkhārena sappayogenāti saṅkhārappayogasahitena kāmādīnavadassanādinā paccayagaṇenāti attho. Etena sabbesaṃ dukkhappaṭipadajjhānānaṃ sasaṅkhārikabhāvo vutto hoti. Asaṅkhārena appayogenāti saṅkhārappayogarahitena teneva paccayagaṇena. Etena sabbesaṃ sukhappaṭipadajjhānānaṃ asaṅkhārikabhāvo vutto hotīti. Khippābhiññajjhānānaṃpihi dukkhappaṭipadabhāve sati sasaṅkhārikatāva viññāyati. Dandhabhiññajjhānānaṃpi sukhappaṭipadabhāve sati asaṅkhārikatāva viññāyatīti. Yadievaṃ paṭipadārahitānaṃ magga siddhaupapattisiddhajjhānānaṃ kathaṃ saṅkhārabhedo siddhoti. Tesaṃpi vaḷañjanakāle samāpattippaṭibandhakānaṃ paccayānaṃ sannihitā sannihitavasena dukkhasukhappaṭipadabhāvasambhavo hotiyevāti. Tattha maggasiddhajjhānaṃnāma suddhavipassanāyānikānaṃ maggappaṭilābhena saheva siddhajjhānaṃ. Taṃ duvidhaṃ heṭṭhimamaggasiddhaṃ, arahattamaggasiddhanti. Tattha mahāsamayasutte āgatānaṃ pañcasatānaṃ bhikkhūnaṃ jhānaṃ heṭṭhima maggasiddhaṃ. Ānandattherassa jhānaṃ arahattamaggasiddhaṃ. Yaṃpi anāgāmīnaṃ ajānantānaññeva satthena hanitvā sahasā marantānaṃ uppannaṃ. Taṃpi maggasiddhagatikaṃ. Yopana aṭṭhasamāpattiyo bhāvetvā aññatarasmiṃ rūpi brahmaloke nibbatti. Tassa tā samāpatti yo tattha pākatikāeva honti. Idaṃ upapattisiddhanti. Ekasmiṃ bhavepi hi laddhajjhānāni vaḷañjanakāle sannihitapaccayavasena nānāpaṭipadāyuttāni hontīti. Jhānuppattippaṭipadā rahitattāvā asaṅkhārikajjhānesu tesaṃ saṅgaho yutto siyāti. Apica, nettipāḷiyaṃ sabbesaṃ lokiya lokuttarasamādhīnaṃ saṅkhārabhedo sarūpatova niddiṭṭho. Yathāha-dve samādhayo sasaṅkhāro samādhi asaṅkhāro samādhīti. Aṭṭhakathāyañca sukhappaṭipadā pubbakānaṃ dvinnaṃ dandhābhiññakhippābhiññasamādhīnaṃ asaṅkhārabhāvo dukkhappaṭipadā pubbakānaṃ dvinnaṃ sasaṅkhārabhāvoca vuttoti. Ettāvatā sabbesaṃ mahaggatalokuttarajjhānacittānaṃ asaṅkhārika sasaṅkhārikavasena visuṃ visuṃ duvidhabhāvo siddho hoti. Yasmāpana ayaṃ saṅkhāravohāro akusalānaṃpi sādhāraṇo. Paṭipadāvohāropana visesena paṭipattidhammesveva pākaṭo. Mahaggata lokuttaradhammāca ekantaṃ paṭipattidhammāeva. Tasmā tesaṃ bhedaṃ saṅkhāravasena avatvā paṭipadāvaseneva dhammasaṅgaṇi pāḷiyaṃpi vuttoti daṭṭhabbo. Ayamettha paramatthadīpanā.
我來將這段巴利文完整直譯成簡體中文: 50. 此中可問:為何此處不說行差別?答:因為經中未說。為何經中未說?因為由說道差別已成就。如是一切世間出世間禪成就樂道性時,已成就無行性。成就苦道性時,已成就有行性。若問如何知道?由見註釋。因為在《殊勝義注》中說: "最初遮止煩惱時,誰以苦、有行、有加行而疲倦地遮止,他為苦道。誰遮止煩惱時以樂而不疲倦地遮止,他為樂道。" 如是在《斷癡注》和《清凈道論》中也說。此中由見前句"以苦、有行、有加行",后句也見為"以樂、無行、無加行"。其中"有行有加行"即與行加行俱,以見欲過患等諸緣,此為義。由此說一切苦道禪的有行性。"無行無加行"即無行加行,以彼諸緣。由此說一切樂道禪的無行性。因為速通禪若有苦道性則了知為有行性,若遲通禪有樂道性則了知為無行性。若如是,無道的道得禪和生得禪如何成就行差別?它們在受用時也由現前不現前緣而有苦樂道性的可能。其中道得禪即純觀行者以得道而同時成就的禪。它有二種:下位道得和阿羅漢道得。其中《大會經》中所說五百比丘的禪是下位道得。阿難長老的禪是阿羅漢道得。又如不知的阿那含被刀殺而突然死時所生起的,也屬道得類。但修習八等至而生於某色梵天界者,他的彼等等至在彼是自然的,這是生得。因為即使在一生中得禪,在受用時依現前諸緣而有種種道相應。或因無禪生起道故,攝入無行禪是合理的。又,在《導論》經中明確指出一切世間出世間定的行差別,如說:"二定:有行定、無行定。"在註釋中說樂道為先的兩種遲通速通定為無行性,苦道為先的兩種為有行性。由此成就一切廣大和出世間禪心依無行有行各各二種。因為此行名言也通於不善,但道名言特別顯著于修習法,而廣大出世間法必定是修習法。因此應見它們的差別在《法集論》經中也不依行而只依道而說。這是此中的勝義燈。
51.[47] Yaṃpana vibhāvaniyaṃ
『『Sabbassapi jhānassa parikammasaṅkhātapubbābhisaṅkhārena vinā kevalaṃ adhikāravasena anuppajjanato asaṅkhārikantipi. Adhikārenaca vinā kevalaṃ parikammābhisaṅkāravaseneva anuppajjanato sasaṅkhārikantipi nasakkā vattu』』nti vuttaṃ. Tattha parikammasaṅkhāta.La. Asaṅkhārikantipi nasakkā vattunti idaṃ tāva nayujjati.
Na hi parikammasaṅkhāta pubbābhisaṅkhāro imasmiṃ saṅkhārabhede saṅkhāro evanāma hoti. Kasmā, jhānuppattiyā pakatipaccaya bhūtattā, tathāhi loke sāsaneca sabbaṃpi kusalākusala kammaṃ attano anurūpena parikammasaṅkhāta pubbābhisaṅkhārena vinā uppannaṃnāma natthi. Antamaso ālopabhikkhādānamattaṃpīti. Yañca cittaṃ yena attano anurūpena parikammasaṅkhātapubbā bhisaṅkhārena vinā na uppajjati. So tassa cittassa pakatipaccayagaṇeevaanto gadho hoti. Jhānānica lokiya lokuttara bhūtāni sabbāni attano anurūpena parikammasaṅkhāta pubbabhāgabhāvanā bhisaṅkhārena vinā uppannānināma natthīti so tesaṃ pakatipaccayagaṇesueva antogadho hotīti. Itarathā sabbaṃpi kusalākusala kammaṃ asaṅkhārikaṃ nāmanatthīti āpajjatīti.
[48] Yañca tattha
Adhikārenaca vinā kevalaṃ.La. Sasaṅkhārikantipi nasakkā vattunti vuttaṃ. Taṃpi na yujjatiyeva.
Na hi lokiyajjhānānināma adhikārena vinā nuppajjantīti atthi. Kevalaṃpana pubbe samathakammesu katādhikārassa sukhappaṭipadajjhānaṃ uppajjati. Akatādhikārassapana dukkhappaṭipadajjhānanti evameva aṭṭhakathāsu āgataṃ. Vuttañhi tattha yoca samathe akatādhikāro. Tassa dukkhā paṭipadā hoti. Katādhikārassasukhāti. Apica, purimabhave siddhaṃ adhikāraṃ gahetvā idha saṅkhārabhedavicāraṇāpi nayuttāeva. Kusalakriyajjhānesu hi sanni hitapaccayavaseneva tabbicāraṇā yuttāti.
[49] Ettāvatā
Athavātiādiko pacchima vikappopi paṭikkhitto eva hotīti.
- Ettha jhānaṃ anuyuñjantassa nimittuppādato pubbaṃ paṭipadāya khettaṃ, pacchā abhiññāya khettaṃ. Tattha pubbe viruddhapaccayānaṃ sannihitena kilamantassa sato paṭipajjantassa bhāvanā paṭipadā dukkhānāma hoti. Akilamantassa sukhā. Pacchāca dandhaṃ appanaṃ pattassa bhāvanābhiññā dandhābhiññānāma hoti. Khippaṃ pattassa khippābhiññānāma. Tattha pubbe dukkhā paṭipadā pacchā dandhaṃvā khippaṃvā uppannaṃ jhānaṃ dukkhappaṭipadaṃnāma karoti. Sukhāpana sukhappaṭipadaṃnāma karotīti. Dutīyajjhānādīsupana purimajjhāne nikanti vikkhambhanassa dukkhasukhatāvasena paṭipadābhedo veditabbo. Yopana etarahi gahaṭṭhovā pabbajitovā pubbabhave akatādhikāropi antarāyikadhammamutto kalyāṇapaṭipattiyaṃ ṭhito chinnapalibodho pahitatto jhānaṃ bhāveti. Tassa jhānabhāvanā nasampajjatīti natthīti niṭṭhamettha gantabbanti. [Kusalajjhānaṃ]
我來將這段巴利文完整直譯成簡體中文: 51.[47] 但在《明晰疏》中說: "一切禪無名為預備的前行而僅依增上力不生起,故不能說為無行。無增上力而僅依預備前行不生起,故也不能說為有行。"其中"預備...不能說為無行"這首先不合適。 因為名為預備的前行在此行差別中不名為行。為什麼?因為是禪生起的自然緣。如是在世間和教法中,一切善不善業無不依適合自己的名為預備的前行而生起,乃至施一團食物也是如此。凡心不依適合自己的名為預備的前行不生起者,那屬於彼心的自然諸緣中。一切世間出世間禪無不依適合自己的名為預備的前分修習行而生起,故那屬於它們的自然諸緣中。否則將成一切善不善業都無名為無行。 [48] 又其中說: "無增上力而僅...也不能說為有行。"這也不合適。 因為沒有世間禪無增上力而不生起。只是先前于止業有增上力者生起樂道禪,無增上力者生起苦道禪,如是在註釋中說。因為其中說:"誰于止無增上力,他為苦道;有增上力者為樂。"又,取前產生就的增上力而在此考察行差別也不合適。因為在善唯作禪中只應依現前緣而考察。 [49] 由此: "或者"等後分別也被否定。 52. 此中修習禪者在相生起前是道的地,后是通的地。其中先前有違逆緣現前而疲倦修習者,修習為苦道;不疲倦者為樂道。後來遲得安止者,修習通為遲通;速得者為速通。其中先前苦道後來或遲或速生起的禪名為苦道禪,但樂道者名為樂道禪。但在第二禪等中,應知依前禪欲樂的遮止苦樂性而有道差別。但現今在家或出家,雖前生無增上力,若離障礙法而住善行,斷諸牽絆,發心修禪者,無有禪修習不成就。此中應如是結論。[善禪]
- Vipākajjhāne kāmakusalaṃ appanaṃ apattaṃ mudubhūtaṃ dubbalaṃ hoti. Parittesu nānākiccaṭṭhānesuca hīnesupi attabhāvesuca vipaccati. Tasmā taṃ attanā asadisaṃpi vipākaṃ janeti. Mahaggatakusalaṃpana appanāpattaṃ tikkhaṃ balavaṃ hoti. Uḷāre brahmattabhāve bhavaṅgaṭṭhānesuyeva vipaccati. Tasmā taṃ sadāpi attanā sadisameva vipākaṃ janeti. Teneva vitakkavicārapīti sukhekaggatā sahitantiādinā vipākaṃpi sabbaso kusala sadisameva dasseti.
[50] Anantarabhaveyeva phaladānattā taṃ attanā sadisameva vipākaṃ janetītica vadanti, taṃ na sundaraṃ.
Evañhi sati kāmakusalaṃpi sattamajavanaṃ attanā sadisavipāka meva janeyyāti. Yasmāca kusalameva niranusayasantāne pavattaṃ kriyajjhānaṃ nāma hoti. Tasmā kriyacittaṃpi kusala sadisameva dasseti.
54.Pañcadhātiādisaṅgahagāthā. Tattha jhānabhedenāti pathamajjhānādīhi pañcahi jhānehi sampayogabhedena. Rūpāvacaramānasaṃ jhānabhedena pañcadhā hoti. Pathamajjhānikaṃ, dutīyajjhānikaṃ, tatīyajjhānikaṃ, catutthajjhānikaṃ, pañcamajjhānikanti evaṃ pañcavidhaṃ hotīti attho. Tameva puññapākakriyābhedena pañcadasadhā bhaveti yojanā.
[51] Vibhāvaniyaṃ pana
Jhānabhedenāti jhānaṅgehi sampayogabhedenāti vuttaṃ. Taṃ na sundaraṃ.
Añño hi jhānabhedo. Añño jhānaṅgabhedo. Tattha pathamaṃ jhānaṃ dutīyaṃ jhānantiādijhānabhedo. Pathamajjhāne pañca aṅgāni. Dutīyajjhāne cattārītiādi jhānaṅgabhedo. Tesu idha jhānabhedova adhippeto. Na jhānaṅgabhedo. Cittañhi jhānabhede neva pañcavidhaṃ hoti. Najhānaṅgabhedena. Jhānameva pana jhānaṅgabhedena pañcavidhanti.
[52] Yañca tattha
『『Pañcadhāti pañcaṅgikaṃ caturaṅgikaṃ tivaṅgikaṃ duvaṅgikaṃ puna duvaṅgikanti pañcavidhaṃ hotī』』ti vuttaṃ. Taṃpi na sundaraṃ.
Jhānameva hi pañcaṅgikādi hoti. Na cittanti.
Rūpāvacara cittassa paramatthadhīpanā.
我來將這段巴利文完整直譯成簡體中文: 53. 在異熟禪中,欲界善未達安止而成柔軟微弱,在有限的種種作用處和低劣的自體中成熟。因此它生起與自己不同的異熟。但廣大善達到安止而銳利有力,在殊勝的梵天自體中只在有分處成熟。因此它永遠只生起與自己相同的異熟。所以以"與尋、伺、喜、樂、一境性俱"等方式顯示異熟也完全與善相同。 [50] 他們說因為在無間生中給果故生起與自己相同的異熟,這不好。 因為如是則欲界善的第七速行也應生起與自己相同的異熟。又因為善在無隨眠相續中轉起即名為唯作禪。因此也顯示唯作心與善相同。 54. "五種"等是攝頌。其中"依禪差別"即依初禪等五禪的相應差別。色界意依禪差別為五種。即初禪、第二禪、第三禪、第四禪、第五禪,如是為五種,此為義。它依福、異熟、唯作差別成為十五種,此為結合。 [51] 但在《明晰疏》中說: "依禪差別即依禪支相應差別。"這不好。 因為禪差別是一回事,禪支差別是另一回事。其中初禪、第二禪等是禪差別。初禪五支,第二禪四支等是禪支差別。在這些中此處只意指禪差別,不是禪支差別。因為心依禪差別成為五種,不依禪支差別。而禪依禪支差別為五種。 [52] 又其中說: "五種即五支、四支、三支、二支、又二支為五種。"這也不好。 因為只是禪為五支等,不是心。 色界心的勝義燈。
- Idāni yathānuppattaṃ arūpacittaṃ niddisanto ākāsānañcā yatanakusalacittantiādi māha. Tattha bhuso kāsati dibbatīti ākāso. So hi sayaṃ sarūpato anupalabbhamānopi candasūriyobhāsādīnaṃ vasena ativijjotamānoviya khāyatīti. Nakassati chedana bhedana vasena na vilekhīyatīti akāso. Akāsoeva ākāso tipi vadanti. So pana ajaṭākāso paricchinnākāso kasiṇugghāṭimākāso rūpakalāpaparicchedākāsoti catubbidho hoti. Tattha idha kasiṇugghāṭimākāso adhippeto. So hi anantena ajaṭākāsena saha ekībhūtoviya hoti. Yogināca anantabhāvena pharīyati. Tasmā ananto ākāsoti ākāsānanto. Nāssa uppādantovā vayantovā paññāyatīti anantotipi vuttaṃ. Soyeva ākāsānañcaṃ. Sakatthe yakārena saha siddhattā. Yathā pana devānaṃ adhiṭṭhānavatthu devāyatananti vuccati. Tathā idhapi tasmiṃ appanāpattassa sasampayuttassa jhānassa adhiṭṭhānaṭṭhena tadeva āyatanantipi vuccati. Iti ākāsānañcaṃ āyatanamassāti ākāsānañcāyatanaṃ. Cittacetasikarāsi.
Ākāsānañcā yatananti ākāsānañcā yatanaṃ samāpannassavā upapannassavā diṭṭhadhammasukhavihārissavā citta ceta sikādhammāti hi vibhaṅge vuttaṃ.
Ākāsānañcāyatane pavattaṃ kusalacittanti ākāsānañcāyatanakusalacittaṃ. Viññāṇañcāyatananti ettha viññāṇaṃnāma ākāsānañcāyatanacittameva. Taṃpana sayaṃ uppādādi antavantaṃpi anantasaññite ākāse pavattanato anantanti vuccati. Koṭṭhāsatthovā antasaddo. Attano uppādādīsu koṭṭhāsesu ekadese aṭṭhatvā sakalassa pharaṇavasena tadārammaṇāya bhāvanāya pavattanato anantanti vuccati. Anantasaññitevā ākāse pavattanato anantanti evaṃ tadārammaṇāya bhāvanāya pavattattā anantanti vuccati. Anantasaññitevā ākāse attano pharaṇākāra vasenapi anantanti vattuṃ yujjatiyeva. Anantaṃ viññāṇanti viññāṇānantaṃ. Tameva viññāṇañcaṃ niruttinayena, viññāṇañcaṃ āyatanaṃ assāti viññāṇañcāyatanaṃ. Viññāṇañcāyatana saṅkhāte cittacetasikarāsimhi pavattaṃ kusalacittantisamāso.
Viññāṇañcāyatananti viññāṇañcāyatanaṃ samāpannassavā upapannassavādiṭṭhadhammasukhavihārissavācittacetasikādhammātihi vibhaṅge vuttaṃ.
[53] Vibhāvaniyaṃ pana mahāṭīkāyañca
『『Dutīyā ruppa viññāṇena añcitabbaṃ pāpuṇitabbanti viññāṇañca』』ntipi vuttaṃ. Taṃ pāḷiyā na sameti.
我來將這段巴利文完整直譯成簡體中文: 55. 現今為顯示如次第的無色心而說"空無邊處善心"等。其中遍照故為虛空。因為它雖自體不可得,但因日月光明等而顯得極為明亮。不被切斷破壞故為無空,無空即虛空,如是也說。它有四種:自然空、限定空、遍除空、色聚分限空。其中此處意指遍除空。因為它與無邊自然空似成一體,瑜伽者以無邊性遍滿。因此無邊虛空為虛空無邊。因為不見它的生邊或滅邊,也說為無邊。它即虛空無邊,因與雅字俱而成就自義。如諸天的住處稱為天處,如是此中也因它是得安止的與相應禪的住處義而稱為處。如是虛空無邊是它的處故為空無邊處,即心心所蘊。 因為在《分別論》中說:"空無邊處即已入、已生或現法樂住空無邊處者的心心所法。" 在空無邊處轉起的善心為空無邊處善心。在識無邊處中,識即空無邊處心。它雖自己有生等邊際,但因轉起于名為無邊的虛空故說為無邊。或邊是分的義。因不住于自己生等諸分中的一分,由遍滿一切而轉起緣彼的修習故說為無邊。或因轉起于名為無邊的虛空故說為無邊,如是因緣彼的修習轉起故說為無邊。或因在名為無邊的虛空中以自己遍滿行相故說為無邊也是合適的。無邊識為識無邊,它即識無邊,依詞源法則,識無邊是它的處故為識無邊處。在名為識無邊處的心心所蘊中轉起的善心為複合詞。 因為在《分別論》中說:"識無邊處即已入、已生或現法樂住識無邊處者的心心所法。" [53] 但在《明晰疏》和《大復注》中說:"應為第二無色識所到達故為識無邊。"這與經文不符。
Anantaṃ viññāṇanti tadeva viññāṇaṃ ñāṇena phuṭṭhaṃ manasikaroti, anantaṃ pharati. Tena vuccati anantaṃ viññāṇantītihi vuttaṃ. Etena ca taṃviññāṇaṃ ekantena anantavisesanayuttaṃ hotīti viññāyatīti. Tameva ākāsantipi pāṭho. Ākiñcaññāyatananti ettha kiñci kiñcananti atthato ekaṃ appamattakassa nāmaṃ. Natthi kiñcanaṃ appamattakaṃ antamaso bhaṅgamattaṃpi avasiṭṭhaṃ assa pathamā ruppaviññāṇassāti akiñcanaṃ. Akiñcanassa bhāvo ākiñcaññaṃ. Pathamāruppaviññāṇābhāvo. So hi natthi kiñcīti manasikāra vasena taṃnāmaṃ labhatīti. Ākiñcaññaṃ āyatanamassātiādi vuttanayameva. Nevasaññā nāsaññāyatananti ettha oḷārika saññaṃ sandhāya nevatthi saññā assāti nevasaññaṃ. Sukhumasaññaṃ sandhāya naca natthi saññā assāti nāsaññaṃ, nevasaññañca taṃ nāsaññañcāti nevasaññā nāsaññaṃ majjhe dīghaṃ katvā, citta cetasikarāsieva. Tameva yogino sukhavisesānaṃ adhiṭṭhānaṭṭhena āyatananti nevasaññā nāsaññāyatanaṃ. Tasmiṃ pavattaṃ kusala cittanti samāso. Athavā. Saññāyeva paṭusaññākiccassa abhāvato nevasaññāca hoti. Saṅkhārāvasesa sukhumabhāvena vijjamānattā asaññāca nahotīti katvā nevasaññānā saññānāma, sāyeva āyatanaṃ, tenaca sampayuttaṃ kusala cittanti samāso. Etthaca yasmā ādito paṭṭhāya oḷārike nīvaraṇadhamme vitakkādikeca pajahitvā sesadhammeca bhāvanā balena uparupari sukhumabhāvaṃ pāpetvā anukkamena paṭipajjantā sukhumaṭṭhena lokiyadhammesu muddhabhūtaṃ imaṃ samāpattiṃ pāpuṇanti. Tasmā idha cittaṃpi nevacittanācittameva hoti. Phassopi neva phassanāphassoeva hoti, tathā vedanādayopīti. Tasmā idhasaññāggahaṇaṃ desanāsīsamattanti daṭṭhabbaṃ. Vipākesu viññāṇañcāyatananti ettha viññāṇanti pathamāruppakusala viññāṇameva. Tañca atītānantarabhave pavattaṃ daṭṭhabbaṃ. Akiñcana bhāvoca tasseva natthi bhāvoti. Kriyacittesu pana viññāṇaṃ nāma kusalabhūtaṃ kriyabhūtañca duvidhaṃ pathamāruppaviññāṇaṃ veditabbaṃ. Akiñcanabhāvoca tasseva duvidhassa viññāṇassa abhāvo yevāti.
- Saṅgahagāthāyaṃ ārammaṇappabhedenāti ālambi tabbānaṃ kasiṇugghāṭimākāsādīnaṃ catunnaṃ ārammaṇānaṃ pabhedena. Duvidhaṃhi idha ārammaṇacatukkaṃ, atimikkatabba catukkaṃ, ālambi tabba catukkañca. Tattha pathamāruppe rūpapañcamajjhānassa ārammaṇa bhūtaṃ. Kasiṇanimittaṃ atikkami tabbaṃnāma. Taṃ ugghāṭetvā laddhaṃ ākāsaṃ ālambitabbaṃ nāma. Dutīyāruppe pathamāruppassa ārammaṇabhūtaṃ ākāsaṃ atikkamitabbaṃnāma. Pathamāruppaviññāṇaṃ ālambi tabbaṃnāma. Tatīyāruppe taṃpathamāruppaviññāṇaṃ atikkamitabbaṃnāma. Tassa natthibhāvo ālambitabbaṃnāma. Catutthāruppe so natthi bhāvo atikkamitabbaṃ nāma. Tatīyāruppaviññāṇaṃ ālambi tabbaṃ nāmāti. Tattha kiñcāpi imaṃ āruppamānasaṃ catunnaṃ atikkami tabbānaṃpi bhedena catubbidhaṃ hoti, tathāpi ākāsānañcāya tanantiādinā idha ālambitabbānaññeva sarūpato gahitattā tesaṃ bhedena imassa bhedo pākaṭoti daṭṭhabbaṃ. Āruppamānasaṃ ālambaṇappabhedena catudhā ṭhitaṃ. Tadeva puññapāka kriyabhedena dvādasadhā ṭhitanti yojanā.
Arūpacittassa paramatthadīpanā.
我來將這段巴利文完整直譯成簡體中文: "無邊識"即彼識被智觸而作意,遍滿無邊。因此說為"無邊識"。由此了知彼識必定與無邊限定相應。也有"彼虛空"的讀法。在無所有處中,"某物所有"義即微量的名稱。彼第一無色識無所有,連毀壞量也無餘,故為無所有。無所有的狀態為無所有性,即第一無色識的無有。因為依"無所有"作意而得此名。"無所有是它的處"等如前說法。在非想非非想處中,關於粗想說"它無想"故為非想,關於細想說"它非無想"故為非非想,非想且非非想為非想非非想,作中間長音,即心心所蘊。它因為是瑜伽者殊勝樂的住處義故為處,為非想非非想處。在彼轉起的善心為複合詞。或者,因無粗想作用故是非想,因有行余的細性存在故非無想,如是名為非想非非想,它即是處,與彼相應的善心為複合詞。此中因為從開始斷除粗的蓋法和尋等,其餘諸法也以修習力使之漸次成為細性,次第修習而得此在世間法中以細性為頂的等至。因此此處心也即是非心非非心,觸也即是非觸非非觸,如是受等也是。因此此處取想只應視為說法的主要。在異熟中"識無邊處"的識即第一無色善識,應見它轉起於過去無間生。無所有性即是彼的無有。但在唯作心中,識名應知為善的和唯作的兩種第一無色識。無所有性即是彼兩種識的無有。 56. 在攝頌中"依所緣差別"即依所緣的遍除空等四種所緣的差別。此中所緣四法有二種:應超越四法和應所緣四法。其中在第一無色中色第五禪的所緣成為遍相名為應超越,遍除它而得的虛空名為應所緣。在第二無色中第一無色的所緣成為虛空名為應超越,第一無色識名為應所緣。在第三無色中彼第一無色識名為應超越,它的無有名為應所緣。在第四無色中彼無有名為應超越,第三無色識名為應所緣。此中雖然此無色意也依四種應超越而成四種,但因此處以"空無邊處"等只取應所緣的自性,應見依它們的差別而顯明此差別。無色意依所緣差別住立四種,它依福、異熟、唯作差別住立十二種,此為結合。 無色心的勝義燈。
- Idāni yathānuppattaṃ lokuttara cittaṃ dassento sotāpattimaggacittantiādimāha. Tattha savati sandati anivattagamanavasena pavattatīti soto, gaṅgādīsu jalappavāho. Sohi pabhavato paṭṭhāya yāvamahāsamuddā antarā anivatta māno savati sandati pavattatīti. Sotoviyāti soto. Aṭṭhaṅgiko ariyamaggo, yathāha-yokho āvuso ariyo aṭṭhaṅgiko maggo. Seyyathidaṃ, sammādiṭṭhi. La. Sammāsamādhi. Ayaṃ vuccatāvuso sototi. Ayaṃpihi yadā uppajjati. Tato paṭṭhāya ānubhāvapharaṇavasena yāvaanupādisesanibbānadhātuyā antarā anivattamānoyeva hutvā savati sandati pavattatīti. Yathāha -
Seyyathāpi bhikkhave yākāci mahānadiyo. Seyyathidaṃ. Gaṅgā, yamunā, aciravatī, sarabhū, mahī. Sabbā tā samuddaninnā honti samuddapoṇā samuddapabbhārā. Evameva kho bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento bahulikaronto nibbānaninno hoti nibbānapoṇo nibbāna pabbhāroti.
Etthaca tena tena maggena pahīnānaṃ kilesānaṃ puna anupagamana vasena saddhādīnaṃ indriyānaṃ anukkamena paripākagamanavasenaca anivattagamanaṃ daṭṭhabbaṃ. Yathāha -
Seyyathāpi bhikkhave ghaṭo nikkujjo vamateva udakaṃ. Nopaccāvamati. Evamevakho bhikkhave ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento bahulikaronto vamateva pāpake akusale dhamme. Nopaccāvamatīti. Yathācāha-sotāpatti maggaññāṇena ye kilesā pahīnā, te kilese napuneti napacceti napaccāgacchatītiādi.
Yathāca puthujjanā pahīnepi kilese puna upagacchanti. Tihe tukabhūtāpi puna dvihetukāhetukabhāvaṃ gacchanti. Yato te uparibhavagge nibbattāpi puna apāyesu sandissanti. Sīlavantāpi puna dussīlā honti. Samāhitāpi puna ummattakāvā khittacittāvā honti. Paññavāpi puna duppaññā eḷamūgā honti. Natathā ariyā. Tepana tena tena maggena pahīne kilese puna naupagacchanti. Puthujjanabhāvaṃvā heṭṭhimāriya bhāvaṃvā na gacchanti. Anukkamena saddhādīnaṃ indriyānaṃ paripakkabhāvameva upagacchantīti. Sabbañcetaṃ ariyamaggasseva ānubhāvena siddhanti sototināmaṃ mūlappabhavabhūte tasmiṃ maggeeva niruḷhanti daṭṭhabbaṃ. Tassa sotassa ādito pajjanaṃ pāpuṇanaṃ sotāpatti. Sotāpattiyā adhigamamāno maggo sotāpattimaggo. Athavā, dhammasota samāpanno ariyoti pavuccatīti vuttattā sabbe ariyasantānagatā lokiya lokuttarabhūtā bodhipakkhiyadhammā upari sambodhiparā yanatāvasena anupādisesanibbāna parāyanatāvasenaca anivatta gatiyā pavattamānā yathāvuttena atthena sototi vuccanti. Taṃ sotaṃ ādito pajjanti pāpuṇanti etāya paṭipadāyāti sotāpatti. Sotāpattica sā maggocāti sotāpattimaggo, pathamamaggasaṅkhātāya sotāpattiyā aṅganti sotāpatti yaṅgantihi aṭṭhakathāyaṃ vuttaṃ, maggotica patho upāyo. Nibbānaṃ maggeti, nibbānatthikehi maggīyati, kilese mārento gacchatīti maggotica vadanti.
[54] Vibhāvaniyaṃ pana
Ariyamaggasotassa ādito pajjanaṃ etassāti sotāpatti. Puggaloti vuttaṃ. Taṃ na sundaraṃ.
Na hi puggale pavatto sotāpattisaddo katthaci diṭṭhoti.
[55] Etena tassa maggo sotāpattimaggoti idaṃpi paṭikkhittaṃ hoti.
Sotāpattimaggena sampayuttaṃ cittaṃ sotāpattimaggacittaṃ.
[56] Ṭīkāsu pana
Sotāpattiyā laddhaṃ maggacittaṃ sotāpatti maggacittanti vuttaṃ. Taṃ na sundaraṃ.
我來將這段巴利文完整直譯成簡體中文: 57. 現今為顯示如次第的出世間心而說"須陀洹道心"等。其中流動、流向、以不退轉行相轉起故為流,如恒河等水流。因為它從源頭直到大海中間不退轉而流動、流向、轉起。如流故為流。八支聖道,如說:"諸友,何為聖八支道?即正見乃至正定。諸友,此名為流。"因為這也當生起時,從此以遍滿威力而直到無餘涅槃界中間必定不退轉而流動、流向、轉起。如說: "諸比丘,譬如任何大河,如恒河、閻牟那河、阿夷羅跋提河、舍牟河、摩希河,一切皆向海傾、赴海、臨海。如是諸比丘,比丘修習多作八支聖道,向涅槃傾、赴涅槃、臨涅槃。" 此中應見以各道所斷諸煩惱不再生起,以信等諸根次第成熟而不退轉。如說: "諸比丘,譬如倒瓶只出水,不再入。如是諸比丘,修習多作八支聖道,只出惡不善法,不再入。"又如說:"以須陀洹道智所斷煩惱,彼等煩惱不再來、不再返、不再回。" 如凡夫斷煩惱后再生起,三因者再成二因無因,故生於有頂天后再見於惡趣。持戒者再成破戒,得定者再成狂亂心,有慧者再成愚癡啞者。聖者不如是,以各道所斷煩惱不再生起,不再成凡夫或下位聖者,次第至信等諸根成熟。一切此等由聖道威力成就,應見流之名建立於彼作為根本源頭的道。初得彼流為須陀洹。為證得須陀洹而行道為須陀洹道。或者,因說"入法流者名為聖",故一切聖相續中的世間出世間覺支法,以趣向正覺和趣向無餘涅槃而不退轉行相轉起,如所說義稱為流。初得此流之行道為須陀洹。須陀洹且是道為須陀洹道。在註釋中說:"是名為須陀洹的第一道的支分",道即路、方便。尋求涅槃,被求涅槃者尋求,殺煩惱而行故說為道。 [54] 但在《明晰疏》中說: "初得聖道流者為須陀洹補特伽羅。"這不好。 因為未見須陀洹語用於補特伽羅。 [55] 由此"彼之道為須陀洹道"這也被否定。 與須陀洹道相應的心為須陀洹道心。 [56] 但在諸復注中說: "由須陀洹得的道心為須陀洹道心。"這不好。
Na hi cittasaddasambandho sotāpattisaddo katthaci pāḷiyaṃ diṭṭhoti.
以下是巴利文的完整中文直譯: 確實在聖典中從未見過'心'與'入流'這兩個詞的詞義關聯。
- Paṭisandhivasena sakiṃ imaṃlokaṃ āgacchati sīlenāti sakadāgāmī. Dutīyaphalaṭṭho. So hi asamucchinnakāma rāgānusayattā kāmalokāgamana kilesasabbhāvena taṃ sabhāvānāti vattanato upari bhavagge ṭhitopi paṭisandhivasena puna imaṃ kāmadhātuṃ āgamanappakatikoeva hotīti. Vuttañhetaṃ catukkanipāte -
Idha sāriputta ekaccassa puggalassa orambhāgiyāni saṃyojanāni appahīnāni honti, so diṭṭhevadhamme nevasaññānāsaññāyatanaṃ upasampajja viharati. So aparihīno kālaṃ kurumāno nesaññānāsaññā yatanupagānaṃ devānaṃ sahabyataṃ upapajjati. So tato cuto āgāmī hoti āgantvā itthattaṃ. Idha pana sāriputta ekaccassa puggalassa orambhāgiyāni saṃyojanāni pahīnāni honti, so diṭṭheva.La. So tato cuto anāgāmī hoti anāgantvā itthattanti.
Aṭṭhakathāyañca itthattanti imaṃ kāmāvacara pañcakkhandha bhāvanti vuttaṃ. Ayañca attho kilesagativasena vutto. Na puggala gativasena. Na hi brahmabhūtā sotāpanna sakadā gāmino paṭipaṭisandhivasena heṭṭhimaṃpi brahmalokaṃ āgacchanti. Kuto kāma lokaṃ. Kathaṃ viññāyatīti ce. Anusayayamake –
Kāmadhātuyā cutassa rūpadhātuṃ arūpadhātuṃ upapajjantassa kassaci sattaanusayā anusenti, kassaci pañcaanusayā anusenti, kassaci tayo anusayā anusentīti vatvā rūpa dhātuyā arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa satteva anusayā anusentīti.
Vuttattā viññāyati. Tattha purimavākye puthujjanassa vasena satta. Dvinnaṃ sotāpannasakadāgāmīnaṃ vasena pañca. Anāgāmissa vasena kayoti vuttaṃ, pacchimavākyepana brahmabhūtānaṃ sotā pannasakadāgāmianāgāmīnaṃ paṭisandhivasena kāmalokaṃ gamanassa natthitāya kevalaṃ puthujjanasseva vasena sattevāti vuttaṃ. Dhammahadaya vibhaṅgaṭṭhakathāyañca –
『『Rūpāvacare nibbattā sotāpannasakadāgāmino napuna idhā gacchanti, tattheva parinibbāyanti. Etehi jhānaanāgāmino nāmā』』ti ca. 『『Navasu brahmalokesu nibbattaariya sāvakānaṃ tatrupa pattipi hoti uparūpapattipi. Naheṭṭhu papatti. Puthujjanānaṃpana tatrupapattipi hoti uparūpapatti heṭṭhupapattipī』』ti ca.
Vuttaṃ. Tañcakho anāgamanaṃ maggasahāyena jhānānubhāveneva siddhaṃ. Namaggānubhāvenāti. Etthaca imaṃ lokanti padassa imaṃ manussalokanti vā imaṃ kāmāvacaralokantivā dvidhāpi attho aṭṭhakathāsu vutto. Tattha purimasmiṃ atthe sati āgacchatīti etassa devalokato āgacchatīti attho. Pacchimasmiṃ pana brahmalokatopi ca āgacchatīti. Pāḷiyaṃpana pacchimatthova vuttoviya dissati. Vuttañhetaṃ puggalapaññattiyaṃ anāgantvā itthattaṃ anāgāmī tena daṭṭhabbo. Āgantvā itthattaṃ sotāpannasakadā gāmino tena daṭṭhabbāti. Etthaca anāgantvā itthattanti iminā imaṃ kāmāvacaralokaṃ na āgacchatīti anāgāmīti atthaṃ dasseti. Āgantvā itthattanti imināpana dvepi sotāpannasakadāgāmino sakiṃ puna imaṃ kāmāvacaralokaṃ āgacchantīti sakadāgāminoti atthaṃ dasseti. Kasmā, nirantaravākyesu ṭhitānaṃ dvinnaṃitthatta saddānaṃ nānātthā sambhavato. Majjhimapaṇṇāseca kaṇṇakattha sutte -
Yo so mahārāja brahmā sabyāpajjho, so brahmā āgantā itthattaṃ. Yoso brahmā abyāpajjho, so brahmā anāgantā itthattanti.
這是巴利文的完整中文直譯: 以結生之力一次來到此世間之人,稱為一來者。這是第二果位。因為他尚未完全斷除欲貪隨眠,由於趣向欲界的煩惱依然存在,即使住于有頂,也仍具有以結生之力再次來到欲界的本性。正如四集中所說: "舍利弗,在此,某些人尚未斷除五下分結,他在現法中成就非想非非想處而住。他在未退失的情況下命終,投生到非想非非想處天。從那裡死後成為還來者,返回此處。舍利弗,在此,某些人已斷除五下分結,他在現法中等等...從那裡死後成為不還者,不再返回此處。" 註釋書中說"此處"即是欲界五蘊的狀態。這個意思是就煩惱之趣而說,不是就人之趣而說。因為已成為梵天的須陀洹和斯陀含,不會以結生之力來到下層梵天界,更不用說欲界了。如何得知呢?在《隨眠雙論》中: "從欲界死而投生色界、無色界者,有的具七隨眠,有的具五隨眠,有的具三隨眠",之後說"從色界、無色界死而投生欲界者,只具七隨眠。" 由此可知。其中前句是就凡夫說七隨眠,就兩種須陀洹和斯陀含說五隨眠,就阿那含說三隨眠。而後句中,由於已成為梵天的須陀洹、斯陀含、阿那含不會以結生之力來到欲界,所以只就凡夫而說七隨眠。在《法心分別註釋》中也說: "投生色界的須陀洹、斯陀含不再來此,即在彼處般涅槃。這些稱為禪那不還者。""投生九梵天界的聖弟子可以往生同層或上層,但不會往生下層。而凡夫則可以往生同層、上層或下層。" 這種不再來是通過禪那力與道力共同成就的,不是單靠道力。此處"此世間"一詞,註釋書中解釋為"此人間"或"此欲界"兩種含義。若依前義,則"來"指從天界而來;若依后義,則也包括從梵天界而來。但在經典中似乎主要是后一種含義。如在《人施設論》中說:"不來此處者應知為不還者,來此處者應知為須陀洹和一來者。"此處"不來此處"說明不還者不再來到此欲界,而"來此處"說明兩種須陀洹和一來者還會再一次來到此欲界,這是因為在相鄰句子中的兩個"此處"不能有不同含義。在《中分五十經》的《耳環經》中也說: "大王,那個有瞋恚的梵天會來此處,那個無瞋恚的梵天不來此處。"
Bhagavatā vuttaṃ. Tattha sabyāpajjhoti etena puthujjanena saha sotāpannasakadāgāmibhūtā brahmāno gahitā honti. Tehi paṭighānusayassa appahīnattā cetasikadukkhasaṅkhātaṃ byāpajjhaṃpi apahīnamevāti sabyāpajjhānāma. Āgantā itthattanti imaṃ kāmalokaṃ paṭisandhivasena puna āgamanasīlo āgamanappakatikoti attho. Tabbiparītena pacchimassa vākyassa attho veditabbo. Tesupana dvīsu sakadāgāmīsu purimassa anaññasā dhāraṇeneva sabbapathamaṃ ariya magga sotādhi gamana guṇena sotāpanno tveva nāmaṃ siddhanti daṭṭhabbaṃ. Puggalagativasena panettha brahmaloke ṭhitānaṃ sattakkhattuparamatādibhāvoviya sakadāgāmibhāvopi natthi. Pathamadutīyaphalaṭṭhāpihi tattha anāgāmisaṅkhyameva gacchanti. Tasmā sakadāgāmīti idaṃ kāmajātikā naṃeva dutīyaphalaṭṭhānaṃ siddhaṃ nāmanti katvā tesaṃ kāmaloke eva heṭṭhuparupapatti vasena sakiṃ āgamanaṃ aṭṭhakathāsu vuttanti daṭṭhabbaṃ. Evañca katvā pāḷiyaṃpi pañcannaṃ idha niṭṭhā sattakkhattuparamassa kolaṃkolassa ekabījissa sakadāgāmissa yoca diṭṭheva dhamme arahāti vuttanti. Sopana chabbidho hoti. Idhapatvā idhaparinibbāyī, tattha patvā tattha parinibbāyī, idhapatvā tattha parinibbāyī, tattha patvā idha parinibbāyī, idhapatvā tatthanibbattitvā idha parinibbāyī. Tatthapatvā idhanibbattitvā tatthaparinibbāyīti. Tattha idha patvā idha parinibbāyīti idha manussabhave sakadāgāmimaggaṃ patvā idhamanussa bhaveyeva arahattamaggaṃ labhitvā parinibbāyanadhammo. Tattha patvā tattha parinibbāyīti tasmiṃdevaloke sakadāgāmimaggaṃ patvā tasmiṃ devalokeyeva arahattamaggaṃ labhitvā parinibbāyanadhammo. Nibbattitvāti paṭisandhiggahaṇavasena uppajjitvā. Yesaṃ pana imaṃ lokanti padassa imaṃ manussalokanti attho. Tesaṃ so pañcavidhoyeva vutto, na chaṭṭho puggalo.
Vibhāvaniyañca
『『Pañcasu sakadāgāmīsu pañcamakova idhādhippeto, so hi ito gantvā puna sakiṃ idha āgacchatī』』ti vuttaṃ.
Mahāparinibbāna suttaṭṭhakathāyaṃ pana mahāvagga saṃyuttaṭṭhakathā yañca sopi chaṭṭho puggalo sakiṃ āgamanaṭṭhena āgatoyeva. Yasmāca sabbaññubuddhāpi yāva uparimaggo nāgacchati. Tāva pathamaphalaṭṭhabhūtā sattakkhattu paramatāyaṃviya dutīyaphalaṭṭhabhūtā sakiṃ āgamanappakatiyaṃ saṇṭhitāyeva honti. Tasmā idha koci dutīyaphalaṭṭho sakiṃ āgamanaṭṭhena nippariyāyena sakadā gāmīnāma na nahotīti sabbopi so chabbidho puggalo idha nippariyāyena sakadāgāmiyevanāma hotīti daṭṭhabbo. Sakadā gāmissa maggo sakadāgāmimaggo. So hi sayaṃ janakabhūto sakadāgāmīnaṃ janetabbaṃ janetīti idha janetabba janakasambandhena visesana visesitabbatā ñāyāgatā eva hoti. Yathā tissamātā phussamātāti.
[57] Vibhāvaniyaṃ pana
Sāñāyāgatāeva nahoti. Payojanaṃ pana kiñci atthi. Payojanavasena aviruddhā hotīti iminā adhippāyenayaṃ vuttaṃ 『『kiñcāpi maggasamaṅgino tathāgamanāsambhavato phalaṭṭhoyeva sakadāgāmīnāma. Tassapana kāraṇabhūto purimuppanno maggo maggantarāvacchedanatthaṃ phalaṭṭhena visesetvā vuccati sakadāgāmimaggoti. Evaṃ anāgāmimaggo』』ti. Taṃ na yujjati.
Sakadāgāmimaggena sampayuttaṃ cittanti samāso.
這是巴利文的完整中文直譯: 這是世尊所說。其中"有瞋恚"是指凡夫及已成為須陀洹、斯陀含的梵天。因為他們尚未斷除嗔恚隨眠,所以稱為有瞋恚,即心中的苦也未斷除。"來此處"是指以結生之力再次來到此欲界的性質和本性。與此相反的含義則見於后句。在這兩種斯陀含中,前者因為無其他特徵,僅以最初證得聖道流的功德而得須陀洹之名,應當如是理解。 就人之趣而言,住在梵天界者如同不超過七次往返一樣,也不具有一來的性質。即使是初果和二果聖者在那裡也被列入不還者之數。因此"一來者"這名稱是專屬於欲界生的二果聖者,註釋書中說他們只在欲界中有一次上下往返。這樣理解之後,經典中所說"五種人在此處證得究竟:極七返者、家家者、一種子者、一來者和現法阿羅漢"也就明白了。 這其中又有六種:在此證得在此般涅槃者,在彼證得在彼般涅槃者,在此證得在彼般涅槃者,在彼證得在此般涅槃者,在此證得生彼再來此般涅槃者,在彼證得生此再往彼般涅槃者。其中"在此證得在此般涅槃"是指在此人間證得一來道,也在此人間證得阿羅漢道而般涅槃。"在彼證得在彼般涅槃"是指在彼天界證得一來道,也在彼天界證得阿羅漢道而般涅槃。"生"是指以結生之力投生。對於那些將"此世間"理解為"此人間"的人來說,只說五種,不包括第六種補特伽羅。 在《顯明論》中說: "五種一來者中只有第五種是這裡所指的,因為他從這裡去後還會再一次來此。" 但在《大般涅槃經注》和《相應部·大品注》中說那第六補特伽羅也因一次來的意義而被包括在內。又因為即使是正等覺者,在未證得上位道之前,作為初果者時也如同極七返那樣,作為二果者時也具有一次來的本性。因此這裡沒有哪個二果者不是名副其實的一來者,所以應當理解那六種補特伽羅都是名副其實的一來者。 一來者之道稱為一來道。因為它作為能生者,能生出應當生出的一來者,所以這裡遵循所生與能生的關係,有能限定與所限定的規律,如同"提沙之母"、"弗沙之母"。 [57] 但在《顯明論》中說: "這規律並不適用。但有某種目的。依目的而言是不相違的。"以此意趣說:"雖然具道者因不可能如此往來,所以只有果位者才稱為一來者,但作為其因的先前所生之道爲了區別于其他道,用果位者來限定而稱為一來道。不還道也是如此。"這是不恰當的。 "與一來道相應的心",這是複合詞。
-
Orabbhāgiyasaṃyojanānaṃ sabbaso samucchinnattā paṭisandhivasena puna imaṃ kāmalokaṃ na āgacchatīti anāgāmī. Ekantena brahmalokaparāyanoeva hotīti attho. Idañca kevalaṃ imassa maggassa ānubhāvavaseneva vuttaṃ. Uparimagga vipassanāya pana āgatāya so tasmiṃ ṭhāneyeva arahatta maggaparāyanopi hotiyeva. Anāgāmissa tatīyaphalaṭṭhassamaggo. Tena sampayuttaṃ cittanti viggaho.
-
Mahapphalakāritāguṇayogena pūjāvisesaṃ arahatīti arahā. Khīṇāsavo catutthaphalaṭṭho. Arahato bhāvo arahattaṃ, catutthaphalaṃ. Tassa maggo. Tena sampayuttacittanti nibbacanaṃ. Pisaddena pāḷiyaṃ vibhatte maggacittappabhede sampiṇḍeti. Tattha dhammasaṅgaṇiyaṃ tāva pathamamagge jhānanāmena vuttesu pañcasu vāresu pathame suddhikapaṭipadāvāredvinnaṃ catukkapañcakanayānaṃ vasena navacittāni honti. Tathā suddhikasuññatāya suññatappaṭipadāya suddhikappaṇihite appaṇihitappaṭipadāyacāti pañcasu vāresu dasannaṃ nayānaṃ vasena pañcacattālīsacittāni honti. Tathā maggasatipaṭṭhānādīhi ekūnavīsatiyā nāmehi vuttesu paccekaṃ pañcasu vāresūti vīsatiyā nāmehi vutte vārasate dvinnaṃ nayasatānaṃ vasena navacittasatāni honti. Puna catūhi adhipatīhi yojetvā vuttesu catūsu vārasatesu aṭṭhannaṃ nayasatānaṃ vasena tīṇi sahassāni chasatānica hontīti. Evaṃ pathamamagge naya sahassavasena cattāricittasahassāni pañcacitta satānica honti. Tathā sesamaggesupīti evaṃ catūsu maggesu catunnaṃ naya sahassānaṃ vasena aṭṭhārasa magga citta sahassāni honti. Saccasatipaṭṭhāna vibhaṅgesu pana vīsatinaya sahassānaṃ vasena navutimaggacittasahassāni. Maggavibhaṅge aṭṭhavīsatiyā naya sahassānaṃ vasena satasahassaṃ chabbīsatisahassāni ca maggacittāni hontīti. Aṭṭhakathāsupana nayabhedāeva vuttā. Nacitta bhedāti.
[58] Yaṃpana vibhāvaniyaṃ
Pisaddena saccavibhaṅge āgataṃ saṭṭhisahassabhedaṃ nayaṃ saṅgaṇhātīti vuttaṃ. Taṃ imasmiṃ kusalanigame na vattabbaṃ.
Sohi saṭṭhisahassabhedo nayo vipākaṭṭhāneeva aṭṭhakathāyaṃ āgatoti.
[59] Yañca tattha
Paṭipadābhedaṃ anāmasitvā kevalaṃ suññato appaṇihi toti dvidhā vibhattoti vuttaṃ. Taṃ nayujjati.
Pāḷiyañhi paṭipadābhedo ādimhiyeva āgatoti. Naca ādimhi suññato appaṇihitoti dvidhā vibhatto nirantaravāro atthīti.
[60] Yañca tattha
Suññato eko nayo, appaṇihito eko, paṭipadā visiṭṭhā suññatā cattāro, appaṇihitā cattāroti katvā dasanayā hontīti adhippāyena evaṃ jhāna nāmena dasadhā vibhattoti vuttaṃ. Taṃpi na yujjatiyeva.
Na hi suññatādayo idha nayānāma honti. Tesu pana eke kasmiṃ dve dve catukkapañcakanayāeva idha nayānāmāti. Etena tathā maggasatipaṭṭhāniccādikaṃpi sabbaṃ paṭikkhittaṃ hotīti. [Maggacittaṃ]
- Phalacitte phalanti vipākabhūto aṭṭhaṅgika maggo. Sampayuttadhammasamūhovā. Sotāpattiyā adhigataṃ phalaṃ. Tena sampayuttaṃ, tatthavā pariyāpannaṃ cittanti sotāpatti phala cittaṃ. Esanayo dutīyatatīyesupi. Arahattañca taṃ phalañcāti arahattaphalaṃ. Tena sampayuttaṃ, tasmiṃvā pariyāpannaṃ cittanti nirutti.
以下是巴利文的完整中文直譯: 59. 因為完全斷除五下分結,不會以結生之力再來此欲界,所以稱為不還者。這意味著他必定往生梵天界。這僅是就此道的威力而說。但當修習上位道觀時,他也可能在那處直接趣向阿羅漢道。不還者即第三果位者之道,與之相應的心,這是語詞分析。 60. 因為具有能產生大果的功德,所以值得特別供養,稱為阿羅漢。漏盡者是第四果位者。阿羅漢的狀態是阿羅漢性,即第四果。其道與之相應的心,這是詞源解釋。"以及"這個詞把經典中所分別的道心種類都包括在內。其中在《法集論》中,首先在初道的五個章節中以禪那之名所說的第一純修行章節中,依二種四法、五法之理有九種心。同樣在純空性、空性修行、純無愿、無愿修行等五個章節中,依十種理趣有四十五種心。同樣在以念處等十九種名稱所說的每個五章節中,即以二十種名稱所說的一百個章節中,依二百種理趣有九百種心。再加上以四種增上緣結合所說的四百章節中,依八百種理趣有三千六百種,如是在初道中依千種理趣有四千五百種心。其他諸道也是如此,這樣在四道中依四千種理趣有一萬八千種道心。而在《諦分別》和《念處分別》中依二萬種理趣有九萬種道心。在《道分別》中依二萬八千種理趣有十二萬六千種道心。但在註釋書中只說理趣的差別,不說心的差別。 [58] 但在《顯明論》中說: "以及"字包含《諦分別》中所說的六萬種理趣。這在此善法總結中不應說。 因為那六萬種理趣只在註釋書的異熟處出現。 [59] 又在彼處說: "不涉及修行的差別,僅分為空性和無愿兩種。"這是不恰當的。 因為在經典中修行的差別在開始就出現了。而且開始處沒有隻分為空性和無愿兩種的連續章節。 [60] 又在彼處說: "空性為一理趣,無愿為一理趣,具修行的空性為四理趣,無愿為四理趣,總成十理趣。"以此意趣說以禪那之名分為十種。這也是不恰當的。 因為空性等在這裡不是理趣。在它們中的任一個都有四法、五法兩種理趣才是這裡所說的理趣。由此,關於道念處等的一切也都被否定了。[道心] 61. 在果心中,果是指作為異熟的八支聖道,或相應諸法的集合。須陀洹所證得之果,與之相應的,或者包含在其中的心稱為須陀洹果心。對第二、第三果也是如此分析。阿羅漢性即是果,與之相應的,或者包含在其中的心,這是詞源解釋。
-
Saṅgahagāthāyaṃ catumaggappabhedenāti catukkhattuṃ pattabbattā catubbidhānaṃ aṭṭhaṅgikamaggānaṃ pabhedena. Kasmāpana te catukkhattuṃ pattabbāti. Vuccate. Sotāpattimagge tāva saddhādīni indriyāni mudūni honti, tasmā so diṭṭhivicikicchāeva samucchindituṃ sakkoti. Aññepana kāmarāgabyāpādepi tanubhūtepi kātuṃ nasakkoti. Dutīyamagge tāni thokaṃ paṭūni honti. Tasmā so kāmarāgabyāpāde tanubhūte kātuṃ sakkoti. Samucchindituṃ pana nasakkohiyeva. Tatīyamagge tāni paṭutarāni honti. Tasmā so kāmarāgabyāpāde samucchindituṃ sakkoti. Rūpārūpa rāgamānuddhaccāvijjāyopana samucchindituṃ nasakkotiyeva. Catuttha maggepana tāni indriyāni paṭutamāni honti. Tasmā so tāca aññeca sabbepi pāpadhamme samucchindituṃ sakkoti. Evaṃ catukkhattuṃ pavattamānāeva pariniṭṭhitakiccattā te maggā catukkhattuṃ pattabbā hontīti. Kusalaṃ cittaṃ catumaggappabhedena catudhā mataṃ. Pākaṃpi tassa catubbidhassa kusalassa phalattā tathā catudhāmataṃ. Iti anuttaraṃ cittaṃ aṭṭhadhā matanti yojanā. Natthi attano uttaraṃ adhikaṃ etassāti anuttaraṃ.
-
Kasmā panettha kriyacittaṃnāmana gahitanti, kriyānuttarassa abhāvāti, kasmā panassa abhāvoti. Maggacittassa ekacittakkhaṇikattāti. Yadi hi taṃ lokiyakusalaṃviya nānākkhaṇesu pavatteyya. Tadā niranusayasantānepi pavattitvā kriyā nuttaraṃnāma siyāti. Kasmāpana taṃ ekacittakkhaṇikameva hotīti. Maggassa mahānubhāvattāti. Kathañca mahānubhāvoti. Vuccate. Ariyamaggohi nāma sakiṃ pavattamānoyeva attanā pahātabbe kilese puna anuppādadhammataṃ āpādetvā pajahati. Ayamassa eko ānubhāvo. Vipākañca kusalakriyajavanaṃviya javanakicca yuttaṃ yadā kadāci samāpajjanakkhamañca katvā attano anantarato paṭṭhāya janeti. Ayamassa dutīyo ānubhāvo. Tasmā tassa kilesappahānatthāyapi puna uppādetabbakiccaṃnāma natthi. Tathā samāpatti atthāyapīti. Sacepi hi koci ahaṃ phalaṃ samāpajjituṃ na icchāmi. Pubbe laddhaṃ maggameva samāpajjissāmīti parikammaṃ kareyya. Tadā pubbe sakiṃ uppajjitvā niruddhamaggacetanānubhāvena phalacittameva pavatteyya. Na maggacittaṃ. Kasmā, appaṭibāhi yānubhāvattā maggassa. Ayañhi maggānubhāvonāma kenaci chandena vā vasenavā ajjhāsayenavā parikammenavā paṭibāhituṃ asakkuṇeyyoyeva hotīti.
這是巴利文的完整中文直譯: 62. 在攝頌中"依四道差別"是指因為要四次證得而有四種八支聖道的差別。為什麼要四次證得呢?解釋如下:首先在須陀洹道中,信等諸根較弱,所以它只能斷除見和疑。對於其他的欲貪、嗔恚雖能減弱但不能斷除。在第二道中,這些根稍強,所以它能使欲貪、嗔恚變弱,但仍然不能完全斷除。在第三道中,這些根更強,所以它能斷除欲貪、嗔恚,但對色貪、無色貪、慢、掉舉、無明卻不能斷除。在第四道中,這些根最強,所以它能斷除這些以及其他一切惡法。如此四次運作才完成其任務,所以這些道要證得四次。善心依四種道的差別分為四種。果報心也因為是那四種善的果報而同樣分為四種。如是無上心分為八種,這是解釋。無上即是沒有比它更高的。 63. 為什麼這裡沒有包括唯作心呢?因為沒有無上唯作。為什麼沒有無上唯作呢?因為道心只存在於一個心識剎那。如果它像世間善心那樣在不同的剎那中生起,那麼在無隨眠的相續中也會生起所謂的無上唯作。為什麼它只存在於一個心識剎那呢?因為道的威力巨大。如何巨大呢?解釋如下:所謂聖道一旦生起,就使其所應斷的煩惱達到永不再生的狀態而斷除,這是它的第一種威力。又像善和唯作速行那樣,從其後無間生起具有速行作用且隨時可以入定的果報,這是它的第二種威力。因此它不需要再生起來斷除煩惱,同樣也不需要爲了入定而再生起。即使有人想:"我不想入果定,我要入以前所證得的道定"而作準備,那時也會由於先前一次生起后滅去的道思的威力而只生起果心,不會生起道心。為什麼?因為道的威力不可阻擋。這種道的威力確實不能被任何欲求、勢力、意向或準備所阻擋。
64.Dvādasākusalānevantiādi sabbesaṃ catubbhūmaka cittānaṃ jātivasena saṅgaho. Evaṃ iminā vuttappakārena akusa lāni dvādasevahonti. Kusalāni ekavīsatieva. Vipākānichattiṃ seva. Kriyacittāni vīsatievāti ṭīkāyaṃ yojīyati. Kecipana kusalānaṃ vipākānañca uparivaḍḍhamānattāevasaddaṃ ādiantapadesveva yojesuṃ. Catupaññāsadhātiādi bhūmivasena saṅgaho. Kāmepariyā pannāni cittāni catupaññāsadhā īraye katheyya. Rūpe pannarasa. Arūpe dvādasa. Tathā anuttare pariyāpannāni cittāni aṭṭhadhā īrayeti yojanā. Etthaca anuttareti lokuttara bhūmiyaṃ. Sā pana duvidhā saṅkhatabhūmi, asaṅkhatabhūmīti. Saṅkhatāpi catubbidhā. Yathāha –
Yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti pathamāya bhūmiyā pattiyā.La. Dutīyāya.La. Tatīyāya.La. Catutthāya bhūmiyā pattiyāti.
Tattha bhūmīti sāmaññaphalaṃ adhippetanti vuttaṃ. Pathamamaggaphalayu gaḷaṃvā pathamabhūmi.La. Catuttha maggaphala yugaḷaṃ catutthabhūmīti evaṃpi yujjatiyeva. Atthatopana rāgattayapariggahavimuttiyā tebhūmakadhammesu apariyāpannatā saṅkhātena avatthā visesena yutto dhammaviseso. Soca kilesappahāna visesena catubbidho jātoti.
[61] Vibhāvaniyaṃ pana
Itarabhūmiyoviya lokuttarabhūmināma visuṃ natthi. Nava vidhadhammasamūhoeva tesaṃ bhūmipariyāyoti katvā yaṃ vuttaṃ. 『『Katthaci apariyāpannāni navavidhalokuttara dhammasamūhekadesabhūtāni rukkhe sākhā tyādīsu viya anuttare cittānīti vuttānī』』ti. Taṃ nayujjati.
Duvidhāhi bhūmi avatthābhūmi, okāsabhūmīti. Tattha avatthā bhūmieva nippariyāyabhūmi. Na itarā. Sā hi okāsabhūmināma dhammānaṃ taṃ taṃ avatthāvisesavaseneva siddhāti. Taṃ taṃ avatthā visesotica heṭṭhā vuttanayena kāmāvacaratādi avatthā viseso daṭṭhabbo. Apica ekattiṃsabhūmiyopi kusalākusaladhammānaṃ hīnapaṇītaoḷārikasukhumatā saṅkhātehi avatthāvisesehieva sijjhantīti.
以下是巴利文的完整中文直譯: 64. "十二不善等"是依種類對四地的所有心的攝集。如此,按所說的方式,不善心只有十二個,善心只有二十一個,異熟心只有三十六個,唯作心只有二十個,註釋書中如是解說。但有些人因為善心和異熟心在上面遞增,所以只在開頭和結尾的詞上加"只"字。"五十四種等"是依地的攝集。應當說欲界所攝心有五十四種,色界有十五種,無色界有十二種,同樣應當說無上界所攝心有八種。這裡"無上"是指出世間地。這又分兩種:有為地和無為地。有為地也有四種。如所說: "在什麼時候修習出世間禪那以證得第一地...第二地...第三地...第四地。" 其中"地"是指沙門果,這是所要表達的意思。或者第一道果雙為第一地...第四道果雙為第四地,這樣理解也可以。但實際上,是指由於超脫三種貪慾而不攝屬於三地諸法的特殊狀態所具有的特殊法。這又因斷除煩惱的差別而有四種。 [61] 但在《顯明論》中說: "沒有像其他諸地那樣分開的出世間地。九種法的集合才是他們的地的異名。"因此說:"在某些地方不攝屬的心,是作為九種出世間法集合的一部分,如樹上的枝條等,所以說是在無上界。"這是不恰當的。 因為地有兩種:狀態地和處所地。其中只有狀態地才是真正的地,不是其他的。因為所謂處所地只是依諸法的各種特殊狀態而成立的。這些特殊狀態就如前所說,應當理解為欲界性等特殊狀態。而且三十一地也都是依善不善法的低劣、殊勝、粗、細等特殊狀態而成就的。
- Evaṃ catubbhūmaka cittāni saṅkhepato niddisitvā idāni puna vitthārato niddisanto itthantiādigāthamāha. Tatrāyaṃ yojanā. Athavāpana itthaṃ yathāvuttappakārena ekunanavutippabhedaṃ mānasaṃ cittaṃ ekavīsasataṃ katvā vicakkhaṇā paṇḍitā vibhajantīti.
[62] Ṭīkāsu pana
Gāthāya pubbaddhaṃ purimagāthānaṃ nigamanaṃ katvā aparaddhameva ārabbhantaraṃ katvā yojenti. Taṃ kathamekūna navutividhaṃ cittaṃ ekavīsasataṃ hotīti iminā nasametīti.
Idāni taṃ ekavīsasatavibhāgaṃ dassento kathaṃ.La. Hotīti pucchitvā vitakkavicārapīti sukhekaggatā sahitantiādimāha. Tattha pathamajjhāna sotāpattimaggacittanti ettha pañcaṅgikena pathamajjhānena yutto sotāpattimaggo pathamajjhānasotāpattimaggo. Tena sampayuttaṃ cittanti samāso.
[63] Ṭīkāsu pana
『『Pathamajjhānañca taṃ sotāpattimaggacittañcā』』ti yojenti. Taṃ na yuttaṃ.
Na hi jhānaṃ cittaṃ hoti. Naca cittaṃ jhānaṃ. Aññañhi jhānaṃ, aññaṃ cittanti.
[64] Yañca vibhāvaniyaṃ
『『Jhānaṅgavasena pathamajjhāna sadisattā pathamajjhānañcā』』ti vuttaṃ. Tampi na yuttaṃ.
Na hi pañcaṅgikaṃ lokuttarajjhānaṃ pathamajjhānasadisaṭṭhena pathamajjhānasaññaṃ labhatīti sakkā vattuṃ. Tañhi sayameva attano pañcaṅgikabhāvena nippariyāyato pathamajjhānaṃnāma hotīti. Idañhi jhānaṃnāma lokiyaṃvā hotu lokuttaraṃvā. Yaṃ pañcaṅgikaṃ hoti. Taṃ sayameva pathamajjhānanti siddhaṃ. Yaṃ caturaṅgikaṃ. Tiyaṅgikaṃ. Duvaṅgikaṃ. Puna duvaṅgikaṃ. Taṃ sayameva pañcamajjhānanti siddhanti. Lokuttarevā dutīyādibhāvassa uppattikkamavasena asiddhattā evaṃ vuttanti daṭṭhabbaṃ.
[65] Yañca tattha
Sadisabhāveneva lokuttare tesaṃ pañcaṅgikādīnaṃ jhāna vohārasiddhatādīpanatthaṃ. 『『Pādakajjhāna sammasitajjhāna puggalajjhāsayesu hi aññataravasena taṃ taṃ jhānasadisattā vitakkādiaṅgapātubhāvena cattāropi maggā pathamajjhānādi vohāraṃ labhantā paccekaṃ pañcadhā vibhajantī』』ti vuttaṃ. Tampi nayujjatiyeva.
這是巴利文的完整中文直譯: 65. 如此簡要地說明四地心之後,現在爲了再詳細說明而說"如是"等偈頌。其中解釋如下:或者說,如前所述方式,具慧的智者將八十九種心分別為一百二十一種。 [62] 但在註釋書中: 把偈頌的前半部分作為前面諸偈的總結,只把後半部分作為新的開始來解釋。這與"如何八十九種心成為一百二十一種"這個問題不相符。 現在爲了顯示那一百二十一種的分類,問"如何"等,而說"與尋、伺、喜、樂、一境性相應"等。其中"初禪須陀洹道心"是指與具五支的初禪相應的須陀洹道稱為初禪須陀洹道,與之相應的心,這是複合詞。 [63] 但在註釋書中: 解釋為"初禪和須陀洹道心"。這是不恰當的。 因為禪那不是心,心也不是禪那。禪那是一回事,心是另一回事。 [64] 又在《顯明論》中說: "因為依禪支而與初禪相似,所以稱為初禪。"這也是不恰當的。 因為不能說出世間五支禪那是因為與初禪相似而得初禪之名。它是以自身的五支性而無差別地稱為初禪。因為這所謂的禪那,無論是世間的還是出世間的,凡是具五支的,自然就成立為初禪;具四支的、三支的、兩支的、再兩支的,自然就成立為第五禪。應當理解,在出世間中因為沒有依生起次第而成就第二禪等的情況,所以這樣說。 [65] 又在彼處說: 爲了顯示在出世間中那些五支等的禪那名稱僅依相似性而成立,所說:"因為依根本禪、所觀察禪、人的意樂三者之一,由於與各種禪那相似,以尋等支的顯現,四道各得初禪等的名稱而分為五種。"這也完全不恰當。
Na hi maggā pathamajjhānādi vohāraṃ labhanti. Añño hi maggo, aññaṃ jhānanti. Apica, yadi upanijjhāyanaṭṭhena paccanīkajjhāpanaṭṭhenaca jhānaṃnāma siyā. Tadā lokuttarajjhānānieva sātisayato jhānānināma siyuṃ. Na itarāni. Tāni hi kasiṇādinimittamattaṃ upecca nijjhāyanti. Paccanīkadhammeca vikkhambhanamattena jhāpenti. Lokuttarāniyevapana atigambhīraṃ abhiduddasaṃ nibbānaṃ upecca nijjhāyanti. Paccanīkadhammeca samūle sānusaye sabbaso samucchindanavasena jhāpentīti. Etthaca appanājhānānaṃ pañcaṅgikabhāvonāma pakatiyā eva siddho hotīti na pathamajjhānikesu maggaphalesu pādakajjhā nādinā paccayavisesena kiccaṃ atthi. Caturaṅgikādi bhāvo pana tena paccayavisesena vinā na sijjhati. Asatihi tasmiṃ sabbaṃpi jhānaṃ pañcaṅgikameva bhavissatīti. Tattha yathā lokiyajjhānesu ādikammikakāle tassa tassa dutīyādikassa jhānassa upacārabhūtā bhāvanā sayaṃ vitakkādiyuttā samānāpi vitakkādīsu ādīnavadassanaññāṇenaceva idāni avitakkaṃ jhānaṃ uppādessāmi, idāni avicāraṃ jhānaṃ uppādessāmīti evamādinā pavattena ajjhāsaya visesenaca yuttattā kāci vitakkavirāgabhāvanānāma hoti. Kāci vicāra virāgabhāvanā nāma. Kāci pītivirāgabhāvanā nāma. Kāci sukhavirāgabhāvanānāma. Kācī rūpavirāgabhāvanānāma. Asaññigāmīnaṃ pana saññāvirāgabhāvanānāma hoti. Sā attano attano jhānaṃ avitakkaṃvā avicāraṃvā appītikaṃvā upekkhāsaha gataṃvā kātuṃ sakkoti. Jhānesu vasībhūtakālepana ādīnavadassanaññāṇena vinā kevalaṃ ajjhāsayamattena yaṃyaṃ jhānaṃ icchati. Taṃ taṃ jhānaṃ samāpajjatiyeva. Evamevaṃ idhapi tassa tassa maggassa upacārabhūtā vuṭṭhānagāmini vipassanāsaṅkhātā bhāvanā sayaṃ vitakkādiyuttā samānāpi nānāsattiyuttā hoti. Kāci vitakkavirāgabhāvanānāma. Kāci vitakkavicāravirāgabhāvanā nāma. Kāci vitakkavicārapīti virāgabhāvanānāma. Kāci vitakkavi cārapītisukhavirāgabhāvanānāma. Tattha yā vitakkaṃ virājetuṃ atikkāmetuṃ sakkoti. Sā vitakkavirāgabhāvanānāma. Esa nayo sesāsupīti.
這是巴利文的完整中文直譯: 因為諸道並不獲得初禪等的名稱。道是一回事,禪那是另一回事。而且,如果說禪那是因為近於思惟義和燒盡對治義而得名,那麼只有出世間禪那才最殊勝地稱為禪那,而不是其他的。因為其他禪那只是靠近遍處等相而思惟,只是以鎮伏的方式燒盡對治法。只有出世間禪那才靠近極其深奧難見的涅槃而思惟,以連根帶隨眠完全斷除的方式燒盡對治法。 此中,安止禪那的五支性是自然成就的,所以在具初禪的道果中不需要依靠根本禪等特殊緣。但四支性等若無那特殊緣就不能成就。因為若無此緣,一切禪那都將只是五支。其中,如同在世間禪那中,在初學時,作為各個第二禪等的近行的修習,雖然自身具有尋等,但因為見到尋等過患的智,以及"現在我要生起無尋禪那"、"現在我要生起無伺禪那"等這樣運作的特殊意樂相應,有的稱為離尋修習,有的稱為離伺修習,有的稱為離喜修習,有的稱為離樂修習,有的稱為離色修習。而對於往無想的人則稱為離想修習。它能使自己的禪那成為無尋的、或無伺的、或無喜的、或俱舍的。在熟練禪那時,即使沒有見到過患的智,僅依意樂就能入任何所欲的禪那。 同樣在這裡,作為各個道的近行的、稱為出起觀的修習,雖然自身具有尋等,但具有不同的功能,有的稱為離尋修習,有的稱為離尋伺修習,有的稱為離尋伺喜修習,有的稱為離尋伺喜樂修習。其中,能使尋離染、超越的,稱為離尋修習。對其餘的也是這樣理解。
- Kassapana balena sā vipassanā nānāsatti yuttā hotīti. Vuccate, pādakajjhānabalenāti eko theravādo. Sammasitajjhāna balenāti eko. Puggalajjhāsaya balenāti eko. Tattha yaṃ yaṃ jhānaṃ tassā vipassanāya pādakatthāya āsanne samāpajjīyati. Taṃtaṃ pādakajjhānaṃnāma. Taṃce pathamajjhānaṃ hoti. Vipassanā pākatikāeva. Sace dutīyajjhānaṃ hoti. Vipassanā vitakkavirāgasattiyuttā hoti. Magge avitakkaṃ jhānaṃ niyāmetuṃ sakkoti. Esanayo sesesupi pādakajjhānesūti ayaṃ pādakavādo. Pādakajjhāne sati taṃsadisameva magge jhānaṃ hoti. Asatipana magge pathamajjhānameva hoti. Sammasi tajjhānaṃvā puggalajjhāsayovā magge jhānaṅgaṃ niyametuṃ nasakkotīti adhippāyoti. Pādakajjhāne sati taṃvā aññaṃvā yaṃyaṃ jhānaṃ sammasīyati. Taṃce pathamajjhānaṃ hoti. Vipassanā pākati kāeva. Sace dutīyajjhānaṃ hoti. Vipassanā vitakkavirāgasatti yuttā hoti. Magge avitakkaṃ jhānaṃ niyāmetuṃ sakkoti. Esanayo sesesupi sammasitajjhānesūti ayaṃ sammasitavādo. Vipassanāya ārammaṇabhāvena saha caritattā sammasitajjhānameva pādakajjhānato ajjhāsayatoca balavataranti adhippāyoti.
Vibhāvaniyaṃ pana
Vipassanāpādakaṃ kiñcijhānaṃ natthīti imasmiṃ vāde vuttaṃ. Taṃ aṭṭhakathāya na sameti.
Pādakajjhāne sati taṃvā aññaṃvā magge yaṃyaṃjhānaṃ icchati. Taṃtaṃ jhānaṃ ijjhati. Vipassanāpi icchānurūpaṃ vitakkavirāgādibhāvaṃ pattā hotīti puggalajjhāsayavādo. Yathā lokiyajjhānesu āsanne vuṭṭhitajjhānaṃ uparijjhānupacāra bhāvanāya upatthambhakamattaṃ hoti. Na pana uparijjhāne jhānaṃ attasadisaṃ kātuṃ sakkoti. Ajjhāsayoeva uparijjhāne jhānaṅgaṃ niyāmeti. Evamevaṃ idhapi pādakajjhānaṃ vipassanāya tikkha visadabhāvatthāya balavupanissa yo hoti. Ajjhāsayoeva vipassanaṃ vitakkavirāgādibhāvaṃ pāpetvā magge jhānaṅgaṃ niyāmetīti adhippāyoti. Yo panettha vuṭṭhānagāminivipassanāeva magge jhānaṅgaṃ niyāmetīti mahāṭṭhakathā vādo. Tatthapi puggalajjhāsayavisesabalena vitakkavirāgādisatti visesayuttā vuṭṭhānagāmini vipassanāevāti attho veditabbo. Kāmañcettha aṭṭhasāliniyaṃ imesaṃ tiṇṇaṃ theravādānaṃ aññamaññaṃ avirodho vuttoviya dissati. Imepana vādā aññamaññaṃ saṃsanditvā pavattā nahonti. Paccekaṃ sabbaṃ lokuttarajjhānaṃ paripuṇṇaṃ katvā pavattā. Tasmā nasakkā tesaṃ aññamaññaṃ virodho pariharitunti. Etthaca jhānalābhīnaṃ vipassanākamme pādakajjhānasamā pajjanaṃnāma bhagavatāeva suṭṭhuvihitaṃ. Vuttañhetaṃ cūḷasuññatasutte –
Idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi pathamaṃ jhānaṃ upasampajja viharati. Dutīyaṃ jhānaṃ. Tatīyaṃ jhānaṃ. Catutthaṃ jhānaṃ upasampajja viharati. So ajjhattaṃ suññataṃ manasikaroti. Tassaceajjhattaṃsuññatāya cittaṃ napakkhandati. Napasīdati. Tena bhikkhunā tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ santhape tabbaṃ, sannisādetabbaṃ, ekodi kātabbaṃ, samādahātabbantiādi.
Tattha suññataṃ manasikarotīti vipassanākammaṃ vuttaṃ. Tasmiṃyeva purimasmiṃ samādhinimitteti pādakajjhānasamādhi nimitte. Navanipāteca –
Pathamaṃ pāhaṃ bhikkhavejhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.La. Nevasaññānāsaññāyatanaṃ pāhaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmīti vuttaṃ.
這是巴利文的完整中文直譯: 66. 那麼,這觀智是依什麼力量而具有各種功能呢?解釋如下:依根本禪的力量,這是一種長老的主張。依所觀察禪的力量,這是一種。依人的意樂的力量,這是一種。其中,爲了作觀智的基礎而在臨近時所入的任何禪那,稱為根本禪。如果它是初禪,觀智就是正常的。如果是第二禪,觀智就具有離尋的功能,能確定道中的無尋禪那。對其他根本禪也是這樣理解,這是根本禪論。有根本禪時,道中的禪那與之相同。沒有時,在道中就只有初禪。所觀察禪或人的意樂不能確定道中的禪支,這是其意趣。 有根本禪時,所觀察的是那個或其他任何禪那。如果它是初禪,觀智就是正常的。如果是第二禪,觀智就具有離尋的功能,能確定道中的無尋禪那。對其他所觀察禪也是這樣理解,這是所觀察論。因為作為觀智的所緣而俱行,所觀察禪比根本禪和意樂更有力,這是其意趣。 但在《顯明論》中說: "在這種說法中沒有作為觀智基礎的任何禪那。"這與註釋書不符。 有根本禪時,在道中隨欲求任何禪那,那種禪那就能成就。觀智也隨願望達到離尋等狀態,這是人的意樂論。如同在世間禪那中,臨近出起的禪那只是上位禪那近行修習的支援,但不能使上位禪那的禪支與自己相同。只有意樂才能確定上位禪那的禪支。同樣在這裡,根本禪對觀智的銳利明凈性是有力的助緣。意樂使觀智達到離尋等狀態而確定道中的禪支,這是其意趣。其中還有一種大註釋書的說法:只有出起觀能確定道中的禪支。在這種說法中也應理解為:依人的特殊意樂力而具有離尋等特殊功能的出起觀。 雖然在這裡《殊勝義注》似乎說這三種長老的主張互不相違,但這些說法並非互相調和而運作,而是各自對一切出世間禪那作完整的解釋。因此不能說它們互不相違。此中,對於得禪者的觀業,世尊已很好地規定了入根本禪。因為在《小空經》中說: "阿難,在此比丘離欲、離不善法,具足初禪而住。第二禪、第三禪、第四禪具足而住。他作意內空。如果他的心對內空不傾向、不信解,那麼該比丘應當就在那先前的定相中安立其心,使之寂靜,專一,等持。"等。 其中"作意空"是說觀業。"在那先前的定相中"是指根本禪定相。在《增支九集》中說: "諸比丘,我說依第一禪而得漏盡...諸比丘,我說依非想非非想處而得漏盡。"
- Imesupana tīsuvādesu puggalajjhāsayavādo balavataroviya khāyati. Lokiyajjhānesupi hi pādakajjhānaṃnāma icchitabbameva. Tañca uparijjhānassa upacārabhāvanāya tikkhavisada bhāvatthāyaeva hoti. Ajjhāsayoevapana upacāra bhāvanāya vitakkavirāgādibhāvaṃ sādheti. Upacārabhāvanāeva uparijjhāne jhānaṅgaṃ niyāmeti. Evamevaṃ idhapi pādakajjhānabalena tikkhavisada bhāvapattā vuṭṭhānagāmini vipassanāeva ajjhāsayavisesabalena vitakkavirāgādisattivisesayuttā hutvā magge nānājhānāni sādheti. Asati pana ajjhāsayavisese taṃtaṃ pādakajjhānānurūpaṃ ajjhāsayasāmaññaṃsaṇṭhāti. Tasmā ajjhāsayavisese asati pādakajjhānameva pamāṇaṃ hoti. Satipana tasmiṃ soeva pamāṇanti yuttaṃ. Icchi ticchita lokiyajjhāna samāpajjana sadisañhi sabbajjhānesu ciṇṇavasībhūtānaṃ maggesu icchitajjhāna nibbattananti. Yo panettha pādakajjhānādivasena pavatto viseso. So sabbopi vipassanā visesatthāya eva hoti. Vipassanā visesoeva magge jhānaṅgaṃ niyāmetīti katvā aṭṭhasāliniyaṃ visuddhi maggeca vipassanāva pamāṇaṃ katvāvuttā. So sabbopi viseso pādakajjhānena vinā nasijjhatīti katvā maggavibhaṅgamaggasaṃyuttaṭṭha kathāsu pādakajjhānaṃ eva pamāṇaṃ katvā vuttanti veditabbaṃ. Yasmā pana pāḷiyaṃ –
Idha gahapati bhikkhu vivicceva kāmehi. La. Pathamaṃ jhānaṃ upasampajja viharati. So iti paṭisañcikkhati. Idaṃpi kho pathamajjhānaṃ abhisaṅkhataṃ abhisañcehayitaṃ yaṃkhopana kiñci abhisaṅkhataṃ abhisañcetayitaṃ. Tadaniccaṃ. Taṃ nirodhadhammanti pajānāti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. La. Dutīyaṃ jhānaṃ, tatīyaṃ jhānaṃ, catutthaṃ jhānaṃ, mettā cetovimuttiṃ. Karuṇā, muditā, upekkhāceto vimuttiṃ, ākāsānañcā yatanaṃ.La. Ākiñcaññā yatanaṃ upasampajja viharati. So iti paṭisañcikkhati. Ayaṃpikho ākiñcaññā yatanasamāpatti abhisaṅkhatā abhisañcetayitā. Yaṃ khopana kiñci abhisaṅkhataṃ.La. Khayaṃ pāpuṇātīti.
Evaṃekādasanipāte –
Idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ pathamaṃ jhānaṃ upasampajja viharati. So yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ, te dhamme aniccato dukkhato anattato samanupassati. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti. No ce āsavānaṃ khayaṃ pāpuṇāti. Teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā upapātiko hoti. Tattha parinibbāyī anāvattidhammo tasmā lokāti.
這是巴利文的完整中文直譯: 67. 在這三種說法中,人的意樂論似乎更有力。因為在世間禪那中,根本禪也是必須的。它只是爲了使上位禪那的近行修習變得銳利明凈。但正是意樂成就近行修習的離尋等狀態。近行修習確定上位禪那的禪支。同樣在這裡,依根本禪力而達到銳利明凈狀態的出起觀,由特殊意樂力而具有離尋等特殊功能,成就道中的各種禪那。若無特殊意樂,則依各個根本禪而形成普通意樂。因此在沒有特殊意樂時,根本禪是準則。但有特殊意樂時,特殊意樂才是準則,這是合理的。因為對於在一切禪那中熟練的人來說,在諸道中生起所欲禪那,就像入所欲世間禪那一樣。 這裡依根本禪等而有的差別,都是爲了觀智的差別。正是觀智的差別確定道中的禪支,因此在《殊勝義注》和《清凈道論》中都以觀智為準則而說。所有這些差別若無根本禪就不能成就,因此在《道分別》和《道相應注》中都以根本禪為準則而說,這應當理解。又因為在經典中說: "在此,居士,比丘離欲...具足初禪而住。他如是思惟:'這初禪也是有為、思所造。凡是有為、思所造的都是無常、滅法。'他如是了知。他住於此而達到漏盡。...第二禪、第三禪、第四禪、慈心解脫、悲心、喜心、舍心解脫、空無邊處...無所有處具足而住。他如是思惟:'這無所有處定也是有為、思所造。凡是有為的...達到漏盡。'" 如是在《增支十一集》中: "阿難,在此比丘離欲、離不善法,有尋有伺,具足由離生喜樂的初禪而住。他觀察其中的色、受、想、行、識諸法為無常、苦、無我。他住於此而達到漏盡。若不能達到漏盡,則以那法貪、法喜,因斷五下分結而成為化生者,在那裡般涅槃,不再從彼世間返回。"
Ādinā mālukyaputtasutta anupadasuttādīsuca anekesu suttantesu aṭṭhasu samāpattīsu ekekāya samāpattiyā vuṭṭhāya vuṭṭhitasamāpattidhammasammasanameva āgataṃ. Napana aññajjhāna sammasanaṃ. Tasmā satipi yogīnaṃ icchāvasena pādakajjhānato aññajjhānasammasane pādakajjhānameva pamāṇanti sakkā viññātunti. Ettāvatā sammasitavādo sabbadubbaloti siddho hotīti. Yepana aṭṭhasamāpattilābhinopi jhānaṃ pādakaṃ akatvāva maggaṃ uppādenti. Pathamajjhānamevavā pādakaṃ katvā ajjhāsayavisesaṃ akatvā maggaṃ uppādenti. Pathamajjhānamattalābhinovā hutvā tameva pādakaṃ katvā maggaṃ uppādenti. Yeca sukkhavipassakā hutvā maggaṃ uppādenti. Tesaṃ pathamajjhānikova maggo hotīti veditabbo. Apica ye pakatiyāva aṭṭhasu samāpattīsu ciṇṇavasībhūtā honti. Te vināpi āsannapādakena yaṃyaṃjhānaṃ icchanti. Taṃtaṃ jhānaṃ tesaṃ maggesu nasamijjhatīti navattabbaṃ.
這是巴利文的完整中文直譯: 如在《摩羅迦子經》、《漸次經》等許多經典中,對於八種定,都只提到從每一種定出起后觀察其出定之法,而沒有觀察其他禪那。因此,即使瑜伽行者依自己的意願觀察根本禪以外的其他禪那,也可以理解根本禪才是準則。由此可知所觀察論是最弱的。 那些雖得八定但不以禪那為根本而生起道的人,或只以初禪為根本而不作特殊意樂而生起道的人,或只得初禪而以之為根本而生起道的人,以及那些成為純觀行者而生起道的人,應當知道他們的道只是初禪相應的。而且,那些本來就在八定中熟練自在的人,即使沒有臨近的根本禪,也不能說他們在諸道中不能成就任何所欲的禪那。
66.[66] Yaṃpana vibhāvaniyaṃ
『『Sacepana puggalassa tathāvidho ajjhāsayo natthi. Heṭṭhimaheṭṭhimajjhānato vuṭṭhāya uparuparijjhānadhamme sammasitvā uppāditamaggo pādakajjhānaṃ anapekkhitvā sammasitajjhānasadiso hotīti vuttaṃ. Taṃ vicāretabbaṃ.
Na hi ārammaṇamattabhūtaṃ sammasitajjhānaṃ uparimaṃpi samānaṃ āsanne vuṭṭhitajjhānato balavataraṃ bhavituṃ arahati. Āsanne vuṭṭhitasseva cittasantānaṃ visesetuṃ samatthabhāvato. Tato yevahi so sammasitavādo sabbaaṭṭhakathāsu kecivādapakkhe eva thapitoti. Nanu puggalajjhāsayavādopi tathāthapitoevāti. Saccaṃ, sopana lokiyajjhānānaṃ uppattividhānena saha saṃsandikattā yuttataroeva hotīti.
[67] Etena yaṃ tattha vuttaṃ.
『『Uparuparijjhānato pana vuṭṭhāya heṭṭhima heṭṭhimajjhāna dhamme sammasitvā uppāditamaggo sammasitajjhānaṃ anapekkhitvā pāda kajjhānasadiso hoti. Heṭṭhimaheṭṭhimajjhānatohi uparu parijjhānaṃ balavatara』』nti. Taṃpi paṭikkhittaṃ hoti.
Na hi pādakajjhānaṃ uparima bhūtattāyeva balavataraṃ hoti. Pādakabhūtattāyeva pana balavataraṃ hotīti.
[68] Yañca tattha
Magge vedanāniyamopana pādakajjhānādīnaṃ vasena nasiddho. Aññathā vipassanā yāyakāyacivedanāya yuttā hutvā tehi niyamitāya ekekāya maggavedanāya saddhiṃ ghaṭi yeyyāti iminā adhippāyena 『『vedanāniyamopana sabbatthapi vuṭṭhānagāmini vipassanāniyamena hotī』』ti vuttaṃ. Tampi na yujjati.
Pādakajjhānādīnaṃ vaseneva vipassanāya saha vedanāniyamassa siddhattā. Tathāhi taṃtaṃ pādakajjhānato vuṭṭhāya vipassantassa vipassanā ādito kadāci somanassasahagatāvā hoti. Kadāci upekkhāsahagatāvā. Maggavuṭṭhānakālepana yadipādakajjhānaṃ somanassajjhānaṃ hoti. Vipassanā ekantena somassasaha gatāva hutvā maggena saddhiṃ ghaṭiyatīti. Vuttañhetaṃ saḷāyatana vibhaṅgasutte –
Tatra bhikkhave yā cha nekkhammassitā upekkhā. Tā nissāya tā āgamma yāni cha nekkhammassitāni somanassāni. Tāni pajahatha. Tāni samatikkamatha. Evametesaṃ pahānaṃ hoti. Evametesaṃ samatikkamo hotīti.
Aṭṭhakathāyañca aṭṭhasu samāpattīsu pathamādinica tīṇijhānāni suddhasaṅkhāreca pādake katvā vipassanaṃ āraddhānaṃ catunnaṃ bhikkhūnaṃ pubbabhāga vipassanā somanassasahagatā vā hoti. Upekkhāsaha gatāvāvuṭṭhānagāminīpana somanassasahagatāva hoti. Catutthajjhānādīni pādakānikatvā vipassanaṃ āraddhānaṃ pañcannaṃ bhikkhūnaṃ pubbabhāgavipassanā purima sadisāva. Vuṭṭhānagāminīpana upekkhāsahagatāva hoti. Idaṃ sandhāyayā chanekkhammassitā.La. Pajahathāti vuttaṃ. Ajjhāsayavisesena saha maggavuṭṭhānepi esevanayo. Balavavipassanākāle hi vipassanāratināma suṭṭhu paṇītatarā hoti. Sakalasarīraṃ pharamānā ajjhottharamānā pavattati. Yathāha –
Suññāgāre paviṭṭhassa, santacittassa bhikkhuno;
Amānusī rati hoti, sammadhammaṃ vipassatoti.
這是巴利文的完整中文直譯: 66.[66] 但在《顯明論》中說: "如果此人沒有那樣的意樂,從較低禪那出起后觀察較高禪那法而生起的道,不依賴根本禪,會與所觀察禪那相同。"這需要考察。 因為僅作為所緣的所觀察禪那,即使是較高的,也不應該比臨近出起的禪那更有力,因為只有臨近出起的才能使心相續特殊。正因為如此,這所觀察論在所有註釋書中都只放在某些人的主張中。難道人的意樂論不也是這樣放置的嗎?是的,但它因為與世間禪那的生起方式相符合而更為合理。 [67] 由此,那裡所說: "從較高禪那出起后觀察較低禪那法而生起的道,不依賴所觀察禪那,會與根本禪那相同。因為比較低禪那,較高禪那更有力。"這也被否定。 因為根本禪那不是因為是較高的就更有力,而是因為作為根本才更有力。 [68] 又那裡說: "在道中受的確定不依根本禪等而成就。否則觀智與任何受相應后,就會與被它們確定的每一個道受結合。"以此意趣而說:"受的確定在一切處都依出起觀的確定。"這也不合理。 因為受的確定正是依根本禪等與觀智而成就。即如此,從各個根本禪出起后觀察時,觀智最初有時與喜受相應,有時與舍受相應。但在道出起時,如果根本禪是喜禪,觀智必定只與喜相應而與道結合。因為這在《六處分別經》中說: "諸比丘,在此依止、緣于那六種依出離的舍,你們應當斷除、超越那六種依出離的喜。如是有這些的斷除,如是有這些的超越。" 在註釋書中說:在八定中,以初禪等三禪和純行作為根本而開始觀察的四位比丘,前分觀或與喜受相應,或與舍受相應,但出起觀必定與喜受相應。以第四禪等作為根本而開始觀察的五位比丘,前分觀如前相同,但出起觀必定與舍受相應。關於這個說:"依止六種出離舍...應當斷除。"在有特殊意樂的道出起時也是這樣。因為在有力觀智時,所謂觀智之喜變得極其殊勝,遍滿全身而生起。如說: "比丘入于空閑處,心意寂靜時; 獲得非人之喜,正觀諸法時。"
Tasmā tadā pādakajjhānavisesenavā ajjhāsayavisesena vā vinā vipassanā upekkhāsahagatā na hoti. Ekantena somanassasahagatāva hotīti. Etthapana sabbajjhānesu vasībhūtassa yaṃkiñci ekaṃ jhānaṃ pādakaṃ katvā taṃ pā aññaṃvā maggeyaṃyaṃ jhānaṃ icchati. Maggavuṭṭhānakāle ajjhāsayabalena taṃtaṃjhānānurūpaṃ vipassanāyaca maggeca vedanā pariṇāmo veditabbo. Napana vedanāniyāmonāma visuṃ vattabboti.
67.Saṅgahagāthāyaṃ anuttaraṃ aṭṭhavidhaṃ cittaṃ jhānaṅgayogabhedena ekekaṃ pañcadhā katvā cattālīsavidhanti ca vuccatīti yojanā. Idāni sabbāni mahaggatā nuttaracittāni pañcavidhe jhāna koṭṭhāse saṅgahetvā dassetuṃ yathāca rūpāvacarantiādimāha. Yathā rūpāvacaraṃ cittaṃ pathamādijjhānabhede gayhati. Jhāna bhedasiddhe pathamajjhānikacittādike pañcavidhe cittabhede saṅgayhati, tathā anuttarañca cittaṃ pathamādijjhānabhede saṅgayhati. Āruppañcacittaṃ upakkhekaggatā saṅkhātena pañcamajjhānena yuttattā pañcame jhāne pañcamajjhānikacittabhede saṅgayhati. Tasmā ekekaṃ patamādikaṃ pathamajjhānikacittādikaṃ jhānaṃ jhānacittaṃ ekādasa vidhaṃ hoti. Antetu antimabhūte pañcamajjhānikacittabhedepana jhānaṃ cittaṃ tevīsatividhaṃ bhaveti yojanā. Etthaca jhānasaddena taṃsampayuttaṃ cittameva vuccati. Na hi jhānaṃ ekādasavidhaṃvā tevīsatividhaṃvā hotīti.
[69] Yaṃpana vibhāvaniyaṃ
『『Rūpāvacaracittaṃ pathamajjhānantiādinā vuccatītica āruppañcāpi pañcamajjhānavohāraṃ labhatī』』ti ca vuttaṃ. Taṃ na yujjati.
Na hi cittaṃ pathamajjhānaṃ hoti. Naca pañcamajjhānavohāraṃ labhatīti.
[70] Yāca imissāgāthāyaṃ aparāpi yojanā vuttā. Sāpi na yuttāeva.
Tathā saddassa pathamādijjhānabhedeti padassa purato paṭhitattāti. Evaṃ yathā vibhajitabbe ekadese vibhatte sabbaṃ ekūnanavutividhaṃ cittaṃ ekavīsasataṃ katvā vibhattaṃnāma hoti. Tathā vibhajitvā idāni taṃsaṅgahaṃ dassento antimagāthamāha. Puññaṃ sattatiṃsavidhaṃ hoti. Tathā pākaṃ dvipaññāsavidhaṃ hoti. Iti ekūnanavutividhāni cittāni ekavīsasataṃ katvā budhā paṇḍitā āhu kathesuṃ. Kathentivā vibhajanti vicakkhaṇāti vuttaṃ hotīti.
Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa
Catutthavaṇṇanāya cittasaṅgahassa
Paramatthadīpanā niṭṭhitā.
Cetasikasaṅgaha paramatthadīpanī
這是巴利文的完整中文直譯: 因此,那時若無根本禪的特殊性或意樂的特殊性,觀智不會與舍受相應,必定只與喜受相應。此中,對於在一切禪那中熟練的人,以任何一個禪那為根本,在道中隨意樂力而希求那個或其他禪那時,應當知道在道出起時,依意樂力,觀智和道中的受會隨各個禪那而轉變。而不應另外說有所謂受的確定。 67. 在攝頌中,解釋為:無上八種心依禪支相應的差別,每一種分為五種,稱為四十種。現在爲了顯示一切廣大和無上心攝入五種禪那類別中而說"如色界"等。如色界心攝入初禪等的差別中,攝入依禪那差別而成就的初禪心等五種心的差別中,如是無上心也攝入初禪等的差別中。無色界心因與舍和一境性所稱的第五禪相應,攝入第五禪、第五禪心的差別中。因此,每一個初禪等、初禪心等的禪那心成為十一種。但在最後的第五禪心的差別中,禪那心成為二十三種,這是解釋。此中,以禪那之詞只說與之相應的心,因為禪那不是十一種或二十三種。 [69] 但在《顯明論》中說: "說色界心為初禪等,因此無色界也獲得第五禪的名稱。"這不合理。 因為心不是初禪,也不獲得第五禪的名稱。 [70] 對這偈頌所說的其他解釋也不恰當。 因為"如是"一詞在"初禪等差別"之詞之前誦讀。如是,當應分別的一部分被分別時,所有八十九種心稱為分別為一百二十一種。如是分別后,現在為顯示其攝類而說最後偈頌。善有三十七種,如是異熟有五十二種。如是智者、賢人說、或正在說八十九種心分別為一百二十一種。 如是名為《勝義燈》的《阿毗達摩概要》 第四章心攝類的 勝義燈釋完成。 心所攝類勝義燈釋
- Evaṃ cittaṅgahaṃ dassetvā idāni anupattaṃ cetasika saṅgahaṃ dassento catūhi sampayogalakkhaṇehi saha vacanatthañca sarūpatthañca tāva dassetuṃ ādi gāthamāha. Tattha ekuppādanirodhācaekālambaṇavatthukāti catussampayogalakkhaṇadassanaṃ. Ceto yuttāti vacanatthadassanaṃ. Cetasiyuttā cetasāvā yuttā cetasikāti dassanato. Dvipaññāsadhammāti sarūpadassanaṃ. Cetasikāti pana siddhapada dassanaṃ. Tattha dhammānaṃ anāgatabhāvasaṅkhātā pubbantato uddhaṃ pajjanaṃ gamanaṃ sarūpato pātubhavanaṃ uppādo. Jātīti vuttaṃ hoti. Sabbepihi saṅkhata dhammā anāgatabhāvapubbā eva honti. Tato paccayasāmaggiṃ labhitvā paccuppannabhāvaṃ gacchanti. Tato nirujjhitvā atītabhāvaṃ gacchantīti. Nirujjhanaṃ nirodho. Sarūpavināso bhaṅgo aniccatā maraṇanti vuttaṃ hoti. Yā cittassa jāti, sāyeva phassādīnaṃ. Yā cittassa jarā, yaṃ cittassa maraṇaṃ, yaṃ cittassa ārammaṇaṃ vatthu. Tadeva phassādīnantiādinā heṭṭhā vuttanayena eko uppādo etesanti ekuppādā. Eko nirodho etesanti ekanirodhā. Ekuppādāca te ekanirodhācāti ekuppādanirodhā. Uttarapade ekasaddassa lopo. Evaṃ paratthapi. Ekaṃ ālambaṇaṃ etesanti ekālambaṇā. Ekaṃ vatthu etesanti ekavatthukā. Ekālambaṇāca te ekavatthukācāti ekālambaṇavatthukā. Ālambaṇaṃ panettha ekacittassapi bahudeva hoti. Ekattaṃpana upanetvā ekaṃ ālambaṇanti vuttanti daṭṭhabbaṃ.
[71] Vibhāvaniyaṃ pana
『『Ekato uppādoca nirodhoca yesaṃ, te ekuppādanirodhā』』ti vuttaṃ. Taṃ na sundaraṃ.
Na hi ekakkhaṇe ekato uppādamattena ekuppādatā idha adhippetā. Athakho vuttanayeneva adhippetā. Vuttañhetaṃ mūlaṭīkāyaṃ –
Ekakalāpapariyāpannānaṃ rūpānaṃsahevauppādādippavattito
Ekassakalāpassauppādādayo ekekāva hontīti.
這是巴利文的完整中文直譯: 68. 如是顯示了心攝類之後,現在為顯示接著的心所攝類,首先顯示四種相應特相及語義和自性,而說最初偈頌。其中"一生滅及一所緣所依"是顯示四種相應特相。"與心相應"是顯示語義,因為顯示"與心相應"或"與心結合"為心所。"五十二法"是顯示自性。"心所"則是顯示已成就詞。 其中,諸法的未來狀態所稱的從前際向上進行、前進、從自性顯現稱為生起。即所謂生。因為一切有為法都是先有未來狀態,然後獲得因緣和合而進入現在狀態,然後滅去而進入過去狀態。滅去稱為滅。即所謂自性消失、壞滅、無常、死。如前所說:"什麼是心的生,那就是觸等的生。什麼是心的老,什麼是心的死,什麼是心的所緣、所依,那也是觸等的。"依此方式,有同一生起故為"一生",有同一滅故為"一滅"。"一生"和"一滅"即"一生滅",後分省略"一"字。對後面也是如此。有同一所緣故為"一所緣",有同一所依故為"一所依"。"一所緣"和"一所依"即"一所緣所依"。但此中所緣,即使對一心也有許多,但應當知道是就統一而說"一所緣"。 [71] 但在《顯明論》中說: "有一同生起和滅,它們為一生滅。"這不好。 因為這裡所要表達的一生性不僅是在一剎那一同生起,而是如前所說的方式。因為這在根本復注中說: "因為屬於一聚的諸色法同時有生起等運作, 一聚的生起等都是單一的。"
Tatrāyaṃ yojanā. Ekuppādanirodhāca ekālambaṇavatthukā ca hutvā yedhammā cetoyuttā. Te dvipaññāsadhammā cetasikā matāti. Bhāvapadhānaṃpivā ettha yuttaṃ. Visesaneca nissakkavacanaṃ. Ekuppādanirodhabhāvena ekālambaṇa vatthuka bhāvenaca yedhammā cetoyuttā. Te dvipaññāsadhammā cetasikānāma matā ñātāti. Etthaca ye cetoyuttā. Te cetasikāti vutte cittassa sahajātapaccayuppannarūpānipi tadāyattavuttitāya ekantena cittasambandhīni hutvā cetoyuttāni cetasikāni nāma siyuṃ. Tasmā tesaṃ nivattanatthaṃ ekuppādanirodhāca, ekā lambaṇavatthukāti vuttaṃ. Tānihi cittena khaṇato sahuppannānipi bhinnasantānattā yā cittassa jāti, sāeva tesanti imaṃ lakkhaṇaṃpi nānubhonti. Aññaṃhi rūpasantānaṃ. Aññaṃ arūpasantānanti. Phassādīnaṃpana uppādamattameva cittena saha ekaṃ nahoti. Athakho nirodhopi ālambaṇaṃpi vatthupi sabbaṃ ekamevāti ñāpanatthaṃ eka nirodhādiggahaṇaṃ vuttanti daṭṭhabbaṃ. Na hi evaṃ avutte sakkā tathā jānitunti. Yasmāpana yathā bahujanasantako eko goṇo tissassa goṇo dattassa goṇoti evaṃ visuṃ visuṃpi vattabboyeva hoti. Evamevaṃ uppādo nirodhoca ekasmiṃ rūpārūpakalāpe ekovasamānopi phassassa uppādo vedanāya uppādo pathavidhātuyā uppādo āpodhātuyā uppādoti evamādinā nayena visuṃ visuṃpi vattabboyeva. Tasmā suttantesu –
Vedanāya uppādo paññāyati. Vayo paññāyati. Ṭhikāya aññatthaṃ paññāyati. Saññāya. Saṅkhārānaṃ. Viññāṇassa. La. Paññāyatīti vuttaṃ. Tathā yo bhikkhave pathavidhātuyā uppādo ṭhitiabhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaṃ ṭhiti jarā maraṇassa pātubhāvo. Yo bhikkhave āpodhātuyā. Yo bhikkhave tejo dhātuyā. Yo bhikkhave vāyodhātuyā. Yo bhikkhave cakkhussa.La. Manassa uppādo.La. Jarāmaraṇassa pātubhāvoti.
Vuttanti daṭṭhabbaṃ. Itarathā jīvitindriyādīnapi ekasmiṃ kalāpe bahubhāvo vattabbo siyā. Yo arūpīnaṃ dhammānaṃ āyu ṭhiti avaṭṭhitīti hi vuttaṃ. Tathā vikārarūpānaṃ. Sabbesaṃpivā cakkhādīnaṃ upādārūpānaṃ. Catunnaṃ cahābhūtānaṃ upādāyarūpantica catunnaṃ mahābhūtānaṃ upādāya pasādotica vuttanti. Kāyalahutā cittalahutādayopana atthavisesadīpanatthaṃ dvidhā bhinditvā vuttā. Soca atthavisesoupari āvi bhavissatīti. Ayametthaparamatthadīpanā.
[72] Vibhāvaniyaṃ pana
Imamatthaṃ asallakkhetvā yaṃ vuttaṃ 『『yadi ekuppādamatteneva cetoyuttāti adhippetā. Tadā cittena saha uppajjamānānaṃ rūpadhammānampi cetoyuttatā āpajjeyyāti eka nirodhaggahaṇaṃ. Evampi cittānuparivattino viññattidvayassa pasaṅgo nasakkā nīvāretuṃ. Tathā ekato uppādo vā nirodhovā etesanti ekuppādanirodhāti parikappentassa puretaramuppajjitvā cittassa bhaṅgakkhaṇe nirujjhamānānampi rūpadhammānanti ekālambaṇaggahaṇaṃ. Ye evaṃ tividhalakkhaṇā. Te niyāmato ekavatthukā yevāti dassanatthaṃ. Ekavatthukaggahaṇanti. Alamatipapañcenā』』ti. Sabbaṃ taṃ niratthakameva.
這是巴利文的完整中文直譯: 其中解釋如下:凡是一生滅及一所緣所依而與心相應的法,那些五十二法被認為是心所。或者此中也適合以狀態為主。在修飾語中用離格。以一生滅性及一所緣所依性而與心相應的法,那些五十二法被稱為、被知為心所。 此中若說"凡與心相應的即是心所",則與心俱生緣所生的色法,因為其活動依心而定,成為完全與心相關而相應,就會成為心所。因此爲了排除它們而說"一生滅及一所緣所依"。因為這些色法雖與心同時生起,但因為是不同相續,所以不具有"什麼是心的生,那就是它們的生"這樣的特相。因為色相續是一個,無色相續是另一個。 但觸等不僅是生起與心相同,而且滅、所緣、所依一切都是相同的,爲了說明這點而說一滅等,應當如是理解。因為若不這樣說就不能如此了知。又因為就如屬於多人的一頭牛可以說是"提舍的牛"、"達塔的牛",如是雖然在一個色無色聚中生滅只有一個,但也可以分別說"觸的生起"、"受的生起"、"地界的生起"、"水界的生起"等。因此在諸經中說: "受的生起顯現,衰敗顯現,住位的變異顯現。想的、諸行的、識的...顯現。"同樣:"諸比丘,凡是地界的生起、住位、顯現、出現,這是苦的生起、病的住位、老死的出現。諸比丘,凡是水界的...火界的...風界的...眼的...乃至意的生起...乃至老死的出現。" 應當知道如是說。否則就應該說命根等在一聚中有多個。因為說:"凡是無色法的壽、住、安住。"同樣對於變化色,或者對一切眼等所造色。又說:"依四大種而有所造色"和"依四大種而有凈色"。但身輕安、心輕安等爲了顯示特殊意義而分為二種。那特殊意義將在後面顯明。這是此中的勝義燈釋。 [72] 但在《顯明論》中說: 不察知這個意義而說:"若僅以一生而意指與心相應,則與心俱生的色法也會成為與心相應,故說一滅。如此也不能避免二表業隨心轉的過失。如是設想'有一同生起或滅的為一生滅',則對先生起而在心的壞滅剎那滅去的色法也是,故說一所緣。爲了顯示如是具三相者必定是一所依,故說一所依。不要過分戲論。"這一切都是無意義的。
- Kathañca dvipaññāsa hontīti pucchitvā pathamaṃ dvipaññāsa sarūpaṃ tīhi rāsīhi vibhajitvā dassento kathantiādimāha. Tattha phusatīti phasso. Phusanti sampayuttakā dhammā etenāti phasso. Phusanamattamevavā etanti phasso. Phusanañcettha ārammaṇassa iṭṭhāniṭṭharasaṃ āhacca upahacca gahaṇaṃ daṭṭhabbaṃ. Yato tadanubhavanti vedanā pātubhavati. Phassapaccayā vedanāti hi vuttaṃ. Svāyaṃ phusanalakkhaṇo. Nanucāyaṃ arūpadhammo. Naca arūpadhammā appaṭighasabhāvā kiñci phusantīti. Saccaṃ, ayaṃpana phusanā kārenaca pavattati. Yañca phusantehi sādhetabbaṃ. Tañca kiccaṃ sādheti. Tasmā ayaṃ phassotica phusanalakkhaṇotica vutto. Kiṃpana sādhetīti. Ārammaṇarasānurūpaṃ cittassa vikārapatti. Vedanāvisesuppattiṃvā. Ayañca attho ambilakhādādike disvā aparassa kheḷuppādādīsu pākaṭoti.
[73] Vibhāvaniyaṃ pana
『『Kheḷuppādādiviya daṭṭhabbo』』ti vuttaṃ. Evañcasati idaṃ upamā mattaṃ siyā. Atipākaṭāyapana phassappavattiyā dassana midanti daṭṭhabbaṃ.
- Vedayatīti vedanā. Ārammaṇarasaṃ anubhavati. Aviditaṃvā ārammaṇarasaṃ sampayuttānaṃ taṃsamaṅgipuggalānaṃ vā viditaṃpākaṭaṃ karotīti attho. Vindantiva etāya sattā sātaṃvā asātaṃvā labhantīti vedanā. Vedayitamattamevavā etanti vedanā. Pāḷiyaṃpana –
Vedayati vedayatīti kho bhikkhave tasmā vedanāti vuccati. Kiñca vedayati, sukhaṃpi vedayati. Dukkhaṃpi vedayati. Adukkhamasukhaṃpi vedayatīti vuttaṃ.
Nanu sabbepi cittacetasikā dhammā ārammaṇarasānubhavanappa katikāevāti tepi vedanānāma siyunti. Nasiyuṃ. Tehi kiccantarabyāvaṭā honti. Ārammaṇarasaṃ ujuṃ anubhavituṃ nasakkonti. Attano attano kiccaṃ karontāva ekadesamattena anubhavanti. Vedanāyevapana anaññakiccatāya anubhavanakicce ādhipaccayogatāyaca issarabhāvena anubhavatīti sāeva vedanānāma bhavituṃ arahatīti. Evañcakatvā rājaggabhojana rasānubhavane tesaṃ sūdasadisatā vedanāyaevaca rājasadisatā vuttāti.
- Sañjānātīti saññā. Puna jānanatthaṃ saññāṇaṃ karotīti attho. Ayañhi pubbe gahitasaññānena sañjānanakālepi puna jānanatthaṃ saññāṇaṃ karotiyevāti. Sāhi evaṃ punappunaṃ saññāṇaṃ katvā uppajjamānā thirasaññābhāvaṃ patvā yāvatāyukaṃpi bhavantaraṃ patvāpi sattānaṃ appamuṭṭhabhāvaṃ sādheti. Micchā bhinivesasaññābhāvaṃ patvāca ime satte sabbaññu buddhehipi bodhetuṃ asakkuṇeyye karotīti. Tathāhi sā puna sañjānanatthaṃ nimittakaraṇe dārutacchakasadisātica. Yathāgahita nimittavasena abhinivesakaraṇe hatthidassaka andhasadisātica. Upaṭṭhitavisayaggahaṇe tiṇapurisakesu migapotakasadisātica vuttāti. Pāḷiyaṃpana –
Sañjānāti sañjānātītikho bhikkhave tasmā saññāti vuccati. Kiñca sañjānāti. Nīlaṃpi sañjānāti. Pītakaṃpi sañjānātītiādi vuttanti.
這是巴利文的完整中文直譯: 69. 問:"如何是五十二"后,首先以三組顯示五十二的自性而說"如何"等。其中,觸是觸碰。諸相應法由此觸碰為觸。或僅是觸碰性為觸。此中觸碰應當理解為撞擊、接觸所緣的可意不可意味。由此生起受來體驗。因為說:"緣觸有受"。這觸以觸碰為相。難道這不是無色法嗎?而無色法因無對碰性質不能觸碰任何東西。是的,但這是以觸碰的方式運作。而且它完成應由觸碰者完成的作用。因此說這是觸及以觸碰為相。但完成什麼?使心獲得隨順所緣味的變化,或使特殊受生起。這意義在見到酸食等使他人生唾液等時很明顯。 [73] 但在《顯明論》中說: "應當如生唾液等來理解。"如此這只是譬喻而已。但應當理解這是顯示極為明顯的觸的運作。 70. 感受為受。體驗所緣味。或使相應法及具有它的補特伽羅知道、明瞭未知的所緣味的意思。有情由此得到樂或不樂為受。或僅是感受性為受。但在聖典中說: "諸比丘,因為感受感受,所以稱為受。感受什麼?感受樂,感受苦,感受不苦不樂。" 難道一切心心所法不都是以體驗所緣味為自性嗎?那樣它們也應成為受。不是的。它們忙於其他作用,不能直接體驗所緣味。它們做各自的作用時只能部分體驗。只有受因為無其他作用,在體驗作用中具有主導性和自在性而體驗,所以只有它適合成為受。如此說在享受王的飲食味時,它們如廚師,只有受如王。 71. 認知為想。造作再認知的標記的意思。因為這個在以前所取標記認知時也造作再認知的標記。它如此一再造作標記而生起,到達堅固想的狀態,使有情即使盡形壽乃至到達他世也不忘失。到達邪執著想的狀態時,使這些有情即使正等覺佛也不能覺悟。因此說它在為再認知而作標記時如木匠,依所取標記而執著時如盲人摸象,在取現前境時如小鹿對草人。但在聖典中說: "諸比丘,因為認知認知,所以稱為想。認知什麼?認知青,認知黃"等。
- Cetayatīti cetanā. Sampayuttadhamme tasmiṃ tasmiṃ ārammaṇevā kiccevā abhisandahati punappunaṃ ghaṭeti, tattha pabandhavasena nirantaraṃ pavattamāne karotīti attho. Pakappeti vā te. Saṃvidahati ārammaṇapaṭilābhāyavā kammasiddhiyā abhisaṅkharoti. Āyūhativā te. Ārammaṇe sampiṇḍeti ekato samo sarante karotīti attho. Tathāhi sā āyūhanarasāhica saṃvidhānapaccupaṭṭhānātica vuttā. Tāyahi tasmiṃ nirantaraṃ ussukkana byāpāravasena pavattamānāya taṃ sampayuttāpi attano attano kiccaṃ kurumānā tasmiṃ tatheva pavattantīti. Teneva sā sakicca parakicca sādhaka jeṭṭhasissa mahāvaḍḍhaki ādisadisāti vuttāti.
[74] Vibhāvaniyaṃ pana
Ceteti saṅkhatābhisaṅkharaṇe byāpāramāpajjatīti vatvā tadatthasādhanatthaṃ yaṃ vuttaṃ 『『vibhaṅge suttantabhājaniye saṅkhā rakkhandhaṃ vibhajantena saṅkhatamatisaṅkharontīti saṅkhārāti vatvā』』ti. Taṃ na yujjati.
Na hi vibhaṅge suttantabhājaniye saṅkhatama bhisaṅkharontīti saṅkhārāti vuttaṃ atthi. Khandhasaṃyuttake panetaṃ vuttanti.
- Ekattārammaṇasaṅkhāto aggo koṭṭhāso koṭi vā etassāti ekaggaṃ. Cittaṃ, tassa bhāvo ekaggatā. Ārammaṇañhi nāma ekaṃpi nānāsabhāvaṃ hoti. Tasmā tassa ekassapi nānāsabhāvesu vikkhepaṃ apatvā ekasmiṃ sabhāve khaṇamattaṃpi pavattassa cittassa yoniccalākāro atthi ayaṃ tasmiṃ ekaggābhidhānassa ekaggabuddhiyāca pavattihetubhāvena gayhatīti. Te neva hi sā nivāte dīpaccīnaṃ ṭhitiviya cetaso ṭhitīti daṭṭhabbāti vuttā.
[75] Vibhāvaniyaṃ pana
『『Ekaṃ ārammaṇaṃ aggaṃ imassāti ekagga』』nti vuttaṃ. Tatthapi aggasaddo koṭṭhāsevā koṭiyaṃvā pavattoti yutto. Kecipana ārammaṇe pavattoti vadanti. Taṃ na sundaraṃ.
Na hi aggasaddo ārammaṇapariyāyo katthaci diṭṭhoti.
- Jīvanti sampayuttādhammā etenāti jīvitaṃ. Indoti issaro. Idha pana issarabhāvo vuccati. Indaṃ issarabhāvaṃ kāretīti indriyaṃ. Jīvitañca taṃ indriyañcāti jīvitindriyaṃ. Tañhi mayā vinā tumhākaṃ jīvitaṃ natthi. Tasmā tumhākaṃ jīvanakicce maṃ issaraṃ karothāti vadantamiva sahajātadhamme abhibhavitvā pavattatīti. Tathā hi taṃ pavattasantatādhipateyyanti ca padumuppa lānupālakamudakaṃ viyātica vuttaṃ. Tattha yāva khandhaparinibbānā anuppabandhavasena pavattamānā cittasantati pavattasantatināma. Adhipatibhāvo ādhipateyyaṃ. Pavattasantatiyaṃ ādhipateyyaṃ assāti samāso. Punappunaṃ niruddhaṃpi hi cittasantānaṃ tassa balena punappunaṃ jīvantaṃ hutvā yāva khandhaparinibbānā punappunaṃ pavattatiyeva.
Na hi jīvitarahitesu anindriyabaddhadhammesu tādiso pavattasantati visesonāma atthīti.
這是巴利文的完整中文直譯: 72. 思考為思。將相應法在各個所緣或作用中結合,反覆連結,使它們在那裡相續不斷地運作的意思。或者規劃它們。為獲得所緣或成就業而安排、造作。或推動它們。在所緣中集合,使它們一起和合運作的意思。因此說它以推動為味,以安排為現起。因為由它以不斷努力活動的方式運作時,那些相應法也做各自的作用而如此運作。因此說它像完成自己和他人作用的長兄、大木匠等。 [74] 但在《顯明論》中說: 說"思考即從事有為的造作"后,為成就其義而說:"在《分別論》的經分別中分別行蘊時說'造作有為故為行'"。這不合理。 因為在《分別論》的經分別中沒有說"造作有為故為行"。這是在《蘊相應》中說的。 73. 所謂一境性的最高部分或邊際為其所有為一境。心,其狀態為一境性。因為所緣即使是一個也有不同性質。因此對其一個雖有不同性質也不散亂,心在一個性質中即使一剎那的運作也有不動的狀態,這被理解為在其中一境名稱和一境覺生起的原因。因此說它應當被視為如無風中燈焰的心的安住。 [75] 但在《顯明論》中說: "一個所緣是其最高為一境。"其中邊際之詞適合用於部分或邊際。但有些人說用於所緣。這不好。 因為邊際之詞未曾見用作所緣的同義詞。 74. 相應法由此活命為命。主為自在。此中說自在性。使主即自在性為根。命且是根為命根。因為它好像在說"沒有我你們就沒有生命。所以你們要在活命作用中以我為主"而超越俱生法而運作。因此說它是相續運作的主宰,如蓮花等的維持水。其中直到蘊般涅槃以相續方式運作的心相續稱為相續運作。主性為主宰。在相續運作中有主宰為複合詞。因為雖然一再滅去的心相續,以它的力量一再活命而運作,直到蘊般涅槃都一再運作。 因為在沒有命根的非根所繫法中沒有這樣的相續運作的特性。
-
Manasmiṃ ārammaṇaṃ asuññaṃ manaṃvā ārammaṇe niccaninnaṃ karotīti manasikāro. So pana tividho vīthipaṭipādako javanapaṭipādakoārammaṇapaṭipādakoti. Tattha pañcadvārāvajjanaṃ vīthi paṭipādako nāma. Tañhi pañcadvārika cittasantatiṃ ārammaṇe paṭipādeti yojetīti. Manodvārāvajjanaṃ javanapaṭipādako nāma. Taṃpi javana santatiṃ ārammaṇe paṭipādeti yojetīti. Idameva dvayaṃ tattha tattha yoniso manasikārotica ayoniso manasikāro tica vuttaṃ. Tañhi pakatiyā samudāciṇṇaninnaniyāmitādīhi paccaye hi upatthambhitaṃ hutvā cittasantānaṃ yoniso ayonisovā ārammaṇe ninnaṃ karotīti. Paṭisandhicittato pana paṭṭhāya pavattamānā cittasantati ārammaṇaṃ muñcitvā nirujjhitvāpi puna uppajjamānā yassa dhammassa vasena tasmiṃyeva ārammaṇe uppajjati asati kāraṇavisese. So ārammaṇapaṭipādakonāma. Ayamidhā dhippeto. Ayañhi ārammaṇaṃ citte cittaṃvā ārammaṇe paṭipādeti yojetīti. Tathā hi ayaṃ sāraṇa lakkhaṇoti ca sampayuttānaṃ ārammaṇena saṃpayojanarasotica ārammaṇapaṭipādakaṭṭhena sampayuttānaṃ sārathīviya daṭṭhabbotica vutto. Tattha sāraṇalakkhaṇoti sārathīviya assānaṃ sampayuttadhammānaṃ ujuṃ ārammaṇābhimukhaṃ pavattayanalakkhaṇoti attho. Samaṃ dhārentiti sādhāraṇā. Sabbesaṃ cittānaṃ sādhāraṇā sabbacittasādhāraṇā.
-
Vitakketīti vitakko. Tathā tathā saṅkappetvā ārammaṇaṃ ārohatīti attho. Tasmiṃ pana taṃ kathā ārohante sampayuttadhammāpi taṃ ārohanti. Tadā soyeva te ārammaṇaṃ abhiniropentonāma hotīti katvā ārammaṇā bhiniropanalakkhaṇo vitakkoti vutto. Rājavallabhaṃ nissāya janapadagāsino rājagehārohanañcettha nidassanaṃ. Avitakkaṃpi hi cittaṃ savitakkadhammasantāne vitakkena saha pavattaparicaya balena ārohanato vitakkena atinirovitamevanāma hotīti. Apica, avitakkaṃpi pañcaviññāṇaṃ vatthārammaṇa saṅghaṭṭanavasena ārohati. Dutīyajjhānādīnica upacārabhāvanāvasena ārohanti. Majjhimaṭṭhakathāyaṃ pana kiṃvā etāya yuttiyāti vatvā imamatthaṃ dasseti. Cittaṃpi hi ārammaṇaṃ āruhatiyeva. Tassa pana niccaṃ sahāyo manasikāro. Tasmiñhi asati taṃ niyāmakarahi tā nāvāviya yaṃvātaṃvā ārammaṇaṃ gahetvā pavatteyyāti. Iti pañcaviññāṇaṃ manasikārasahāyaṃ hutvā attano ārammaṇavijānanasattivaseneva ārammaṇaṃ ārohati. Akusalaṃ patvā pana cittaṃpi lobhādayopi ārammaṇāruhane thāmavatā eva honti. Pāpasmiṃ ramate manoti hi vuttaṃ. Dutīyajjhāna cittādīnica manasikāra vīriyassatīnaṃpi vasena ārohanti. Vitakko pana tathā tathā saṅkappetvā attasahite dhamme ārammaṇāruhane suṭṭhutaraṃ balavante karoti. Iti tasmiṃ kicce aññesaṃ sābhisayabyāpāratāyaeva ayaṃ vitakkoti vuttoti. Evaṃ pana vattabbaṃ. Nanu aññepi arūpadhammā sārammaṇasabhāvā ārammaṇaṃ ārohanti. Atha ca pana kasmā ayameva vitakkoti vuttoti. Aññesaṃ pana āruhanaṃ kiccantarayogavaseneva siddhaṃ. Imassa pana ito aññaṃ kiccaṃ nāma natthi. Tasmā ayameva tathā vuttoti.
這是巴利文的完整中文直譯: 75. 使意中不離所緣或使意常傾向所緣為作意。它有三種:引導路、引導速行、引導所緣。其中五門轉向稱為引導路,因為它引導、結合五門心相續于所緣。意門轉向稱為引導速行,因為它也引導、結合速行相續于所緣。這兩者在各處被稱為如理作意和不如理作意。因為它被自然習慣傾向所決定等諸緣支援,使心相續如理或不如理傾向所緣。但從結生心開始運作的心相續,即使離開所緣而滅去,再生起時若無特殊原因,依某法而在同一所緣中生起,這稱為引導所緣。這是此處所要表達的。因為它引導、結合所緣於心或心於所緣。因此說它以憶念為相,以將相應法與所緣結合爲味,應當視為如引導所緣義上的相應法之車伕。其中"以憶念為相"意為如車伕對馬,有引導相應法直接面向所緣之相。平等維持為共通。對一切心共通為一切心共通。 76. 尋求為尋。意思是如此這般思考而上升到所緣。但當它上升到那裡時,相應法也上升到那裡。那時它就成為使它們安置於所緣,因此說尋以安置所緣為相。這裡以依靠王的寵臣而登上王宮的國民為比喻。因為無尋的心在有尋法相續中,由於與尋一起運作的習慣力而上升,稱為被尋很好地安置。而且,無尋的五識也依所依和所緣的撞擊而上升。第二禪等也依近行修習而上升。但在《中部注》中說"這理由有什麼用"后顯示此義:心也確實上升到所緣。但它永遠的同伴是作意。若無作意,它會像無舵的船一樣取任何風或所緣而運作。如是五識與作意為伴,只依自己了知所緣的能力而上升到所緣。但到達不善時,心和貪等在上升所緣時都很有力。因為說:"意樂於惡。"第二禪心等也依作意、精進、念而上升。但尋如此這般思考後使俱有法在上升所緣時更加有力。如是因為在那作用中其他法有特別的活動,所以這被稱為尋。應當這樣說。難道其他無色法不也以有所緣為自性而上升到所緣嗎?那麼為什麼只有這個稱為尋呢?其他的上升是依其他作用而成就的。但這個除此之外沒有其他作用。所以只有這個如此說。
-
Vicaratīti vicāro. Vicāretivā sampayuttakedhamme, te vā dhammā vicaranti etenāti vicāro. Vicaraṇañcettha vitakkā ruḷhe tasmiṃyeva ārammaṇe sabhāvākārapātubhāvatthaṃ punappunaṃ anumajjanavasena pavattanaṃ daṭṭhabbaṃ. Etthaca vitakko oḷāriko pubbaṅgamo ārammaṇe cittassa pathamābhinipātabhūtoca hotīti ghaṇḍābhighāto viya daṭṭhabbo. Vicāro sukhumo anucaro tasmiṃyeva ārammaṇe cittassa anubandhanabhūto ca hotīti ghaṇḍānuravoviya daṭṭhabboti.
-
Adhimuccanaṃ adhimokkho. Ārammaṇe evaṃ nukho no nukhoti evaṃ pavattaṃ saṃsappanaṃ adhibhavitvā vicchinditvā pakkhako muccanavasena cittassa pavattīti vuttaṃ hoti. Evañca katvā so ārammaṇe sanniṭṭhānalakkhaṇoti ca ārammaṇe niccalabhāvena indakhīlasadisotica vutto.
-
Vīrassa kammasūrassa bhāvo kammavā vīriyaṃ. Taṃsamaṅgī puggalo hi kammasūro hoti. Mahantaṃpi kammaṃ appakato gaṇhāti. Dukkaraṃpi sukarato, bhāriyaṃpi abhāriyato gaṇhāti. Attakilamathaṃ nagaṇeti. Kammasiddhiyā niccaṃ paggahita kāya cittova hoti. Tasmā taṃ tassa puggalassa tathāpavattiyā hetubhāvoceva tathāpavattassa ca tassa puggalassa kāya cittakriyābhūtaṃ hotīti. Vidhināvā nayena upāyena vīriyavato kiṃ nāmakammaṃ na sijjhatītiādikena pubbābhisaṅkhārena īrayitabbaṃ pavattayitabbanti vīriyaṃ. Visesenavā sakaparahitahetu īranti kampanti taṃ samaṅgino etenāti vīriyaṃ. Etthaca vīriyu patthambhitā sampayuttadhammā sadā anikkhittadhurā paggahitasīsāviya hutvā attano attano kiccasampattiyā niccaṃ ussāhajātāva honti, tesuca tathāhontesu taṃsamaṅgino puggalāpi attanovā paresaṃvā hitahetu niccaṃ byāvaṭakāyacittā honti. Tasmā īranti kampantīti vuccantīti. Tathā hi taṃ upatthambhanalakkhaṇanti ca paggahalakkhaṇanti ca ussāhalakkhaṇanti ca gehassa thūṇūpatthambhana sadisanti ca sammā āraddhaṃ sabbasampattīnaṃ mūlanti ca vuttanti.
-
Vinayati kāyacittaṃ tappeti, tuṭṭhaṃ suhitaṃ janeti, supupphitapadumaṃviyavā vaḍḍhetīti pīti, vinantivā etāya taṃ samaṅgino puṇṇacandoviya virocamāna kāyacittā hontīti pīti. Sā pañcavidhā khuddikā pīti, khaṇikāpīti, okkantikā pīti, ubbegā pīti, pharaṇāpītīti.
這是巴利文的完整中文直譯: 77. 伺察為伺。或伺察相應諸法,或諸法由此伺察為伺。此中伺察應當理解為在尋已上升的同一所緣中,爲了顯現自性行相而以一再撫觸的方式運作。此中尋是粗顯的、先導的、成為心在所緣中最初撞擊的,應當視如敲鐘。伺是微細的、隨行的、成為心在同一所緣中相續的,應當視如鐘聲的餘響。 78. 決定為勝解。意思是超越、切斷"所緣是這樣嗎不是這樣嗎"如此運作的猶豫,以傾向解脫的方式而使心運作。如此說它以對所緣確定為相,以對所緣不動而如門柱。 79. 勇者即作業勇者的狀態或作業為精進。因為具有它的人成為作業勇者。把大事當小事看,把難事當易事看,把重擔當輕擔看。不顧身體疲勞。為成就作業而常提升身心。因此它成為那個人如此運作的因,也成為如此運作的那個人的身心活動。或依方法、方式、方便應當以"精進者有什麼事業不成就"等前行準備而激發、運作為精進。或特別由此使具有它者為自他利益而激動、震動為精進。此中被精進支援的相應法常如不捨重擔、抬起頭般,為完成各自作用而常生勇猛,當它們如此時,具有它的諸人也為自己或他人的利益而常使身心活動。因此說它們被激動、震動。因此說它以支援為相,以提舉為相,以勇猛為相,如支撐房屋的柱子,正精進是一切成就的根本。 80. 令身心滿足,生喜足飽滿,或如盛開蓮花般增長為喜,或由此使具有它者如滿月般身心光耀為喜。它有五種:小喜、剎那喜、繼起喜、踴躍喜、遍滿喜。
- Chandanaṃ chando. Icchā patthanā abhisandhīti vuttaṃ hoti. Sopana duvidho taṇhāchando, kattukamyatā chandoti. Idha kattukamyatā chando adhippeto. Etthaca kattuṃ kāmeti icchatīti kattukāmo. Chandasamaṅgipuggalo. Tassa bhāvo kattukamyaṃ. Tadeva kattukamyatā, yathā devoyeva devatāti. Etthaca kattusaddo sabbesaṃ dhātusaddānaṃ atthe saṅgahetvā pavatto. Tasmā kattukamyatāti etena kathetukamyatā cintetukamyatā daṭṭhukamyatā sotukamyatāti evamādīni sabba kriyāpadāni saṅgahitāni hontīti daṭṭhabbaṃ. So pana ārammaṇaṃ icchantopi taṇhā viya assādana rajjana laggana vasena naicchati. Yena yena pana atthiko hoti. Taṃ taṃ atthaṃ ārādhetu kāmatāvaseneva icchati. Yathā rañño issāsā dhanenavā yasenavā atthikā rājaverīnaṃ vijjhanavasena chaḍḍitabbayuttakepi sare bahū icchantiyeva. Evamevaṃ ayaṃpi parassa vissajjitabbayutta kānipi dānavatthūni aladdhānipi laddhuṃ icchati. Laddhānipi rakkhituṃ icchatīti. Ayañca attho vibhāvaniyaṃpi vuttoyeva.
Vuttañhi tattha
Dānavatthuvissajjanavasena pavattakālepi cesa vissajji tabbena tena atthikoyeva. Khipitabbausūnaṃ gahaṇe atthiko issāsoviyāti.
Tattha yadaggena dānaṃ dassāmīti dānavatthupariyesanādivasena pavattā pubbabhāgacetanā dānavatthuvissajjana saṅkāte dāne saṅgahitā hoti. Tadaggena tassā pubbabhāgacetanāya pavattikālo idha dānavatthu vissajjanavasena pavatta kāloti veditabbo. Vissajjitabbenāti vissajjitabba yuttakena. Tena atthikoyeva parassa vissajjanatthāyāti adhippāyo. Khipitabbausūnaṃ gahaṇeti tesaṃ akatānaṃ karaṇavasena aladdhānaṃ pariyesanavasena gahaṇe. Ettha pana keci issāso usūnikhipitvāpi labhamāno tehi usūhi atthikoyevāti eva matthaṃ vadanti. So nayujjati. Evañhi sati khipitausūnanti vuttaṃ siyā. Yathā kathitaṃ lapitaṃ tathāgatenāti. Tathā vissajjitabbe nāti etthapīti. Keci issāso usūhi anatthiko khipanto nahoti. Atthikoyeva samāno aññaṃ ānisaṃsaṃ icchanto khipatīti evaṃ atthaṃ vadanti. Sopi nayujjati. Evañhi sati usūhi atthikoyeva tāni khipanto issāsoviyātivuttaṃ siyāti. Atthato pana tadubhayaṃpi avahasitabbameva hotīti. Yasmāca chandasampayuttaṃ cittaṃ ārammaṇaṃ gaṇhantaṃ chandavasena ati icchamānaṃ viya viluppamānaṃ viya gaṇhāti. Tasmā ayaṃ ārammaṇaggahaṇe cetaso hatthappasāraṇaṃviyāti vutto. Etthaca hatthappasāraṇaṃviyāti idaṃ abhūtaparikappavacanaṃ daṭṭhabbaṃ. Na hi cittassa hatthonāma atthi. Atthavisesapākaṭatthaṃ pana abhūtaṃpi bhūtaṃ viya kappetvā vuttanti daṭṭhabbaṃ. Apica, ayaṃ chandonāma thāmapatto taṇhāya balavataro hoti. Tathā hesa adhipatibhūto iddhipādabhūtoca hotīti. Yadi hi so taṇhāya samānabalo siyā. Ime sattā taṇhāya hatthe ṭhitā taṇhā pariggahitāni dhanabhogarajjasukhānivā dibbabrahmasampattiyovā chaḍḍetvā vaṭṭadukkhato niyyātuṃ nasakkhissanti yevāti.
- Sobhaṇā sobhaṇesu cittesu pakirantīti pakiṇṇā. Keeva pakiṇṇakā. Aññehi aññesaṃvā samānā aññasamānā. Yadā sobhaṇacittesu yuttā, tadā tehi asobhaṇato aññehi samānā. Yadā asobhaṇacittesu yuttā, tadā tehi sobhaṇato aññehi samānā sadisāti vuttaṃ hoti.
Aññasamānarāsimhi paramatthadīpanā.
這是巴利文的完整中文直譯: 81. 欲求為欲。意思是慾望、希求、意向。它有二種:渴愛慾和想作欲。此處意指想作欲。此中欲作即慾望、希求為欲作者。具欲的人。其狀態為想作性。那就是想作性,如天即天神。此中作者之詞包含一切動詞詞根的意義而運用。因此應當理解以"想作性"包含想說性、想思性、想見性、想聞性等一切動作語詞。但它欲求所緣時不像渴愛那樣以享受、貪著、執著的方式欲求。而是以欲成就所需要的任何利益的方式欲求。如國王的弓箭手雖需要財富或名譽,也欲求許多應當射出的箭。同樣,這個也欲求獲得尚未得到的應當施捨給他人的施物,得到后也欲求保護。這個意義在《顯明論》中也說了。 因為在那裡說: "即使在施捨施物時,這個也需要那應當施捨的,如弓箭手需要應當射出的箭。" 其中正如"我要佈施"的前分思以尋求施物等方式運作包含在稱為施捨施物的佈施中,如是那前分思的運作時此處應當理解為以施捨施物方式運作時。"應當施捨的"即應當適合施捨的,意指爲了施捨給他人。"取應當射出的箭"即以製作未製作的方式、以尋求未得到的方式取。此中有些人說弓箭手即使射出箭也仍需要那些箭,僅此意思。這不合理。因為如此應說"已射箭",如說"如來所說、所語"。對"應當施捨的"也是如此。有些人說弓箭手不是不需要箭而射,而是需要而欲求其他利益而射。這也不合理。因為如此應說"如需要箭而射的弓箭手"。但實際上這兩種都只應當嗤笑。因為與欲相應的心取所緣時,如以欲的方式過分欲求般,如掠奪般而取。因此說這個在取所緣時如心的伸手。此中"如伸手"這應當理解為非實假設語。因為心沒有所謂的手。但爲了使特殊意義明顯,即使非實也假設如實而說,應當如是理解。而且,這個所謂欲到達力量時比渴愛更強。因此它成為增上和神足。因為如果它與渴愛同力,這些眾生處於渴愛手中,被渴愛所執取的財富、享受、王位之樂或天梵成就,就不能捨棄而出離輪迴苦了。 82. 美在美心中散佈為雜。如何為雜?與他不同或與其他相同為異同。當與美心相應時,則與那些不美的不同。當與不美心相應時,則與那些美的不同、相似,是這樣說的。 這是異同組的勝義燈釋。
-
Idāni akusalarāsiṃ dassento mohotiādimāha. Tattha muyhatīti moho. Muyhanti sattā etenātivā moho. Muyhanamattaṃvā moho, caturaṅgatamassa viya cakkhussa sabbaso kalyāṇapakkhaṃ paṭicchādetvā cittassa andhabhāvakaraṇanti vuttaṃ hoti. Pāpapakkhaṃ pana patvā so ñāṇagatiko hotīti daṭṭhabbo. Tathā hesa pāḷiyaṃ micchāñāṇanti vutto. Aṭṭhakathāsuca micchāñāṇanti pāpakriyāsu upāyacintāvasenapavatto mohoti vuttaṃ. Avijjāyaca appaṭipatti micchāpaṭipattivasena duvidhabhāvo vutto. Etthaca appaṭipattīti kalyāṇapakkhe aññāṇameva vuccati. Micchāpaṭipattīti pāpapakkhe micchāñāṇameva vuccatīti, tathā hi pāpapakkhaṃ patvā pañcadhammā ñāṇagatikā honti moho, lobho, diṭṭhi, vitakko, vicāroti. Cittena pana saddhiṃ chabbidhā honti. Tehi pakatiyā viññujātikesu sutapariyattisampannesuca uppannā pāpakriyāsu taṃ taṃ upāyadassanavasena tesaṃ tattha chekabhāvaṃ paṭibalabhāvañca sādhentīti.
-
Nahiriyati kāyaduccaritādīhi nalajjati najigucchatīti ahirī. Hirippaṭipakkhāvā ahirī, sāeva ahirikaṃ. Tañhi pāpa kriyāsu paccupaṭṭhitāsu hiriyā okāsaṃ adatvā tāsu ruciṃ uppādetvā pavattatīti. Tathā hi taṃ kāyaduccaritādīhi ajigucchanalakkhaṇantica alajjālakkhaṇantica vuttaṃ.
-
Naottappatīti anottappaṃ. Kāyaduccaritādīhi nabhāyati nautrasatīti attho. Ottappappaṭipakkhaṃvā anottappaṃ. Taṃpi hi tāsu paccupaṭṭhitāsu ottappassa okāsaṃ adatvā cittaṃ tāsu asārajjamānaṃ katvā pavattatīti. Tathā hetaṃ kāyaduccari tādīhi asārajjalakkhaṇanti ca anuttāsalakkhaṇanti ca vuttaṃ. Vuccati ca –
Ajegucchī ahiriko, pāpāgūthāva sūkaro;
Abhīruca anottappī, salabho viya pāvakāti.
-
Uddharatīti uddhaṭaṃ. Pāsāṇapiṭṭhe vaṭṭetvā vissaṭṭha geṇḍuko viya nānārammaṇesu vikkhittaṃ cittaṃ, uddhaṭassa pana cittassa uddharaṇākārappavattiyā paccayabhūto dhammo uddhaccaṃ. Taṃ pana vāteritaṃ jalaṃ viya dhajapaṭākā viyaca daṭṭhabbaṃ.
-
Lubbhatīti lobho, lubbhanti sampayuttā dhammā ete nāti lobho, lubbhanamattamevavā etanti lobho. Etthaca lubbhanaṃnāma ārammaṇābhisajjanaṃ daṭṭhabbaṃ. Sopana ārammaṇe lagga naṭṭhena makkaṭālepoviya abhikaṅkhaṭṭhena tattakapāle khittamaṃsa pesi viya aparicāgaṭṭhena telañjana rāgoviya taṇhānadibhāvena vaḍḍhitvā sattānaṃ apāyāvahaṭṭhena sabbāni sukkhakaṭṭha sākhāpalāsa tiṇakasaṭāni mahāsamuddaṃ vahantī sīghatotā nadī viya daṭṭhabbo.
-
Dassanaṃ diṭṭhi. Dhammānaṃ yāthāvasabhāvesu ñāṇadassanaṃ viya tesameva ayāthāvasabhāvesu micchādassananti vuttaṃ hoti. Sāhi ekaccānaṃ paṇḍitamānīnaṃ micchāvitakkabahulānaṃ uppannā thāmagatā ayāthāvapakkhe paṭivedhaññāṇagatikā hotīti. Sāpana micchābhinivesalakkhaṇā paramaṃvajjanti daṭṭhabbā.
-
Maññatīti māno. Ahaṃ loke eko puggalo asmi. Na kaṭṭhakaliṅgaroviya avamaññanārahoti evaṃ attānaṃ daḷhaṃ paggahetvā samanupassatīti attho. Sopana jāti kuladhana bhoga yasa issariyādīhi ceva sīla suta lābhasakkārā dīhica guṇehi upatthambhito atirekataraṃ vaddhitvā attānaṃ janamajjhe ketuṃviya accuggataṃ maññati. Tasmā so unnatilakkhaṇotica ummādoviyātica vutto.
這是巴利文的完整中文直譯: 83. 現在為顯示不善組而說"癡"等。其中迷惑為癡。或由此眾生迷惑為癡。或僅是迷惑性為癡,意思是如四支軍隊對眼睛般,完全遮蔽善分而使心成為盲目。但到達惡分時,它應當視為具有智的性質。因此在聖典中說它為邪智。在註釋書中說:"邪智是在惡行中以思維方便而運作的癡。"說無明有不行和邪行兩種。此中不行只是說在善分中的無知。邪行只是說在惡分中的邪智。因此到達惡分時五法成為具智性質:癡、貪、見、尋、伺。但與心一起成為六種。它們在本性聰明和具足所聞學習的人中生起時,以見到各種惡行的方便而成就他們在其中的熟練性和能力。 84. 對身惡行等不慚愧不厭惡為無慚。或與慚相對為無慚,那就是無慚性。因為它在惡行現前時不給慚機會,而生起對它們的喜好而運作。因此說它以不厭惡身惡行等為相,以不慚為相。 85. 不畏懼為無愧。對身惡行等不怕不驚的意思。或與愧相對為無愧。因為它在這些現前時不給愧機會,使心對它們不恐懼而運作。因此說它以對身惡行等不恐懼為相,以不畏懼為相。又說: "不厭惡無慚者,如豬貪食糞穢; 不怕不畏懼者,如飛蛾撲火焰。" 86. 舉起為掉舉。如在石板上轉動後放開的球,心在各種所緣中散亂,掉舉是成為心舉起時舉起行相運作的緣的法。它應當視如被風吹動的水,如旗旛。 87. 貪著為貪。相應法由此貪著為貪。或僅是貪著性為貪。此中貪著應當理解為執著所緣。它以執著所緣義如猴膠,以希求義如投在熱鍋上的肉片,以不捨義如油污染,以渴愛河的方式增長而導致眾生墮惡趣義如載著所有乾柴枝葉草屑的急流河流入大海。 88. 見為見。如對諸法真實自性的智見,對它們非真實自性的邪見,是這樣說的。因為它在某些自認為智者多邪思惟者中生起得力時,在非真實分中成為通達智的性質。它應當視為以邪執取為相,為最大過失。 89. 慢為慢。意思是"我在世間是獨一補特伽羅,不像木塊般應受輕視",如此堅固執取而觀察自己。它被出生、種姓、財富、享受、權力等以及戒、聞、獲得、恭敬等功德支援后,更加增長,認為自己在人群中如旗幟般高舉。因此說它以高舉為相,如狂亂。
-
Dussatīti doso. Sopana caṇḍikkaṭṭhena pahatā sivisoviya visappanaṭṭhena asanipātoviya attano nissaya dahanaṭṭhena dāvaggiviya dussanaṭṭhena laddhokāso sapattoviya sabbaso ahitarāsi bhāvaṭṭhena visa saṃsaṭṭha pūtimuttaṃ viya daṭṭhabbo.
-
Issatīti issā. Parasampattiṃ ussūyatīti attho. Sāhi paresaṃ pakatiyā laddhasampattiṃ disvā vā sutvāvā nasahati. Tassā sampattiyā vipattiṃ icchati ākaṅkhati. Asuko idaṃnāma labhissatīti sutvāpi nasahati. Tassa alābhaṃ icchati ākaṅkhati. Tasmā sā parasampattīnaṃ ussūyanalakkhaṇāti vuttā.
-
Mama eva idaṃ guṇajātaṃvā vatthuvā hotu. Mā aññassāti evaṃ attano sampattihetu avipphārikatāvasena carati pavattatīti maccharaṃ, tathā pavattaṃ cittaṃ. Maccharassa bhāvo macchariyaṃ. Idaṃca issā viya duvidhaṃ attanā laddhasampatti labhitabbasampatti vasena. Tattha pakatiyā laddhasampattiyaṃ tāva taṃ parehi sā dhāraṇaṃvā yena kenacivā kāraṇena attasantakabhāvato muccitvā paresaṃ santakabhāvaṃ gamissamānaṃ disvā vā sutvāvā cintetvā dukkhī dummano hoti, labhitabbasampattiyaṃpi asukasmiṃ dese vākālevā idaṃnāma bhavissatīti sutvāvā cintetvāvā taṃ attanāva laddhuṃ icchati. Aññesaṃ lābhaṃ naicchati. Aññe labhissantīti sutvāvā cintetvāvā dukkhī dummano hotīti. Tathā hetaṃ laddhānaṃvā labhitabbānaṃvā attano sampattīnaṃ nigguhanalakkhaṇanti vuttaṃ. Etthaca labhitabbasampattiyaṃ yassa lābhaṃ naicchati. Solabhatītivā labhissatītivā sutvāvā cintetvāvā cittavighāto issānāma. Yaṃ yaṃ attanā laddhuṃ icchati. Taṃ taṃ attanā alabbhamānakaṃ cintetvā cittavighāto macchariyaṃnāma. Na hi ete dve ekato uppajjantīti.
這是巴利文的完整中文直譯: 90. 嗔恨為嗔。它以兇暴義應當視如被打的毒蛇,以擴散義如落雷,以燒燬自依處義如林火,以嗔恨義如得機會的敵人,以完全不利積聚義如混合毒的腐尿。 91. 嫉妒為嫉。意思是妒忌他人的成就。因為它見到或聽到他人自然獲得的成就時不能容忍。慾望、期望那成就的損失。即使聽到"某人將得到這個"也不能容忍。慾望、期望他不得到。因此說它以妒忌他人成就為相。 92. "愿這功德或物品只屬於我,不要屬於他人",如此因自己的成就而以不開放的方式運作、進行為慳,如此進行的心。慳的狀態為慳吝。這和嫉一樣有兩種:依已得成就和應得成就。其中首先對自然獲得的成就,見到、聽到或思考它被他人保持或因任何原因脫離自己所有而將成為他人所有時,就痛苦、憂惱,對應得成就也是,聽到或思考"在某地或某時將有這個"時,只慾望自己得到。不欲望他人獲得。聽到或思考"他人將得到"時就痛苦、憂惱。因此說它以隱藏已得或應得的自己成就為相。此中對應得成就,不欲望某人獲得,聽到或思考"他得到"或"他將得到"時心的惱害稱為嫉。凡是自己慾望得到的,思考自己不能得到時心的惱害稱為慳吝。因為這兩者不會同時生起。
93.Kukkuccanti ettha kiriyā kataṃ. Kucchitaṃ katanti kukataṃ. Kucchitakiriyāti attho. Paṇḍitehi ekantena ninditabbo cittappavattivisesoti vuttaṃ hoti. Atthato pana akataṃ vata me kalyāṇaṃ kataṃ pāpanti evaṃ anusocanavasena pavatto kukkucca sampayuttacittuppādoyeva, so hi tathā pavattamānopi pubbe akataṃvā kalyāṇaṃ puna kataṃ kātuṃ na sakkoti. Pubbe kataṃ vā pāpaṃ puna akataṃ kātuṃ nasakkoti. Athakho kusaladhammesu cittapariyādānāyaeva saṃvattati. Tasmā kucchitakiriyā mattattā kukatanti vuccatīti. Vuttañhetaṃ aṭṭha kathāyaṃ katākatassa sāvajjānavajjassa abhimukhagamanaṃ paṭisāronāma. Yasmā paneso kataṃvā pāpaṃ akataṃ nakaroti. Akataṃvā kalyāṇaṃ kataṃ nakaroti. Tasmā virūpo kucchito vā paṭisāroti vippaṭisāroti. Etthaca vippaṭisāroti kukkucca meva. Kukkucceca kucchite sati taṃ sampayuttacittuppādopi kucchitoyeva. Yenaca kāraṇena kukkuccaṃ kucchitaṃnāma hoti. Teneva kāraṇena so cittuppādopi kucchitonāma hotīti katvā so cittuppādova kukatapade gahetuṃ yuttoti veditabbo. Sudinnakaṇḍaṭṭhakathāyaṃ pana ayamattho ujukatova vutto. Yathāha-viññūhi akattabbatāya kucchitakiriyābhāvato kukkuccanti.
[76] Vibhāvaniyaṃ pana
Imamatthaṃ asallakkhetvā yaṃ vuttaṃ 『『kucchitaṃ katanti kukataṃ. Katākata duccaritasucarita』』nti. Taṃ na yujjatiyeva. Etena yañca tattha vuttaṃ 『『akataṃpi hi kukatanti voharanti. Yaṃ mayā akathaṃ. Taṃ kukatantica. Idha pana katā kataṃ ārabbha uppanno vippaṭisāracittuppādo kukata』』ntica. Taṃpi sabbaṃ paṭikkhittameva hotīti.
這是巴利文的完整中文直譯: 93. 此中惡作為已作。惡已作為惡作。意思是惡行。是說智者一定會譴責的心運作特性。但就義理而言,只是與"我未作善,已作惡"如此追悔方式運作的惡作相應心生起,因為它雖如此運作,既不能使以前未作的善成為已作,也不能使以前已作的惡成為未作。反而只導致在善法中心的耗盡。因此因為只是惡行性而稱為惡作。因為在註釋中說:對已作未作、有罪無罪的趨向稱為追悔。因為這個既不能使已作的惡成為未作,也不能使未作的善成為已作,所以不正、惡的追悔為追悔。此中追悔就是惡作。在惡作中有惡時,與它相應的心生起也是惡。由於惡作稱為惡的原因,由同樣原因那心生起也稱為惡,因此應當理解那心生起適合在惡作一詞中把握。但在善生品註釋中直接說此義。如說:"因為是智者不應作的惡行性而為惡作。" [76] 但在《顯明論》中 未察覺此義而說:"惡已作為惡作。已作未作惡行善行。"這完全不合理。由此,那裡說:"未作也稱為惡作。'我未說的,那是惡作'。但此中惡作是關於已作未作而生起的追悔心生起。"這一切也都被否定了。
Kukatassa yathāvuttacittuppādassa tathāpavatti hetubhāvo kukkuccaṃ. Apica, dhātupāṭhesu kucasaddaṃ saṅkocana mano vilekhanatthesu paṭhantiyeva. Tasmā kucchitena ākārena kocati saṅkocati na pāpajigucchanākārenāti kukkuco. Kucchitenavā ākārena kocati vilikhati nakilesasallīkhanā kārenāti kukkuco. Tathā pavattadhammasamūho. Sohi kucchitena akataṃ vata me kalyāṇaṃ kataṃ pāpanti evaṃ pavattena anutthunanākārena saṅkocati. Kusaladhammasamādāne cittaṃ namituṃpi nadeti. Manaṃvā vilekhati. Saddhādīnaṃ sāradhammānaṃ tanukaraṇena cittaṃ kusaladhammasamādāne pariyādinnathāmabalaṃ karoti. Tasmā kukkucoti vuccati. Yena pana dhammena yuttattā so tathā pavatto hoti. So kukkuccaṃnāma kukkucassa bhāvoti katvā. Taṃ pana yasmā pubbe akatañca kalyāṇaṃ katañca pāpaṃ ārabbha pacchā anutāpanavasena anusocanavasenaca pavattati. Tasmātaṃ pacchānutāpalakkhaṇaṃ katākatānuyocana rasanti ca vuttaṃ. Etthaca pacchānutāpalakkhaṇanti pubbe kalyāṇañca akatvā pāpañca katvā āgatattā pacchime kāle anutāpalakkhaṇanti attho. Tena kukkuccassa ekantena atītārammaṇatā siddhā hoti. Paccuppannānāgatārammaṇatāca paṭisiddhāti. Katākatā nusocanarasanti ettha katañca pāpaṃ akatañca kalyāṇanti yo jetabbaṃ. Vuttañhetaṃ mahāniddese –
Dvīhākārehi kukkuccaṃ uppajjati katattā ca akatattā ca. Kathañca dvīhā.La. Akatattāca. Akataṃ me kāyasu caritaṃ. Kataṃ kāyaduccaritanti uppajjati kukkuccaṃ. Akataṃ me vacīsucaritaṃ.La. Kataṃ manoduccaritanti uppajjati kukkuccaṃ. Akatāme pāṇātipātā veramaṇī. Kato pāṇāti pātoti uppajjati kukkuccaṃ.La. Akatā me sammādiṭṭhi. Katā micchāmiṭṭhīti uppajjati kukkuccanti.
這是巴利文的完整中文直譯: 惡作即如上所說心生起如此運作的因。而且,在語根篇中確實讀到kuca詞有收縮和心憂義。因此以惡方式收縮,不是以厭惡罪的方式為惡作。或以惡方式憂心,不是以削減煩惱的方式為惡作。如此運作的法集合。因為它以惡的"我未作善,已作惡"如此運作的嘆息方式收縮。不讓心傾向於受持善法。或使意憂慮。以減弱信等堅實法而使心在受持善法時力量衰竭。因此稱為惡作。由於具有某法而如此運作,那稱為惡作,因為是惡作的狀態。但因為它關於先前未作的善和已作的惡而後以後悔方式和追悔方式運作,所以說它以後悔為相,以省察已作未作為味。此中"以後悔為相"意思是因為先前未作善而作惡而來,在後時以後悔為相。由此成立惡作一定是緣過去所緣,否定緣現在未來所緣。"以省察已作未作為味"中應當結合"已作的惡和未作的善"。因為在《大義疏》中說: "惡作以兩方面生起:因已作和未作。如何兩方面。乃至。和因未作。'我未行身善行,已行身惡行'而生起惡作。'我未行語善行。乃至。已行意惡行'而生起惡作。'我未作離殺生,已作殺生'而生起惡作。乃至。'我未修正見,已修邪見'而生起惡作。"
Etena pana akatasucaritā rammaṇatāya kataduccaritā rammaṇatāyaca vasena kukkuccassa dvidhābhāvoyeva siddho hoti. Dvīhākārehīti hi vuttaṃ. Soca kho pubbe pāpaṃ katvā pacchā apāyabhayatajjitānañceva apāyesu patitvā pubbe attanā katakammaṃ anussarantānañca hoti. Naaññesaṃ, akataṃ me kāyasucaritaṃ. Kataṃ kāyaduccaritanti hi vuttaṃ. Yathā pana māno duvidho hoti yāthāvamāno ayāthāvamānoti. Tathā kukkuccaṃpi, yāthāvakukkuccaṃ, ayāthāva kukkuccanti duvidhaṃ hoti. Tattha ayāthāva kukkuccaṃpi uppajjamānaṃ dvīhākāreho uppajjati akataṃ vata me kalyāṇaṃ kataṃ pāpanti. Katamaṃ pana tanti. Yañca pubbe kalyāṇakammepi pāpasaññī pāpadiṭṭhi akatvā pāpakammepi kalyāṇasaññī kalyāṇadiṭṭhi katvā pacchā anusocanavasena uppajjati. Yañca pubbe kalyāṇe kalyāṇasaññī katvā pacchā pāpasaññino pāpeca pāsaññī akatvā pacchā kalyāṇasaññino uppajjati. Idaṃ ayāthāvakukkuccaṃnāma. Anavajje sāvajjasaññī, kappiye akappiyasaññī, anāpattiyaṃ āpattisaññītiādināpi yojetabbaṃ. Idañca sabbaṃ uppajjamānaṃ dvīhā kāreheva uppajjati. Tasmā dvīsueva saṅgahitanti daṭṭhabbaṃ. Yaṃ pana mahāniddeseyeva hatthakukkuccakaṃpi kukkuccaṃ. Pādakukkuccakaṃpi kukkuccaṃ. Hatthapādakukkuccakaṃpi kukkuccanti niddiṭṭhaṃ. Taṃ asaṃyata kukkuccaṃnāma. Yaṃ pana taṃ bhikkhu kukkuccāyantā napaṭiggaṇhiṃsūti vinaye āgataṃ. Yañca kathaṃ kukkuccappakatatāya āpajjati kappiye akappiyasaññitā akappiye kappiyasaññitāti āgataṃ. Taṃ vinayakukkuccaṃnāma. Taṃpana vinayasaṃsayoeva. Soca kho attano avisaye kappati nukho nonukhoti saṃsappanākārena pavatto kusala kriya cittuppādo. Sopana yesaṃ uppajjati. Tesu ye sikkhākāmā, te taṃkammaṃ nakaronti. Te sandhāya kukkuccāyantā napaṭiggaṇhiṃsūti vuttaṃ. Ye pana karontiyeva. Te kappiyavatthusmiṃpi āpattiṃ āpajjanti. Te sandhāya kukkuccappakatatāya āpattiṃ āpajjatīti vuttaṃ.
-
Thiyaticittaṃ mandamandaṃ katvā ajjhottharatīti thinaṃ. Thiyiyanā thiyitattanti hi pāḷiyaṃ niddiṭṭhaṃ.
-
Medhati cetasike dhamme akammaññabhūte katvā vihiṃ satīti middhaṃ. Tathā hi ārammaṇe vipphāravasena taṃ taṃ iriyā pathaṃ sandhāretvā pavattamānesu sampayuttadhammesu muggarena pothetvā viya te ārammaṇato oliyāpetvā iriyāpathaṃpi sandhāretuṃ asamatthe katvā thinaṃ cittaṃ abhibhavati. Middhaṃ cetasiketi.
96.Vicikicchāti ettha. Cikicchanaṃ cikicchā. Ñāṇappaṭikā roti attho. Tikicchituṃ dukkaratāya vigatā cikicchā etāyāti vicikicchā. Sabhāvaṃ vicinantā kicchanti kilamanti etāyātivā vicikicchā. Vicikicchativā dveḷhakabhāvena pavattatīti vicikicchā. Sā nīvaraṇabhūtā, paṭirūpakāti duvidhā. Tattha buddhādīsu aṭṭhasu vatthūsu vimativasena pavattamānā nīvaraṇabhūtā. Tato aññāpana asabbaññūnaṃ tesu tesu ārammaṇesu kathaṃ nukho evaṃ nukho idaṃnukhoti vematikabhāvena pavattā sabbā vicikicchā paṭirūpakānāma. Sā pana kusalāpi hoti, akusalāpi khīṇā savānaṃ uppanna kriyābyākatāpīti. Idha pana ekantākusalabhūtā nīvaraṇavicikicchāva adhippekāti.
Akusalarāsimhi paramatthadīpanā.
這是巴利文的完整中文直譯: 由此成立惡作只有兩種:以未作善行為所緣和以已作惡行為所緣。因為說"以兩方面"。而且這隻發生在先作惡后為惡道怖所驚嚇者,以及墮入惡道后憶念先前自作業者中,不在其他人中。因為說"我未行身善行,已行身惡行"。如慢有二種:如實慢和非如實慢。如是惡作也有二種:如實惡作和非如實惡作。其中非如實惡作生起時也以兩方面生起:"我未作善,已作惡"。但什麼是那個?即先前對善業有惡想惡見而未作,對惡業有善想善見而作,后以追悔方式生起;以及先前對善有善想而作,后成惡想者,對惡有惡想而未作,后成善想者生起。這稱為非如實惡作。也應當結合"對無罪有罪想,對許可不許可想,對無犯有犯想"等。這一切生起時都以兩方面生起。因此應當理解包含在兩者中。但在《大義疏》中說明的"手惡作也是惡作,足惡作也是惡作,手足惡作也是惡作",那稱為不攝護惡作。但在律中說"比丘們因惡作而不接受",以及說"如何因惡作性而犯戒?對許可起不許可想,對不許可起許可想",那稱為律惡作。但那只是律疑。而且那是在自己非境界中"是否許可"以猶豫方式運作的善作業心生起。它在那些生起者中,喜學者不作那業。關於他們說"因惡作而不接受"。但那些作的人即使在許可事物中也犯戒。關於他們說"因惡作性而犯戒"。 94. 使心遲鈍緩慢而覆蓋為昏沉。因為在聖典中說明為"昏昧,昏昧性"。 95. 打擊使心所法成為不適業性為睡眠。因此當相應法以擴散方式執持各種威儀而運作時,如以杵搗般使它們從所緣萎縮,使不能執持威儀,昏沉勝過心,睡眠勝過心所。 96. 關於疑。醫治為治。意思是智的對治。因難以醫治而離治為疑。或由此尋求自性而疲勞為疑。或以猶豫性運作為疑。它有兩種:蓋性的和相似的。其中以猶豫方式在佛等八事運作的是蓋性的。但除此之外,非一切知者在各種所緣中"怎麼呢?是這樣嗎?是這個嗎?"以猶豫性運作的一切疑都稱為相似的。但它可以是善的,也可以是不善的,也可以是漏盡者生起的唯作無記。但此處只是指一向不善的蓋疑。 這是不善組的勝義燈釋。
-
Saddahatīti saddhā. Yathā acchaṃ pasannaṃ nisinnaṃ udakaṃ canda sūriyādīni rūpanimittāni suṭṭhu attani dahati. Evaṃ ayaṃ buddhaguṇā dīni suṭṭhu attani dahati dhāreti thapetivāti attho. Saddahantivā etāyāti saddhā. Saddahanamattamevavā etanti saddhā. Sāpi buddhā dīsu saddheyyavatthūsu akālussiyabhāvena pavattamānāeva idha adhippetā. Tato aññāpana titthiyesuvā titthiyadhammesu vā evarūpesu asaddheyyavatthūsu saddahanavasena pavattā okappanā saddhā paṭirūpakānāma hoti. Sā pana atthato micchādhimokkho yevāti. Yathā pana manussā hatthe asati ratanāni disvā pi-gahetuṃ na sakkonti. Vitte asati tesaṃ sabbabhogā na sampajjanti. Bīje asati sassādīni nasampajjanti. Evaṃ saddhāya asati puññakriyāvatthūni nasampajjanti. Tasmā esā hatthavittabīja sadisāti vuttā.
-
Saratīti sati. Attanā katāni kattabbāni ca kalyāṇakammāvā buddhaguṇādīnivā appamajjanavasena upagacchatīti attho. Sāpi sammāsati micchāsati duvidhā hoti. Tattha sammāsati idha adhippetā. Itarā pana satiyeva na hoti. Katassa kattabbassaca pāpakammassa appamajjanavasena pavatto satipaṭirūpako akusalacittuppādoyeva. Yasmā panesā cittaṃ sabbehi akusaladhammehica rakkhituṃ kusaladhammehica yojetuṃ sakkoti. Tasmā sā rañño sabbakammika mahāamacco viya daṭṭhabbāti. Satiṃkhvāhaṃ bhikkhave sabbatthikaṃ vadāmīti hi vuttaṃ.
-
Hiriyatīti hiri. Kāyaduccaritādīhi lajjati jigucchati ukkaṇṭhatīti attho.
-
Tehiyeva ottappatīti ottappaṃ. Ubbijjatīti attho. Etthapi hiriottappappaṭirūpakānāma atthi, vuttañhi –
Lajjitabbe nalajjanti, alajjiyesu lajjareti ca;
Bhāyitabbe nabhāyanti, abhaye bhayadassinoti ca.
Yasmā pana sappurisā hiriyā attani ottappenaca paresu ārakkhadevatādīsu gāravaṃ uppādetvā pāpato vajjetvā suddhaṃ attānaṃ pariharanti. Tasmā ime dve lokapāladhammāti vuttā.
-
Lobhappaṭipakkho alobho. So hi yesu attano hitasaññitesu ārammaṇesu lobho lagganavasena pavattati, tesveva taṃ lobhaṃ vidhamitvā lobhavatthubhūtā bhavabhogasampattiyo gūtharāsiṃviya hīḷetvā jigucchitvā ekānekkhamma dhātunāma hutvā pavattatīti.
-
Dosappaṭipakkho adoso. Sopi hi yesu attano ahitasaññitesu ārammaṇesu doso dussanavasena pavattati. Tesveva taṃdosaṃ vidhamitvā diṭṭhadiṭṭhesu sattesu puṇṇacandasadisaṃ sommahadayaṃ uppādetvā ekā abyāpādadhātu nāma hutvā pavattatīti. Ayamevaca brahmavihāresu mettāti vuttā. Amohopi idha vattabbo. Mohappaṭipakkho amoho. Sopi hi yesu dhammesuvā atthesuvā catūsu ariyasaccesuvā moho andhakāraṃ katvā pavattati. Tesveva taṃ mohaṃ vidhamitvā candasūriyasahassaṃ uṭṭhāpentoviya vijjānāma hutvā pavattatīti.
這是巴利文的完整中文直譯: 97. 信為信。如清凈澄清靜止的水很好地容納月亮太陽等色相,如此這個很好地容納、保持、安置佛功德等的意思。或由此而信為信。或僅是信性為信。這裡指的只是對佛等可信事物以無混濁性運作的信。但除此之外,對外道或外道法等如此不可信事物以信方式運作的確信稱為相似信。但就義理而言那只是邪勝解。如人無手雖見寶物也不能取,無財雖有一切受用也不成就,無種子稻穀等也不成就。如是無信則福業事也不成就。因此說它如手財種子。 98. 念爲念。以不放逸方式趣向自己已作和應作的善業或佛功德等的意思。它也有正念和邪念兩種。其中此處指正念。但另一個則不是念。以不放逸方式對已作和應作的惡業運作的念相似相只是不善心生起。因為這個能保護心離一切不善法,能使結合善法,所以它應當視如國王的總管大臣。因為說:"諸比丘,我說念於一切處皆有用。" 99. 慚為慚。對身惡行等慚愧、厭惡、不安的意思。 100. 對它們畏懼為愧。驚懼的意思。此中也有慚愧相似相,因為說: "應慚不慚愧,不應慚反慚; 應怕不怕畏,無怕見怖畏。" 但因為善人以慚對自己,以愧對他人生起對護法天等的尊重,避離惡而保持自己清凈,所以說這兩個是世間護法。 101. 貪的對治為無貪。因為在那些被認為是自己利益的所緣中貪以執著方式運作,在那些中破除那貪,輕蔑厭惡成為貪事物的有和享受成就如糞堆,成為一出離界而運作。 102. 嗔的對治為無嗔。因為在那些被認為是自己不利的所緣中嗔以嗔恨方式運作,在那些中破除那嗔,對所見眾生生起如滿月般的柔和心,成為一無恚界而運作。這在梵住中說為慈。此處也應說無癡。癡的對治為無癡。因為在那些法或義或四聖諦中癡作黑暗而運作,在那些中破除那癡,如升起千個日月般成為明而運作。
103.Tatramajjhattatāti ettha attā vuccati sabhāvo. Līnuddhaccādīnaṃ ubhinnaṃ visamapakkhānaṃ majjhe pavatto attā etassāti majjhattā. Samappavatto sampayuttadhammasamūho. Tassa bhāvo majjhakkatā. Tesu tesu sampayuttadhammesu dissamānā majjhattatā tatramajjhattatā tesu tesuvā hitakammesu cittacetasikānaṃ majjhattatā tatramajjhattatā. Tathā hi sā samappavattānaṃ sampayutta dhammānaṃ ajjhupekkhanavasena samappavattānaṃ ājāneyyānaṃ ajjhupekkhanasārathīviya daṭṭhabbāti vuttā. Ayamevaca brahmavihāresu upekkhāti vuttā.
-
Kāyappassaddhādīsu kāyoti vedanādikkhandhattaya saṅkhāto cetasikasamūho vuccati. Cittanti sobhaṇacittaṃ. Kāyassa passaddhi kāyappassaddhi. Cittassa passaddhi cittappassaddhītiādinā samāso. Passambhanaṃ passaddhi. Santasītalabhāvoti attho. Yesaṃ idaṃ dvayaṃ dubbalaṃ hoti. Te puññakammesu cittasukhaṃ napindanti. Bahiddhāeva nesaṃ cittaṃ pakkhandati. Santatte pāsāṇapiṭṭhe thapitamacchoviya hoti. Yesaṃ pana balavaṃ hoti. Teyeva tattha taṃ vindanti. Tesaṃ cittaṃ sītale udake pakkhitta maccho viya hoti.
-
Lahubhāvo lahutā. Agarutā adandhatāti attho. Yesaṃ idaṃ dubbalaṃ. Tesaṃ cittaṃ puññakammesu napasāreti saṅkocati. Tattapāsāṇe pakkhittapadumapupphaṃ viya hoti. Yesaṃ pana balavaṃ. Tesaṃ cittaṃ tattha pasāreti. Sītale udake pakkhitta padumapupphaṃ viya hoti.
-
Mudubhāvo mudutā. Yesaṃ idaṃ dubbalaṃ. Tesaṃ cittaṃ puññakammesu thaddhaṃ hoti. Verīnaṃ majjhe gatamahāyodhoviya hoti. Yesaṃ pana balavaṃ. Tesaṃ cittaṃ tattha mudu hoti. Viyaññātīnaṃ majjhe gatamahāyodho viya hoti.
-
Kammani sādhu kammaññaṃ. Tadeva kammaññatā. Yesaṃ idaṃ dubbalaṃ. Tesaṃ cittaṃ puññakammesu yathicchitaṃ thapetuṃ nalabbhati, vikkirati. Paṭivāte khittathusamuṭṭhiviya hoti. Yesaṃ pana balavaṃ. Tesaṃyeva taṃ tattha yathicchitaṃ thapetuṃ labbhati navikkirati. Paṭivāte khittasuvaṇṇakkhandhoviya hoti.
-
Paguṇassa bhāvo pāguññaṃ. Tadeva pāguññatā. Yesaṃ idaṃ dubbalaṃ. Tesaṃ cittaṃ puññakammesu vikampati vihaññati. Gambhīre udake khittavānaroviya hoti. Yesaṃ pana balavaṃ, te saṃ taṃ tattha navikampati navihaññati. Gambhīre udake khitta kumbhilo viya hoti.
-
Ujueva ujukaṃ, ujukassa bhāvo ujukatā. Yesaṃ idaṃ dubbalaṃ. Tesaṃ cittaṃ puññakammesu visamagahikaṃ hoti. Kadāci līnaṃ. Kadāci uddhaṭaṃ. Kadāci onataṃ. Kadāci unnataṃ. Surāmadamattassa maggagamanaṃ viya hoti. Yesaṃ pana balavaṃ, tesaṃ taṃ vuttavipariya yena veditabbanti.
這是巴利文的完整中文直譯: 103. 關於舍,此中自性稱為我。在沉掉等兩種不平等分的中間運作的我為舍。平等運作的相應法集合。它的狀態為舍性。在那些相應法中顯現的舍為舍,或在那些善業中心心所的舍為舍。因此它應當視如以平等方式觀察平等運作的相應法,如調馬師平等觀察良馬。這在梵住中也說為舍。 104. 在身輕安等中,身是指受等三蘊所稱的心所集合。心是指善心。身的輕安為身輕安。心的輕安為心輕安,如此組合。平靜為輕安。寂靜清涼性的意思。這兩種在某些人中軟弱,他們在福業中不得心樂。他們的心只向外奔馳。如放在熱石板上的魚。但在某些人中強力,只有他們在其中得到它。他們的心如投入冷水中的魚。 105. 輕性為輕。不重不遲鈍的意思。這在某些人中軟弱,他們的心在福業中不舒展而收縮。如投在熱石上的蓮花。但在某些人中強力,他們的心在其中舒展。如投在冷水中的蓮花。 106. 柔性為柔。這在某些人中軟弱,他們的心在福業中僵硬。如入敵陣的大勇士。但在某些人中強力,他們的心在其中柔軟。如入親友陣的大勇士。 107. 適業為適業。那就是適業性。這在某些人中軟弱,他們的心在福業中不能如意安置,散亂。如逆風揚撒的稻糠把。但在某些人中強力,只有他們在其中能如意安置而不散亂。如逆風投擲的金塊。 108. 練達性為練達。那就是練達性。這在某些人中軟弱,他們的心在福業中動搖困擾。如投入深水的猴子。但在某些人中強力,他們在其中不動搖不困擾。如投入深水的鱷魚。 109. 正直即正直,正直性為正直性。這在某些人中軟弱,他們的心在福業中不平執取。有時沉沒。有時舉起。有時低下。有時高起。如醉酒者的行路。但在某些人中強力,應當了知他們與所說相反。
- Etthaca siddhesupi cittappassaddhādikesu vuttesu visuṃ kāyappassaddhādīnaṃ vacanaṃ tesaṃ vasena rūpakāyassapi passaddhādi dīpanatthanti veditabbaṃ. Tattha taṃ taṃ suttantaṃ sutvā gelaññavuṭṭhā nādīsu rūpakāyassa passaddhabhāvo pākaṭo iddhimantānaṃ iddhiyā ākāsagamanādīsu lahu bhāvo. Kāyaṃ khuddakaṃ vā mahantaṃ vā katvā nimminanesu mudubhāvo. Antopathaviyaṃvā antopabbate suvā asajjamānaṃ katvā gamanādīsu kammaññabhāvo. Nāgavaṇṇaṃvā garuḷavaṇṇaṃvā katvā nimminanādīsu paguṇabhāvo tesveva sabbesu yathānimmitavasena cirappavattibhāvesu ujukabhāvo pākaṭo hotīti veditabbo. Samaṃ dhārentīti sādhāraṇā, sabbehi sobhaṇacittehi, tesaṃvā sādhāraṇā sobhaṇa sādhāraṇā.
111.Sammāvācāti ettha tividhā sammāvācā kathā, cetanā, virativasena, tattha atthadhammappaṭisaṃyuttā subhāsitā vācā kathā sammāvācānāma. Taṃsamuṭṭhāpikā kusalakriyacetanā cetanāsammāvācānāma. Yā pana musāvādā veramaṇādīni sikkhāpadāni samādiyantassavā adhiṭṭhahantassavā sampattaṃ vatthuṃ avītikkamantassavā pāpaviramaṇākārena cittassa pavatti. Ayaṃ virati sammāvācānāma. Sā idha adhippetā. Sammā vadanti etā yāti sammāvācā. Etāyāti cettha karaṇatthe hetuatthe vā karaṇavacanaṃ daṭṭhabbaṃ. Tattha vācāya sikkhāpadāni samādiyantassa samādānavacanāni sandhāya karaṇattho hetuattho ca yujjati. Tato yathāsamādinnānivā yathādhiṭṭhitānivā sikkhāpadāni suṭṭhurakkhāmāti yāni anavajjānieva vacanāni vadantā vicaranti. Tāni sandhāya karaṇatthānukūlo hetu atthoyeva yujjatīti. Athavā, tathā vadantuvā māvā. Ayaṃpana vadamānesu sati tesaṃ sammā vattuṃeva deti. Namicchā vattunti katvā sammā vācātveva vuccati. Apica, ayaṃ vacīduccaritānaṃ pajahanavasena pavattamānā vacīdvārasuddhiyā eva hotīti sammāvācāti vuccatīti.
112.Sammākammantopi tividho kriyā, cetanā, virati vasena. Tattha yaṃkiñci anavajjaṃ kammaṃ karontassa kāyikakriyā kriyākammantonāma. Taṃsamuṭṭhāpikā cetanā cetanākammanto nāma. Yā pana pāṇātipātā veramaṇādīni sikkhāpadāni samādi yantassavā adhiṭṭhahantassavā sampattaṃ vatthuṃ avītikkamantassavā pāpaviramaṇākārena cittassa pavatti. Ayaṃ virati sammākammanto nāma. Sammā karonti etenāti sammākammaṃ, tadeva sammā kammanto suttanto vanantoviya. Sesamettha vuttanayameva.
113.Sammāājīvopi vīriya, virativasena duvidho. Tattha pakatiyā anavajjāni kasikammādīnivā bhikkhācariyādīnivā katvā jīvitaṃ kappentānaṃ uṭṭhānabalasaṅkhāto vāyāmo vīriyasammāājīvonāma. Yā pana ājīvasuddhiṃ apekkhitvā attano ājīvasīlavipattikāraṇāni kāyavacīduccaritāni pajahantānaṃ pāpaviramaṇākārena cittassa pavatti. Ayaṃ virati ājīvonāma. Ayamidhādhippeto. Sammā ājīvanti jīvitaṃ pavattenti etenāti sammāājīvo. Sesamettha vuttanayamevāti.
這是巴利文的完整中文直譯: 110. 此中即使已成就的心輕安等已說,應當了知別說身輕安等是爲了顯示它們對色身的輕安等。其中聽了某些經后從病癒等中色身的輕安性明顯,神通者以神通在空中行走等中的輕性,造作身體小或大的變化中的柔性,在地中或山中不執著而行走等中的適業性,變化為龍形或金翅鳥形等中的練達性,在這一切依所變化而長時運作中的正直性應當了知明顯。平等持為共,為一切善心所共,或為它們所共的善共。 111. 關於正語,此中正語有三種:依言語、思和離。其中與義法相應的善說語言稱為言語正語。引生它的善作業思稱為思正語。但對受持或決意或不違犯所遇事物的妄語等學處者,以離惡方式心的運作,這稱為離正語。這是此處所指。由此們正說為正語。此中"由此"應當視為具格詞表示工具義或因義。其中對以語受持學處者,關於受持語,工具義和因義相應。此後關於"我們善護如所受持或如所決意的學處"而說無罪語言而行者,相應順工具義的只是因義。或者,無論他們如此說或不說。但這在說者中使他們只能正說,不能邪說,因此只稱為正語。而且,這以舍斷語惡行方式運作只是語門清凈,因此稱為正語。 112. 正業也有三種:依作業、思和離。其中作任何無罪業者的身作業稱為作業正業。引生它的思稱為思正業。但對受持或決意或不違犯所遇事物的離殺生等學處者,以離惡方式心的運作,這稱為離正業。由此正作為正業,那就是正業,如經林。此中其餘如說。 113. 正命也有二種:依精進和離。其中自然作無罪的農業等或乞食等而維持生命者的稱為奮起力的努力稱為精進正命。但期望活命清凈而舍斷自己活命戒缺失因的身語惡行者,以離惡方式心的運作,這稱為離命。這是此處所指。由此正命為正命,維持生命。此中其餘如說。
-
Ekekāpi cettha sampatta virati, samādāna virati, samucchedavirativasena tividhā. Tattha yā sikkhāpadāni asamā diyitvāvā samādinnānipivā tāni anapekkhitvā kevalaṃ hiri ottappabaleneva sampattaṃ vatthuṃ avītikkamantānaṃ uppannā virati. Ayaṃ sampattaviratināma. Sā paccuppannārammaṇāyeva. Pañcasikkhā padā paccuppannārammaṇāti hi vuttaṃ. Yā pana sikkhāpadāni samādi yantassavā adhiṭṭhahantassavā yathāsamādinnānivā yathādhiṭṭhitāni vā suṭṭhurakkhāmīti sampatta vatthuṃ apītikkamantassavā uppannā. Ayaṃ samādānaviratināma. Sā pana paccuppannārammaṇāvā hoti anāgatārammaṇāvā. Tathā hi pañcasikkhāpadā paccuppannārammaṇāti idaṃ sampattavirativasena vuttanti aṭṭhakathāyaṃ vuttaṃ. Maggakkhaṇe pana sabbaduccaritānaṃ paccayasamucchedavasena uppannā samucchedaviratināma. Sā pana nibbānārammaṇāeva. Phalaviratipi ettheva saṅgahitāti. Tattha lokiyaviratiyo jīvitindriyādīni vītikkamitabbavatthūni ārammaṇaṃ katvā pāṇātipātādīni viramitabbavatthūni pajahanti. Lokuttaraviratiyo pana nibbānaṃ ārammaṇaṃ katvā tāniyeva viramitabbavatthūni pajahantīti daṭṭhabbaṃ.
-
Paradukkhe sati kāruṇikānaṃ hadayakhedaṃ karotīti karuṇā. Kirativā paradukkhaṃ vikkhipati, kiṇātivā paradukkhaṃ hiṃsatīti karuṇā. Kirīyati dukkhitesu pasārīyatītivā karuṇā. Apica kali uṇāti chedo. Kalīti dukkhaṃ vuccati, yathā-kali sambhave bhaveti. Kalītivā pāpapi parājayopi vuccati. Pāpe kali parājayeti hi vuttaṃ. Sabbañcetaṃ kāruṇikā naṃ kāruññahetubhūtameva hoti. Iti kaliṃ dukkhaṃvā pāpaṃvā sabbasampattito parājayaṃvā sattehi avanti rakkhanti, sattevā tato vidhakalito avanti rakkhanti kāruṇikā janā etāyāti karuṇā.
-
Parasampattiṃ disvā modanti etāyāti muditā. Natthi pamāṇaṃ etesanti appamāṇā, sattā. Appamāṇesu bhavāti appamaññā. Etāhi ettakesuyeva sattesu pavattetabbā. Na ito aññesūti evaṃ paricchedappamāṇassa abhāvā ekasmiṃ satte pavattāpi appamaññāevanāma hontīti.
[77] Ṭīkāsu pana
Appamāṇasattā rammaṇattā appamāṇā. Tāeva appamaññāti vuttaṃ. Taṃ na sundaraṃ.
- Paññindriyanti heṭṭhā vutto amohoeva. So hi pajānanaṭṭhena paññā, adhipatiyaṭṭhena indriyañcāti katvā paññindriyanti vuccatīti.
Sobhaṇarāsimhi paramatthadīpanā.
這是巴利文的完整中文直譯: 114. 此中每一個也依所遇離、受持離、斷絕離有三種。其中不受持或已受持學處而不顧及它們,只是以慚愧力對所遇事物不違犯者生起的離,這稱為所遇離。它只緣現在。因為說"五學處緣現在"。但對受持或決意學處者,或"我們善護如所受持或如所決意的"而不違犯所遇事物者生起的,這稱為受持離。它可以緣現在或緣未來。因為在註釋中說"五學處緣現在"這是依所遇離而說。但在道剎那以斷絕一切惡行的緣而生起的稱為斷絕離。它只緣涅槃。果離也包含在此中。其中世間諸離以生命等應越度事物為所緣而舍斷殺生等應離事物。但出世間諸離以涅槃為所緣而舍斷那些應離事物,應當如此了知。 115. 當有他人苦時使悲愍者心憂惱為悲。或散除他人苦,或損害他人苦為悲。或對苦者擴充套件為悲。而且kali為切斷。苦稱為kali,如"kali在有中生"。惡和失敗也稱為kali。因為說"惡在失敗中"。這一切都只是悲愍者的悲愍因。如此由此悲愍者保護眾生離苦或惡或一切成就的失敗,或由此保護眾生離種種苦為悲。 116. 由此見他人成就而隨喜為喜。這些無量為無量,眾生。生於無量中為無量。由這些只對如此眾生運作,不對其他的,如此由於沒有範圍量,即使對一個眾生運作也稱為無量。 [77] 但在復注中 由無量眾生所緣故為無量。那些就是無量,如此說。那不好。 117. 慧根是前面所說的無癡。因為它以了知義為慧,以增上義為根,因此稱為慧根。 這是善組的勝義燈釋。
118.Ettāvatātiādi tiṇṇaṃ rāsīnaṃ saṅgaho. Evaṃ dvipaññāsa sarūpaṃ dassetvā idāni cetoyuttappakāraṃ dassento tesantiādimāha. Ito cetasikānaṃ sarūpadassanato paraṃ tesaṃ cittāviyuttānaṃ cittena aviyuttānaṃ cetasikānaṃ cittuppādesu paccekaṃ sampayogo tathāyogaṃ vuccateti yojanā. Cittuppādesūti cittesu icceva attho. Uppajjanti cetasikā etesūti uppādā. Cittānieva uppādā cittuppādāti katvā. Dvipañcaviññāṇānaṃ sabbadubbalattā tesu cha pakiṇṇakā nuppajjanti. Bhāvanābalena pahīnattā vitakko dutīyajjhānikādīsu, vicāro tatīyajjhānikādīsu, pīti catutthajjhānikādīsu nuppajjati. Sanniṭṭhānasabhāvattā adhimokkho asanniṭṭhānasabhāve vicikicchā citte nuppajjati. Vīriyaṃ balanāyakattā dubbalesu pañcadvārāvajjanā dīsu soḷasacittesu nuppajjati. Pīti sampiyāyanasabhāvattā domanassupekkhā sahagatesu nuppajjati. Chando icchāsabhāvattā icchārahitesu ahetukesu momūhacittesuca nuppajjatīti āha pakiṇṇakesupana vitakko.La. Momūhavajjitacittesūti. Te pana cittuppādā pakiṇṇakavivajjitā sapakiṇṇakāti sambandho.
這是巴利文的完整中文直譯: 118. "至此"等是三組的攝集。如此顯示了五十二自性后,現在為顯示心相應方式而說"它們"等。從這顯示心所自性之後,說那些心不相離、與心不離的心所在心生起中各別相應如是結合,這是結合。"在心生起"即在心的意思。心所在這些中生起為生起。心即是生起為心生起。由於二五識最為軟弱,六個遍行在其中不生起。由於以修習力斷除,尋在第二禪等中,伺在第三禪等中,喜在第四禪等中不生起。由於是決定自性,勝解在非決定自性的疑心中不生起。由於精進是力的領導,在軟弱的五門轉向等十六心中不生起。由於喜是歡喜自性,在憂舍俱中不生起。由於欲是欲求自性,在無慾求的無因和極癡心中不生起,因此說"在遍行中但尋。乃至。除極癡心"。但那些心生起或離遍行或有遍行,這是關聯。
119.Akusalesūti akusalacetasikesu. Sabbākusala sādhāraṇānāma. Tasmā sabbesupi dvādasākusalacittesu labbhantīti yojanā.
[78] Vibhāvaniyaṃ pana
Pacchimaṃ purimassa samatthanavacananti adhippetaṃ. Taṃ na sundaraṃ.
Idañhi ṭhānaṃ cittesu labbhamānatādassanapadhānanti. Yasmā pana sabbāni akusalacittāni imehi catūhi vinā nuppajjanti. Na hi tāni pāpesu ādīnavaṃ passitvā ṭhitānaṃ uppajjanti. Naca tehi lajjāyavā bhayenavā ukkaṇṭhitānaṃ. Nāpi kusalesu dhammesu samāhitānanti. Tasmā te sabbesu tesu labbhantīti. Yasmāca diṭṭhimānā khandhesu assādaṃ amuñcitvāva tesu tathā tathā āmasitvā pavattanti. Tasmā te lobhamūlacittesveva uppajjanti. Tattha uppajjantesu pana tesu diṭṭhi khandhesu attaggāhaṃ daḷhaṃ gahetvā taṃ attaṃ niccatādīhi micchāsabhāvehieva parāmasantī pavattati. Māno pana khandhe ahanti daḷhaṃ gahetvā taṃ gahitākāraṃ seyya tādīhieva āmasanto pavattati. Tasmā te āmasanākārato asadisavuttinoeva hontīti āha. Diṭṭhicatūsu.La. Vippayuttesūti. Ye pana diṭṭhigatikā diṭṭhiyā yathāgahitaṃ attānameva ahanti gaṇhanti. Tesaṃpi diṭṭhimānā āmasanākāraṃ patvā asadisavuttikāeva honti. Na hi mānassa viya diṭṭhiyā atta saṃpaggahaṇe byāpāro atthi. Na ca diṭṭhiyā viya mānassa dhammānaṃ ayāthāvapakkhaparikappaneti. Teneva hi ahaṃgāho māno anāgāmīnaṃpi pavattati. Attaggāhabhūtā pana diṭṭhi puthujjanāna mevāti.
[79] Vibhāvaniyaṃ pana
『『Mānopi ahaṃmānavasena pavattanato diṭṭhisadisova pavattatīti diṭṭhiyā saha ekacittuppāde napavattatī』』ti vatvā kesara sīho pamāya taṃ atthaṃ sādheti. Taṃ na sundaraṃ.
Sadisappavatti hi nāma sahapavattiyā eva kāraṇanti. Macchariyaṃ pana attasampattīsu lagganalobhasamuṭṭhitaṃpi tāsaṃ parehi sādhāraṇabhāvaṃ asahanākārena pavattattā ekantena paṭighasampa yuttameva hotīti vuttaṃ doso.La. Cittesūti. Akammañña lakkhaṇaṃ thinamiddhaṃ kammaññasabhāvesu asaṅkhārikesu nasambhavatīti vuttaṃ thinamiddhaṃ pañcasu sasaṅkhārika cittesūti. Cattāro sabbā kusalasādhāraṇā. Tayo lobha diṭṭhimānā. Cattāro dosādayo. Dvayaṃ thinamiddhaṃ. Vicikicchā cittecāti casaddo avadhāraṇe. Vicikicchācitteevāti attho. Catuddasa akusala cetasikā.
這是巴利文的完整中文直譯: 119. "在不善中"是在不善心所中。稱為一切不善共。因此在一切十二不善心中得,這是結合。 [78] 但在《清凈解》中 意為後面是前面的證成語。那不好。 因為此處是以顯示在諸心中可得為主。但因為一切不善心離這四個不生起。因為它們不生起在見到諸惡過患后住立者中。也不在因慚或因怕而厭離者中。也不在諸善法中等持者中。因此它們在一切那些中得。又因為見和慢不捨諸蘊的愛味,如此如此觸控它們而運作。因此它們只在貪根心中生起。但在其中生起時,見在諸蘊中堅固執取我執,以常等邪自性觸控那我而運作。但慢堅固執取蘊為我,以勝等觸控那所執方式而運作。因此它們由觸控方式是不同運作,因此說"見在四。乃至。相離"。但那些持見者以見如所執取的我執為我。他們的見慢到達觸控方式也是不同運作。因為見沒有像慢那樣在我執持中的作用。慢也沒有像見那樣對諸法的非如實分想像。因此我執慢也在不還者中運作。但我執見只在凡夫中。 [79] 但在《清凈解》中 說"慢也因以我慢方式運作而與見相似運作,因此不與見在一心生起中運作",以獅子喻證成那義。那不好。 因為相似運作即是俱起的原因。但慳雖從執著自己成就的貪生起,因以不堪他人共有方式運作,故一定是嗔相應,因此說"嗔。乃至。心"。昏沉睡眠是不適業相,在適業自性的無行中不可能,因此說"昏沉睡眠在五有行心"。四個一切不善共,三個貪見慢,四個嗔等,二個昏沉睡眠,及疑心,此中"及"字表限定。意思是隻在疑心。十四不善心所。;
120.Sobhaṇesūti sobhaṇacetasikesu. Lokuttare aṭṭhaṅgikamagge tīsu khandhesu paññākkhandhe sammāsaṅkappo nāma sammādiṭṭhipacchimakova hoti. Tasmā pādakajjhānādivasena tasmiṃ asatipi paññākkhandho naparihāyati. Sīlasamādhikkhandhadhammesu pana eko ekassa kiccaṃ nasādheti. Tasmā lokuttara maggo sattaṅgikato heṭṭhā napavattatīti āha viratiyo pana tissopi.La. Labbhantīti. Niyatāva ekatova sabbathāpi labbhantīti yojanā. Tattha niyatāvāti na lokiyesuviya kadācieva labbhanti. Athakho sabbadāpi niyatā hutvāva labbhanti. Kasmā, lokuttaradhammānaṃ niccaṃ sīlesu paripūrakāritāvasena pavattattā. Na hi te lokiyā viya kadāci dānavasena kadāci sutapariyattivasena kadāci kasiṇabhāvanādivasena pavattantīti. Ekato vāti nalokiyesu viya visuṃ visuṃ labbhanti. Athakho tissopi ekato hutvāva labbhanti. Kasmā, abhinnārammaṇattā. Na hi te lokiyā viya vītikkamitabbavatthusaṅkhātāni jīvitindriyādīni nānārammaṇāni ārabbha pavattanti. Ekaṃpana nibbānameva ārabbhapavattantīti. Sabbathāpīti na lokiyesu viya ekade sappahānavasena labbhanti. Athakho tissopi anavasesa duccarita durājīvappahānākārena labbhanti. Lokiyesuhi sakiṃ uppannā sammāvācā catubbidhāni vacīduccaritāni sabbāni ekato pajahituṃ nasakkoti. Musāvādavirati musāvādameva pajahituṃ sakkoti. Na itarāni. Musāvādaṃpi samūlaṃ sānusayaṃ pajahituṃ nasakkoti. Tathā pisuṇavācā virati pisuṇavācameva pajahituṃ sakkoti. Na itarāni. Pisuṇavācaṃpi samūlaṃ sānusayaṃ pajahituṃ na sakkoti. Sabbaṃ vitthāretabbaṃ. Lokuttaresu pana sakiṃ uppannā sammāvācā sabbāni vacīduccaritāni samūlāni sānusayāni pajahati. Sakiṃ uppanno sammākammanto sabbāni kāyaduccaritāni samūlāni sānusayāni pajahati. Sakiṃ uppanno sammāājīvo sabbāni ājīvahetukāni kāyavacīduccaritāni samūlāni sānusayāni pajahati. Iti tisso lokuttaresueva sabbathāpi labbhantīti. Visaddo avayavasampiṇḍanattho. Sakiṃ uppannā ekā sammāvācā musāvādappahānavasenāpi labbhati. Nakevalañca tappahānavaseneva. Athakho pisuṇavācāpahānavasenapi labbhatīti sabbaṃ vattabbaṃ. Etthaca duccaritāni samūlāni sānusayānīti ettha kāyavacīcopana bhāgiyāni kāmarāgānusayādīni uparimaggavajjhāni kilesajātāni arūpasekkhānaṃpi santiyeva. Kāmarūpasekkhānaṃ pana vattabbameva natthi. Tasmā tesaṃ pajahanavasena uparimagga phalaviratīnaṃ duccaritappahānaṃ daṭṭhabbaṃ. Kāmāvacarakusalesveva, napana kāmāvacaravipākakriyacittesu, nāpimahaggatacittesūti adhippāyo. Kāmāvacarakusalesupi kāmabhūmiyaṃ uppannesueva, narūpārūpabhūmiyaṃ uppannesu. Na hi brahmānaṃ viramitabbavatthu saṅkhātāni kāyavacīduccaritānināma atthi. Naca lokiyaviratiyo viramitabba vatthurahitesu puggalesu pavattantīti. Upari chakāmāvacaradeve supi napavattantīti vadanti. Taṃ kathāvatthumhi vicāritameva. Yadi evaṃ manussalokepi tīsu heṭṭhimaphalaṭṭhesu tāsaṃ appavatti āpajjati. Na hi tesaṃpi pāṇātipātādīni viramitabbavatthūnināma atthīti. Saccaṃ, idha pana sattavidhaāpattikkhandhāpi viramitabbavatthuṭṭhāne ṭhitā. Tathā tividhakuhanavatthūnica. Tānica kānici tesaṃ phalaṭṭhānaṃpi sādhāraṇānieva.
這是巴利文的完整中文直譯: 120. "在善中"是在善心所中。在出世間八支道中的三蘊,在慧蘊中正思惟即是正見的最後。因此即使在無有定基等時慧蘊也不減少。但在戒定蘊法中一一的作用不成就。因此出世間道不低於七支而運作,因此說"但三離。乃至。得"。決定唯一切方式得,這是結合。此中"決定"是不像世間只是有時得。而是一切時決定而得。為何?因為出世間法以常圓滿戒而運作。因為它們不像世間有時以佈施方式,有時以聞學方式,有時以遍禪等方式運作。"唯一"是不像世間各別得。而是三者唯一而得。為何?因為所緣無別。因為它們不像世間緣生命等稱為應越度事物的種種所緣而運作。而是唯緣一個涅槃而運作。"一切方式"是不像世間以部分斷方式得。而是三者以無餘惡行邪命斷方式得。因為在世間一次生起的正語不能同時斷一切四種語惡行。離妄語只能斷妄語。不能斷其他。也不能連根帶隨眠斷妄語。如此離離間語只能斷離間語。不能斷其他。也不能連根帶隨眠斷離間語。一切應詳說。但在出世間一次生起的正語斷一切語惡行連根帶隨眠。一次生起的正業斷一切身惡行連根帶隨眠。一次生起的正命斷一切因活命的身語惡行連根帶隨眠。如是三離只在出世間一切方式得。"也"字義為部分積集。一次生起一個正語也以斷妄語方式得。不僅以斷它方式。而且也以斷離間語方式得,應說一切。此中"惡行連根帶隨眠"中身語分的欲貪隨眠等上道所斷的煩惱種類在無色有學也有。但對欲色有學則無須說。因此應當視上道果離以斷它們方式斷惡行。只在欲界善中,不在欲界異熟作心中,也不在廣大心中的意思。在欲界善中也只在欲地生起中,不在色無色地生起中。因為諸梵天沒有稱為應離事物的身語惡行。世間諸離不在無應離事物的補特伽羅中運作。說在上六慾界天也不運作。那在《論事》中已考察。如果如此,在人間的三下果者中它們不運作也成。因為他們也沒有稱為殺生等應離事物。是的,但此中七種罪聚也住于應離事物處。如是三種詭詐事也。那些某些是彼等果者的共同。
Manussānañca yāni kānici tassa tassa samādinnassa sikkhāpadassa vatthūnipi viramitabbavatthūnieva. Yānipi kāmasekkhānaṃ kāyavācā vipphandanakarāni kilesajātāni samucchedaviratīnaṃ vatthubhūtāni santi. Tāni tesaṃ tadaṅga viratīnaṃpi vatthūnievāti. Kadāci sandissantīti samādānasampattaviratīnaṃ aññataravasena pavattakāleeva sandissanti. Evaṃ sandissa mānāpi bhinnārammaṇattā naekato hutvā sandissantīti vuttaṃ visuṃ visunti. Visuṃvisuṃ sandissamānāpi ekekaduccaritappahānavaseneva sandissanti. Na lokuttaresu viya sabbathāpīti daṭṭhabbaṃ.
這是巴利文的完整中文直譯: 人們任何已受持學處的事物也是應離事物。欲有學任何能使身語動搖的煩惱種類是斷絕離的所依事物。它們也是他們暫時離的事物。"有時顯現"是隻在依受持或所遇離任一方式運作時顯現。如此顯現時也因所緣不同而不是一起顯現,因此說"各別"。即使各別顯現也只以斷一一惡行方式顯現。應當了知不像出世間那樣一切方式。 provided by EasyChat
- Appanāpattānaṃ appamaññānaṃ somanassasahagatabhāvova vibhaṅge vuttoti vuttaṃ pañcamajjhānavajjitamahaggatacittesūti. Etāhi parasattānaṃ hetu adhimattabyāpārā honti, tasmā atisantāya nibyāpārāya pañcamajjhānupekkhāya saha napavattantīti. Appanāpubbabhāgabhūtānaṃ pana tāsaṃ upekkhāvedanāyapi sampayogo aṭṭhakathāyaṃ anuññātoyevāti vuttaṃ kāmāvacara.La. Cittesucāti. Kadācīti kāruññappakatikassa anissukinoca paresaṃ vipattisampattidassanakāle. Nānāhutvā jāyantīti tesaṃ vipattidassanakāle anukampanavasena karuṇā eva jāyati, namuditā. Sampattidassanakāle pana modanavasena muditāva jāyati, nakaruṇāti evaṃ visuṃ visuṃ hutvā jāyantīti attho. Yasmā panetā dosasamuṭṭhitānaṃ vihiṃsā aratīnaṃ nissaraṇabhūtāti suttantesu vuttā. Domanassapaṭipakkhañcaso manassameva hoti. Tasmā tāsaṃ appanāpubbabhāgabhūtānaṃpi niccaṃ somanassayogameva keci icchantīti vuttaṃ upekkhāsahagatesu.La. Keci vadantīti. So pana tesaṃ vādo aṭṭhakathāyapi saha viruddho. Tasmā taṃ bahū viññuno na sampaṭicchantīti katvā sovādo therena kecivādonāma kato. Yasmāca sabbesaṃpi lokiya lokuttarajjhānānaṃ pubbabhāga bhāvanā nāma appanāsannakāleeva somanassajjhānānaṃ pubbabhāgā somanassasahagatā honti. Upekkhājhānānaṃ pubbabhāgā upekkhāsahagatā honti. Anāsannakāle pana sabbesaṃpi tesaṃ pubbabhāgā kadāci somanassasahagatā, kadāci upekkhāsahagatāhonti. Tasmā so vādo kecivādova kātuṃ yuttoti. Etthaca sabbānipi samathavipassanābhāvanācittānināma ādimhi yebhuyyena upekkhāsahagatānieva bhaveyyuṃ, yadiyi tāni āditoyeva paṭṭhāya somanassasahajātāni siyuṃ. Tadā ime sattā so manassajātesu kammesu anabhiratānāma natthīti aññaṃ kammaṃ chaḍḍetvā bhāvanākammameva anuyuñjeyyunti. Pacchā pana attano bhāvanāya pubbāpariyavisesadassanakāleeva somanassa sahajātāni bhavanti. Paṭikūlā rammaṇesu pana asubhabhāvanācittesu dukkhitasattārammaṇesuca karuṇābhāvanācittesu vattabbameva natthi. Apica imā karuṇāmuditānāma pakatikālepi uppajjantiyeva. Tāsu pana muditā tāva iṭṭhasampattivisayāti sāyebhuyyena somanassa sahajātāti yuttametaṃ. Karuṇā pana aniṭṭhavipattivisayāti sā yebhuyyena upekkhāsahajātā eva siyā. Naca etā parasattahetu adhimatta byāpārāti katvā upekkhāvedanāya saha viruddhāevāti sakkā vattuṃ. Sā hi appanaṃ apattā vedanupekkhānāma ārammaṇarasānubhavaneeva nibyāpārāhoti. Na aññakiccesu. Tathā hi sattā upekkhāsahagata cittehi adinnaṃpi ādiyanti, dānaṃpi denti, aññānipi mahantāni puññāpuññakammāni karontiyevāti. Tasmā appanā pattānaññeva tāsaṃ vedanupekkhāya saha viruddhabhāvo vattuṃ yuttoti.
[80] Ettāvatā yaṃ vuttaṃ vibhāvaniyaṃ
『『Karuṇāmuditā bhāvanākāle appanāvīthito pubbe paricayavasena upekkhāsahagatacittehipi parikammaṃ hoti. Yathātaṃ paguṇaganthaṃ sajjhāyantassa kadāci aññavihi tassāpi sajjhāyanaṃ, yathāca paguṇavipassanāya saṅkhāre sammasantassakadāci paricayabalena ñāṇavippayuttacittehipi sammasananti upekkhā sahagatakāmāvacaresu karuṇā muditānaṃ asambhavavādo kecivādo kato』』ti. Taṃ paṭikkhittaṃ hotīti daṭṭhabbaṃ.
這是巴利文的完整中文直譯: 121. 在《分別》中說已達安止的無量只是喜俱,因此說"在除第五禪的廣大心中"。由此對他眾生的因有殊勝作用,因此不與極寂靜無作用的第五禪舍俱行。但那些是安止前分的與舍受相應在註釋中是允許的,因此說"欲界。乃至。諸心中"。"有時"是對悲愍性和無嫉者在見他人衰敗成就時。"不一起生"意思是在見他們衰敗時以隨愍方式只生悲,不生喜。但在見成就時以隨喜方式只生喜,不生悲,如此各別而生。但因為這些在經中說是從嗔生起的害與不樂的出離。而喜只是憂的對治。因此有些人認為它們即使是安止前分也一定是喜俱,因此說"在舍俱。乃至。有些人說"。但他們的說法與註釋相違。因此許多智者不接受,所以長老稱那說法為某些說。又因為一切世間出世間禪的前分修習在接近安止時,喜禪的前分是喜俱,舍禪的前分是舍俱。但在不接近時,它們一切的前分有時喜俱,有時舍俱。因此那說法適合作為某些說。此中一切止觀修習心在開始多數應是舍俱,如果它們從開始就是喜俱,那時這些眾生在喜生諸業中無不喜,則舍其他業只從事修習業。但後來在見自己修習的前後差別時才成為喜俱。但在不凈修習心的不凈所緣中和悲修習心的苦眾生所緣中則無須說。而且這悲喜在平常也生起。其中喜以可意成就為境,因此多數是喜俱是適當的。但悲以不可意衰敗為境,因此多數應是舍俱。不能說因為這些對他眾生的因有殊勝作用就與舍受相違。因為那未達安止的受舍只在經驗所緣味時無作用,不在其他作用中。如是眾生以舍俱心也取未給予,也佈施,也作其他大福非福業。因此只適合說已達安止的與受舍相違。 [80] 至此在《清凈解》中所說 "悲喜在修習時在安止路之前以熟習力也以舍俱心作準備。如誦熟練書時有時也以其他路誦,如以熟練觀察行時有時以熟習力也以無智相應心觀察,因此說舍俱欲界中悲喜不可能是某些說"。應當了知那被否定。
Kiñcāpi kasiṇanimittādīni ārammaṇāni agambhīrānieva honti. Tathāpi yogakammabalena cittasamādhānabalena kilesa dūrībhāvenaca tadārammaṇesu jhānacittesu ñāṇaṃ ekantena pavatta tiyevāti āha sabbesupi pañca.La. Cittesucāti.
- Tayo viratidhammā. Dvayaṃ appamaññāyugaḷaṃ. Evaṃ so bhaṇacetasikā sobhaṇesveva cittesu catudhā catūhi pakārehi sampayuttāti yojanā. Idāni sabbesaṃpi ceto yuttānaṃ niyatā niyatayogivibhāgaṃ dassetuṃ issātiādimāha. Karuṇā ādi yassāti karuṇādi. Appamaññā dvayaṃ. Issāmaccherakukkuccānica viratiyoca karuṇādica issāmacche rakukkuccaviratikaruṇādayo. Te nānāca jāyanti, kadācica jāyanti. Mānoca kadācieva jāyati. Thinamiddhañca tathā kadāci eva jāyati. Jāyamānaṃ pana aññamaññaṃ saheva jāyati. Nanānāti yojanā. Etthaca appamaññāviratīnaṃ nānā kadāci yogo heṭṭhāca vutto. Uparica vakkhati. Issādīnaṃca upari vakkhati. Mānathinamiddhānaṃ pana idha vattabboti. Tattha māno catūsu diṭṭhivippayuttesu labbhamānopi kadāci tesaṃ seyyo hamasmītiādinā pavattakāleeva labbhati, naaññadā. Thinamiddhaṃ pañcasu sasaṅkhārikesu labbhamānaṃpi kadāci tesaṃ niddātibhūtavasena akammaññatāya pavattikāleeva labbhati. Na aññadā. Tadā labbhamānaṃpana dvayaṃ saheva labbhati. Na nānāti.
[81] Vibhāvaniyaṃ pana
『『Thinamiddhaṃ kadāci issāmaccherakukkuccehiceva mānenaca saha jāyati. Kadāci tehi tenaca nānā jāyatī』』ti yojanā vuttā. Sā sārato na paccetabbā.
Na hi tehi tenaca tassa sahabhāvo nānābhāvoca kiccārammaṇavirodhāvirodhabhāvena siddhoti.
Yāca ṭīkāyaṃ
Mānoca thinamiddhañca kadāci nānā jāyati. Kāraṇaṃ vuttameva. Yojanā vuttā. Sāpi na sundarā. Kadāci sahajāyatīti.
Yathāvuttānusārenāti sattasabbatthayujjantītiādinā vuttappakāraṃ anusārena sesāti ekādasahi aniyata yogīhi avasesā ekacattālīsadhammā. Te yathāvuttānusārena attanā labbhamāna cittuppādesu aniyatayogino veditabbāti yojanā.
- Evaṃ cetasikānaṃ yogaṭṭhānaparicchindanavasena sampayoganayaṃ dassetvā idāni yuttadhammarāsiparicchindanavasena saṅgaha nayaṃ dassento saṅgahañcātiādimāha. Idāni tesaṃ saṅgahañca yathārahaṃ pavakkhāmīti yojanā. Chattiṃsātiādi saṅgahanayassa uddesagāthā. Sattapaññattārammaṇā appamaññā nibbānā rammaṇesu nalabbhantiti vuttaṃ appamaññāvajjitāti tathā aṭṭhasu dutīyajjhānikacittesu vitakkavajjā aññasamānā dvādasaceta sikā appamaññāvajjitā tevīsati sobhaṇacetasikāceti pañcattiṃsa dhammā saṅgahaṃ gacchantītiādinayaṃ tathāsaddena niddisati. Teevāti vitakka vicāra pītisukhavajjā upekkhāsahagatā te eva tettiṃsadhammā. Aṭṭhasūti ettha aṭṭhaca aṭṭhaca aṭṭhāti ekasesaniddeso, vicchālopaniddesovā daṭṭhabbo. Pañcakajjhāna vasenāti pāḷiyaṃ pañcakanayena vuttassa jhānabhedassa vasena, catukkanayena vuttassa jhānabhedassa vasena pana catudhāva saṅgaho hotīti adhippāyo. Dvīsu rūpapathamajjhānalābhīsu dutīyajjhānaṃ uppādentesu mando vitakkamo atikkamituṃ sakkoti. Tassa caturaṅgikaṃ dutīyajjhānaṃ uppajjati. Tikkhapañño pana vitakka vicāre ekato atikkamituṃ sakkoti. Tassa tiyaṅgikaṃ dutīyajjhānaṃ uppajjatīti ayaṃ tesaṃ nayānaṃ viseso.
這是巴利文的完整中文直譯: 雖然遍相等所緣是不深的。但由於瑜伽業力、心等持力和煩惱遠離,在那些所緣的禪心中智一定運作,因此說"在一切五。乃至。心中"。 122. 三個離法。二個無量雙。如此所說心所在善心中以四種方式相應,這是結合。現在為顯示一切心相應的決定、不決定相應分別而說"嫉"等。以悲為首為悲等。二無量。嫉、慳、惡作和諸離和悲等為嫉慳惡作離悲等。它們各別生起,有時生起。慢也只是有時生起。昏沉睡眠也如此只是有時生起。但生起時與其他俱生,不各別,這是結合。此中無量離的各別有時相應在前已說,在後也將說。嫉等也將在後說。但慢昏沉睡眠應在此說。其中慢雖在四離見中得,但只在以"我勝"等方式運作時得,不在其他時。昏沉睡眠雖在五有行中得,但只在以昏睡性無堪能性運作時得。不在其他時。但那時得時二者俱得,不各別。 [81] 但在《清凈解》中 說"昏沉睡眠有時與嫉慳惡作和慢俱生。有時與它們和它各別生"的結合。那不應視為真實。 因為它與它們和它的俱有和各別不是由作用所緣的相違不相違而成立。 在復注中說 "慢和昏沉睡眠有時各別生。原因已說。"結合已說。那也不好。"有時俱生。" "如所說隨順"是以"七遍一切相應"等所說方式隨順,餘者是由十一不定相應餘下的四十一法。它們應當了知如所說隨順在自己可得心生起中是不定相應,這是結合。 123. 如此以限定心所相應處方式顯示相應理趣后,現在以限定相應法組方式顯示攝理趣而說"攝"等。現在我將如理說它們的攝,這是結合。"三十六"等是攝理趣的總說偈。說"除無量"是因為七假想所緣無量不在涅槃所緣中得。如是在八第二禪心中除尋的十二通一切心所、除無量的二十三善心所為三十五法去攝,以"如是"字指示這樣的理趣。"它們"是除尋伺喜樂的舍俱那三十三法。"在八"中應當視為"八和八和八"的單數說,或應當視為省略分別說。"以五禪"是以聖典中說五分方式的禪差別,但以說四分方式的禪差別則只有四種攝,這是意趣。在二個得色初禪而生第二禪者中,鈍者能超越尋,他生起四支第二禪。但利慧者能同時超越尋伺,他生起三支第二禪,這是那些理趣的差別。
-
Kiccārammaṇaviruddhattā viratiyo mahaggatesu nuppajjantīti āha viratittayavajjitāti. Viratiyo hi kāyavacī visodhanakiccā honti. Mahaggatajjhānāni pana suvisuddhakāyavacī payogasseva cittavisodhanakiccāni. Viratiyoca vītikkamitabba vatthuṃvā nibbānaṃvā ārabbha pavattanti. Mahaggatajjhānāni pana paññatti yovā mahaggatadhammevāti.
-
Kiccārammaṇavi ruddhattāyeva viratiappamaññāyo ekasmiṃ citte dve nalabbhantīti vuttaṃ. Appamaññā viratiyo panettha.La. Yojetabbāti. Viratiyo ekantena dussilyappahāna kiccattā tappahāna kiccarahitesu lokiyābyākatesu nalabbhantīti vuttaṃ virativajjitāti. Pañcasikkhāpadā kusalāyevāti hi pāḷiyaṃ vuttaṃ. Idañca lokiyasikkhāpadāni sandhāya vuttanti daṭṭhabbaṃ. Appamaññānaṃ sattapaññattārammaṇattā mahāvipākānañca ekanta parittārammaṇattā tāsaṃ tesu sambhavo natthīti vuttaṃ appamaññā virativajjitāti. Nanu kāmakusalaṃ sattapaññattādi ārammaṇaṃpi hotīti tabbipākenapi tena sadisā rammaṇena bhavitabbanti. Na. Vikapparahitattā. Paññattiyo hi avijjamānattā mahaggatānuttaradhammāca saṇhasukhumadhammattā tathā tathā vikappetvāvā paṭivijjhitvāvā gaṇhantānaṃ kusalādīnaṃ eva ārammaṇabhūtā honti. Kāmavipākāni pana sayaṃ atidubbalatāya ārammaṇaṃ vikappetvā vigahetuṃ nasakkonti, kuto paṭivijjhitvā gahetuṃ. Tasmā tāni paññattiyovā mahaggatānuttaradhammevā ālambituṃ na sakkontīti daṭṭhabbaṃ. Mahaggatavipākāni pana vikapparahitānipi appanāpattakammavise sanibbattattā bhāvanābalanimmitāni paññattivisesāni ālambituṃ sakkontīti.
[82] Vibhāvaniyaṃ pana
Kāmataṇhādhinakammajanitattā kāmavipākāni kāmataṇhāya ārammaṇabhūte kāmadhammeeva ālambituṃ labhantīti adhippāyena 『『kāmataṇhādhinassa phalabhūtattā』』ti vatvā dāsiputtopamāya tadatthaṃ vibhāveti. Taṃ vicāretabbaṃ.
Evañhi sati mahaggatavipākānipi rūpārūpataṇhādhina kammajanitāni eva hontīti tānipi rūpārūpataṇhānaṃ ārammaṇabhūte mahaggata dhammeeva ālambeyyunti. Apica, kāmataṇhāpi kāmadhammeeva ārammaṇaṃ karoti. Na paññattidhammeti natthi. Naca itthipurisādi hattha pādādi paññattīsu assādavasena pavattā taṇhā kāmataṇhā nāma nahotīti atthi. Subheti kusale. Maneti niddhāraṇe bhummaṃ. Subhe kriye pāketi niddhāraṇīyaṃ daṭṭhabbaṃ. Sahetu. La. Mane dvādasadhāva saṅgahotivā yojetabbaṃ. Navijjantetthāti vajjitānaṃ saṅgaho. Etthāti sobhaṇacittesu. Dvayanti viratiappamaññādukaṃ. Anuttareti visesakānaṃ saṅgaho. Jhāna dhammāti vitakkādayo. Majjhime mahaggate appamaññāca jhānadhammā ca. Parittesu kāmasobhaṇesu appamaññāca virati ñāṇapīti yoca visesakā, saṅgahanaya bhedakārakāti attho.
這是巴利文的完整中文直譯: 124. 由於作用所緣相違,諸離在廣大中不生起,因此說"除三離"。因為諸離有凈化身語的作用。但廣大禪只對已極凈身語行者有凈化心的作用。諸離緣應離事物或涅槃而運作。但廣大禪只緣假想或廣大法。 125. 正是由於作用所緣相違,離和無量二者不在一心中得,因此說"無量離在此。乃至。應結合"。因為諸離一定有斷惡戒的作用,在無斷惡戒作用的世間無記中不得,因此說"除離"。因為在聖典中說"五學處只是善"。應當了知這是就世間學處而說。由於無量以有情假想為所緣,而大異熟一定以欲界為所緣,它們在其中無有可能,因此說"除無量離"。難道欲界善不也以有情假想等為所緣嗎?那它的異熟也應當有相似所緣。不是。因為無分別。因為假想由於非實有,廣大無上法由於細微法性,只是善等通過如此如此分別或通達而取者的所緣。但欲界異熟由於自身極軟弱不能分別深入所緣,何況通達而取。因此應當了知它們不能緣假想或廣大無上法。但廣大異熟雖無分別,由於從達安止業特殊生起,能緣修習力所造的特殊假想。 [82] 但在《清凈解》中 以"因為是欲愛主導業所生,欲界異熟只能緣欲愛的所緣欲法"的意趣而說"因為是欲愛主導的果",以婢子喻說明那義。那應當考察。 如果這樣,廣大異熟也是色無色愛主導業所生,那它們也應當只緣色無色愛的所緣廣大法。而且,欲愛也只緣欲法為所緣,不是假想法,這不對。也沒有說在女人男人等手足等假想中以味著方式運作的愛不是欲愛。"善"是在善。"意"是限定位格。"善作異熟"應視為被限定。"有因。乃至。意"應結合爲十二種攝。"此中無"是除外的攝。"此中"是在善心中。"二"是離無量二。"無上"是特殊的攝。"禪法"是尋等。在中間廣大中無量和禪法。在欲善中無量和離、智、喜是特殊,是攝理趣差別的作者的意思。
- Sattarasadhammā lobhadiṭṭhīhi saddhiṃ ekūnavīsati hutvā saṅgahaṃ gacchantīti yojanā. Pītivajjitā aññasamānā dvādasa cetasikā akusalasādhāraṇā cattārocāti soḷasadhammā lobhadiṭṭhīhi saha aṭṭhārasa hutvā saṅgahaṃ gacchantīti yojanā. Issāmacchariya kukkuccāni kiccato ārammaṇato ca bhinnāni hontīti vuttaṃ issā.La. Yojetabbānīti. Sabbesupi akusalacittuppādesu sampayuttadhammā dhammato asadisāeva honti. Gaṇanato pana ekacce ekaccehi sadisā eva hontīti vuttaṃ dvādasa.La. Saṅgahitābhavantīti. Etthaca pañcasu asaṅkhārikesu pathamadutīyesu ekūnavīsati. Tatīyacatutthesu aṭṭhārasa. Pañcame vīsati. Pañcasu sasaṅkhārikesu pathamadutīyesu ekavīsati. Tatīyacatutthesu vīsati. Pañcame dvāvīsati. Momūhadvaye pannarasāti evaṃ akusalesu satta saṅgahā bhavanti. Tenāha ekūnavīsātiādiṃ. Sādhāraṇāti sabbā kusalasādhāraṇā. Samānāti aññasamānā. Apareti chandapītiadhimokkhe thapetvā ekacce.
127.Hasanacitteti hasituppādacitte. Voṭṭhabbaneti manodvārāvajjane. Sukhasantīraṇeti somanassa santīraṇe. Mano dhātuttikā hetuka paṭisandhi yugaḷeti pañcadvārāvajjana sampaṭicchanadvayasaṅkhāte manodhātuttikeceva upekkhā santīraṇa dvayasaṅkhāte ahetuka paṭisandhiyugaḷeca. Sabbattha sabbesu ahetukesu satta, tato sesā pakiṇṇakā pana yathārahaṃ yujjanti, iti tettiṃsa vidhasaṅgaho mayā vuttoti yojanā.
- Idāni ayaṃ cetasikaniddesoti katvā cittassa viya ekassapi cetasikassa bhūmijāti sampayogādi bhedena vibhāgo kathetabboti taṃ dassetuṃ antimagāthamāha. Itthaṃ iminā yathāvuttappakārena cittāviyuttānaṃ cetasikānaṃ soḷasavidhaṃ sampayogañca tettiṃsavidhaṃ saṅgahañca ñatvā tesaṃ yathā yogaṃ cittena samaṃ bhedaṃ uddiseti yojanā. Phasso tāva ekūnanavutiyā ekavīsasatesuvā cittesu yuttattā ekūnanavuti ekavīsasatavidhevāti evaṃ dvipaññāsacetasike visuṃ visuṃ uddharitvā yathāyogaṃ bhūmijātisampayogādibhedehi tesaṃ vibhāgaṃ katheyyāti attho.
Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa
Catutthavaṇṇanāya cetasika saṅgahassa
Paramatthadīpanā niṭṭhitā.
Pakiṇṇaka saṅgaha paramatthadīpanī
這是巴利文的完整中文直譯: 126. 十七法與貪見成為十九而去攝,這是結合。除喜的十二通一切心所和四遍不善為十六法與貪見成為十八而去攝,這是結合。嫉慳惡作由作用和所緣而有差別,因此說"嫉。乃至。應結合"。在一切不善心生起中相應法在法上是不相似的。但在數上有些與有些是相似的,因此說"十二。乃至。被攝"。此中在五無行的第一第二有十九。第三第四有十八。第五有二十。在五有行的第一第二有二十一。第三第四有二十。第五有二十二。但在二癡根有十五,如是在不善中有七種攝。因此說"十九"等。"共"是一切善共。"相同"是通一切心。"其他"是除欲喜勝解的某些。 127. "笑心"是笑生心。"確定"是意門轉向。"樂推度"是喜推度。"三意界及無因結生雙"是名為五門轉向和二領受的三意界及名為舍推度二的無因結生雙。在一切無因中都有七,從彼余的雜心所隨宜相應,如是我說三十三種攝,這是結合。 128. 現在因為這是心所的說明,就像說心那樣,即使一個心所也應該說以地、種類、相應等差別的分別,為顯示那而說最後偈。如是以這如所說方式知道不離於心的心所十六種相應和三十三種攝后,說示它們隨相應與心同等的差別,這是結合。意思是首先觸由於在八十九或一百二十一心中相應故為八十九或一百二十一種,如是各別舉出五十二心所,以地、種類、相應等差別隨相應說它們的分別。 如是名為《究竟義燈》的《攝阿毗達摩義》 第四註釋心所攝的 究竟義燈完。 雜攝究竟義燈
- Evaṃ visuṃ visuṃ cittacetasikānaṃ niddesaṃ dassetvā idāni puna ubhinnaṃ niddesaṃ dassento sampayuttāyathāyogantiādimāha. Yathāyogaṃ sampayuttā sabhāvato tepaññāsa cittacetasikā ye dhammā mayā visuṃ visuṃ niddiṭṭhā. Idāni yathā rahaṃ tesaṃ ubhinnaṃ saṅgahonāma niyyateti yojanā. Tattha attano attano bhāvo sabhāvo. Dhammānaṃ āvenikalakkhaṇanti vuttaṃ hoti. Cittaṃ tāva bhūmijātisampayogādibhedena ekūna navutividhaṃpi attano ārammaṇa vijānanasaṅkhātena āvenikalakkhaṇena ekameva hoti. Phassopi bhūmijātisampayo gādibhedena ekūnanavutividhopi phusanalakkhaṇena ekova hoti tathā vedanāsaññādayoti evaṃ sabhāvato tepaññāsa eva hontīti. Vedanāhetuto kiccadvārālambaṇavatthuto pavatto saṅgahoti sambandho. Tattha vedanāhetutoti vedanābheda hetubhedato. Evaṃ kiccadvārālambaṇa vatthutoti etthapi. Cittuppādavasenevāti cittavaseneva niyyateti sambandho. Evasaddena cetasike nivatteti. Ettāvatā channaṃ pakiṇṇakasaṅgahānaṃ vacanattho idheva tāva therena dassito hoti vedanābhedena cittacetasikānaṃ saṅgaho vedanāsaṅgaho, hetubhedena cittacetasikānaṃ saṅgaho hetusaṅgahotiādinā.
[83] Vibhāvaniyaṃ pana
Cittuppādasaddena cetasikadhammepi gahetvā aññaṃ nivatte tabbaṃ apassanto 『『na katthaci taṃvirahenā』』ti vadati. Taṃ nayujjatiyeva.
Na hi idha ettakā cetasikā sukhasahagatā, ettakā dukkha sahagatātiādinā ekopi saṅgaho cetasikehi nīto nāma atthi. Sukhasahagataṃ kusalavipākaṃ kāyaviññāṇamekamevātiādinā pana cittenaeva nīhoti. Citte pana siddhe ceta sikāpi siddhāevāti katvā cittuppādavasenevāti idaṃ vuttanti daṭṭhabbaṃ.
這是巴利文的完整中文直譯: 129. 如此顯示各別的心心所的說明后,現在為再顯示兩者的說明而說"相應隨宜"等。隨宜相應自性五十三心心所法我已各別說明。現在隨宜那兩者之攝名為引導,這是結合。此中自己的狀態為自性。說是諸法的特相。首先心雖以地、種類、相應等差別為八十九種,以自己的了知所緣稱為特相而唯一。觸雖以地、種類、相應等差別為八十九種,以觸相而唯一,如是受想等,如此由自性只是五十三。受、因、作用、門、所緣、依處的執行攝,這是關聯。此中"由受"是由受差別因差別。如是在"由作用、門、所緣、依處"中也是。"只依心生起"是隻依心引導,這是關聯。"只"字排除心所。至此長老在此已顯示六種雜攝的語義:"以受差別的心心所攝為受攝,以因差別的心心所攝為因攝"等。 [83] 但在《清凈解》中 以心生起字也攝心所法而不見應排除其他而說"不在任何處無彼"。那完全不適合。 因為此中沒有稱為"這些心所是樂俱,這些是苦俱"等任何一種由心所引導的攝。但"樂俱善異熟身識只一個"等只由心引導。但在心成就時心所也已成就,因此應當了知說這"只依心生起"。;
130.Tatthāti tesu chasu saṅgahesu. Vedanābhedena taṃsampayuttānaṃ cittacetasikānaṃ saṅgaho vedanāsaṅgaho.
[84] Vibhāvaniyaṃ pana
『『Sukhādivedanānaṃ taṃsahagatacittuppādānañca vibhāgavasena saṅgaho vedanāsaṅgaho』』ti vuttaṃ. Tattha casaddena vedanāsaṅgahoca vedanāsahagata cittuppāda saṅgahocāti imasmiṃ atthe vedanāsaṅgahoti ekasesaniddeso hotīti dasseti. Taṃ na sundaraṃ.
Idha hi vedanābhedo imassa saṅgahassa nissayadhammapariggahatthaṃeva vutto. Na vedanānaṃca visuṃ saṅgahadassanatthanti. Tatthatividhā vedanāti kasmā vuttaṃ. Nanu saṃyuttake dvepi tissopi pañcapi chapi aṭṭhārasapi chattiṃsapi aṭṭhasataṃpi vedanā vuttāti. Saccaṃ. Anubhavanalakkhaṇena pana vedanā tividhāeva hoti. Ye hi keci yaṃkiñci ārammaṇaṃ anubhavanti. Te taṃ sātatovā anubhavanti asātatovā majjhattatovā. Tato añño pakāro natthīti. Aññe pana pabhedā tena tena pariyāyena vuttā. Tattha hi dve kāyikacetasikavasena vuttā. Yathāha-katamāca bhikkhave dve vedanā kāyikāca cetasikācāti. Sukhadukkha vasenavā upekkhaṃ sukhe saṅgahetvā. Yathāha-dve vedanā vuttā bhagavatā sukhāvedanā dukkhāvedanā. Yāyaṃ bhante adukkha masukhā vedanā. Santasmiṃ esāpaṇīte sukhe vuttā bhagavatāti.
Vibhāvaniyaṃ pana
Anavajjapakkhikaṃ upekkhaṃ sukhe sāvajjapakkhikañca dukkhe saṅgahetvā dve vuttāti vuttaṃ. Taṃ pāḷiyaṃ anāgataṃpi yujjatiyeva.
Indriyabhedavasena pañca. Phassabhedavasena cha. Upavicārabheda vasena aṭṭhārasa. Cha gehassitāni cha nekkhammassitānīti evaṃ paccekaṃ dvādasannaṃ somanassa domanassaupekkhānaṃ vasena chattiṃsa. Tāyeva kālattayavasena aṭṭhasataṃ vedanā vuttāti. Yañca katthaci sutte yaṃkiñci vedayitaṃ sabbaṃ taṃ dukkhasminti vuttaṃ. Taṃ saṅkhāradukkhatāvasena vuttanti. Heṭṭhā pana cittaniddese cittāni indriyabhedavasena niddiṭṭhānīti katvā idhapi indriyabhedavaseneva cittāni saṅgahetuṃ puna sukhaṃ.La. Pañcadhā hotīti vuttaṃ. Ettha ca yesu dhammesu ādhi paccavasena sukhadukkhāni indriyāni nāma honti. Tesaṃ kāyika mānasikavasena duvidhattā tānipi sukhindriyaṃ somanassindriyaṃ dukkhindriyaṃ domanassindriyanti dvidhā vuttāni. Upekkhāya pana ādhipaccaṭṭhānabhūtā dhammā mānasikāeva hontītisā upekkhindriyanti ekadhāva vuttāti. Apica, tepi pariyāyena duvidhā honti. Cakkhādipasādakāya nissitānaṃpi sabbhāvato. Vedanāpana ekarasattā ekadhāva vuttāti.
Vibhāvaniyaṃ pana
『『Kāyika mānasika sātabhedato sukhadukkhāni dvidhā vuttānī』』ti vuttaṃ.
Tattha sabhāvato iṭṭhāniṭṭhaphoṭṭhabbā nubhavanalakkhaṇāni sukha dukkhāni. Sabhāvatovā parikappanatovā iṭṭhāniṭṭhamajjhattānubhavana lakkhaṇāni itarānīti. Sesānīti yathāvutta sukhadukkhato manassa domanassayuttehi sesāni bāttiṃsa kāmāvacaracittāni tevīsati pañcamajjhānikacittānicāti sabbāni pañcapaññāsacittāni. Ekatthāti ekasmiṃ citte. Itarā hi upekkhāvedanā.
這是巴利文的完整中文直譯: 130. "此中"是在那六種攝中。以受差別而攝與之相應的心心所為受攝。 [84] 但在《清凈解》中 說"以樂等受及其俱生心生起的分別而攝為受攝"。其中以"和"字顯示"受攝和受俱心生起攝"在這義中"受攝"是單數說。那不好。 因為此處說受差別只是爲了攝持這攝的所依法。不是爲了顯示受的各別攝。為何說"此中受三種"?難道在《相應部》不是說二或三或五或六或十八或三十六或一百零八受嗎?是的。但以經驗相受只是三種。因為任何人經驗任何所緣,他們經驗它為可意或不可意或中性。沒有此外的方式。但其他差別是以那種方式說的。因為其中說二種依身心。如說:"比丘們,什麼是二受?身受和心受。"或依樂苦把舍攝入樂。如說:"世尊說二受:樂受、苦受。大德,這無苦無樂受,世尊說在寂靜殊勝樂中。" 但在《清凈解》中 說"把無過分舍攝入樂,有過分攝入苦而說二"。那雖未出現在聖典中但也適合。 依根差別為五。依觸差別為六。依近伺差別為十八。六依家六依出離,如是各別依十二喜憂舍為三十六。它們依三時為一百零八受而說。在某經中說"凡所感受一切皆苦",那是依行苦性而說。但在下面心說明中心是依根差別說明,因此這裡也為依根差別攝心而又說"樂。乃至。為五種"。此中在那些法中以增上力為樂苦根,由於它們依身心為二種,所以也說它們為樂根、喜根、苦根、憂根二種。但舍的增上處的法只是心的,因此它說為舍根一種。而且,它們也方便說為二種,因為也有依眼等凈色身的。但受由於一味故說為一種。 但在《清凈解》中 說"依身心樂差別說樂苦為二種"。 其中以自性經驗可意不可意觸相為樂苦。以自性或分別經驗可意不可意中性相為其他,這是。"余"是如所說樂苦,與喜憂相應餘三十二欲界心和二十三第五禪心為一切五十五心。"一處"是在一心中。因為其他是舍受。
- Hetūnaṃ bhedena taṃsampayuttānaṃ cittacetasikāna saṅgaho hetusaṅgaho.
[85] Vibhāvaniyaṃ pana
『『Lobhādihetūnaṃ vibhāgavasena taṃsampayuttadhammavasenaca saṅgaho hetusaṅgaho』』ti vuttaṃ. Taṃ na sundaraṃ.
Kāraṇaṃ vuttameva. Hetūnāma chabbidhā bhavantīti sambandho. Tattha hetukiccaṃnāma ārammaṇe sampayuttadhammānaṃ suppatiṭṭhitabhāva sādhanaṃ. Yathā hi rukkhassa mūlāni sayaṃ anto pathaviyaṃ vaddhitvā pathaviraseca āporaseca gahetvā rukkhaṃ yāva aggā abhiharanti. Vātevā mahoghevā āgate rukkhaṃ suṭṭhu ākaḍḍhitvā tiṭṭhanti, evaṃ rukkho vuddho viruḷho vipulo ciraṭṭhitikoca hoti. Evamevaṃ imepi dhammā sayaṃ ārammaṇesu thirapattā hutvā sampayuttadhamme tattha vuddhe viruḷhe vipule ciraṭṭhitikeca sādhentīti. Ahetukacittānipana jalatale amūlakasevā lāni viya ārammaṇe suṭṭhu patiṭṭhitāni na hontīti daṭṭhabbaṃ. Apare pana dhammānaṃ kusalādibhāvasādhanaṃ hetukiccanti vadanti. Evaṃsante yesaṃ sahajātahetu natthi. Tesaṃ akusalabhāvo abyākatabhāvoca nasampajjeyya. Yānica laddhahetupaccayāni rūpāni. Tesañca kusalādibhāvo āpajjeyyāti vatvā taṃvādaṃ paṭipakkhipanti. Yathā pana loke andhakāronāma kenaci paccaya visesena sādhetabbo na hoti. Yattha āloko natthi. Tattha so attano dhammatāya siddho hoti. Evamevaṃ dhammesu muyhanakriyābhūto mohandhakāropi attano dhammatāya eva akusalo bhavituṃ arahati. Tathā hi icchānāma atthi. Sāmuyhanakriyāya yuttā lagganabhāvaṃ patvā lobho akusalo nāma hoti. Saddhāya yuttā pana dhammacchandabhāvaṃ patvā kusalacchandonāma hoti. Tathā akkhantināma atthi. Sāpi muyhana kriyāya yuttā paṭighabhāvaṃ patvā doso akusalonāma hoti. Saddhāya yuttā pana uppannaṃ kāmavitakkaṃ nādhivāsetītiādinā nayena pāpadhamma pāpārammaṇa virodhabhāvaṃ patvā alobho kusalonāma hoti. Muyhanakriyā pana asukena yuttā akusalonāma. Asukena yuttā kusalonāmāti natthi. Ambilatthāya aññena saṃyogakiccarahito jātiambilaraso viya ekantaakusalajātikāeva hotīti. Yoca dhammo kusalo akusaloca na hoti. So abyākatoti ettakameva dhammānaṃ abyākatabhāvasiddhiyā kāraṇaṃ. Tasmā ahetukacittānaṃ rūpanibbānānañca abyākatabhāvopi attano dhamma tāyaeva siddho. Tattha moho sesamūlānaṃpi mūlaṃ hoti. Rajjanadussanānipi hi muyhananisandānieva honti. Alobhādīnañca kusalabhāvo avijjānusayena saheva siddhoti. Tāni pana lobhādīni lobhasahagatādīnaṃ visesamūlāni honti. Rajjanādi nisandāni hi diṭṭhimānādīni. Arajjanādinisandāni ca saddhādīnīti. Yasmā pana hetuyonāma sampayuttesu padhānadhammā honti. Tasmā sahetukavipākakriyānaṃ abyākatabhāvo pana hetu mukhenapi vattuṃ yutto.
這是巴利文的完整中文直譯: 131. 以因差別而攝與之相應的心心所為因攝。 [85] 但在《清凈解》中 說"依貪等因的分別及與之相應法而攝為因攝"。那不好。 原因已說。因稱為六種,這是關聯。此中因的作用即是成就相應法在所緣中善住立性。如樹根自己生長在地中,取地味和水味,運送到樹的頂端,當風或大水來時很好地固持著樹,如是樹成長、增長、廣大和長久住立。如是這些法自己在所緣中得堅固,使相應法在其中成長、增長、廣大和長久住立。但應當了知無因心如水面無根的植物般不能很好地住立在所緣中。但其他人說因的作用是成就法的善等性。如果這樣,那些沒有俱生因的不善性和無記性就不能成就。而得因緣的色也會成為善等性,說了這些而排斥那說法。但如在世間黑暗不是由某些特殊緣成就,在哪裡沒有光明,那裡它以自己法性成就。如是在諸法中迷惑作用的癡暗也適合以自己法性成為不善。如是有欲,它與迷惑作用相應達到執著性成為貪不善。但與信相應達到法欲性成為善欲。如是有不忍,它也與迷惑作用相應達到瞋性成為瞋不善。但與信相應如"不忍受已生的欲尋"等方式達到惡法惡所緣對治性成為無貪善。但迷惑作用與某某相應成為不善,與某某相應成為善是沒有的。如酸味不需要與其他相合作用的本性酸味一樣只是不善種類。那法不是善也不是不善的,它是無記,只此為法無記性成就的原因。因此無因心和色涅槃的無記性也以自己法性成就。此中癡也是其他根的根。因為貪瞋也是迷惑的等流。而無貪等的善性與無明隨眠一起成就。但那些貪等是貪俱等的特殊根。因為貪等流是見慢等。無貪等流是信等。但因為因稱為在相應中是主要法,因此有因異熟和唯作的無記性也適合依因而說。
[86] Ettāvatā yaṃ vuttaṃ vibhāvaniyaṃ
『『Apare pana kusalādīnaṃ kusalādibhāvasādhanaṃ hetu bhāvo』』ti vadanti. Evaṃ sati hetūnaṃ attano kusalā dibhāvasādhano añño hetu maggitabbo siyā. Atha sesasampayuttahetupaṭibaddho tesaṃ kusalādibhāvo, evampi momūha cittasampayuttassa hetuno akusala bhāvo appaṭibaddho siyā. Atha tassa sabhāvato akusalabhāvopi siyā. Evaṃsati sesahetūnampi sabhāvato kusalādibhāvoti tesaṃ viya sampayutta dhammānampi so hetupaṭibaddho nasiyā, yadica hetupaṭibaddho kusalādibhāvo. Tadā ahetukānaṃ abyākatabhāvo nasiyāti alamatinippīḷanenāti taṃ paṭikkhittaṃ hoti.
Yathāca laddhajjhānapaccayesu rūpārūpadhammesu jhānaṅgāni arūpadhammesueva upanijjhānaṭṭhaṃ pharanti, na rūpadhammesu. Te pana jhānadhamma samuṭṭhi tattāeva jhānapaccayuppannesu vuttā. Evameva hetuyopi arūpa dhammesueva kusalādibhāvaṃ pharanti. Na rūpadhammesu. Te pana hetu samuṭṭhitattāeva hetupaccayuppannesu vuttāti na tesaṃ rūpadhammānaṃ kusalādibhāvāpatti codetabbāti.
[87] Yañca vibhāvaniyaṃ
『『Kusalādibhāvo pana kusalākusalānaṃ yoniso ayoniso manasikārapaṭibaddho』』ti vuttaṃ. Taṃpi vicāre tabbaṃ.
Tathā hi sūriyāloke āgate divā balānaṃ haṃsādīnaṃ okāso hoti. Rattandhakāle āgate rattibalānaṃ ulūkādīnaṃ okāso hoti. Naca te ālokandhakārā tesaṃ vaṇṇādivisesaṃ sāmenti. Taṃ pana tesaṃ yoniyoeva sādhenti. Tattha āloko viya yonisomanasikāro daṭṭhabbo. Andhakāro viya itaro. Te sattā viya kusalākusalā. Vaṇṇādiviseso viya kusalādibhāvo. Yoniyo viya hetuyo daṭṭhabbāti. Abyākatānaṃ panāti sabbaṃ yo dhammo kusalo akusaloca na hoti. So abyākatoti vuttapakkhe patatiyevāti. Tatthāti hetusaṅgahe. Sahetukānaṃ pariggahasukhatthaṃ idha vajjetabbānipi ahetukāni pathamaṃ uddhaṭāni. Tenāha sesāni pana. La. Sahetukā nevāti. Tesaṃvā ahetukanāmaṃpi hetūnaṃ vaseneva visuṃ siddhanti tesaṃpi idha saṅgahaṇaṃ aviruddhaṃ hoti. Tenāha ahetu kāṭṭhārasekātiādi. Sabhāva bhedena chabbidhāpi hetuyo kusalā kusalā byākatajātibhedena navadhā hontīti vuttaṃ lobho dosocātiādi.
這是巴利文的完整中文直譯: [86] 至此在《清凈解》中所說 "其他人說因性是善等的善等性成就"。如果這樣,應當尋求因的自己善等性成就的另一個因。如果善等性依余相應因,如此癡根心相應因的不善性也會無所依。如果它自性是不善性,如此其餘諸因也自性是善等性,如它們那樣相應法的也不會是因所依。如果善等性是因所依,那時無因的無記性就不會有,這樣過分逼迫而被排斥。 如在得禪緣的色無色法中,禪支只在無色法中遍滿近禪義,不在色法中。但它們由於是禪法等起而說在禪緣生中。如是因也只在無色法中遍滿善等性,不在色法中。但它們由於是因等起而說在因緣生中,因此不應指責它們的色法成為善等性。 [87] 在《清凈解》中說 "但善等性依善不善的如理作意不如理作意"。那也應當考察。 如是當太陽光來時是晝行的天鵝等的機會。當夜暗來時是夜行的貓頭鷹等的機會。光暗不成就它們的色等殊勝。但它們的種性成就那個。此中應當了知如理作意如光明。另一個如黑暗。那些眾生如善不善。色等殊勝如善等性。種性應當了知如因。但無記的一切,那法不是善不善的,它是無記,落在已說的一邊。"此中"是在因攝中。為攝有因的容易故,這裡雖應除外但首先舉出無因。因此說"但余。乃至。只是有因"。或者它們的無因名也只依因而別別成就,因此它們的攝入這裡也不相違。因此說"無因十八一"等。自性差別六種因依善不善無記種類差別為九種,因此說"貪瞋"等。
- Cuddasannaṃ kiccānaṃ bhedena taṃkiccavantānaṃ cittacetasikānaṃ saṅgaho kiccasaṅgaho.
[88] Vibhāvaniyaṃ pana
『『Paṭisandhādīnaṃ kiccānaṃ vibhāgavasena taṃkiccavantānañca paricchedavasena saṅgaho kiccasaṅgaho』』ti vuttaṃ. Taṃ na sundaraṃ.
Yena ekakammena eko upapattibhavonibbattati. Tasmiṃ sarasenavā laddhavibādhanenavā parikkhīṇe so bhavo nirujjhati. Ekassa kammassa okāso hoti. Tasmā tato nibbatta bhavato cutassa antarā khaṇamattaṃpi aṭṭhatvā laddhokāsena ekena kammena puna bhavantarādi paṭisandhāna vasena abhinibbatti paṭisandhikiccaṃ. Tathā nibbattassa upapattibhavasantānassa yāva taṃ kammaṃ nakhiyyati. Tāva aviccheda pavattipaccayaṅgabhāvena pavatti bhavaṅgakiccaṃ. Tassa hi tathā pavattiyā sati āyupabandhāca usmā pabandhāca pavattantiyevāti ete tayo dhammā imaṃ kāyaṃ abhijjamānaṃ rakkhantīti. Yathāha –
Āyu usmāca viññāṇaṃ, yadā kāyaṃ jahanti maṃ;
Apaviddho tadā seti, niratthaṃva kaliṅgaranti.
Āvajjanaṃ cittasantānassa āvaṭṭanaṃ, taṃvā āvajjeti āvaṭṭeti, āvaṭṭativā taṃ ettha etenātivā āvajjanaṃ. Bhavaṅga vīthito okkamitvā ārammaṇantarābhimukhaṃ pavattatīti attho. Āvajjetivā ārammaṇantare ābhogaṃ karotīti āvajjanaṃ. Dassanādīni pākaṭāni. Voṭṭhabbananti visuṃ avacchinditvā thapanaṃ idaṃ nīlantivā pītakantivā subhantivāasubhantivā asaṅkaratothapanaṃ niyamananti vuttaṃ hoti. Javanantivā javotivā vegotivā atthato ekaṃ. Asaninipāto viya vegasahitassa ekekassa pittassa pavatti javanakiccaṃ.
[89] Yaṃpana vibhāvaniyaṃ
『『Ārammaṇe taṃtaṃkiccasādhanavasena anekakkhattuṃ ekakkhattuṃvā javamānassa viya pavatti javanakicca』』nti vuttaṃ. Taṃ na sundaraṃ.
Na hi javamānassa cittassa ekavāramattena nivattināma atthi. Maggātiññājavanānipi hi ekāvajjanaparikammacittato paṭṭhāya ekavegena pavattajavamānacittasantānapatitāni eva honti. Na pana tāni visuṃ siddhena javena javantīti.
[90] Tattha ca
Javamānassa viya pavattīti etena visuṃ visuṃ uppajjitvā niruddhā naṃ khaṇikadhammānaṃ sīghagamanasaṅkhāto javonāma visuṃ natthi. Bahukkhattuṃ pavattivasena pana sīghagacchantapurisa sadisattā eva javananti vuccatīti dassitaṃ hoti. Taṃpi na sundaraṃ.
這是巴利文的完整中文直譯: 132. 以十四作用差別而攝有作用的心心所為作用攝。 [88] 但在《清凈解》中 說"依結生等作用的分別及有作用者的限定而攝為作用攝"。那不好。 由一業生起一生有。當它以自性或得障礙而盡時那有滅。一業得機會。因此從那所生有死後不住片刻,由得機會一業依再接續有等結生方式生起為結生作用。如是已生者的生有相續,只要那業未盡,就以不斷轉起緣分性而轉起為有分作用。因為它如是轉起時,壽相續和暖相續也轉起,所以這三法守護此身不壞。如說: "壽暖及識,當舍此身時; 棄置則臥,如無用木段。" 轉向是心相續的轉變,或它轉向即轉變,或在此由此轉變為轉向。從有分路轉入趣向別所緣而轉起的意思。或轉向即對別所緣作意為轉向。見等明顯。"確定"即別別分開而立定"這是青"或"是黃"或"是凈"或"是不凈",不混雜而立定為決定的意思。"速行"或"疾"或"速"義一。如雷擊般帶速度的每一心的轉起為速行作用。 [89] 但在《清凈解》中 說"在所緣中依完成彼彼作用多次或一次如奔跑般轉起為速行作用"。那不好。 因為奔跑的心沒有隻一次轉的名字。因為道超智速行也從一轉向遍作心開始只是落入一速度轉起奔跑的心相續。但它們不是以別成就的速而速行。 [90] 此中也 以"如奔跑般轉起"這句顯示別別生滅的剎那法沒有稱為速的快行。但依多次轉起而如快行人相似性故說為速行。那也不好。
Asaninipāto viya vegasahitassa ekekassa cittassa pavattijavanakiccanti hi heṭṭhā vuttaṃ. Bhavaṅgacittañhi dīghaṃ addhānaṃ pūretvā pavattaṃpi nadisote vuyhamānaṃ sukkhapaṇṇaṃ viya vegarahitaṃ hoti. Javanacittaṃ pana ekamekaṃpi samānaṃ indena vissaṭṭha vajiraṃ viya vegasahitameva pavattatīti daṭṭhabbaṃ. Taṃ ārammaṇaṃ etassāti tadārammaṇaṃ. Yaṃ javanena gahitaṃ, tadevassa ārammaṇanti vuttaṃ hoti. Yaṃ javanena gahitārammaṇaṃ, tasseva gahitattā tadārammaṇaṃ nāmāti hi vuttaṃ. Tassavā javanassa ārammaṇaṃ assa ārammaṇanti tadārammaṇaṃ. Idha pana tadārammaṇabhāvo adhippeto. Nibbattamānabhavato vacanaṃ muccanaṃ parigaḷanaṃ cuti. Idāni tāni kiccāni aniyamato na pavattanti. Ṭhānaniyameneva pavattantīti dassetuṃ ṭhānabhedo vutto. Tiṭṭhati pavattati taṃtaṃ kiccavantaṃ cittaṃ etthāti ṭhānaṃ. Okāso. Taṃtaṃ antarākāloti vuttaṃ hoti. Kālopi hi kālavantānaṃ pavattivisayattā ṭhānanti vuccati. Paṭisandhiyā ṭhānaṃ paṭisandhiṭṭhānaṃ. Paṭisandhakālo paṭisandhikkhaṇoti vuttaṃ hoti. Evaṃ sesesupi.
[91] Vibhāvaniyaṃ pana
『『Paṭisandhiyā ṭhānaṃ paṭisandhiṭṭhānanti vatvā kāmaṃ paṭisandhivini muttaṃ ṭhānaṃnāma natthi. Sukhaggahaṇatthaṃ pana silā puttakassa sarīrantiādīsu viya abhedepi bhedaparikappanāti daṭṭhabba』』nti vuttaṃ. Taṃ na gahetabbaṃ.
Kālo hi nāma sabhāvato avijjamānopi cittassa visuṃ ārammaṇabhūto eko paññattidhammo. Tathā hi aṭṭhakathāyaṃ imesaṃ aṭṭhannaṃ mahāvipākacittānaṃ vipaccanaṭṭhānaṃ veditabbaṃ. Etāni hi catūsu ṭhānesu vipaccanti. Paṭisandhiyaṃ bhavaṅge cutiyaṃ tadārammaṇeti vatvā taṃ vitthārentena paṭisandhiggahaṇakāle paṭisandhihutvā vipaccanti. Asaṅkhyeyyaṃpi āyu kālaṃ bhavaṅgaṃ hutvā maraṇa kāle cuti hutvāti kālova vuttoti. Itarathā kiccāni viya ṭhānānipi cuddasavidhānieva vattabbāni siyunti. Ṭhānānaṃ vitthārabhedo pana upari dvīsu pavattisaṅgahesu cittapavattividhānānusārena veditabboti. Yasmā omakaṃ dvihetukakusalaṃ sayaṃ so manassayuttaṃpi samānaṃ atidubbalattā somanassa paṭisandhiṃ dātuṃ nasakkoti. Tasmā somanassasantīraṇaṃ paṭisandhiṭṭhānaṃ nagacchatīti vuttaṃ dveupekkhāsahagatasantīraṇānicevāti. Tathā hi paṭṭhāne pītisahagatattike paṭiccavāre hetupaccanike taṃ paṭi sandhiṭṭhānena uddhaṭanti. Manodvārāvajjanaṃ parittārammaṇevā avibhūtā rammaṇevā dvattikkhattuṃ pavattamānaṃpi vipāka santānato laddhapaccayabhāvena dubbalattā javanavegarahitameva hotīti vuttaṃ āvajjana dvaya vajjitānīti.
[92] Vibhāvaniyaṃ pana
『『Ārammaṇarasānubhavanā bhāvato』』ti kāraṇaṃ vuttaṃ. Taṃ a kāraṇaṃ.
Na hi ārammaṇa rasānubhavanaṃ javanakicca siddhiyā javananāma lābhassaca kāraṇaṃ hoti. Taṃ pana javanakiccasiddhiyā phalame vahotīti. Yasmā pana phalacittaṃ āsevanabhāvarahitaṃpi magga cetanāya mahānubhāvattā parikammabhāvanābalena ca pavattattā ārammaṇe vegasahitameva patatīti tassajavanesu gahaṇaṃkataṃ.
[93] Vibhāvaniyaṃ pana
Maggābhiññājavanānaṃ ekavārameva pavattattā javanakiccaṃ na sampajjatīti adhippāyena 『『ekacittakkhaṇikaṃpi lokuttara maggāditaṃ taṃsabhāvavantatāya javanakiccaṃ nāmā』』ti vatvā sabbaññutaññāṇopamāya tamatthaṃ vibhāveti. Taṃ na yujjatiyeva.
這是巴利文的完整中文直譯: 因為前面說"如雷擊般帶速度的每一心的轉起為速行作用"。因為有分心雖長時充滿轉起,也如河流中漂流的干葉般無速度。但速行心即使是一一也如因陀羅所擲金剛般帶速度而轉起,應當如是了知。"彼所緣"是它有那所緣。說是速行所取的那個是它的所緣。因為說"名為彼所緣是因為取速行所取的所緣"。或者那速行的所緣是它的所緣為彼所緣。但這裡意指彼所緣性。死是從正生起的有解脫、滑落。現在那些作用不是無定而轉起。為顯示只依處所而轉起而說處所差別。彼彼有作用的心住立、轉起於此為處所。機會。說是彼彼中間時。因為時間由於是有時者的轉起境也說為處所。結生的處所為結生處所。說是結生時、結生剎那。其他也如是。 [91] 但在《清凈解》中 說"說'結生的處所為結生處所'后,雖然沒有離結生的處所,但為容易理解,如'石子的身體'等雖無差別而假立差別,應當如是了知"。那不應取。 因為時間雖自性不存在但是心的別所緣的一種施設法。如是在義釋中說"應當了知這八大異熟心的成熟處所。因為它們在四處所成熟。在結生、有分、死、彼所緣"后,詳說它說"在結生領受時作為結生而成熟。在無數壽時作為有分,在死時作為死",只是說時間。否則像作用那樣處所也應該說為十四種。但處所的詳細差別應當隨心轉起方式了知在上面二轉起攝中。因為下劣二因善雖自己相應喜,但因為極弱不能給與喜結生。因此說"只二舍俱推度"說喜推度不到結生處所。如是在《發趣論》喜俱三法緣起分因緣中不以結生處所舉出它。意門轉向在小所緣或不明顯所緣即使轉起二三次也因為從異熟相續得緣性而弱故無速行速度,因此說"除二轉向"。 [92] 但在《清凈解》中 說原因為"因為無經驗所緣味"。那不是原因。 因為經驗所緣味不是速行作用成就和得速行名的原因。但那只是速行作用成就的果。但因為果心雖無習行性,但因為道思有大威力及依準備修習力轉起故帶速度落在所緣中,因此攝它在速行中。 [93] 但在《清凈解》中 以"因為道神通速行只一次轉起故不成就速行作用"的意趣而說"即使一心剎那的出世間道等因為有那自性故名為速行作用"后,以一切知智譬喻說明那義。那完全不適合。
Idāni samānakiccagaṇanāni cittāni saṅgahetvā dassetuṃ tesu panātiādimāha. Paṭisandhādayo nāma cittuppādāti sambandho.
[94] Vibhāvaniyaṃ pana
Nāmakiccabhedenātipi yojeti. Taṃ na sundaraṃ.
Nāmabhedassa visuṃ vattabbābhāvatoti. Ekakiccaṭṭhāna dvikiccaṭṭhāna tikiccaṭṭhāna catukiccaṭṭhāna pañcakiccaṭṭhānāni cittāni yathākkamaṃ aṭṭhasaṭṭhica tathā dveca navaca aṭṭhaca dveca niddiseti yojanā.
這是巴利文的完整中文直譯: 現在為顯示攝集同作用數的心而說"在它們中"等。結生等名為心生起,這是關聯。 [94] 但在《清凈解》中 也結合爲"依名和作用差別"。那不好。 因為名差別沒有別說的必要。一作用處、二作用處、三作用處、四作用處、五作用處的心如次序說明六十八、二、九、八、二,這是結合。 provided by EasyChat
- Cakkhādīnaṃ dvārānaṃ bhedena cittacetasikānaṃ saṅgaho dvārasaṅgaho.
[95] Vibhāvaniyaṃ pana
『『Dvārānañca dvārapavattacittānañca paricchedavasena saṅgaho dvārasaṅgaho』』ti vuttaṃ. Taṃ na sundaraṃ.
Dve janā aranti gacchanti etenāti dvāraṃ. Nagarassa anto janā bahijanāca yena chiddamaggena nikkhamanti pavisantica, tassetaṃ nāmaṃ. Dve janā aranti gacchanti etthāti dvārantipī vadanti. Apica, duvidhaṃ dvāraṃ ākāsadvāraṃ maṇḍadvāranti. Tattha ākāsadvāraṃnāma yathāvutto chiddamaggo. Maṇḍadvāraṃnāma ādāsa paṭṭamayo ālokamaggo. Taṃ pana puññavantānaṃ gehesu yojīyati. Yathā ca tesu, tathā sattānaṃ sarīresupi dveeva honti. Navadvāro mahāvaṇoti hi chiddadvāraṃ vuttaṃ. Navanavutilomakūpasahassā nipi chiddadvārānieva. Idha pana ādāsapaṭṭasadisaṃ maṇḍadvāraṃ adhippetaṃ. Taṃpi hi ārammaṇikadhammānaṃ ārammaṇadhammānañca niggamana pavisana mukhapathabhāvato dvārasadisattā dvāranti vuccatīti. Taṃ pana rūpamaṇḍa dvāraṃ arūpamaṇḍadvāranti duvidhaṃ. Rūpamaṇḍadvāraṃpi kammavisesamahābhūta visesasiddhena maṇḍabhāvavisesena pañcavidhanti dassetuṃ cakkhudvārantiādimāha. Tattha cakkhumevacakkhudvāranti yasmiṃ cakkhumhi canda maṇḍalādīni rūpa nimittāni paññāyanti. Āvajjanādīnica yamhi paññātāni tāni nimittāni gaṇhanti. Tasmā tadeva cakkhu tesaṃ dvinnaṃ visayavisa yibhāvupagamanassa mukhapathabhūtattā cakkhudvāraṃnāmāti attho. Athavā, yena cakkhumaṇḍena bahiddhā candamaṇḍalādīni rūpāni anto āvajjanādīnaṃ visayabhāvaṃ upagacchanti. Yenaca anto āvajjanādīni bahiddhā tesaṃ rūpānaṃ visayibhāvaṃ upagacchanti. Tameva yathāvutta kāraṇena cakkhudvāraṃ nāmāti attho. Evaṃ sesesupi.
[96] Ṭīkāsu pana
『『Āvajjanādīnaṃ arūpadhammānaṃ pavattimukhabhāvato dvārasadisattā dvārānī』』ti vuttaṃ. Taṃ na sundaraṃ.
Rūpādīnaṃ ārammaṇānaṃpi pavattimukhabhūtattā. Vakkhati hi chabbidhā visayapavattiyoti. Etthaca visayānaṃ rūpādīnaṃ ārammaṇānaṃ dvāresu āpātā gamana saṅkhātā pavattiyo visayapavattiyoti vuccantīti. Tattha cakkhumeva cakkhudvāranti etena cakkhussa dvāraṃ cakkhudvāranti atthaṃ nivatteti. Tathā sotādayo sota dvārādīnīti etena sota meva sotadvāraṃ.La. Manoeva manodvāraṃ. Na manānaṃ dvāraṃ manodvāranti imamatthaṃ atidissati. Tassa pana manassa bahuvidhattā idha adhippetaṃ manaṃ dassento manodvāraṃ pana bhavaṅganti pavuccatīti vuttaṃ.
[97] Vibhāvaniyaṃ pana
『『Āvajjanādīnaṃ manānaṃ dvāranti manodvāra』』ntipi vuttaṃ. Taṃ na sundaraṃ.
Kāraṇaṃ vuttameva. Tattha sabbaṃ ekūnanavutividhaṃpi cittaṃ manodvāra mevanāma hoti. Idha pana upapattidvārameva adhippetanti katvā bhavaṅganti pavuccatīti vuttaṃ. Paṭisandhito paṭṭhāya yāvatāyukaṃ nadisotamiva pavattamānaṃ ekūnavīsatividhaṃ bhavaṅgacittameva idha manodvāranti vuccati, kathīyatīti attho.
[98] Vibhāvaniyaṃ pana
Yathā gāmassa dvāraṃnāma gāmānantarameva hoti. Evaṃ āvajjanādīnaṃ manānaṃ pavattimukhaṭṭhena dvāraṃnāma āvajjanānantaraṃ bhavaṅgameva siyā. Na tato purimāni bhavaṅgānīti adhippāyena yaṃ vuttaṃ 『『bhavaṅganti āvajjānānantaraṃ bhavaṅga』』nti. Taṃ na gahetabbaṃ.
這是巴利文的完整中文直譯: 133. 以眼等門差別而攝心心所為門攝。 [95] 但在《清凈解》中 說"依門和門轉起心的限定而攝為門攝"。那不好。 兩種人由此行走為門。城中人和外人由那孔道出入,這是它的名字。兩種人在此行走也說為門。又,門二種:空隙門和圓盤門。此中空隙門即如所說的孔道。圓盤門即鏡面的光道。那在有福者的家中設定。如在那些,如是在眾生身中也只二種。因為說"九門大瘡"是說孔門。九萬九千毛孔也是孔門。但這裡意指如鏡面的圓盤門。因為它對有所緣法和所緣法是出入道路性故,因相似門而說為門。那又二種:色圓盤門和非色圓盤門。為顯示色圓盤門也依業差別大種差別成就的圓盤性差別為五種而說"眼門"等。此中"眼即眼門"意思是在那眼中現起月輪等色相,而轉向等在那裡了知取那些相,因此正是那眼作為彼二(所緣和能緣)的境和境者性得達的道路性故名為眼門。或者,由那眼圓盤外在月輪等色到內轉向等的境性,由那內轉向等到外那些色的境者性,正是那以如所說原因名為眼門的意思。其他也如是。 [96] 但在疏中 說"因為是轉向等非色法的轉起道路性故相似門而為門"。那不好。 因為也是色等所緣的轉起道路。因為將說"六種境轉起"。此中說境即色等所緣在門中稱為得達的轉起為境轉起。此中"眼即眼門"以此遮止"眼的門為眼門"的義。如是耳等為耳門等,以此顯示"耳即耳門。乃至。意即意門。不是意的門為意門"這義。但因為那意多種,為顯示這裡所意指的意而說"但意門說為有分"。 [97] 但在《清凈解》中 也說"轉向等意的門為意門"。那不好。 原因已說。此中一切八十九種心都名為意門。但這裡意指只是生起門而說"說為有分"。從結生開始盡壽如河流般轉起的十九種有分心在這裡說為意門,這是說的意思。 [98] 但在《清凈解》中 以"如村的門即在村邊,如是轉向等意的轉起道路義的門即是轉向無間的有分,不是那之前的諸有分"的意趣而說"有分即轉向無間有分"。那不應取。
Evañhi sati yesu cakkhupasādādīsu rūpādīni āpātaṃ nāgacchanti. Tānipi āvajjanādīnaṃ vīthicittānaṃ pavattimukhāni eva na hontīti katvā dvārānināma nasiyuṃ. Na ca tathā sakkā vattuṃ. Pāḷiyameva tesaṃ dvārarūpabhāvassa vuttattā. Idhaca vakkhati pasādaviññattisaṅkhātaṃ sattavidhaṃpi dvārarūpaṃnāmāti.
[99] Yañca tattha
Sāvajjanaṃ bhavaṅgantu, manodvāranti vuccatīti –
Sādhakavacanaṃ āhaṭaṃ; Taṃpi idha nayujjatiyeva.
Tañhi āvajjanaṃpi manodvārapakkhikaṃ katvā dīpetīti. Yattha pana cakkhuñca paṭicca rūpeca uppajjati cakkhuviññāṇaṃ. Sotañca. La. Manañca paṭicca dhammeca uppajjati manoviññāṇanti vuttaṃ. Tattheva taṃ yuttaṃ. Tattha hi cakkhuviññāṇuppattiyā catūsu paccayesu cakkhurūpāni eva sarūpato vuttānīti itare āvajjanañca sampayuttakkhandhā cāti dve paccayā casaddena gahitā, evaṃ sotaviññāṇādīsupi. Manoviññāṇe pana manañcāti ettha bhavaṅgacittena saha āvajjanaṃ gahetvā casaddena sampayuttakkhandhā gahitā. Evañhi sati cattā ropaccayā hontīti. Vuttañhetaṃ dhātuvibhaṅgaṭṭhakathāyaṃ paṭiccāti nāma āgataṭṭhāne āvajjanaṃ visuṃ nakātabbaṃ. Bhavaṅganissitakameva kātabbanti. Tasmā idha manoti sahāvajjanakaṃ bhavaṅgaṃ. Mano viññāṇanti javanamanoviññāṇanti. Etthaca paṭiccātināma āgataṭṭhāneti etena aññattha pana āvajjanaṃ dvārapakkhikaṃ nakātabbanti siddhaṃ hoti. Paṭiccāti āgatattāyevaca bhavaṅgaṃpi āvajjanā nantaraṃ bhavaṅgadvayameva imissaṃ pāḷiyaṃ gahetabbaṃ. Sannihitapaccayānaṃ eva tattha adhippetattāti. Idha pana dvārabhāvā rahassa sabbassa upapattidhammassa pariggahitattā sabbaṃ bhavaṅgaṃ adhippetaṃ. Na hi kiñci bhavaṅgaṃ nāma atthi. Yaṃ manodvārabhāvārahaṃ na siyāti niṭṭhamettha gantabbanti. Tatthāti niddhāraṇe bhummaṃ, tesu chasu dvāresu cakkhu dvāreti sambandho. Yathārahanti ārammaṇabhūmipuggalamanasikārā dīnaṃ anurūpavasena. Sabbathāpīti visuṃ visuṃ chacattālīsa bhedasaṅkhātena sabbapakārenapi agahita gahaṇa vasena, catupaññā sāti sambandho. Sabbathāpītivā āvajjanādi tadārammaṇa pariyo sānavasena anekakiccabhedayuttena sabbapakārenapi, kāmāvacarānevāti sambandho. Yāni āvajjanādīni kiccāni dvāravikāraṃ paṭicca pavattanti, taṃ kiccavantānieva dvāre niyuttānīti atthena dvārikānināma honti. Paṭisandhi bhavaṅga cuti kiccānipana dvāravikārena vinā kevalaṃ kammavaseneva sijjhanti. Tasmā taṃkiccavantāni dvārikānināma nahontīti vuttaṃ ekūna.La. Dvāravimuttānīti ettha ca dvāravikāronāma attani ārammaṇānaṃ āpātāgamanavasena bhavaṅgassa calanaṃ, cakkhādīnañca attani viññāṇuppādana sattivisesa yogo daṭṭhabbo.
[100] Vibhāvaniyaṃ pana
『『Cakkhādidvāresu apavattanato manodvārasaṅkhāta bhavaṅgato ārammaṇantaragahaṇavasena apavattitoca dvāravimuttānī』』ti vuttaṃ, taṃ aṭṭhakathāyapi saha nasameti.
這是巴利文的完整中文直譯: 因為如此,在那些眼凈等色等不得達的情況,它們也不是轉向等路心的轉起道路,這樣就不會名為門。但不能如是說,因為在聖典中已說它們是門色性。這裡也將說"稱為凈和表色的七種為門色"。 [99] 在那裡引用 "有轉向的有分,說為意門" 作為證明語;那在這裡完全不適合。 因為那也顯示轉向是意門一分。但在"緣眼和色生起眼識。緣耳。乃至。緣意和法生起意識"所說處,那才適合。因為此中眼識生起的四緣中只說眼和色為自相,其他轉向和相應蘊二緣以"和"字攝取,耳識等也如是。但在意識中"和意"這裡取有分心和轉向,以"和"字攝取相應蘊。因為如此才有四緣。因為在界分別義釋中說"在'緣'字出現處不應別作轉向,應作依有分"。因此這裡"意"是有轉向的有分。"意識"是速行意識。此中"在'緣'字出現處"以此成立在其他處不應作轉向為門分。也因為"緣"字出現故,在這聖典中應取有分也只是轉向無間二有分。因為那裡只意指現前緣。但這裡因為攝取一切適合門性的生起法,意指一切有分。因為沒有任何有分不適合意門性,這裡應如是決定。"此中"是處所分別的地格,在那六門中眼門,這是關聯。"如適宜"是依所緣、地、人、作意等的隨順。"以一切方式"是依別別四十六種差別稱為一切方式不取而取,"五十四"這是關聯。或"以一切方式"是依轉向等到彼所緣結束具多作用差別稱為一切方式,"只是欲界"這是關聯。那些轉向等作用依門變異而轉起,有那作用者依門所用義名為門者。但結生、有分、死作用不依門變異只依業而成就,因此有那作用者不名為門者,所以說"八十五。乃至。離門"。此中應當了知門變異即在自己所緣得達方式的有分動搖,和眼等結合在自己生起識的特殊能力。 [100] 但在《清凈解》中 說"因為不在眼等門轉起及從稱為意門的有分依取別所緣方式不轉起故為離門",那與義釋不符合。
Paṭisandhi bhavaṅga cuti vasenāti hi vuttaṃ. Etena hi kiccasīseneva cittānaṃ dvārika dvāravimuttabhāgo therena dassito. Teneva hi heṭṭhāpi pañcadvārāvajjana.La. Tadārammaṇavasenātiādinā kiccasīseneva cittānaṃ cakkhudvārikādibhāvo vuttoti. Nanu cakkhādidvāresu apavattanatoti iminā etadatthova vuttoti ce. Na. Adhippetatthavirahassa apasaṅga nivattakassaca saṃvaṇṇanā vākyassa payojanābhāvatoti. Chadvārikāniceva santīraṇa tadārammaṇakiccānaṃ vasena dvāravimuttānica paṭisandhādikiccānaṃ vasenāti adhippāyo. Pañcadvārikānica chadvārikānica pañcachadvārikāni. Kadāci chadvārikāniceva tāni kadāci dvāravimuttānicāti chadvārikavimuttāni. Dvārasaddo cetthaadhikāravasena yojīyati.
[101] Vibhāvaniyaṃ pana
『『Chadvārikānica chadvārikavimuttānicā』』tipi vuttaṃ. Taṃ na sundaraṃ.
Heṭṭhā cuṇṇiyavākye tathā asutattāti. Ekadvārikacittāni. La. Sabbathā dvāravimuttānica yathākkamaṃ chattiṃsati.La. Navadhā ceti pañcadhā paridīpayeti yojanā.
這是巴利文的完整中文直譯: 因為說"依結生、有分、死"。因為以此長老只以作用為首顯示諸心的門者和離門分。因為正是以此在下面也以"五門轉向。乃至。彼所緣"等以作用為首說諸心的眼門者等性。若說"豈不是以'因為不在眼等門轉起'此句說此義"?不是。因為缺乏所意指義和遮止邪解的註釋語句無用。意思是"六門者"依推度、彼所緣作用,及"離門者"依結生等作用。五門者和六門者為五六門者。有時是六門者有時是離門者為六門離門者。此中門字依主要義結合。 [101] 但在《清凈解》中 也說"六門者和六門離門者"。那不好。 因為在下面散句中未如是聽聞。結合是"一門心。乃至。一切方式離門者,如次第顯示三十六。乃至。九種"為五種。
- Rūpādīnaṃ ārammaṇānaṃ bhedena cittacetasikānaṃ saṅgaho ārammaṇasaṅgaho.
[102] Ṭīkāsu pana
『『Ārammaṇānaṃ sarūpato vibhāgato taṃvisayacittato ca saṅgaho ārammaṇasaṅgaho』』ti vuttaṃ. Taṃ na sundaraṃ.
Ayañhi cittacetasikānaṃ eva saṅgaho. Na ārammaṇānanti. Rūpādīnaṃ vacanattho upari āgamissati. Dubbalapurisena daṇḍādiviya cittacetasikehi ālambīyati amuñcamānehi gaṇhīyatīti ālambaṇaṃ. Ārammaṇasadde pana sati cittacetasikāni āgantvā ettha ramantīti ārammaṇaṃ.
[103] Yaṃpana vibhāvaniyaṃ
『『Dubbalapurisena daṇḍādiviya cittacetasikehi ālambīyati. Tānivā āgantvā ettha ramantīti ālambaṇa』』nti vuttaṃ. Taṃ na sundaraṃ.
Visuṃ siddhāni hi etāni padānīti. Rūpamevāti vaṇṇāyatanameva. Pañcārammaṇavimuttaṃ yaṃkiñci dhammajātaṃ vijjamānaṃpiavijjamānaṃpi bhūtaṃpi abhūtaṃpi dhammārammaṇameva. Taṃ pana sabhāga koṭṭhāsato saṅgayhamānaṃ chabbidhaṃ hotīti vuttaṃ dhammārammaṇaṃ pana.La. Chadhā saṅgayhatīti. Tatthāti tesu rūpādīsu chasu. Cakkhudvāre ghaṭṭayamāna rūpānusāreneva uppannāni cakkhudvārikacittāni aññāni ārammaṇāni ālambituṃ nalabhanti. Rūpānipi ghaṭṭanarahitāni atītānāgatāni ālambituṃ nalabhantīti vuttaṃ cakkhudvārikacittānaṃ sabbesaṃpi rūpameva ārammaṇaṃ. Tañha paccuppannanti. Sotadvārikā dīsupi esevanayo. Tattha taṃ taṃ kāraṇaṃ paṭicca uppannaṃ paccuppannaṃ. Vattamānanti attho. Chabbidhaṃpīti rūpādivasena chabbidhaṃpi. Atikkantabhāvaṃ itaṃ gataṃ pavattanti atītaṃ. Āgacchati āgacchitthāti āgataṃ. Paccuppannaṃ, atītañca. Na āgatanti anāgataṃ. Uppādajātikā saṅkhatadhammāeva tīsu kālesu anupatanti. Tasmā uppādarahitā asaṅkhatabhūtā nibbānapaññattiyo kālavimuttaṃnāmāti veditabbā.
[104] Vibhāvaniyaṃ pana
『『Vināsābhāvato atītādikālavasena navattabbattā nibbānaṃ paññattica kālavimuttaṃnāmā』』ti vuttaṃ. Taṃ vicāretabbaṃ.
Sabbepi hi saṅkhatadhammā anāgatabhāva pubbakāeva honti. Tasmā te yadā paccayasāmaggiṃ labhitvā uppajjissantīti vattabbapakkhe tiṭṭhanti, tadā anāgatānāma. Yadā paccayasāmaggiṃ labhitvā uppannā, yadā paccuppannānāma. Yadā niruddhā, tadā atītānāma. Evaṃ uppādajātikānaññeva uppādamūlikā tekālikatā siddhā. Uppādarahitānaṃ pana anāgatāvatthāpi natthi. Kuto paccuppannātītā vatthāti. Tasmā nibbānapaññattīnaṃ kālattaya vimuttatā hotīti. Vināsābhāvatoti idaṃ pana atītakālavimuttiyāeva kāraṇanti na tena tāsaṃ itarakālavimuttiṃ sādhetīti daṭṭhabbaṃ. Yathārahavibhāgo pana idheva tesūtiādinā pacchā āgamissati. Dvāravimuttānañca chabbidhaṃpi ārammaṇaṃ hotīti sambandho. Yathā pana āvajjanādīnaṃ chadvārikacittānaṃ ārammaṇaṃ bhavantarepi imasmiṃ bhavepi purimabhāge kenaci dvārena gahitaṃpi agahitaṃpi hoti. Na tathā imesanti dassetuṃ bhavantare chadvāragahitanti vuttaṃ. Bhavavisesañhi patthetvā kammaṃ katvā tattha nibbattānaṃ ārammaṇaṃ bhavantarepi kenaci dvārena gahitaṃpi hoti yevāti.
[105] Vibhāvaniyaṃ pana
『『Taṃ pana nesaṃ ārammaṇaṃ na āvajjanassa viya kenaci agahitameva gocarabhāvaṃ gacchatīti dassetuṃ chadvāra gahitanti vutta』』nti vuttaṃ. Taṃ na yujjati.
這是巴利文的完整中文直譯: 134. 以色等所緣差別而攝心心所為所緣攝。 [102] 但在疏中 說"所緣的自相、分別和彼境心的攝為所緣攝"。那不好。 因為這只是心心所的攝,不是所緣的。色等的語義將在上面來。如弱人依杖等,被心心所不捨而取為所依。但在所緣字時,心心所來此中喜樂為所緣。 [103] 但在《清凈解》中 說"如弱人依杖等被心心所依止。或它們來此中喜樂為所依"。那不好。 因為這些是別成就的語。"只是色"即只是色處。離五所緣的任何法類,不論存在或不存在、已有或未有,都只是法所緣。但那從相同部分攝取為六種,因此說"但法所緣。乃至。攝為六種"。"此中"即在那色等六種中。隨眼門撞擊的色而生起的眼門心不能緣取其他所緣。色也不能緣取無撞擊的過去未來,因此說"一切眼門心只以色為所緣。而且它是現在"。在耳門等也是此理。此中依那那因緣生起為現在。意思是正在進行。"六種"即依色等六種。已超過性已去已轉起為過去。來、已來為已來。現在和過去。未來為未來。只有生起性的有為法在三時中隨順。因此應知無生起的無為涅槃和概念名為離時。 [104] 但在《清凈解》中 說"因為無滅故,依過去等時不可說故,涅槃和概念名為離時"。那應考察。 因為一切有為法都是以未來性為前的。因此它們當得緣和合而將生起時住于應說分,那時名為未來。當得緣和合而生起時,那時名為現在。當滅時,那時名為過去。如是隻有生起性者依生起為基礎而成就三時性。但無生起者連未來位也無,何況現在過去位。因此涅槃和概念是離三時的。但"因為無滅"這只是過去時離的原因,應知不能以此成就它們離其他時。但如適宜的分別將在這裡以"在那些"等後來。關聯是"離門者也以六種為所緣"。但為顯示如轉向等六門心的所緣在別有中也在此有前分被某門取或不取,不如是這些,而說"在別有為六門所取"。因為希望特定有而作業在那裡生起者的所緣在別有中也必定為某門所取。 [105] 但在《清凈解》中 說"為顯示它們的所緣不如轉向那樣只是不為任何所取而成為境,故說'為六門所取'"。那不合適。
Pañcadvārā vajjanassapi hi ārammaṇaṃ pubbe kenaci dvārantarena gahitaṃpi agahitaṃpi hotiyeva. Tathā hi idaṃ nāma labhissāmi bhuñjissāmi passissāmīti pubbe gahitaṃ pacchā āvajjanassa ārammaṇaṃ na na hotīti. Naca ekāvajjanavīthiyaṃ pubbe kenaci cittena agahitabhāvo idha pamāṇanti. Yathā ca pañcadvārikacittānaṃ ārammaṇaṃ ekantapaccuppannameva hoti. Yathā ca manodvārikacittānaṃ ārammaṇaṃ tekālikaṃvā kālavimuttasā maññaṃvā hoti. Na tathā imesanti dassetuṃ paccuppannamatītaṃ paññattibhūtaṃvāti vuttaṃ. Yathā ca chadvārikacittānaṃ ārammaṇaṃ āgamasiddhavohārayuttaṃpi tabbohāravinimuttaṃpi hoti. Na tathā imesanti dassetuṃ kamma kamma nimitta gatinimitta sammatanti vuttaṃ.
[106] Vibhāvaniyaṃ pana
『『Nāpi nesaṃ ārammaṇaṃ maraṇāsannato purimabhāgajavanānaṃ viya kammakammanimittādivasena āgamasiddhavohāravinimuttanti dassetuṃ kamma.La. Sammatanti āhā』』ti vuttaṃ. Taṃpi na sundaraṃ.
這是巴利文的完整中文直譯: 因為五門轉向的所緣在前也是被某別門所取或不取的。如是"我將得這個、將吃、將看"在前取的後來也不是不成為轉向的所緣。而且在一轉向路中前面未被任何心取的性不是這裡的準則。如五門心的所緣必定只是現在,如意門心的所緣是三時或離時相同,不如是這些,為顯示這點而說"現在、過去或概念性"。如六門心的所緣是適合阿含成就的言說或離彼言說,不如是這些,為顯示這點而說"稱為業、業相、趣相"。 [106] 但在《清凈解》中 說"說'業等所說'為顯示它們的所緣不如死近前分速行那樣依業、業相等離阿含成就言說"。那也不好。 provided by EasyChat
Maraṇā sannato purimabhāgepi hi sattā attanā katakammaṃvā cetiyādīni kamma, pakaraṇānivā ārammaṇaṃ karontiyeva. Tadāpi hi kammaṃ kammameva, kammupakaraṇānica kammanimittāniyeva. Kamma siddhiyānimittaṃ kāraṇaṃ kammanimittanti katvā. Kammassa nimittaṃ ārammaṇaṃ kammanimittantipi vadanti. Ajātasatturājā viyaca supinadassanādivasena gatinimittānipi ārammaṇaṃ karontiyeva. Rājā hi dvīsu bhavesu pitaraṃ māreti. Māritakālatoca paṭṭhāya tassa niddāyantassa gatinimittāni upaṭṭhahantīti. Tattha yathāsambhavanti taṃ taṃ paṭisandhādīnaṃ chadvāragahitādivasena sambhavantassa ārammaṇassa anurūpato. Yathāsambhavavibhāgo pana upari maraṇuppattiyaṃ āgamissati. Yebhuyyenāti bāhullena. Bhavantareti atītānantarabhave tatthaca maraṇāsannakāle. Chadvāra gahitanti chahi dvārehi maraṇāsannajavanehi gahitaṃ. Ettha ca yebhuyyenāti etena bhavantare chadvāragahitanti imassa vidhānassa anekaṃsabhāvaṃ viseseti. Kasmā. Agahitassapi sambhavato. Yañhi asaññibhavato cutānaṃ kamma kammanimitta gatinimitta sammataṃ arūpabhavato cutānañca gatinimittasammataṃ kāmapaṭisandhi bhavaṅgacutīnaṃ ārammaṇaṃ. Taṃ bhavantare kenaci dvārena agahita meva hotīti. Etthaca yasmā paṭṭhāne arūpabhave duvidhopi purejātapaccayo paṭisiddho. Aṭṭhakathāsuca tato cutānaṃ kāmapaṭisandhiyā paccuppannagatinimittārammaṇatāpi vuttā. Gatinimittañca nāma rūpārammaṇameva dīpenti. Tasmā tesaṃ kāmapaṭisandhiyāpi gatinimittasammataṃ bhavantare kenaci dvārena agahitameva hotīti veditabbaṃ. Apica, maraṇāsannakāle kammabalena kammādīnaṃ upaṭṭhānaṃnāma yebhuyyena saṃmuḷhamaraṇena marantānameva hoti. Itaresaṃ pana paresaṃ payogabalenapi attanā pakatiyā suṭṭhu āsevitānaṃ anussaraṇabalenapi dhammikaupāsakādīnaṃ viya devalokato āgantvā gaṇhantānaṃ devānaṃ ānubhāvenapi hotiyeva. Nirayapālāpi nirayato āgantvā gaṇhantiyeva. Revativimānañcettha vattabbaṃ. Tañhi dve nirayapālā gahetvā pathamaṃ tāvatiṃsābhavanaṃ netvā pacchā nirayaṃ nayiṃsu. Te hi yakkha jātikattā vessavaṇaparisāviya tāvatiṃsā bhavanaṃpi gantuṃ sakkontiyeva. Yamassa dūtā dve yakkhāti hi pāḷiyaṃ vuttaṃ. Vessavaṇadūtā idha yamassa dūtāti vuttātipi vadanti. Tasmā ye kasiṇāsubhādīni samathanimittāni suṭṭhu āsevitvā upacārajjhāne ṭhatvā tāneva nimittāni gahetvā maranti. Tesaṃpi kāmapaṭisandhiyā ārammaṇaṃ bhavantare kenaci dvārena agahitameva siyā. Upacārajjhānabaleneva brahmalokato idhauppajjantānaṃpi esevanayoti.
Yaṃpana vibhāvaniyaṃ
『『Kevalaṃ kammabaleneva tesaṃ asaññibhavato cutānaṃ paṭisandhiyā kammanimittādikaṃ ārammaṇaṃ upaṭṭhātī』』ti vuttaṃ.
Tattha kammanimittādikanti ettha ādisaddena kammaṃpi gahetabba meva. Na hi tassa agahaṇe kāraṇaṃ atthīti. Tāni pana sabbānipi kevalaṃ paṭisandhijanakassa kammassa ānubhāveneva paṭisandhiyaṃ upaṭṭhahantīti veditabbaṃ. Anāgataṃ pana nimittaṃ upaṭṭhahamānaṃ gatinimittameva siyā. Naca tassa visuṃ upaṭṭhātabbakiccaṃ atthi. Paccuppanna gatinimitte siddhe siddhameva hotīti vuttaṃ paccuppannamatītaṃ paññatti bhūtaṃvāti.
這是巴利文的完整中文直譯: 因為在死亡臨近前分時眾生也確實以自己所作業或塔廟等或業的工具為所緣。因為那時業就是業,業的工具就是業相。因為業成就的相因為業相而作。也說業的相所緣為業相。如阿阇世王也確實依夢見等方式以趣相為所緣。因為王在兩有中殺父。從殺時開始他睡時趣相現起。此中"如生起"是依那那結生等的六門所取等方式生起的所緣的隨順。但如生起的分別將在上面死亡生起中來。"多分"是大多數。"在別有"是過去無間有和在那死亡臨近時。"六門所取"是被六門的死亡臨近速行所取。此中以"多分"這詞特別指出"在別有為六門所取"這說法的非決定性。為什麼?因為不取也可能。因為從無想有死者的業、業相、趣相所稱,和從無色有死者的趣相所稱是欲界結生、有分、死的所緣。那在別有必定是不被任何門所取。此中因為在發趣論中否定無色有二種前生緣,在義釋中也說從那死者的欲界結生以現在趣相為所緣,而說趣相只是色所緣,因此應知他們的欲界結生也以趣相所稱在別有必定是不被任何門所取。又,在死亡臨近時由業力業等的現起名為多分只對迷亂死而死者。但其他由他人的力量,或由自己平常善修的憶念力量如良善優婆塞等,或由從天界來取的天人威力也確實有。獄卒也從地獄來取。這裡應說梨瓦蒂天宮的故事。因為兩個獄卒取她先帶到忉利天宮后帶到地獄。因為他們是夜叉種性如毗沙門眷屬確實能去忉利天宮。因為在聖典中說"閻魔的使者兩個夜叉"。也說稱為毗沙門的使者在此說為閻魔的使者。因此那些善修遍處、不凈等止相住于近行定而取那些相而死者,他們的欲界結生的所緣在別有也可能不被任何門所取。由近行定力從梵界來生此處者也是此理。 但在《清凈解》中說: "只由業力,他們從無想有死者的結生的業相等所緣現起"。 此中"業相等"這裡以"等"字必須也攝取業。因為沒有不攝取它的理由。但應知那一切只由結生生起的業的威力在結生現起。但未來相現起時只可能是趣相。而且它沒有別的現起作用。在現在趣相成就時已成就,因此說"現在、過去或概念性"。
[107] Vibhāvaniyaṃ pana
『『Anāgataṃnāma atītaṃ viya anubhūtañca na hoti. Naca paccuppannagatinimittaṃ viya āpātamāgata』』nti kāraṇaṃ vuttaṃ. Taṃ akāraṇaṃ.
Pasaṅgassa anivattitattā. Gatinimittañhi nāma paccuppannaṃpi anubhūtaṃ na hoti. Taṃpi kammabaleneva āpātamāgataṃ. Evaṃsante anāgataṃpi kammabalena āpātamāgatameva siyāti ayaṃ pasaṅgo pākatikoeva hotīti. Tesūti yathāvuttesu ārammaṇikacittesu. Rūpādīsu pañcasu ekekaṃ ārammaṇaṃ etesanti samāso. Rūpādīni pañca ārammaṇāni etassāti viggaho. Sesānīti pañcaviññāṇasampaṭicchana dvayato sesāni santīraṇa mahāvipākāni. Sabbathāpi kāmāvacarā lambaṇānevāti paṭisandhādīhi nānākiccehi rūpādīsu nānārammaṇesu pavattena sabba pakārenapi kāmāvacarālambaṇikāniyeva. Tāni hi sabbaññubuddhānaṃ uppannānipi vikappasattirahitattā avijjamāne paññattidhammeca sukhume mahaggatadhammeca gambhīre lokuttaradhammeca ālambituṃ na sakkontīti. Tattha santīraṇattayaṃ tāva santīraṇakiccavasena rūpādipañcālambaṇe pavattati. Tadārammaṇādivasena pana sabbānipi ekādasavipākāni chasu parittārammaṇesu pavattantīti.
[108] Vibhāvaniyaṃ pana
『『Vipākāni tāva santīraṇādivasena rūpādipañcālambaṇe』』ti vuttaṃ. Tattha santīraṇādivasenāti navattabbaṃ. Santīraṇavasena icceva vattabbanti.
這是巴利文的完整中文直譯: [107] 但在《清凈解》中 說理由是"未來不像過去那樣是已經體驗的,也不像現在趣相那樣得達"。那不是理由。 因為不能遮止相應過失。因為所謂趣相即使是現在也不是已經體驗的。它也只是由業力得達。如是則未來也會由業力得達,這個相應過失是自然的。"彼中"即在如所說的有所緣心中。"一一以色等五種為所緣者"是複合詞。分析是"以色等五種為所緣"。"其餘"即除五識和二領受外其餘的推度和大異熟。"以一切方式也只緣欲界"即由結生等不同作用在色等不同所緣轉起的一切方式也只緣欲界。因為它們即使是一切知佛的也因為無分別能力而不能緣取不存在的概念法、微細的廣大法和深奧的出世間法。此中首先三推度依推度作用在色等五所緣轉起。但依彼所緣等十一異熟都在六種有限所緣中轉起。 [108] 但在《清凈解》中 說"首先諸異熟依推度等在色等五所緣"。此中不應說"依推度等",應只說"依推度"。
Yo panettha cittānaṃ ārammaṇesu pavattivibhāgo vattabbo. So aṭṭhakathākaṇḍe gahetabbo. Lokuttaradhammā atigambhīrattā ñāṇasseva visayabhūtāti vuttaṃ. Akusala.La. Lokuttara vajjita sabbā rammaṇānīti. Tattha tāni laddhasamāpattīnaṃ uppannakāleeva mahaggatārammaṇāni. Tesuca dve dosamūlacittāni parihīnajjhānāni ārabbha uppannakāleti daṭṭhabbaṃ. Ñāṇaṃpi anadhigatāni lokuttarāni ālambituṃ na sakkotīti vuttaṃ ñāṇasampayutta.La. Vajjitasabbā rammaṇānīti. Tattha ñāṇasampayuttakāmakusalāni puthujjanānaṃ ajjhānalābhīnaṃ uppannakāle paññattiyā saha kāmāvacarārammaṇāni. Tāneva sotāpattimaggato pure gotrabhukkhaṇe puthujjanānaṃ nibbānārammaṇāni. Jhānalābhīnaṃ tāneva abhiññākusalañca mahaggatārammaṇānipi. Heṭṭhimaphalaṭṭhānaṃ attanā adhigata maggaphalanibbānā rammaṇānipīti veditabbāni. Yathā cettha ariyā attanā adhigata maggaphalāniyeva ālambituṃ sakkonti. Tathā jhānalābhinopi attanā adhigatajjhānānieva ālambituṃ sakkontīti veditabbaṃ. Ettha siyā-ye ca jhānāni patthenti. Jhānaparikammaṃpi karonti. Yeca jhānasuttāni saṃvaṇṇenti. Te alābhino mahaggatajjhānāni ālambituṃ sakkonti, nasakkontīti. Na sakkonti. Te hi jhānānināma evaṃ mahānubhāvāni evaṃ mahānisaṃsānīti sutvāvā sutapariyattibalena siddhe ākāra sallakkhaṇaññāṇe ṭhatvā vā anumānavaseneva tāni patthenti. Parikammaṃpi karonti. Suttānipi saṃvaṇṇentīti. Itarathā puthujjanāpi lokuttaradhamme patthenti, maggaparikammaṃpi karonti. Maggaphala nibbānavacanānivikathenti saṃvaṇṇentīti tesaṃpi te ārammaṇabhūtā eva siyunti. Tesaṃ pana cittāni jhānādīnaṃ paññattiguṇe eva anubhontīti veditabbāni. Paṇītadhammānañhi paññattiyopi paṇitarūpāeva hontīti. Mahiddhiko hi paracittavidū. Māro deva puttopi rūpajjhānacittaṃ vaṭṭanissitameva passati. Vivaṭṭanissitaṃ na passati. Arūpajjhānacittaṃ pana vaṭṭanissitaṃpi napassatīti aṅguttare navanipāte aṭṭhakathāyaṃ vuttaṃ. Ye pana aggamaggaphalāni paṭivijjhanti. Tesaṃ uppannāniññaṇasampayuttakāmakriyajavanāni kriyābhiññājavanañca puggalānurūpaṃ paññattiyā saha catubbhūmakadhammesu kiñci ārammaṇaṃ kātuṃ nasakkontīti natthi. Tathā tesaṃ purecāri kamanodvārāvajjanañcāti vuttaṃ ṭhāṇasampayutta.La. Sabbathāpisabbā rammaṇānīti. Tattha sabbathāpīti sabbakāmāvacara sabbamahaggata sabbalokuttara sabbapaññatti sabbapaccuppannādi pakārenapītiattho. Idañca sabbaññubuddhānaṃ uppannāni sandhāya vuttaṃ. Itarāni pana pacceka buddhānaṃ uppannānipi padesasabbārammaṇānieva honti. Tāni hi ekaṃ pathavidhātuṃpi sabbehi anavasesapakārehi jānituṃ nasakkontīti. Āruppesu dutīyacatutthāni pathamatatīyāruppa viññāṇā rammaṇattā mahaggatā rammaṇāni. Sesānīti abhiññā dvaya dutīyacatutthāruppehi avasesāni sabbānipi ekavīsatividhāni mahaggatacittāni kasiṇādi paññattārammaṇānīti attho. Pañcavīsāti pañcadvārāvajjana tevīsati kāmavipāka hasanacittāni sandhāya vuttaṃ. Parittamhīti kāmāvacarā lambaṇe evāti attho. Tañhi appānubhāvato paṭibandhakadhammehi parisamantato dīyati avakhaṇḍīyati nittejabhāvaṃ pāpīyatīti parittanti vuccati.
這是巴利文的完整中文直譯: 但在此中應說諸心在所緣中的轉起差別,那應從義釋段取。說"出世間法因極深奧故只是智的境界"。"除不善。乃至。出世間的一切所緣"。此中那些是得定者生起時才有廣大所緣。此中應知二瞋根心是緣已失禪時生起。因為智也不能緣未證得的出世間,故說"除智相應。乃至。一切所緣"。此中智相應欲界善對凡夫非得禪者生起時與概念一起是欲界所緣。那些在預流道前種姓剎那對凡夫是涅槃所緣。對得禪者那些和神通善也是廣大所緣。應知對下果住者也是自己已證得的道果涅槃所緣。如此中聖者只能緣自己已證得的道果,應知得禪者也只能緣自己已證得的禪。 此處可能有問題:那些希求禪,也作禪的準備,及解釋禪經的人,他們是未得者能不能緣廣大禪?不能。因為他們只是聽聞"禪有如是大威力、如是大功德",或依聞教力在成就相考察智中住,或只是依推度而希求它們,也作準備,也解釋諸經。否則,凡夫也希求出世間法,也作道的準備,也討論解釋道果涅槃的語句,如是它們也會成為他們的所緣。但應知他們的心只是經驗禪等的概念功德。因為殊勝法的概念也是殊勝的形態。因為在增支部九集義釋中說:有大神通知他心的魔天子只見依輪迴的色禪心,不見依出離的;但連依輪迴的無色禪心也不見。但那些證悟最上道果者,他們生起的智相應欲界唯作速行和唯作神通速行,及它們的先行意門轉向,隨人而與概念一起對四地法中任何所緣都沒有不能作的,因此說"智相應。乃至。以一切方式一切所緣"。此中"以一切方式"意思是以一切欲界、一切廣大、一切出世間、一切概念、一切現在等方式。這是就一切知佛生起而說。但其他辟支佛生起的也只是部分一切所緣。因為它們連一個地界也不能以一切無餘方式知。無色中第二和第四因以第一和第三無色識為所緣故是廣大所緣。"其餘"意思是除二神通和第二第四無色外其餘一切二十一種廣大心是遍等概念所緣。說"二十五"是就五門轉向、二十三欲界異熟、笑心而說。"在有限"即在欲界所緣的意思。因為那因威力小而被障礙法包圍故,被砍斷、被引至無力性,故說為有限。
- Cakkhādīnaṃ vatthūnaṃ bhedena tabbatthukānaṃ cittacetasi kānaṃ saṅgaho vatthusaṅgaho.
[109] Vibhāvaniyaṃ pana
『『Vatthuvibhāgato tabbatthukacittaparicchedavasenaca saṅgaho vatthusaṅgaho』』ti vuttaṃ. Taṃ na sundaraṃ.
Vasantipatiṭṭhahanti cittacetasikāetesūtivatthūni, cakkhuvatthuca. La. Kāyavatthucahadayavatthucātiyojanā. Cakkhumeva cakkhuvatthu tathā sotādīniyeva sotavatthādīni. Vākyasaṅkhepo hesa pāṭho. Peyyālanayotipi antadīpakanayotipi vattuṃ yujjati. Keci pana dvandasamāsaṃ maññanti. Tesaṃ casaddo nayujjati. Parato vatthusaddo casaddoca pubbapadesu ānetabbotipi vadanti. Tesaṃ hadayavatthūti samāsapadaṃ nayujjati. Avibhattikaniddesotipi apare. Tāni kāmaloke sabbānipi labbhantīti kāmataṇhā dhina kammanibbattānaṃ attabhāvānaṃeva paripuṇṇindriyatā sambhavato sabbānipi tāni cha vatthūni kāmalokeeva labbhanti. Tathā hi cakkhādīsu vatthūsu santesu evarūpādīnaṃ paribhogo sampajjati. Tasmā rūpādīsu kāmavatthūsu abhiratā kāmataṇhā sadā cakkhādīnaṃ pañcannaṃ vatthūnaṃpi sampattiṃ patthetiyeva. Yathāca sabbakammiko amacco sadā rañño icchameva pūrayamāno sabbāni rājakammāni sampādeti. Evameva kāmāvacarakammaṃpi sadā kāmataṇhāya icchameva pūrayamānaṃ paripuṇṇindriyaṃ attabhāvaṃ nibbatteti. Tasmā kāmataṇhādhinakammanibbattā kāmasattāeva paripuṇṇindriyā hontīti. Yathā ca dassanasavanānuttariya dhammabhūtāni cakkhusotāni buddhadassana dhammassavanā divasena sattānaṃ visuddhiyāpi honti, na tathā ghānādittayaṃ. Taṃ pana kevalaṃ kāmaparibhogatthāyaeva hoti. Tasmā taṃ kāmavirāgabhāvanā kammanibbattesu brahmattabhāvesu naupalabbhatīti vuttaṃ rūpaloke pana ghānādittayaṃ natthīti. Idañca pasādarūpattayaṃ sandhāya vuttaṃ. Sasambhāraghāna jivhā kāya saṇṭhānānipana suṭṭhuparipuṇṇānieva hontīti. Arūpalokepana sabbānipi nasaṃvijjantīti rūpavirāga bhāvanā kammanibbatte tasmiṃ loke ajjhattabahiddhāsantānesupi sabbena sabbaṃ rūpapavattiyāeva abhāvato. Tattha nibbattā hi sattā suddhe ākāsataleeva cittapabandhamattā hutvā tiṭṭhantīti. Imasmiṃ saṅgahe pana cittāni sattaviññāṇa dhātuvasena gahetuṃ tattha pañcaviññāṇadhātuyotiādi vuttaṃ. Tatthāti tesu chasu vatthūsu. Pañcaviññāṇāni eva nisattanijīvaṭṭhena dhātuyoti viggaho. Evaṃ sesesupi. Vijānanakiccābhāvato mananamattā dhātūti manodhātu. Pañcadvāre āvajjanamatta sampaṭicchanamatta kiccāni hi visesajānana kiccāni nahontīti. Pañcaviññāṇāni pana paccakkhato dassanādivasena thokaṃ visesajānanakiccāni honti. Avasesā pana santīraṇādayo ārammaṇasabhāva vicāraṇā divasena atireka visiṭṭhajānanakiccayuttattā na manodhātuyo viya mananamattā honti. Nāpi pañcaviññāṇadhātuyoviya vijānana mattā. Athakho mananaṭṭhena manoca taṃ vijānanaṭṭhena viññāṇañcāti katvā manoviññāṇadhātuyonāma. Atisaya visesajānana dhātuyoti attho. Pariyāyapadānañhi visesana samāse atisayattho viññāyati. Yathā padaṭṭhānanti.
[110] Vibhāvaniyaṃ pana
『『Manoyeva viññāṇaṃ manoviññāṇanti vā. Manaso viññāṇaṃ manoviññāṇa』』nti vā vuttaṃ. Tattha manoyeva viññāṇanti idaṃ tāva na yujjati.
這是巴利文的完整中文直譯: 135. 依眼等諸依處的差別而攝彼依處的心心所為依處攝。 [109] 但在《清凈解》中 說"依依處分別和彼依處心的確定而攝為依處攝"。那不好。 "心心所住立於這些"為諸依處,眼依處。乃至。身依處和心所依處是結合。眼即是眼依處,如是耳等即是耳依處等。這是語句略說文。也適合說為省略方式或末尾指示方式。但有些人認為是雙複合詞。他們的"和"字不合適。也說在後面依處字和"和"字應帶到前面語句。他們的心所依處複合詞不合適。其他人說是無語尾變化指示。那些在欲界都可得,因為欲愛主導業所生的自體才有可能具足諸根,那六依處都只在欲界可得。如是隻有在眼等依處存在時,才成就色等的受用。因此樂著色等欲境的欲愛必定常希求眼等五依處的成就。如做一切事的大臣常滿足國王的願望而成就一切王事,如是欲界業也常滿足欲愛的願望而生起具足諸根的自體。因此欲愛主導業所生的欲界有情才具足諸根。如眼耳成為見聞最上法,依見佛聞法等方式也成為有情的清凈,鼻等三不如是。那只是為欲受用。因此它在離欲修習業所生的梵體中不存在,因此說"但在色界沒有鼻等三"。這是就凈色三種而說。但有資具的鼻舌身形態是極其圓滿的。但在無色界都不存在,因為在離色修習業所生的那界中內外相續中一切色轉起都完全無。因為生在那裡的有情只是成為純粹的心相續而住在清凈虛空中。但在這攝中為取心依七識界而說"此中五識界"等。"此中"即在那六依處中。"五識"即以無實性無命性義為界的分析。在其餘中也如是。因為無了別作用故只有意的作用為意界。因為在五門只有轉向作用和領受作用不是特別了知作用。但五識依現見等方式是少許特別了知作用。但其餘推度等依所緣自性觀察等方式有超越特殊了知作用結合,不如意界那樣只是意的作用,也不如五識界那樣只是了別作用。而是依意義為意和依了別義為識,因此名為意識界。意思是極其特別了知界。因為在方便詞的限定複合詞中理解超越義。如足處。 [110] 但在《清凈解》中 說"意即是識為意識"或"意的識為意識"。此中"意即是識"這首先不合適。
Na hi aññamaññaṃ visesetvā abhirekaṭṭhadīpake padaṭṭhānantiādike visesanasamāse avadhāraṇa viggaho katthaci dissati yujjaticāti.
[111] Manaso viññāṇanti idaṃpi nayujjatiyeva.
Manasoti hi manodhātuttikasaṅkhātassa manassa. Tattha sampaṭicchanadvayaṃ santīraṇādikassa manoviññāṇapabandhassa paccayabhūtaṃ hoti. Pañcadvārāvajjanaṃ pana parato dvārantare pavattamānaṃ tasseva manoviññāṇapabandhassa paccayuppannabhūtaṃ hotītikatvā ādimhi paccayabhūtassa ceva ante dvārantare paccayuppannabhūtassa ca manassa sambandhiviññāṇanti attho. Athavā, pañcaviññāṇavajjitāni sabbāni viññāṇāni mananakiccattā manonāma. Ārammaṇe pana abhinipāta mattāni pañcaviññāṇāni mananakiccāni nahontīti dassanādīni eva nāma. Pañcadvārāvajjanañca manato jātaṃpi manassa paccayo nahoti. Dassanādīnaṃ eva paccayo. Sampaṭicchanadvayañca manassa paccayo hontaṃpi manato jātaṃ nahoti. Dassanādito eva jātaṃ. Santīraṇādīni pana attano pure pacchāpavattānaṃ dvinnaṃ dvinnaṃ manānaṃ eva majjhe jātānīti attano paccaya paccayuppannabhūtassa manassa sambandhiviññāṇanti attho. Evañca sati pañcaviññāṇaṃpi dvinnaṃ manodhātūnaṃ antare pavattattā manaso paccaya paccayuppannabhūtassa sambandhiviññāṇaṃ manoviññāṇanti vattabbameva siyāti.
[112] Ṭīkāyaṃ pana
Manato jātaṃ viññāṇantipi vuttaṃ. Taṃpi vuttanayena nayujjatiyeva.
Avasesā pana manoviññāṇadhātusaṅkhātāca santīraṇa.La. Pannarasarūpāvacaravasena tiṃsadhammā hadayaṃ nissāyeva pavattantīti yojanā. Casaddo panettha avasesānaṃ chasattati dhammānaṃ manoviññāṇadhātubhāvaṃ sambhāveti.
[113] Vibhāvaniyaṃ pana
Sampiṇḍanatthaṃ gahetvā 『『na kevalaṃ manodhātuyevā』』ti vuttaṃ. Taṃ na yujjati.
Evañhi sati avasesāca manoviññāṇadhātusaṅkhātāti vuttaṃ siyāti.
[114] Yāca ṭīkāsu
Santīraṇa.La. Rūpāvacaravasena pavattā, avasesā manoviññāṇa dhātusaṅkhātāca tiṃsa dhammāti yojanā. Sāpi na sundarā.
這是巴利文的完整中文直譯: 因為在顯示超越義的足處等限定複合詞中,不見有相互限定的確定分析,也不合適。 [111] "意的識"這也完全不合適。 因為"意的"即名為意界三的意。此中二領受是推度等意識相續的緣。但五門轉向在後面別門轉起時成為那意識相續的緣生,因此意思是在開始為緣和在末尾別門為緣生的意的關連識。或者,除五識外一切識因有意作用名為意。但在所緣中只是撞擊的五識不是意作用,因此只名為見等。五門轉向雖從意生但不是意的緣,只是見等的緣。二領受雖是意的緣但不是從意生,只是從見等生。但推度等生在自己前後轉起的兩兩意中間,因此意思是自己緣和緣生意的關連識。如是則五識也因在兩意界中間轉起,應說是意的緣和緣生的關連識為意識。 [112] 但在疏中 也說"從意生的識"。那依所說方式也完全不合適。 但其餘即名為意識界和推度。乃至。十五色界,依三十法只依心所轉起的結合。此中"和"字表示其餘七十六法是意識界性。 [113] 但在《清凈解》中 取總括義而說"不只是意界"。那不合適。 因為如是則應說"其餘和名為意識界"。 [114] 在諸疏中 "依推度。乃至。色界轉起,其餘名為意識界三十法"的結合。那也不好。;
Atthagatiyā avisadattāti. Tattha kasmā te nissāyeva pavattantīti. Āruppesu anuppajjanato, kasmāca tattha nuppajjantīti vuccate. Santīraṇamahāvipākāni tāva tattha nuppajjanti pañcannaṃ dvārānaṃ attano kiccānañca tattha abhāvato. Paṭighacittadvayaṃpi nuppajjati. Anīvaraṇāvatthassa paṭighassa abhāvato. Ekanta nīvaraṇānañca jhānabhūmīsu asambhavato. Ettha pana yadi anīvaraṇāvattho paṭigho natthi. Pāḷiyaṃ dutīyajjhāneeva domassindriyassa aparisesanirodhavacanaṃ aṭṭhakathāsuca dutīyajjhānūpacāre tassa uppattisambhavavacanaṃ viruddhaṃ siyā. Tasmā attano sahāyapaccaya bhūtassa oḷārikassa kāmarāgassa jhānabhūmīsu abhāvato paṭighacittadvayaṃ tattha nuppajjatīti yuttantipi vadanti. Ṭīkākārāpana dutīyajjhānūpacāre tassa uppattisambhava vacanaṃ parikappavacanamattanti katvā purimakāraṇameva icchanti. Yadi panetaṃ parikappavacanamattaṃ siyā pāḷivacanaṃpi parikappavacanamattameva siyā. Tasmā pacchimakā raṇameva yuttarūpanti amhākaṃ khanti. Hasanacittaṃpi nuppajjati arūpīnaṃ hasanakiccassa abhāvato. Kāyābhāvatotipi yujjati. Sotāpattimaggacittaṃpi nuppajjati. Paratoghosābhāvena tatthuppannassa puthujjanassa dhammābhisamayābhāvato buddhapaccekabuddhānañca tattha anuppajjanato. Teneva hi tatthuppanno puthujjano aṭṭhasu akkhaṇayuttesu vuttoti. Rūpāvacaracittānipi tattha nuppajjanti rūpavirāgabhāvanāya rūpanimittārammaṇānaṃ tesaṃ samatikkantattāti.
Avasesā manoviññāṇadhātusaṅkhātā kusalākusalakriyānuttaravasena dve cattālīsadhammā hadayaṃ nissāyavā anissāyavā pavattantīti yojanā. Nissāyavā pañcavokāre anissāyavā catuvokāreti adhippāyo. Kusalānica akusalānica kriyānica anuttarānicāti viggaho. Tattha kusalānīti pañcarūpa kusalato avasesāni dvādasalokiyakusalāni. Akusalānīti paṭighadvayato avasesāni dasaakusalāni. Kriyānīti pañcadvārāvajjana hasana pañcarūpakrito avasesāni terasakriyacittāni. Anuttarānīti pathamamaggato avasesāni sattaanuttaracittāni. Kāme chavatthuṃ nissitā sattadhātuyo matā. Rūpe tivatthuṃ nissitā catubbidhā dhātuyo matā. Āruppe kiñcivatthuṃ anissitā ekā dhātu matāti yojanā. Tecattālīsāti pañcaviññāṇa manodhātuttikehi saddhiṃ santīraṇādike tiṃsadhamme sandhāya vuttanti.
Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa
Catutthavaṇṇanāya pakiṇṇakasaṅgahassa
Paramatthadīpanā niṭṭhitā.
Vīthi saṅgaha paramatthadīpanī
這是巴利文的完整中文直譯: 因為義趣不清晰。此中為什麼它們只依彼轉起?因為在無色界不生起。為什麼在那裡不生起?且說。首先推度大異熟在那裡不生起因為五門和自己的作用在那裡不存在。二瞋心也不生起,因為無障礙性的瞋不存在,因為決定障礙在禪地不可能。此中若無障礙性的瞋不存在,在聖典中在第二禪憂根完全滅盡的語句和在義釋中在第二禪近行它可能生起的語句會相矛盾。因此也說因為自己的俱有緣粗的欲貪在禪地不存在故二瞋心在那裡不生起是合理的。但疏師們認為在第二禪近行它可能生起的語句只是假設語句,而取前面的理由。若這只是假設語句則聖典語句也只會是假設語句。因此後面的理由才比較合理是我們的認可。笑心也不生起因為無色界無笑的作用。說因為無身也合適。預流道心也不生起,因為無他音聲生在那裡的凡夫無法現觀,而佛和辟支佛也不在那裡生起。因此說生在那裡的凡夫在八非時中說。色界心在那裡也不生起因為依離色修習已超越它們的色相所緣。 其餘名為意識界依善不善唯作無上而有四十二法依或不依心所轉起的結合。意思是在五蘊依,在四蘊不依。善和不善和唯作和無上的分析。此中"善"即除五色善外其餘十二世間善。"不善"即除二瞋外其餘十不善。"唯作"即除五門轉向笑五色唯作外其餘十三唯作心。"無上"即除初道外其餘七出世間心。在欲界說依六依處七界。在色界說依三依處四種界。在無色界說不依任何依處一界的結合。"四十三"即就五識意界三連同推度等三十法而說。 如是名為殊勝義燈 第四註釋雜集品的 殊勝義燈完成。 路攝殊勝義燈
- Evaṃ cittappabheda saṅgaho, cetasikappabheda saṅgaho, ubhayappabheda saṅgahoti cittacetasikānaṃ kayopabheda saṅgahe dassetvā idāni vīthicittappavattisaṅgaho vīthimutta cittappavattisaṅgahoti te saññeva dve pavattisaṅgahe dassetuṃ cittuppādānamiccevantiādimāha. Tattha uppajjantīti uppādā. Tattha uppajjanti. Aññassa asu tattācitte icceva labbhati. Iti cittañca citteuppādācāti cittuppādā. Cittacetasikāti vuttaṃ hoti. Tesaṃ cittuppādānaṃ. Iccevantiādito paṭṭhāya vuttappakārena. Saṅgahamuttaranti jātiniddeso yaṃ. Uttare uttame tayo pabhedasaṅgahe katvāti sambandho. Bhūmipuggalabhedenāti sahatthe karaṇavacanaṃ. Kāmāvacarādibhūmibhedena duhetukādi puggalabhedena saddhinti attho. Pubbāparaniyāmitanti āvajjanādi cakkhuviññāṇādi pubba cittāparacittānukkamena niyāmitaṃ vavatthitaṃ. Pavattisaṅgahaṃnāmātipi jātiniddesoyeva. Evaṃ nāmake dve pavattisaṅgaheti attho. Paṭisandhipavattiyanti paṭisandhipavattīsu. Vacanavipallāso hesa. Paṭisandhikālepavattikālecāti attho. Paṭisandhikāle pavattisaṅgahañca pavattikāle pavattisaṅgahañcāti dve saṅgahepavatti pavakkhāmīti vuttaṃ hoti. Ayañca attho uparisaṅgahe ārabbha gāthāya pākaṭo. Keci pana niddhāraṇe bhummanti vadanti. Evaṃsati upari saṅgaho paṭisandhisaṅgahonāma siyā. Na pavatti saṅgaho nāma. Evañca sati upari vīthimuttasaṅgahe ārabbha gāthāyaṃ sandhiyaṃ pavattisaṅgahonāma idāni vuccatīti iminā na sameti.
[115] Ṭīkāsu pana
『『Uttaraṃ vedanāsaṅgahādivibhāgato uttama』』nti vuttaṃ. Taṃ vicāretabbaṃ.
Evañhi sati pakiṇṇakasaṅgahova idha saṅgahasaddena gahito siyāti. Yasmāpana tiṇṇaṃ dvinnañca pabhedasaṅgahānaṃ majjhe ṭhatvā ayaṃ anusandhigāthā pavattā. Tasmā pubbe tayopi pabhedasaṅgahā idha saṅgahasaddena gahetuṃ yuttāti daṭṭhabbā. Ayaṃ pana pavattisaṅgaho vatthudvārālambaṇehi saddhiṃ yojetvā vutto suvuttoti tāni tīṇi chakkānipi puna idha nikkhittāni.
[116] Vibhāvaniyaṃ pana
『『Vatthudvārālambaṇa saṅgahā heṭṭhā kathitāpi paripuṇṇaṃ katvā pavattisaṅgahaṃ dassetuṃ puna nikkhittā』』ti vuttaṃ. Taṃ na sundaraṃ.
Na hi sakalā vatthudvārālambaṇasaṅgahā idha nikkhittāti. Visayānaṃ dvāresu pavatti visayapavatti. Etthaca pavattīti āpātāgamanameva vuccati. Vakkhati hi ekacittakkhaṇā tītānivātiādiṃ. Sā pana kāci sīghatamā, kāci sīghatarā, sīghā, dandhā, dandhatarā, dandhatamāti chadhā hotīti. Kammādīnaṃ visayānaṃ dvāresu pavatti paccupaṭṭhānaṃ āpātāgamanaṃ visayappavatti. Vakkhati hi kammaṃvā kammanimittaṃvā gatinimittaṃvā kammabalena channaṃ dvārānaṃ aññatarasmiṃ paccupaṭṭhātīti.
[117] Vibhāvaniyaṃ pana
『『Visayesuca cittānaṃ pavatti visayappavattī』』tipi vuttaṃ. Taṃ na sundaraṃ.
這是巴利文的完整中文直譯: 136. 如是顯示了心種類攝、心所種類攝、兩者種類攝等心心所的任何種類攝后,現在為顯示路心轉起攝和離路心轉起攝這兩個轉起攝而說"諸心生起"等。此中"生起"即生起。在此生起。在別的無自性中只得為心。如是心和心生起為心生起。說為心心所。"彼等心生起"。從"如是"等開始依所說方式。"上攝"是種類指示。在上、最上作三種類攝的關連。"依地人差別"是具有義的具格語。意思是與欲界等地差別、二因等人差別一起。"前後決定"是由轉向等、眼識等前心後心次第而決定、確定。"名為轉起攝"也只是種類指示。意思是如是名的兩種轉起攝。"結生轉起"即在結生轉起。這是語詞變化。意思是在結生時和轉起時。說"我將說結生時轉起攝和轉起時轉起攝兩攝"。這義在上面攝開始偈頌中明顯。但有些人說是分別的處格。如是則上面攝應名為結生攝,不名為轉起攝。如是則與上面離路攝開始偈頌中"在相續中名為轉起攝現在說"這不符合。 [115] 但在諸疏中 說"上為從受攝等分別而最上"。那應考察。 因為如是則此處以攝字只取雜集攝。但因這承接偈頌是在三和二種類攝中間轉起,因此應見前面三種類攝這裡以攝字取為合適。但這轉起攝與依處門所緣一起結合而說是善說,因此那三個六法也再此處安立。 [116] 但在《清凈解》中 說"依處門所緣攝雖在下面已說,為顯示完全轉起攝而再安立"。那不好。 因為不是一切依處門所緣攝在此安立。境在諸門轉起為境轉起。此中說轉起只是得達。因為將說"過去一心剎那"等。但那或最快,或較快,或快,或慢,或較慢,或最慢而有六種。業等境在諸門轉起、現前、得達為境轉起。因為將說"業或業相或趣相由業力在六門之一現前"。 [117] 但在《清凈解》中 也說"諸心在諸境轉起為境轉起"。那不好。
Evañhi sati atiparittārammaṇe visayappavattināma anupapannā āpajjatīti. Tatthāti tesu chakkesu. Dhātubhedaṃ patvādhātunānattaṃ pamāṇanti mananaṃ vijānanato visuṃ katvā manodhātu visuṃ vuttā. Viññāṇabhedaṃ patvā pana yaṃkiñci mananaṃ vijānane anto gadhamevāti vuttaṃ cakkhuviññāṇaṃ.La. Chaviññāṇānīti chavīthiyo pana dvārappavattā cittapavattiyo yojetabbāti sambandho. Cakkhudvāre pavattā vīthi cakkhudvāravīthi. Cakkhudvāravikāraṃ paṭicca pavatto cittappabandhoti attho. Evaṃ sesesu. Asādhāraṇena cakkhuviññāṇena upalakkhitā vīthi cakkhuviññāṇavīthi. Suddho pana manoviññāṇapabandho manoviññāṇavīthi.
Vibhāvaniyaṃ pana
『『Cakkhuviññāṇasambandhinī vīthi tena saha ekārammaṇa eka dvārikatāya saha caraṇabhāvato cakkhuviññāṇa vīthī』』ti vuttaṃ.
Dvārappavattāti dvāre uppannā. Taṃ taṃ dvāravikāraṃ paṭicca uppannāti attho. Cittappavattiyoti cittapabandhā. Atimahantanti sāmi atthe paccattavacanaṃ. Atimahantassa pañcālambaṇassa pavatti.La. Atiparittassa pañcālambaṇassa pavatticāti pañcadvāre catudhā. Manodvāre pana vibhūtassa chaḷārammaṇassa pavatti avibhūtassa chaḷārammaṇassa pavatticāti dvidhāti chadhāvisayappavatti veditabbāti yojanā. Atimahantādibhāvo cettha ālokādi paccaya vasenavā vatthu atimahantādivasenavā veditabbo. Tattha saṇhasukhumaṃpi dūraṃpi rūpādīnaṃ adhiṭṭhānavatthunāma ālokādi paccaya sampattiyā sati atimahantameva. Tathā hi buddhassa bhagavato pathamāti nīhārakālādīsu loka vivaraṇa pāṭihāriyapavatti kāle avīcinirayepi akaniṭṭhepi paracakkavāḷesupi saṇhasukhumānica dūrānica rūpāni idha ṭhitāva passanti. Tadā hi uḷāro obhāso pāturahosi. Tassa vasena sabbepi pathavisineru cakkavāḷa siluccayādayo jātiphalikakkhandhā viya sampajjanti. Mahanto uḷāro obhāso pāturahosi atikammadevānaṃ devānubhāvanti hi vuttaṃ. Upapattidevabrahmādīnaṃ pana pasādanissayabhūtānaṃ obhāsajātatāyapi pathavipabbatādayo cakkhurūpādīnaṃ antaraṃ kātuṃ nasakkontīti. Tathā dūrepi pabbatādirūpāni vatthu atimahantatāya candasūriya tārakādi rūpāni visaya vatthu mahantatāya obhāsa jātatāya ca ati mahantāni nāma hontīti. Ālokādipaccayānaṃ pana adhiṭṭhānavatthūnañca dubbala dubbalatara dubbalatamānukkamena mahantādibhāvo vattabboti. Yāni pana pañcālambaṇāni ekacittakkhaṇaṃ atikkamma āpātaṃ āgacchanti, tāni atimahantārammaṇānināma. Yāni dvatticittakkhaṇāni atikkamma, tāni mahantārammaṇāni. Yāni catu pañca cha satta aṭṭha nava cittakkhaṇāni atikkamma, tāni parittārammaṇāni. Yānipana dasekādasadvādasa terasa cuddasa pannarasa cittakkhaṇāni atikkamma āpātaṃ āgacchanti. Tāni atiparittā rammaṇānīti. Pakkhatica ekacittakkhaṇātītānivātiādi. Vibhūtassāti pākaṭassa, avibhūtassāti apākaṭassa. Evaṃ chachakkāni sarūpato niddisitvā idāni tāni sabbāni ekato yojetvā vīthicittappavattiṃ vitthārento kathanti pucchitvā rūpārūpānaṃ tāva addhānaparicchedaṃ dassetuṃ uppādaṭṭhitītiādi māha. Tattha kathanti kena pakārena vīthicittappavatti hotīti attho.
這是巴利文的完整中文直譯: 因為如是則在極小所緣中名為境轉起成為不合理。"此中"即在那些六法中。"到達界差別界多樣性為量",因為意和了別分開故意界分開說。但到達識差別時,任何意在了別中都包含在內,故說"眼識。乃至。六識"。但六路即應結合門轉起的心轉起的關連。在眼門轉起的路為眼門路。意思是依眼門變化而轉起的心相續。在其餘中也如是。由不共的眼識標示的路為眼識路。但純粹的意識相續為意識路。 但在《清凈解》中 說"與眼識相關的路,因與彼一所緣一門性而共行故為眼識路"。 "門轉起"即在門生起。意思是依彼彼門變化而生起。"心轉起"即心相續。"極大"是主格語。應知"極大五所緣的轉起。乃至。極小五所緣的轉起"在五門四種。但在意門"明顯六所緣的轉起和不明顯六所緣的轉起"二種,如是六種境轉起的結合。此中極大等性應依光等緣或依事極大等而知。此中雖細微也遠的色等的住立事,當有光等緣具足時即是極大。如是在世尊初出家等時,在世間顯現神變轉起時,在無間地獄中、在色究竟天中、在他輪圍中的細微和遠的諸色也在此住立而見。因為那時殊勝光明顯現。依彼一切地須彌輪圍山等都如天然水晶聚。因為說"大殊勝光明顯現超越諸天的天威力"。但化生天梵天等以清凈為所依的光明生起性也不能在眼色等中作間隔。如是遠的山等色因事極大性,月日星等色因境事大性和光明生起性而名為極大。但應說光等緣和住立事依弱、較弱、最弱次第而有大等性。但那些五所緣超過一心剎那而得達的名為極大所緣。那些超過二三心剎那的為大所緣。那些超過四五六七八九心剎那的為小所緣。但那些超過十、十一、十二、十三、十四、十五心剎那而得達的為極小所緣。將說"或過去一心剎那"等。"明顯"即清楚,"不明顯"即不清楚。如是以自相指示六個六法后,現在為廣說將那一切結合的路心轉起而問"如何",為顯示色無色的時限而說"生住"等。此中"如何"意思是路心轉起以何方式。
[118] Vibhāvaniyaṃ pana
『『Kathanti kena pakārena atimahantādivasena visaya vavatthānaṃ hotīti pucchitvā cittakkhaṇavasena taṃ pakāsetuṃ uppādaṭṭhitītiādi āraddha』』nti vuttaṃ. Taṃ yuttaṃ viya na dissati.
這是巴利文的完整中文直譯: [118] 但在《清凈解》中 說"問'如何'即'以極大等方式境界確立以何方式'而為以心剎那方式顯示它而開始'生住'等"。那似乎不合理。 provided by EasyChat
Evañhi satiādito pañcannaṃ chakkānaṃ okāsonāma nasiyā. Naca uppādaṭṭhiti.La. Rūpadhammānamāyūti idaṃ visaya vavatthānatthameva vuttanti sakkā viññātunti. Uppajjanaṃ uppādo. Sabhāva paṭilābhoti attho. Ṭhānaṃ ṭhiti. Yathāladdhasabhāvassa anivattīti attho. Bhañjanaṃ bhaṅgo. Tassa parihāyitvā antaradhānanti attho. Ekacittakkhaṇaṃnāmāti ekassa cittassa khaṇonāma. So pana khaṇo accharāsaṅghāṭakkhaṇassa akkhinimmilanakkhaṇassaca anekakoṭi satasahassabhāgo daṭṭhabbo. Accharāsaṅghāṭakkhaṇe anekakoṭisatasahassasaṅkhā vedanā uppajjantīti hi aṭṭhakathāyaṃ vuttaṃ. Ācariyānandattheramatena panettha uppādabhaṅga vasenakhaṇadvayaṃ ekacittakkhaṇaṃnāmāti vattabbaṃ. Yathā hi loke vijjunāma vaddhanānantarameva bhijjati. Na panassā vaddhanassa bhijjanassaca antarā ṭhitināma visuṃ paññāyati. Yathā ca uddhaṃ ujuṃ khittaṃ leḍḍu uppatitvā patati. Na pana uppatanassa patanassa ca antarā ṭhitināma visuṃ dissati. Tathā cittaṃpi. Taṃpi hi udaya bhāgānantarameva vayabhāge patati. Na panassa rūpadhammānaṃ viya tesaṃ dvinnaṃ bhāgānaṃ majjhe visuṃ eko gaṇanūpago ṭhitibhāgonāma upalabbhati. Evañca katvā yamakesu cittassa uppādabhaṅgāva tattha tattha vuttā. Visesato pana cittayamake uppannaṃ uppajjamānanti. Bhaṅgakkhaṇe uppannaṃ. No ca uppajjamānaṃ. Uppādakkhaṇe uppannañceva uppajjamānañcātiādinā bhaṅguppādāva cittassa vuttā. Kathāvatthumhica ekaṃ cittaṃ divasaṃ tiṭṭhatīti āmantā. Upaddhadivaso uppādakkhaṇo. Upaddhadivaso vayakkhaṇoti. Na hevaṃ vattabbe. Ekaṃ cittaṃ dve divase tiṭṭhatīti āmantā. Eko divaso uppādakkhaṇo. Eko divaso vayakkhaṇoti nahevaṃ vattabbe. Ekaṃ cittaṃ cattāro divase tiṭṭhatīti āmantā. Dve divasā uppādakkhaṇo. Dve divasā vayakkhaṇoti na hevaṃ vattabbe.La. Māsaṃ. Dve māse. Cattāromāse.La. Saṃvaccharaṃ, dve saṃvaccharāni. Cattāri saṃvaccharāni.La. Kappaṃ. Dve kappe. Cattāro kappetiādinā dve uppādavayabhāgāva cittassa vuttā. Na ṭhitibhāgo. Yadi so visuṃ upalabbheyya. Ekaṃ cittaṃ divasaṃ tiṭṭhatīti āmantā. Divasassa pathamo bhāgo uppādakkhaṇo. Dutīyo ṭhitikkhaṇo. Tatīyo vayakkhaṇoti evaṃ mahātherena vicārito siyā. Tayo divase tayo māse tīṇi saṃvaccharāni tayo kappeti imānipi avajje tabbānieva siyunti. Ettha siyā, nanu suttantesu tīṇi māni bhikkhave saṅkhatassa saṅkhata lakkhaṇāni. Katamānitīṇi, uppādo paññāyati. Vayo paññāyati. Ṭhitassa aññathattaṃ paññāyatīti vuttaṃ. Tathā vedanāya uppādo paññāyati. Vayo paññāyati. Ṭhitāya aññathattaṃ paññāyati. Saññāya. Saṅkhārānaṃ. Viññāṇassa uppādo.La. Paññāyatīti vuttaṃ. Tasmā cittassa tatīyo ṭhitibhāgo visuṃ upalabbhati yevāti.Na. Pabandhaṭhitiyā eva tattha vuttattāti. Kathaṃ viññāyatīti ce, uppādavaye pathamaṃ vatvā pacchā puna visuṃ ṭhitassa aññathatthaṃ paññāyatīti imassa vuttattāti. Itarathā uppādo paññāyati. Ṭhitassa aññathattaṃ paññāyati. Vayo paññāyatīti vuttaṃ siyāti. Nanu pabandhaṭhiti nāma paññatti hoti. Sāca asaṅkhatā, suttantānica saṅkhata lakkhaṇa visayāni. Tasmā sā pabandhaṭṭhiti tattha vuttāti nasakkā viññātunti ce. Na na sakkā.
這是巴利文的完整中文直譯: 因為如是則最初五個六法就沒有機會。也不能理解"生住。乃至。色法的壽命"這只是為境界確立而說。生起為生。意思是獲得自性。住為住。意思是已得自性不退失。壞為滅。意思是那衰退而消失。"名為一心剎那"即名為一心的剎那。但那剎那應見為彈指剎那和眨眼剎那的多億十萬分之一。因為在義釋中說"在彈指剎那生起多億十萬數的受"。但依阿阇梨阿難長老的意見,此中應說依生滅二剎那為名一心剎那。因為如世間閃電在增長后即壞滅,但它的增長和壞滅之間沒有顯現別的名為住。如向上直拋的土塊躍起即落下,但躍起和落下之間不見別的名為住。如是心也。因為它也在生分后即落入滅分,但它不像色法那樣在那兩分中間別得一個可數的名為住分。如是作已在《雙論》中在處處只說心的生滅。但特別在心雙論中說"已生正生"。在滅剎那已生非正生。在生剎那已生也正生等,只說心的滅生。在《論事》中也說:"一心住一日嗎?是。半日是生剎那,半日是滅剎那嗎?不應如是說。一心住二日嗎?是。一日是生剎那,一日是滅剎那嗎?不應如是說。一心住四日嗎?是。二日是生剎那,二日是滅剎那嗎?不應如是說。乃至。一月。二月。四月。乃至。一年。二年。四年。乃至。一劫。二劫。四劫"等,只說心的兩生滅分,不說住分。若它別得,大長老會考察"一心住一日嗎?是。日的第一分是生剎那。第二是住剎那。第三是滅剎那"如是。三日三月三年三劫這些也應避說。此中或說,在經中不是說"諸比丘,這是有為的三有為相。什麼是三?生顯現。滅顯現。住者的變異顯現"。如是說"受的生顯現。滅顯現。住者的變異顯現。想的。諸行的。識的生。乃至。顯現"。因此心的第三住分確實別得。不。因為那裡只說相續住。若問如何知道?因為先說生滅后又別說"住者的變異顯現"這故。否則應說"生顯現。住者的變異顯現。滅顯現"。若說相續住名為施設,它是無為,但諸經是有為相的境界,因此不能理解那裡說相續住。不,能。
Abhidhammepi saṅkhatadhammaniddesesu samūha saṇṭhāna santati paññattīhipi niddesassa diṭṭhattā. Tathā hi rūpāyatananiddesādīsu dīghaṃ rassaṃ saṇhaṃ thulaṃ vaṭṭaṃ parimaṇḍalaṃ caturassaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalantiādinā, vibhaṅge ca kesā lomā nakhā dantātiādinā paññattisisena saṅkhatadhammā niddiṭṭhāti. Suttantesu vattabbameva natthi. Īdisesu hi ṭhānesu paññattivasena pavattāpi desanā saṅkhatadhammameva āhacca tiṭṭhati. Tasmā yathā uppādabhaṅgānaṃ paccekaṃ ekeko khaṇo cittassa labbhati. Na tathā ṭhitiyāti. Ayaṃ ācariyānandatthe rassa adhippāyo. Ayañca vādo saṃyuttaṭṭhakathāyaṃ eva āgato. Soca saṅgahakārena paṭikkhitto. Vuttañhi tattha, apare pana vadanti. Arūpadhammānaṃ jarākhaṇonāma nasakkā paññapetuṃ. Sammā sambuddhoca vedanāya uppādo paññāyati. Vayo paññāyati. Ṭhitāya aññathatthaṃ paññāyatīti vadanto arūpadhammānaṃpi tīṇi lakkhaṇāni paññapeti. Bhāniatthikkhaṇaṃ upādāya labbhantīti vatvā –
Atthitā sabbadhammānaṃ, ṭhitināma pavuccati;
Tasseva bhedo maraṇaṃ; Sabbadā sabbapāṇinanti.
Imāya ācariyagāthāya tamatthaṃ sādhenti. Athavā, santativasena ṭhānaṃ veditabbantica vadanti. Imasmiṃ pana sutte ayaṃ viseso natthi. Tasmā ācariyagāthāya suttaṃ appaṭibāhetvā suttameva pamāṇaṃ kātabbanti. Tattha jarākhaṇonāma uppādakkhaṇabhaṅgakkhaṇānaṃ majjhe visuṃ jarāya khettabhūto ṭhītikkhaṇo vuccati. Aññathattanti jarāeva. Atthikkhaṇanti khaṇadvayameva. Paṭikkhittopi pana ayaṃ vādo kathāvatthu pāḷiyā saddhiṃ suṭṭhu sametiyeva. Apica, uddhaṃ uppatitassa leṭṭussa uppatananivatti viya yā cittassa udayasaṅkhātassa vaḍḍhanassa nivattināma atthi. Na hi udaye anivattante vayonāma sambhavatitī. Sā eva udaya pariyantamattabhūtā idha ṭhitipariyāyoti sakkā vattuṃ. So pana visuṃ gaṇanūpago eko khaṇonāma nahotīti katvā abhidhamme dveeva khaṇā cittassa vuttā. Udayabhāgassa pana ādi koṭiṃ vayabhāgassaantakoṭiñca thapetvā majjhebhāgadvayanissitā paripaccana lakkhaṇā jarānāma arūpadhammānaṃpi labbhatiyeva. Taṃ sandhāya dhātukathāyaṃ jarādvīhikhandhehisaṅgahitātivuttanti daṭṭhabbaṃ.
[119] Yaṃ pana vibhāvaniyaṃ
『『Uppādabhaṅgāvatthāhi bhinnā bhaṅgābhimukhāvatthāpi icchitabbā. Sā ṭhitināmā』』ti vuttaṃ. Taṃ kathāvatthupāḷiyā saha na sameti.
Upaddhadivaso uppādakkhaṇo. Upaddhadivaso vayakkhaṇo. Pathamo divaso uppādakkhaṇo. Dutīyo vayakkhaṇoti hi vicārentena uppādabhaṅgāvatthā hi bhinnā tatīyā avatthā tassaṃ pāḷiyaṃ paṭikkhittāyeva hotīti.
[120] Etena yañca tattha
『『Pāḷiyaṃ pana veneyyajjhāsayā nuromato nayadassanavasena sā na vuttā. Atidhammadesanāpi hi kadāci veneyyajjhāsayānurodhena pavattati. Yathā, rūpassa uppādo upacayo santatīti dvidhā bhinditvā desito』』ti vuttaṃ. Taṃpi paṭikkhittaṃ hoti. Vibhāgārahassa hi dhammassa vibhāgakaraṇaṃnāma veneyyavasenātipi dhammavasenātipi yujjati. Vijjamāne sati visuṃ katvā vattabbassa abhidhamme avacanaṃ pana veneyyavasenāti na yuttametanti.
這是巴利文的完整中文直譯: 因為在阿毗達磨中在有為法指示中也見以聚、形狀、相續等施設的指示。如是在色處等指示中以"長短細粗圓球四角六角八角十六角低高"等,在分別中以"發毛爪齒"等以施設為首指示有為法。在經中更不必說。因為在這樣的地方雖依施設轉起的教說也只依止有為法。因此如生滅各別得心的一一剎那,住不如是。這是阿阇梨阿難長老的意趣。這說法只在相應註釋中來。但它被攝頌者否定。因為在那裡說:"但其他人說,不能施設無色法的名為老剎那。但正等覺說'受的生顯現。滅顯現。住者的變異顯現'時施設無色法也有三相。依有剎那而得"已說后以 - "一切法的存在,名為說為住; 它的破壞為死,一切眾生常如是。" 以這阿阇梨偈頌證明那義。或者說應依相續而知住。但在這經中沒有這差別。因此不違反經的阿阇梨偈頌,應以經為量。此中名為老剎那說在生剎那滅剎那中間別的老的田地性住剎那。變異即是老。有剎那即只是二剎那。但這被否定的說法與論事聖典很相符。又如向上躍起的土塊的躍止,有名為心的生增長的止,因為生不止則名為滅不可能。那只是生邊際性在此可說為住異名。但它不成為別的一個可數剎那而在阿毗達磨中說心只有二剎那。但除去生分的初邊和滅分的後邊,依止中間二分的成熟相名為老,無色法也得。應見依那在界論中說"老攝於二蘊"。 [119] 但在《清凈解》中 說"應欲求異於生滅位的趨向滅位。那名為住"。那與論事聖典不符。 因為以"半日是生剎那。半日是滅剎那。第一日是生剎那。第二日是滅剎那"考察時,異於生滅位的第三位在那聖典中已被否定。 [120] 由此在那裡 說"但在聖典中依隨順所化意樂的方式顯示故不說它。因為最上法教說有時也依隨順所化意樂而轉起。如'色的生起、積集、相續'分為二而說"。那也被否定。因為應分別法的作分別名為依所化也依法也合適。但在阿毗達磨中不說現存應別說者,說依所化是不合適的。
[121] Yampi tattha
『『Sutteca tīṇi māni bhikkhave saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi. Uppādo paññāyati. Vayo paññā yati. Ṭhitassa aññathattaṃ paññāyatīti evaṃ saṅkhatadhammasseva lakkhaṇadassanatthaṃ uppādādīnaṃ vuttattā nasakkā pabandhassa paññattisabhāvassa asaṅkhatassa ṭhiti tattha vuttāti viññātu』』nti vuttaṃ. Taṃpi na gahetabbaṃ.
Abhidhammepi heṭṭhā vuttanayena paññattisīsena saṅkhatadhammānaṃ niddesassa diṭṭhattāti.
[122] Yampi tattha
『『Upasaggassaca dhātvattheyeva pavattanato paññāyatīti etassa viññāyatīti attho』』ti vuttaṃ. Taṃpi na yuttaṃ.
Yathānulomasāsanañhi suttaṃ. Tasmā tattha vineyyānaṃ suṭṭhu paññāyanameva adhippetanti. Arūpaṃ arūpisabhāvattā lahupariṇāmaṃ. Rūpaṃ pana rūpidhammattāyeva dandhapariṇāmanti vuttaṃ tānipana.La. Rūpadhammāna māyūti.
[123] Vibhāvaniyaṃ pana
『『Gāhakagahetabba bhāvassa taṃtaṃ khaṇavasena nippajjanato』』ti kāraṇaṃ vuttaṃ. Taṃ akāraṇaṃ.
Na hi gāhakaṃ arūpaṃ gahetabbañca rūpaṃ gahaṇasampajjanatthaṃ lahuṃ pariṇamati garuṃ pariṇapatīti sakkā vattunti. Tāni tādisāni sattarasannaṃ cittānaṃ khaṇāni sattarasavā tāni cittakkhaṇāni rūpa dhammānamāyūti yojanā. Sattarasa cittakkhaṇasamapamāṇāni khaṇāni viññatti rūpalakkhaṇa rūpavajjānaṃ rūpadhammānaṃ āyunāmāti vuttaṃ hoti. Khaṇamattato pana aṭṭhakathānayena ekapaññāsakhaṇāni honti, mūlaṭīkānayena dvattiṃsakhaṇāni. Tatthaca ādimhi dve khaṇāni rūpadhammānaṃ ekaṃ uppādakkhaṇameva. Ante dve ekaṃ bhaṅgakkhaṇameva. Majjhe aṭṭhavīsa khaṇāni tesaṃ ekaṃ ṭhitikkhaṇamevāti daṭṭhabbaṃ. Na hi dandhapariṇatānaṃ rūpānaṃ uppādabhaṅgāpi cittassa viya lahukā bhavituṃ arahantīti. Tattha viññattidvayaṃ ekacittakkhaṇikaṃ. Upacayasantatiyo uppādamattā aniccatā bhaṅgamattā. Jaratā rūpa dhammānaṃ ṭhitikkhaṇamattāti daṭṭhabbā. Mūlaṭīkānayena panettha tāni pana soḷasacittakkhaṇāni rūpadhammānamāyūti vattabbaṃ. Ṭīkācariyo hi paṭiccasamuppādavibhaṅge āgataṃ mahāṭṭhakathāvacanaṃ patiṭṭhapento soḷasacittakkhaṇāyukabhāvaṃ sambhāveti, evaṃ santepi khandha vibhaṅgeyeva tāva rūpānaṃ uppādanirodhavidhānassa mahāaṭṭhakathā vādassa yamakapāḷivirodhaṃ dassetvā saṅgahakārena paṭisiddhattā na sakkā taṃ patiṭṭhapetunti. Tasmiṃ vāde hi paṭisiddhe tattha āgatā soḷasāyukatāvā atirekasoḷasāyukatāvā paṭisiddhāyeva hotīti.
[124] Yaṃ pana vibhāvaniyaṃ
Taṃ ṭīkānayaṃ tayidamasāranti paṭikkhipitvā tadatthaṃ sā dhentena 『『paṭisandhicittena sahuppannaṃ rūpaṃ tato paṭṭhāya sattarasamena saddhiṃ nirujjhati. Paṭisandhicittassa ṭhitikkhaṇe uppannaṃ rūpaṃ aṭṭhārasamassa uppādakkhaṇe nirujjhatītiādinā aṭṭhakathāyameva sattarasacittakkhaṇassa āgatattā』』ti kāraṇaṃ vuttaṃ. Taṃ na sundaraṃ.
Yañhi saṅgahakārassa sattarasāyukavacanaṃ ṭīkākārena vicāritaṃ. Tadeva dassetvā ṭīkānayo paṭikkhittoti na yuttame tanti. Ekacittassa khaṇaṃ viya khaṇaṃ ekacittakkhaṇaṃ. Atthato abhinnaṃpi hi khaṇaṃ idaṃ cittassa idaṃ rūpānanti kappanāvasena bhinnaṃ viya katvā upacarīyatīti. Ekacittakkhaṇaṃ atītaṃ etesanti ekacittakkhaṇātītāni. Atimahantabhūtāni pañcārammaṇāni.
這是巴利文的完整中文直譯: [121] 在那裡也說 "在經中'諸比丘,這是有為的三有為相。什麼是三?生顯現。滅顯現。住者的變異顯現'如是為顯示有為法的相而說生等,不能理解那裡說相續的施設自性的無為的住"。那也不應取。 因為在阿毗達磨中也見如前說方式以施設為首指示有為法故。 [122] 在那裡也說 "又因字首只在根本義轉起,'顯現'的意思是'了知'"。那也不合適。 因為經是如法教說。因此那裡意趣只是所化的善顯現。無色因無色自性故輕快變化。但色因色法性故遲鈍變化,說"那些。乃至。色法的壽命"。 [123] 但在《清凈解》中 說理由為"因能取所取性依彼彼剎那而成就"。那非理由。 因為不能說能取的無色和所取的色為成就取而輕快變化和緩慢變化。那些如是十七心的剎那或十七心剎那是色法的壽命的結合。說除去表色和相色外的色法的名為壽命是與十七心剎那等量的剎那。但從剎那量依註釋方式是五十一剎那,依根本疏方式是三十二剎那。此中應見最初二剎那是色法的只一生剎那。最後二是隻一滅剎那。中間二十八剎那是它們的只一住剎那。因為遲鈍變化的色的生滅也不應像心那樣輕快。此中二表色是一心剎那。積集相續只是生。無常只是滅。老是色法的只住剎那應見。但依根本疏方式此中應說"那些十六心剎那是色法的壽命"。因為疏師建立緣起分別中來的大註釋語,考慮十六心剎那壽命性,即使如是,因為在蘊分別中色的生滅方式的大註釋說被攝頌者顯示與雙論聖典相違而否定,不能建立它。因為在那說法被否定時,那裡來的十六壽命性或過十六壽命性也被否定。 [124] 但在《清凈解》中 否定"那疏方式那是無實質"而證明那義說理由為"與結生心俱生的色從那開始與第十七一起滅。在結生心住剎那生起的色在第十八的生剎那滅等,因為在註釋中來有十七心剎那"。那不好。 因為顯示攝頌者的十七壽命語被疏師考察,說疏方式被否定是不合適的。如一心的剎那一樣,剎那為一心剎那。因為雖義不異的剎那,這是心的這是色的,依假設方式作如異而假說。超過一心剎那的它們為超過一心剎那。為極大的五所緣。
[125] Vibhāvaniyaṃ pana
『『Etānivā taṃ atītānīti ekacittakkhaṇātī kānī』』tipi vuttaṃ. Taṃ na sundaraṃ.
Na hi niruddhadhammavisayo atītasaddo kiñci atikkamitvā uddhaṃ āgatāni paccuppannarūpāni dīpetīti sakkā vattunti. Bahūni cittakkhaṇāni atītāni etesanti bahucittakkhaṇātītāni. Mahantādi bhūtāni pañcārammaṇāni. Rūpadhammānaṃ pana rūpadhammesveva āpātāgamane thokaṃ balavantatā icchitabbā. Teca ṭhitikkhaṇeyeva paripuṇṇapaccayupaladdhā hutvā balavantā hontīti vuttaṃ ṭhitipattānevāti. Evasaddena ṭīkākārassa vādaṃ nīvāreti. So hi uppajjamānameva rūpaṃ pasāde ghaṭṭetīti icchatīti. Pañcālambaṇāni pañcadvāre āpātamāgacchantīti ettha rūpasaddārammaṇāni asampatta vasena itarānica sampattavasena gocarabhāvaṃ upagacchanti. Ayañca visesoghaṭṭanavisesena veditabbo. Purimānihi dve nimittavaseneva ghaṭṭenti. Na vatthuvasena. Pacchimāni pana tīṇivatthuvasena ghaṭṭenti. Na nimittamattavasena nimittaghaṭṭanañcanāma asampattānaññeva na sampattānaṃ. Vatthughaṭṭanaṃ pana sampattānaññeva. No asampattā hoti. Nanti. Yathā hi tīre gacchantānaṃsarīranimittāni pokkharaṇi yāudake dissanti. Tasmiṃ udake orohantānaṃ pana tāni tattha na dissanti. Evameva sampattāni rūpasaddārammaṇāni naghaṭṭenti. Kasmā, visayavisayīnaṃ majjhe ālokassa ākāsassaca abhāvena nimittokāsassa abhāvato. Asampattāniyeva pana attano nimittupaṭṭhāpanavasena ghaṭṭenti. Kasmā, nimittokāsassa laddhattā. Itarāni pana tīṇi yathājātavatthuvaseneva ghaṭṭenti. Tasmā tāni sampattāniyeva ghaṭṭenti. No asampattānīti. Tattha yāni asampattāniyeva hutvā ghaṭṭenti. Tāni sayaṃ dūre ṭhatvā nimitta appanāvasena ghaṭṭitattā ekekasmiṃ pasāde candamaṇḍala sūriya maṇḍalādivasena asanisaddamaṇḍala meṇḍasaddamaṇḍalādivasena ca mahantānipi bahūnipi āpātamāgacchantiyeva. Itarāni pana tīṇi sampattāniyeva ghaṭṭentīti ekekasmiṃ pasāde ekekameva āpātamāgacchantīti daṭṭhabbaṃ. Idañca pañcadvāravasena vuttaṃ. Mano dvāre pana sabbānipi ārammaṇāni asampattāniyeva āpātamāgacchantīti. Etthaca pañcadvāreti idaṃ asādhāraṇa dvāradassanavasena vuttaṃ. Tāni pana pañcālambaṇāni yadāsakasakadvāre ghaṭṭenti. Tadā manodvārepi apāta māgacchantiyeva. Ekekaṃ ārammaṇaṃ dvīsu dvīsu dvāresu apāta māgacchatīti hi aṭṭhakathāyaṃ vuttaṃ. Tasmā yadā candaṃvā sūriyaṃvā pabbataṃvā rukkhaṃvā yaṃkiñcivā passanti. Tadā ekekasmiṃ cakkhupasāde ekekāni manodvāre ekanti anekāni candamaṇḍalādīni ekakkhaṇe upaṭṭhahanti, evaṃ sesārammaṇe sūti daṭṭhabbaṃ. Apātāgamanañcettha lañchakānaṃ tālapaṇṇe lañchanakhandhaṃ thapetvā muggarena paharaṇakāle lañchanakhandhassa tālapaṇṇe āpātetvā akkharupaṭṭhāpanaṃ viya daṭṭhabbaṃ. Yato dvārānaṃ vikārappatti hotīti.
[126] Yaṃ pana vibhāvaniyaṃ
『『Ābhogānurūpaṃ anekakalāpagatāni āpātaṃ āgacchantī』』ti vuttaṃ. Tattha ābhogānurūpanti idaṃ vicāretabbaṃ.
這是巴利文的完整中文直譯: [125] 但在《清凈解》中 也說"或這些超過它為超過一心剎那"。那不好。 因為不能說滅法境的過去語表示超越什麼而上來的現在色。超過多心剎那的它們為超過多心剎那。成為大等的五所緣。但在色法中,在色法得達時應欲少許強力性。它們在住剎那成為具足緣獲得而成強力,故說"只得住"。以"只"字遮止疏師的說法。因為他欲求正生起的色即擊觸凈色。"五所緣在五門得達"此中色聲所緣以不到達方式,其他以到達方式而成所行。這差別應以觸擊差別而知。因為前二隻依相而觸擊,非依事。但后三依事觸擊,非只依相。相觸擊名為只是不到達,不是到達。但事觸擊只是到達,非不到達。如於岸行者的身相在蓮池水中顯現,但下入那水者它們在那裡不顯現。如是到達的色聲所緣不觸擊。為什麼?因為境和境者中間無光和空而無相處所故。但只不到達依自相現起方式而觸擊。為什麼?因為得相處所故。但其他三隻依已生事方式而觸擊。因此它們只到達而觸擊,非不到達。此中那些只不到達而觸擊的,它們自住遠而依相確立方式觸擊故,在一一凈色中以月輪日輪等方式、以雷聲輪羊聲輪等方式,雖大雖多也得達。但其他三隻到達而觸擊,應見在一一凈色中只一得達。這依五門方式說。但在意門中一切所緣只不到達而得達。此中"在五門"這依不共門顯示方式說。但那些五所緣當在自己門觸擊時,那時在意門也得達。因為在註釋中說"一一所緣在二二門得達"。因此當見月或日或山或樹或任何時,那時在一一眼凈色中一一在意門中一,如是多月輪等在一剎那現起,在其餘所緣中也應如是見。此中得達應如印章在貝葉上安置印章柄以槌擊時,印章柄在貝葉得達而現起文字。由此門得變化轉起。 [126] 但在《清凈解》中 說"隨注意而屬多聚得達"。此中"隨注意"這應考察。
Yattakāni hi pañcālambaṇāni cakkhādipathe ālokādi sahitāni hutvā ṭhitāni honti. Tattakāni sabbāni niddāyantassapi visaññi bhūtassapi aññavihitassapi yaṃkiñci jhānaṃvā phalaṃvā nirodhaṃvā samāpajjantassapi ābhogena vinā attano dvāresu āpātamāgacchantiyeva. Nakevalaṃ attanodvāresu eva. Athakho manodvārepi. Nakevalaṃ bhavaṅgamanodvāreeva. Āvajjanādīsu pana catubbhūmaka vīthicittesupi āpātaṃ āgacchantiyeva. Ayaṃnāma mano manodvāraṃ nahotīti navattabboti hi dvārakathāyaṃ vuttaṃ. Ayañca attho pathamajjhānassa saddo kaṇṭakoti iminā pāṭhena dīpetabbo. Pathamajjhānaṃ samāpannassa hi saddo sotamhi ghaṭṭetvā jhānacittasaṅkhāte manodvāre āpātamāgacchati. Tadā jhānacitta santati calitvā vocchijjati. Jhānā vuṭṭhāti. Bhavaṅgapāto hoti. Taṃ saddārammaṇaṃ vīthicittaṃ pavattatīti. Dutīyajjhānādīni samāpajjanto pana appakena saddena navuṭṭhāti. Adhimattasaddena pana vuṭṭhātiyeva. Na hi tāni āneñjapattānināma honti. Arūpajjhānānieva pana āneñjapattānināma honti. Tasmā tāni samāpajjanto adhimattasaddenapi navuṭṭhātiyevāti. Tesu pana tathā āpātamāgatesu tadārammaṇāni vīthicittāni pavattantiyevāti navattabbaṃ. Bhavaṅga santatiyāvā javanasantatiyāvā vocchinnāya pavattanti. Avocchinnāya napavattanti. Pavattamānānipi ārammaṇā dhimattādivasena laddhapaccayavisese ekekasmiṃ ārammaṇeeva pavattanti. Na ekakkhaṇe pañcasūti daṭṭhabbaṃ. Etthaca atthavasā vibhatti pariṇāmoti katvā ekacittakkhaṇātītāni ṭhitipattāneva pañcā lambaṇāni ekacittakkhaṇātīte ṭhitippatte eva pañcadvāre bahu cittakkhaṇātītāni bahucittakkhaṇātīteti yojetabbaṃ.
[127] Vibhāvaniyaṃ pana
『『Te pana pasādā bhavaṅgacalanassa anantarapaccayabhūtena bhavaṅgena saddhiṃ uppannā』』ti vuttaṃ.
Evaṃ pana sati bahucittakkhaṇātītānipi pañcālambaṇāni ekacittakkhaṇātīteeva pañcadvāre āpātamāgacchantīti āpajjati. Eta rahi pana ekakkhaṇe sahuppannānaññeva vatthārammaṇānaṃ ghaṭṭanaṃ icchanti. Sahuppannānivā pana hontu nānuppannānivā, balavabhāvoyeva pamaṇanti amhākaṃ khanti. Sabbaṃ vicāretvā gahetabbaṃ.
[128] Yaṃ pana vibhāvaniyaṃ
『『Āvajjanena saddhiṃ uppannāti apare』』ti vuttaṃ. Taṃ na yujjati.
Evañhi sati aññadeva pañcārammaṇānaṃ āpātāgamanavatthu. Aññadeva pañcaviññāṇānaṃ nissayavatthūti evaṃ viruddhassa atthassa āpajjanatoti. Evaṃ pañcadvāre visayapavattiyā ādilakkhaṇaṃ dassetvā idāni sabbapāripūraṃ visayapavattivibhāgaṃ vīthicittapavattiñca dassento tasmātiādimāha. Tatoti tasmā cakkhussa āpātāgamanapaccayā. Cakkhussa āpātāgamanena saheva bhavaṅgassapi āpātaṃ āgacchatiyevāti vuttaṃ dvikkhattuṃbhavaṅgecaliteti. Calanañcettha yathā gahitaṃ kammādi ārammaṇaṃ muñcitvā idāni attani āpātaṃ āgacchantaṃ abhinavārammaṇaṃ gahetuṃ ussāhajātassa viya bhavaṅgasantānassa vikārappatti daṭṭhabbaṃ. Etthaca cakkhussa āpātāgamanaṃ cakkhuviññāṇuppattiyā eva kāraṇaṃ. Na āvajjanuppattiyā. Bhavaṅgassa āpātāgamanameva pana āvajjanuppattiyāpi kāraṇaṃ hotīti daṭṭhabbaṃ.
這是巴利文的完整中文直譯: 因為多少五所緣在眼等路中與光等俱有而住立,那麼多一切即使睡眠者、失去想者、作他事者、入任何禪或果或滅者,無需注意也在自己門中得達。不只在自己門中,也在意門中。不只在有分意門中,但在轉向等四地路心中也得達。因為在門論中說"不應說這名為意非意門"。這義應以"聲是初禪的刺"這經文顯示。因為入初禪者聲在耳中觸擊后在名為禪心的意門中得達。那時禪心相續動搖而斷絕。從禪出。有分生起。那以聲為所緣的路心轉起。但入第二禪等者不因微聲而出。但因大聲則出。因為它們不名為不動。但只無色禪名為不動。因此入它們者即使因大聲也不出。但在它們如是得達時不應說那以它為所緣的路心即轉起。在有分相續或速行相續斷絕時轉起。不斷絕時不轉起。即使轉起也依所緣增上等方式得緣差別在一一所緣中轉起。不在一剎那中五所緣中應見。此中依義變格變化作"超過一心剎那隻得住的五所緣在超過一心剎那隻得住的五門中超過多心剎那為超過多心剎那"應結合。 [127] 但在《清凈解》中 說"但那些凈色與作有分動的無間緣的有分俱生"。 但如是則成為超過多心剎那的五所緣也只在超過一心剎那的五門中得達。但現在欲求只俱生事和所緣的觸擊。但無論是俱生或非俱生,只強力性為量是我們的忍可。一切應考察而取。 [128] 但在《清凈解》中 說"其他說'與轉向俱生'"。那不合適。 因為如是則成為五所緣的得達事是一個,五識的所依事是另一個,如是相違義的到達故。如是顯示五門境轉起的初相后,現在為顯示一切圓滿的境轉起分別和路心轉起而說"因此"等。"從那"即因為那眼的得達緣。因為隨眼得達有分也得達,故說"有分動二次"。此中動應見如已取業等所緣而舍,現在如對在自己得達而來的新所緣生起努力的有分相續的變化得。此中應見眼的得達只是眼識生起的因。非轉向生起的。但只有分的得達也是轉向生起的因。
[129] Vibhāvaniyaṃ pana
Manodvārepi āpātāgamanaṃ visuṃ apatvā rūpādīnaṃ cakkhādisu ghaṭṭanaṃnāma yogyadesāvaṭṭhānaṃ eva. Tamevaca bhavaṅgu pacchedassapi kāraṇaṃ hotīti katvā 『『pañcasu hi pasādesu yogyadesāvaṭṭhāna vasena ārammaṇe ghaṭṭite pasādaghaṭṭanānubhāvena bhavaṅgasantati vocchijjamānātiādi』』 vuttaṃ. Taṃ tathā na daṭṭhabbaṃ.
Na hi yogyadesāvaṭṭhānameva ghaṭṭananti sakkā vattuṃ. Yogyadesepana ṭhatvā nimittaghaṭṭanavasena vatthughaṭṭanavasenaca asani nipātoviya pasādesu yujjhanaṃ manthanaṃ khobhakaraṇaṃ ghaṭṭananti ca āpātāgamananti ca vuccatīti daṭṭhabbaṃ. Ayañca attho heṭṭhā vuttoyeva. Etthaca ayaṃpi eko dhammaniyāmoyevāti katvā nānā ṭhāniyesu dvīsu dvīsu dvāresu saheva āpātāgamanaṃ paccetabbaṃ. Rūpādinā pasāde ghaṭṭite taṃ nissitasseva pañcaviññāṇassa calanaṃ siyā. Kathaṃ pana hadayavatthunissitassa bhavaṅgassāti na codetabbanti.
[130] Vibhāvaniyaṃ pana
Tameva codanaṃ samuṭṭhāpetvā taṃ pariharanto 『『santati vasena ekābaddhattā』』tiādimāha. Tattha santativasenāti navattabbaṃ. Saṇṭhānavasenāti pana vattabbaṃ. Sabbañcetaṃ sārato na paccetabbaṃ.
這是巴利文的完整中文直譯: [129] 但在《清凈解》中 說"在意門中也不別得達,名為色等在眼等中的觸擊只是住在適宜處。那也是有分斷的因"而說"因為在五凈色中依住在適宜處方式所緣觸擊時,依凈色觸擊的威力有分相續斷絕"等。那不應如是見。 因為不能說只住在適宜處為觸擊。但應見在適宜處住立,依相觸擊方式和依事觸擊方式,如雷電落下在凈色中的衝擊、攪動、作擾動名為觸擊和得達。這義已在前說。此中也這是一個法則性而應信受在不同處的二二門中一起得達。色等觸擊凈色時,只依止它的五識的動搖應有。但如何是依止心所依的有分的,不應責難。 [130] 但在《清凈解》中 生起那責難而解釋說"依相續方式一系屬"等。此中不應說"依相續方式"。但應說"依安立方式"。一切這些不應實質地信受。
Kasmā, tādisassa anukkamacalanassa aṭṭhakathāyameva daḷhaṃ paṭikkhittattā. Vuttañhi tattha ekekaṃ ārammaṇaṃ dvīsu dvīsu dvāresu āpātamāgacchatīti. Rūpārammaṇañhi cakkhupasādaṃ ghaṭṭetvā taṅkhaṇeyeva manodvāre āpātaṃ āgacchati. Bhavaṅgacalanassa paccayo hotīti attho. Sadda gandha rasa phoṭṭhabbesupi eseva nayo. Yathā hi sakuṇo ākāsenāgantvā rukkhagge nilīyamānova rukkhasākhañca ghaṭṭeti. Chāyācassa pathaviyaṃ paṭihaññati. Sākhāghaṭṭana chāyāpharaṇāni apubbaṃ acarimaṃ ekakkhaṇeyeva bhavanti. Evaṃ paccuppannarūpādīnaṃ cakkhupasādādighaṭṭanañca bhavaṅgacālana samatthatāyamanodvāreāpātāgamanañcaapubbaṃ acarimaṃ ekakkhaṇeyeva hotīti. Evaṃ sakuṇopamāya sahataṅkhaṇeyevāti ca apubbaṃacarimaṃ ekakkhaṇe yevātica vatvā daḷhaṃ paṭibhiddhattā taṃ anukkamacalanaṃ acintetvā dhammaniyāmavasena ekappahāracalanameva paccetabbanti. Bhavaṅgasotaṃvocchinditvāti bhavaṅgapavāhaṃ sabbaso avacchinnaṃ katvā. Āvajjantanti adisvāva kiṃnāmetanti āvajja mānaṃ. Passantanti atta paccakkhaṃ kurumānaṃ. Sampaṭicchantanti muñcituṃ adatvā yathādiṭṭhaṃ rūpaṃ paṭi gaṇhantaṃ. Santīrayamānanti suṭṭhu tīrentaṃvicārentaṃ. Vavatthapentanti suṭṭhu asaṅkarato thapentaṃ sallakkhentanti attho. Yonisomanasikārādivasena laddhopaccayo yenāti laddhapaccayaṃ. Yaṃkiñci javanaṃ javatīti sambandho. Taṃ pana javanaṃ ārammaṇassa dubbalakālevā mucchā maraṇāsannakālesuvā chakkhattuṃ vā pañcakkhattumevavā javatīti vuttaṃ yebhuyyenāti. Javatīti asaninipātasadisena javena pavattati. Tattha pathamajavanaṃ aladdhā sevanattā sabbadubbalaṃ hoti. Tato dutīyaṃ balavaṃ. Tato tatīyaṃ. Tato catutthaṃ. Idaṃ pana sabbabalavaṃ muddhapattaṃ hoti. Ito paṭṭhāya anukkamena parihāyamānaṃ pavattati. Sattamavāre gate parikkhīṇajavaṃ hotīti veditabbaṃ. Javanā nubandhāniti yathā paṭisotaṃ gacchantiṃ nāvaṃ udakaṃ thokaṃ anubandhati anugacchati. Evaṃ javanaṃ anubandhāni. Dve tadārammaṇapākānīti dvikkhattuṃ tadārammaṇakiccāni vipākacittāni pavattanti. Yathārahanti ārammaṇajavana sattānurūpaṃ. Bhavaṅgapātoti imasmiṃ atihantārammaṇe āvajjanato pathamabhavaṅgacalanatoyevavā paṭṭhāya uṭṭhitaṃ samuṭṭhitaṃ cittasantānaṃ yāvacatutthajavanā samuṭṭhahitvā pañcamajavanato paṭṭhāya patitameva hoti. Evaṃ santepi samuṭṭhitavegassa sabbaso aparikkhīṇatāya patitanti navuccati. Dutīyatadārammaṇato paraṃ pana samuṭṭhitavegassa sabbaso parikkhīṇattā tadā eva taṃcittasantānaṃ patitaṃnāma hoti. Tasmā patanaṃ pāto. Bhavaṅgabhāvenacittasantānassa pāto bhavaṅgapāto, bhavaṅgaṃ hutvā pātoti attho daṭṭhabbo. Bhavaṅgakicce bhavaṅgaṭṭhāne bhavaṅgārammaṇeca pāto bhavaṅgapātotivā. Imasmiṃ ṭhāne dovārikopamā, gāmillopamā, ambopamāca vattabbā. Tāsabbāpi aṭṭhakathāyaṃ gahetabbā. Ettāvatā sattarassa cittakkhaṇāni paripūrepāti sambandho. Etthaca chachakkayojanā vattabbā. Yattha hi rūntī rammaṇaṃ ghaṭṭeti. Taṃ cakkhuvatthuṃ nissāya tattha ghaṭṭitaṃ rūpārammaṇaṃ ārabbha cakkhuviññāṇaṃ uppajjati. Itarāni pana āvajjanādīni mano viññāṇāni attano attano atītānantaracittena sahuppannaṃ hadayavatthuṃ nissāya tamevārammaṇaṃ ārabbha uppajjanti.
這是巴利文的完整中文直譯: 為什麼?因為那樣的次第動搖在註釋中已被強烈否定。因為在那裡說"一一所緣在二二門中得達"。因為色所緣觸擊眼凈色后在那剎那即在意門中得達。成為有分動搖的緣,是其義。在聲香味觸等也是這方法。如鳥經空來即在樹頂棲息時也觸擊樹枝。它的影子于地反射。枝觸擊和影子遍滿無先無後在一剎那中。如是現在色等在眼凈色等觸擊和在有分動搖能力的意門中得達無先無後在一剎那中。如是以鳥譬喻說"在那一剎那"和"無先無後在一剎那中"而強烈破斥故,不思慮那次第動搖,應依法則方式信受一下子動搖。"斷有分流"即完全斷絕有分流。"轉向"即未見而思慮"這是什麼名"。"見"即作自己現見。"領受"即不讓舍而領取如所見色。"推度"即善推度思惟。"確定"即善不混亂而立,了知是其義。"得緣"即依如理作意等方式得緣。任何速行速行,是結合。但那速行在所緣弱時或昏迷臨死時或只六次或只五次速行,故說"大多"。"速行"即以如雷電落下的速度轉起。此中初速行因未得習行故最弱。從此第二強。從此第三。從此第四。但這最強達頂。從此以後漸次衰退而轉起。應知到第七轉時成為儘速行。"隨速行"即如逆流行船為水少許隨行。如是隨速行。"二彼所緣果"即二次作彼所緣作用的果心轉起。"隨宜"即隨所緣速行有情。"有分落"即在這極大所緣中從轉向或從初有分動搖開始,已起已等起的心相續直到第四速行等起后,從第五速行開始即已落。即使如是因等起的動力未完全盡故不說已落。但在第二彼所緣后因等起的動力完全盡故,那時那心相續即名為已落。因此落為墮。以有分性的心相續的墮為有分墮,應見其義為成為有分而墮。或在有分作用、有分處、有分所緣中的墮為有分墮。在這處應說門衛譬喻、村掠奪者譬喻、芒果譬喻。它們一切應在註釋中取。"至此充滿十七心剎那"是結合。此中應說六六結合。因為在哪裡色所緣觸擊。依止那眼事後緣那裡觸擊的色所緣而眼識生起。但其他轉向等意識依止與自己的過去無間心俱生的心所依而緣那所緣生起。
Cakkhudvāra manodvārāni sabbesaṃpi vīthicittānaṃ dvārakiccaṃ sādhenti. Ayañca vīthi cakkhudvāre uppannattā cakkhudvāravīthīti. Cakkhuviññāṇena upalakkhitattā cakkhuviññāṇavīthītica vuccati. Ekacittakkhaṇaṃ atikkamma ghaṭṭanasamatthe atibalavā rammaṇe uppannattā atimahantārammaṇa vīthītica vuccatīti. Etthaca yattakāni rūpārammaṇāni cakkhupathe uppajjitvā ṭhitippattāni honti. Tāni tattakāni ṭhitippattesu pubbāparabhūtesu ekūna paññāsaparimāṇesu cakkhupasādesu kismiṃci naghaṭṭentīti navattabbāni. Tesu pana yadeva ekaṃ cakkhu imissā vīthiyā yathārahaṃ vatthubhāvaṃ dvārabhāvañca sādheti. Yatthaca ghaṭṭitaṃ rūpaṃ ārabbha ayaṃ vīthi pavattati. Etadeva kicca sādhanaṃ nāma hoti. Yaṃ majjhimāyukanti vadanti, itarāni pana mogha vatthūnināma honti, yānimandāyukānītiamandāyukānītica vadanti. Tānipana yathāvutta kicca sādhanato purimāni pacchimānīti duvidhāni honti, tadubhayānipi cakkhuviññāṇassa uppādakkhaṇe ṭhitibhāvena labbhamānāni aṭṭhacattālīsamattāni veditabbānīti. Avasesāni pana tato purimatarāni pacchimakarānica laddhaghaṭṭanānipi vatthudvārakiccasiddhibhāve anāsaṅkitabbattā idha nagahitānīti. Ettha siyā imāya vīthiyā uppattisamaye so puggalo ahaṃ idaṃ nāma passāmīti jānāti, na jānātīti. Najānāti. Kadā pana jānātīti. Sallakkhaṇavīthiyā pavattamānāya. Tathā hi sabbapathamaṃ cakkhudvāravīthi pavattati. Tato tadanuvattikā manodvāravīthi. Tato samudāyagāhikā. Tato vaṇṇasallakkhaṇā. Tato vatthugāhitā. Tato vatthusallakkhaṇā tato nāmagāhikā. Tato nāmasallakkhaṇāti. Tattha vaṇṇasallakkhaṇāya pavattamānāya ahaṃ nīlavaṇṇaṃ passāmītiādinā vaṇṇaṃ sallakkheti. Vatthusallakkhaṇāya saṇṭhānaṃ sallakkheti. Nāma sallakkhaṇāya nāmaṃ sallakkhetīti. Iti taṃtaṃ sallakkhaṇavīthi yā pavattamānāyaeva taṃtaṃpassāmīti jānātīti. Etthaca alātacakkassa gāhikāviya purimāhi dvīhi vīthīhi punappunaṃ gahitānaṃ rūpānaṃ samudāyato gāhikā tatīyā manodvāravīthi samudāya gāhikānāma, na hi samudāyagahaṇena vinā paribyattavaṇṇagahaṇaṃ sambhavatīti. Yāva tadārammaṇuppādā pana appahontātītakanti dvikkhattuṃ yāva tadārammaṇuppādā pavattituṃ appahontaṃ hutvā atītadvatticittakkhaṇikaṃ. Yassa hi dvevā tīṇivā cittakkhaṇāni atītāni honti. Taṃ yāva tadārammaṇuppādā pavattituṃ nappahoti na sakkoti. Evaṃ appahontaṃ hutvā atītakanti attho. Apātamāgatanti cakkhudvāre manodvāreca āpātaṃ āgataṃ. Natthi tadārammaṇuppādoti ettha yassa tīṇi cittakkhaṇāni atītāni honti. Tassa cuddasa cittakkhaṇāyukāvase sassa ārammaṇassa sattamajavanena saheva niruddhattā tasmiṃ natthi tadārammaṇuppādoti yuttametaṃ. Na hi ekāvajjanavīthiyaṃ cittāni dhammavasena viya kālavasenāpi nānārammaṇāni icchanti aṭṭhakathācariyāti. Yassa pana dve cittakkhaṇāni atītāni. Tasmiṃ sattamajavanato paraṃ ekacittakkhaṇāyukāvasese ārammaṇe ekena tadārammaṇena uppajjitabbanti ce.Na. Na hi tādisaṃ nirodhā sannaṃ ārammaṇaṃ ekavāraṃpi tadārammaṇuppattiyā paccayo bhavituṃ sakkotīti. Tathā hi mahāaṭṭhakathāyaṃ vipākuddhāre cittappavattigaṇanāyaṃ tadārammaṇāni dveti dveeva tadārammaṇa vārā āgatāti.
這是巴利文的完整中文直譯: 眼門和意門成就一切路心的門作用。這路因在眼門生起故名為眼門路。因被眼識標識故也名為眼識路。因在超過一心剎那后能觸擊的極強所緣中生起故也名為極大所緣路。此中多少色所緣在眼路中生起而得住,它們那麼多在得住的前後四十九量的眼凈色中的某個不觸擊,不應說。但在它們中只這一眼隨宜成就這路的所依性和門性。在哪裡緣所觸擊的色而這路轉起。只這即名為作用成就。說它為中壽命,但其他名為虛所依,說它們為劣壽命和非劣壽命。但它們從所說作用成就成為前和后二種,應知它們二者都在眼識生剎那中以住性得到約四十八。但其餘更前和更后的已得觸擊也因在所依門作用成就性中不應疑慮故此中不取。此中應問在這路生起時那補特伽羅知道"我見這名"不知道?不知道。但何時知道?當了知路轉起時。如是首先眼門路轉起。然後隨它的意門路。然後總攝取。然後色了知。然後事取。然後事了知。然後名取。然後名了知。此中當色了知轉起時以"我見青色"等了知色。在事了知時了知形狀。在名了知時了知名。如是隻在彼彼了知路轉起時知道"我見彼彼"。此中如火輪的取,以前二路一再所取的色的總攝而取的第三意門路名為總攝取,因為無總攝取則不能有明顯色取。但"不及至彼所緣生起的已過去"即二次不及至彼所緣生起而轉起成為已過去二三心剎那。因為他的二或三心剎那已過去。它不及、不能至彼所緣生起而轉起。如是成為不及的已過去是其義。"已得達"即在眼門和意門中得達。"無彼所緣生起"此中他的三心剎那已過去。他的剩餘十四心剎那壽命的所緣因與第七速行一起滅故,在那裡無彼所緣生起是合適的。因為註釋師不欲在一轉向路中心依法方式和依時方式有不同所緣。但他的二心剎那已過去。在那第七速行后一心剎那壽命剩餘的所緣中應以一彼所緣生起?不。因為如是接近滅的所緣不能成為一次彼所緣生起的緣。如是在大註釋的果上舉中心轉起計算中來"彼所緣二"即只二彼所緣轉。
Yaṃ pana vibhāvaniyaṃ
『『Dvikkhattumeva hi tadārammaṇuppatti pāḷiyaṃ niyamitā』』ti vuttaṃ. Tattha pāḷiyanti aṭṭhakathātantiṃ sandhāya vuttanti gahetabbaṃ. Na hi sā nāma pāḷi atthi, yattha dvikkhattuṃ tadā rammaṇuppatti niyamitāti.
Majjhimabhāṇakāpana tadārammaṇaṃ ekaṃpi icchanti. Saṅgahakārena pana taṃ paṭisiddhanti idhapi taṃ therena paṭikkhittanti daṭṭhabbaṃ. Yadi evaṃ kasmā paramatthavinicchaye sakiṃdvevā tadālambanti therena vuttanti. Majjhimabhāṇakānaṃ matena vuttanti daṭṭhabbanti. Ācariyānandatthero pana ekaṃpi icchatiyeva. Yathā hi āgantukabhavaṅgaṃ ekaṃ pavattati. Tathā tadārammaṇaṃpi ekaṃ napavattatīti nasakkā vattuṃ. Yañca cittappavattigaṇanāyaṃ tadārammaṇāni dveti vuttaṃ. Taṃpi ukkaṭṭhaparicchedavasena vuttanti, na nasakkā vattunti. Yāva javanuppādāpi pavattituṃ appahontātītakanti sambandho. Yassa hi ārammaṇassa cattāri pañca cha satta aṭṭhanava vā cittakkhaṇāni atītāni honti. Taṃ yāva javanuppādā pavattituṃ nappahoti. Evaṃ appahontaṃ hutvā atītakanti attho. Javanaṃpi anuppajjitvāti javanassapi anuppajjanato. Ayañhi tvāpaccayo bhāvattheeva daṭṭhabbo. Na kattuatthe. Kasmā. Attano padhānakriyāya samānakattukatāya abhāvatoti.
[131] Vibhāvaniyaṃ pana
『『Hetumhicāyaṃ tvāpaccayo』』ti vuttaṃ. Taṃ na sundaraṃ.
這是巴利文的完整中文直譯: 但在《清凈解》中 說"因為只二次彼所緣生起在聖典中限定"。此中"在聖典"應取是指註釋傳統而說。因為沒有那名為聖典,在那裡限定二次彼所緣生起。 但中部誦者欲求一次彼所緣。但被攝頌者否定它,此中也應見它被長老否定。如果如是,為什麼在《勝義抉擇》中長老說"彼所緣一次或二次"?應見依中部誦者的意趣說。但阿難長老欲求一次。因為如客有分轉起一次,如是不能說彼所緣也不轉起一次。也在心轉起計算中說"彼所緣二",那也不能說不是依最勝限定方式說。"不及至速行生起也轉起的已過去"是結合。因為他的所緣四五六七八九心剎那已過去。它不及至速行生起而轉起。如是成為不及的已過去是其義。"速行也不生起"即也因速行不生起。因為這"已"詞應只見于有義,非於作者義。為什麼?因為無與自己的主要作用同作者性故。 [131] 但在《清凈解》中 說"因為這'已'詞在因中"。那不好。
Na hi bāhiratthabhūto hetuattho kitakapaccayānaṃ visayo hotīti. Tasmā idha bhāvattheeva tvāpaccayo. Tatoca hetuatthe paccattavacananti daṭṭhabbaṃ. Etena yā lakkhaṇe hetumhicamānantapaccayānaṃpi pavatti katthaci vuttā. Sāpipaṭikkhittā hoti. Nahi bāhiratthabhūtā lakkhaṇahetuyo tesaṃ visayā hontīti. Etthaca yassa ārammaṇassa navacittakkhaṇāni atītāni honti. Tassa avasesa aṭṭhacittakkhaṇā yukassa dutīya voṭṭhabbanena saheva niruddhattā tasmiṃ javanaṃpi anuppajjitvāti yuttametaṃ. Kāraṇaṃ vuttameva. Yassa pana cattāri.La. Aṭṭhavā cittakkhaṇāni atītāni. Tasmiṃ javanena uppannena bhavitabbanti ce.Na. Avasesachacittakkhaṇāyukaṃpi hi ārammaṇaṃ javanuppattiyā paccayo bhavituṃ na sakkoti. Javanañhi uppajjamānaṃ sattakkhattuṃ pavattituṃ pahonake ārammaṇe eva uppajjati. Pakatiniyāmena javanassa sattakkhattu paramatāya sambhavatoti. Ettha pana yathā visaññikāla mucchākāla maraṇakālesu vatthussa avisadatāya dubbalatā yaca javanaṃ chapañcavārepi pavattati. Tathā pakatikālepi ārammaṇassa dubbalabhāve sati chapañcavārepi pavattatiyevāti. Dvattikkhattunti dvikkhattuṃvā tikkhattuṃvā. Tathā hi aṭṭhakathāyaṃ voṭṭhabbane ṭhatvā ekaṃvā dvevā cittāni pavattanti. Tato āsevanaṃ labhitvā javanaṭṭhāne ṭhatvā puna bhavaṅgaṃ otaratīti vuttaṃ. Ettha hi tato āsevanaṃ labhitvā javanaṭṭhāne ṭhatvāti etena tatīyassa voṭṭhabbanassa pavattiṃ dasseti. Itarathā ekaṃvā dvevā cittāni pavattanti. Tato bhavaṅgaṃ otaratīti vuttaṃ siyāti. Ekaṃvāti pana vācā siliṭṭhamattaṃ daṭṭhabbaṃ. Yathā diratta tirattaṃti. Athavā, tatoti ekacittatovā dvicittatovāti attho. Tattha pathamena dvikkhattuṃ dutīyena tikkhattuṃ voṭṭhabbanassa uppatti vuttā hotīti. Āsevanaṃ labhitvāti idaṃ pana upacāravacanamattaṃ daṭṭhabbaṃ. Na hi voṭṭhabbanassa āsevanatā paṭṭhāne vuttāti. Ācariyānandattherena panettha voṭṭhabbanato paraṃ catupañca cittakkhaṇāvasese ārammaṇe catupañcajavanuppattiyā eva parittārammaṇavāro icchito. Na voṭṭhabbana pariyosānavasena. Paṭṭhānehi bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo tvevavutto. Na pana vutto āvajjanā bhavaṅgassa anantarapaccayena paccayoti. Yathā ca mucchāmaraṇakālesu vatthudubbalatāya cha pañcajavanavārā icchitabbā. Tathā idhapi ārammaṇadubbalatāyāti na na sakkā vattunti. Ettha ca santīraṇato paraṃ ekacittakkhaṇā vasese ārammaṇe ekaṃ voṭṭhabbanaṃ dvicittakkhaṇāvasese dve taduttari tīṇīti yuttaṃ siyā. Etarahi pana dvivoṭṭhabbanikā chaparittārammaṇavīthiyoti voṭṭhabbanikā pañcāti yojesuṃ. Evaṃ sante kīdise parittārammaṇe dvivoṭṭhabbanikā, kīdise tivoṭṭhabbanikāti vicāretabbā siyunti. Yaṃ pana ārammaṇaṃ dvattikkhattuṃvoṭṭhabbanuppattiyā appahonakaṃ hoti. Taṃ āvajjanappattiyāpi paccayo na hotīti vuttaṃ tattha bhavaṅgacalanameva hoti. Natthi vīthicittuppādoti. Tattha bhavaṅgacalanamevāti dvikkhattuṃ bhavaṅgassa calanamattameva hoti. Iccevaṃ cakkhudvāreti iti evaṃ yadi ekacittakkhaṇātītakaṃ rūpārammaṇaṃ cakkhussa apātamāgacchatītiādinā vuttanayena cakkhudvāre catunnaṃ vārānaṃ vasena catudhā visayappavatti veditabbā, tathā sotadvārādīsu cātiyojanā.
這是巴利文的完整中文直譯: 因為作為外義的因義不是詞綴的對象。因此此中"已"詞只在有義。從此應見在因義中有主格。由此,在某處說標相中也有因和現在分詞的轉起,那也被否定。因為作為外義的標相因不是它們的對象。此中他的所緣九心剎那已過去。他的剩餘八心剎那壽命的[所緣]與第二確定一起滅故,在那裡速行也不生起是合適的。原因已說。但他的四等八心剎那已過去。在那裡應有速行生起?不。因為剩餘六心剎那壽命的所緣也不能成為速行生起的緣。因為速行正生起時只在能七次轉起的所緣中生起。依自然法則速行有七次最多性可能故。但此中如在無想時、昏迷時、死時因所依不清而弱性和速行也轉起六五次。如是在正常時也因所緣弱性而轉起六五次。"二三次"即二次或三次。如是在註釋中說"住于確定后一或二心轉起。從此得習行后住于速行處再入有分"。此中以"從此得習行后住于速行處"這顯示第三確定的轉起。否則應說"一或二心轉起。從此入有分"。但"一或"應見只是語言連貫。如"二夜三夜"。或者,"從此"即從一心或二心是其義。此中以第一說二次,以第二說三次確定生起。但"得習行"這應見只是近說。因為在《發趣論》中未說確定的習行性。但阿難長老在此欲求在確定后四五心剎那剩餘所緣中只四五速行生起的小所緣轉。非依確定終結。因為在《發趣論》中只說"有分以無間緣為轉向的緣"。但未說"轉向以無間緣為有分的緣"。如在昏迷死時因所依弱性慾求六五速行轉。如是此中也因所緣弱性,不能說不。此中在推度后一心剎那剩餘所緣中一確定,二心剎那剩餘中二,更多三,應是合適。但現在結合爲二確定的六小所緣路,即五確定。如是時應考察何等小所緣中二確定,何等中三確定。但所緣不及二三次確定生起,那也不是轉向得達的緣,故說"在那裡只有分動。無路心生起"。"只有分動"即只有二次有分動。"如是在眼門"即如是如果超過一心剎那的色所緣得達眼等以所說方法,應知在眼門中依四轉的方式有四種境轉起,如是在耳門等中是結合。
Sabbathāpi catudhā veditabbāti sambandho. Atiparittārammaṇaṃpi āpātāgatamattena moghavārassa ārammaṇaṃnāma hoti. Na ārammaṇakaraṇavasena. Itarāni pana ubhayathāpi itaresaṃ vārānaṃ ārammaṇānināma hontīti vuttaṃ catunnaṃ vārānaṃ yathākkamaṃ ārammaṇabhūtāti.
Vibhāvaniyaṃ pana
Ārammaṇabhūtāti imassa atiparittārammaṇaṃ sandhāya paccayabhūtāti attho vutto. Tañhi moghavāra paññā panāya paccayo hotīti.
Pañcadvārevīthicittāni yathārahaṃ kiccavasena satteva. Cittuppādā cittānaṃ uppattikhaṇavasena catuddasa. Vitthārā cittasarūpavitthārato catupaññāsāti yojanā. Etthāti parittajavanavāre.
這是巴利文的完整中文直譯: 一切也應依四種方式了知是結合。極小所緣也只以得達成為空轉的所緣。不依作所緣方式。但其他則依兩種方式成為其他轉的所緣,故說"依次第成為四轉的所緣"。 但在《清凈解》中 說"成為所緣"這依極小所緣指"成為緣"是其義。因為它成為空轉安立的緣。 五門路心依作用方式只七,心生起依心生剎那方式十四,詳細依心自性詳細五十四,是結合。"此中"即在小速行轉中。 provided by EasyChat
- Manodvāre pana ārammaṇadhammā parittakhaṇāpi atītānāgatāpi kālavimuttāpi āpātaṃ āgacchantiyeva. Tasmā tattha ekacittakkhaṇātītānivā bahucittakkhaṇātītānivā ṭhitippattāneva āpātamāgacchantīti idaṃ vidhānaṃ natthīti vuttaṃ manodvārepana yadivibhūtamālambaṇaṃ āpātamāgacchatīti. Tattha manodvāreti suddhamanodvāre. Cakkhādīsu hi ghaṭṭanena saheva yattha apātamāgacchati. Taṃ missakadvāranti vuccati. Idha pana suddhamevā dhippetanti. Taṃpi pañcadvārānubandhakaṃ visuṃ siddhanti duvidhaṃ hoti. Tattha yathā ghaṇḍe daṇḍakena ekavāraṃ pahaṭe ghaṇḍasarīrabhūtā rūpa kalāpā ciraṃpi kālaṃ aññamaññaṃ ghaṭṭetvā anuravasaddasantānaṃ pavattenti. Tathā pañcadvāre ārammaṇena ekavāraṃ ghaṭṭite pañca dvārikavīthiyā niruddhāyapi atītaṃ pañcālambaṇaṃ manodvāre yathā pātāgatameva hutvā anekasahassānipi manodvārikavīthicitta santānāni pavattetiyeva. Tesaṃ pana dvārabhūtaṃ bhavaṅgasantānaṃ anubandhakaṃnāma hoti. Tānica cittāni anubandhakavīthicittānināma honti. Yattha pana pañcadvāraghaṭṭanā nubandhabhāvena vinā kevalaṃ tathā tathā chaḷārammaṇadhammā āpātaṃ āgacchanti. Taṃ visuṃ siddhaṃ nāma hoti. Kathaṃ pana tasmiṃ visuṃ siddhe manodvāre ārammaṇa dhammā āpātaṃ āgacchantīti. Vuccate. Diṭṭhato diṭṭhasambandhato sutato sutasambandhato saddhāya ruciyā ākāraparivitakkena diṭṭhinijjhānakhantiyā nānākammabalena nānāiddhibalena dhātukkhota vasena devatopasaṃhāravasena anubodhavasena paṭivedhavasenāti evamādīhi kāraṇehi āpātaṃ āgacchantīti. Tattha diṭṭhaṃnāma pubbe pañcahidvārehi gahitaṃ pañcālambaṇaṃ. Taṃpi kālantare kāraṇalābhe sati suddhe manodvāre āpātaṃ āgacchatiyeva. Diṭṭhasambandhaṃnāma diṭṭhasadisaṃ vuccati. Pubbe hi kiñci disvā aññaṃ yaṃkiñci anumānentassa adiṭṭhaṃpi taṃsadisaṃ atītaṃpi anāgataṃpi paccuppannaṃpi bahuāpātaṃ āgacchatiyeva. Sutaṃnāma parato sutvā gahitaṃ chaḷārammaṇaṃ. Taṃ pana mahāvisayaṃ hoti. Sabbaññudesanaṃ sutvā gahitaṃ na kiñci anārammaṇaṃnāma atthīti. Sutasambandhaṃnāma sutasadisaṃ. Saddhānāma parassa saddahanā. Rucināma attano mati. Ākāra parivitakko nāma atthacchāyaṃ byañjanacchāyaṃ kāraṇacchāyañca nissāya tathā tathā parivitakkanaṃ. Diṭṭhinijjānakhantināma paññāyavā attano laddhiyāvā punappunaṃ upaparikkhitvā evamevāti sanniṭṭhānaṃ pāpetvā gahaṇaṃ. Sesaṃ pākaṭameva. Etthaca anantarūpanissaya paccayabhāvonāma cittasantānassa mahāvipphāro hoti. Sakiṃpi ārammaṇaṃ suṭṭhu āsevitvā niruddhakālato paṭṭhāya vassasatepi vassasahassepi bhavantarepi taṃārammaṇaṃ paṭicca bhavaṅga calanassa paccayo hoti. Cittañcanāma diṭṭhādīhi yathāvuttakāraṇehi saṃvaddhitaṃ mahāvipphāraṃ hoti. Kiñci nimittaṃ labhitvā ekasmiṃ khaṇe anekasahassesupi diṭṭhādīsu ārammaṇesu pharamānaṃ pavattati. Tehica kāraṇehi niccaṃ codīyamānaṃ cittasantānaṃ kāyagelaññādike cittadubbalapaccaye asati niccakālaṃpi bhavaṅgato vuṭṭhātuṃ ajjhāsayayuttaṃ hoti. Na hi cittaṃnāma avibhūte ārammaṇe ramati. Vibhūteeva ramati. Tasmā bhavaṅgasampayutto manasikāro punappunaṃ bhavaṅgaṃ cāletvā laddhapaccayesu ārammaṇesu punappunaṃ āvajjanaṃ niyojetiyeva.
這是巴利文的完整中文直譯: [137] 但在意門中所緣法即使是小剎那的、過去未來的、離時的也得達。因此在那裡一心剎那已過去的或多心剎那已過去的已得住而得達,故說"但在意門中如果明顯所緣得達",無此規定。此中"在意門"即在純意門。因為在眼等中與觸擊一起得達之處,那名為混合門。但此處意指只純。那也成為隨五門和別成就二種。此中如鐘被棒一次擊擊后,成為鐘體的色聚長時也互相觸擊而轉起隨響聲相續。如是在五門中被所緣一次觸擊后,即使五門路已滅,過去五所緣在意門中如得達般而轉起甚至多千意門路心相續。但它們的門性有分相續名為隨。那些心名為隨路心。但在何處無五門觸擊隨性,只如是如是六所緣法得達,那名為別成就。但如何在那別成就意門中所緣法得達?說:從所見、從所見相關、從所聞、從所聞相關、從信、從喜好、從行相尋思、從見審思忍、從種種業力、從種種神通力、從界觸擊、從諸天引導、從隨覺、從通達等因而得達。此中"所見"即先由五門所取的五所緣。那也在其他時得因緣時在純意門中得達。"所見相關"即說似所見。因為先見某物而推度任何其他的人,未見的似它的過去未來現在也多得達。"所聞"即從他聽聞所取的六所緣。但那是大境。聽聞一切智者的教說后所取無任何非所緣。"所聞相關"即似所聞。"信"即信他。"喜好"即自己的想法。"行相尋思"即依義影、文影、因影而如是如是尋思。"見審思忍"即以慧或自己的見解一再觀察后達到"正是如此"決定而取。余顯明。此中"無間、依止緣性"即心相續的大擴充套件。即使一次善習行所緣后從滅時起,即使百年千年他世,緣那所緣成為有分動的緣。而名為"心"由所說所見等因增長成大擴充套件。得某相時在一剎那中遍滿甚至多千所見等所緣而轉。由那些因常被催促的心相續,在無身病等心弱緣時,即使常時也宜從有分出起。因為名為心不樂不明顯所緣,只樂明顯。因此與有分相應的作意一再使有分動后,在已得緣的所緣中一再安置轉向。
Tadā tāni ārammaṇāni tadabhininnākāra pavattamanasikāra sampayuttassa bhavaṅga cittassa āpātaṃ āgacchanti. Na hi aññaṃ ārammaṇaṃ gahetvā pavattamānassa cittassa ārammaṇantare abhininnākāronāma natthīti sakkā vattunti. Tadārammaṇapākāni pavattantīti idaṃ kāmasattavasena vuttaṃ. Rūpārūpasattānaṃ pana vibhūtārammaṇepi tadārammaṇuppādo natthiyeva. Yathā cettha. Evaṃ pañcadvārepi rūpasattānaṃ atimahantārammaṇesu tadārammaṇuppādo natthīti. Avibhūte panā lambaṇe javanāvasāne bhavaṅgapātova hotīti idañca ukkaṭṭha paricchedavasena vuttanti daṭṭhabbaṃ. Ñāṇavibhaṅgaṭṭhakathāyaṃ pana dvattikkhattuṃ voṭṭhabbanappavattivasena avibhute ālambaṇe voṭṭhabbanavāropi āgato. Yoca pañcadvārebhavaṅgacalanamattavasena moghavāro nāma catuttho vāro vutto. Sopi idha laddhuṃ vaṭṭatiyeva. Suddhamanodvārepi hi ārammaṇe āpātamāgate vīthicittaṃ anuppajjitvā dvikkhattuṃ bhavaṅge calite nivattanakavārānaṃ pamāṇaṃ nabhavissatiyeva, visayeca āpātāgate bhavaṅgeca calite sati visayappavattināma na na hotīti. Iti imasmiṃ manodvārepi tadārammaṇa javana voṭṭhabbana moghavāra saṅkhātānaṃ catunnaṃ vārānaṃ yathākkamaṃ āraṇabhūtā visayappavatti catudhā veditabbāti. Tattha tadārammaṇavārassa ārammaṇabhūtā abhivibhūtānāma javana vārassa vibhūtānāma. Voṭṭhabbanavārassa avibhūtānāma. Moghavārassa ārammaṇabhūtā atiavibhūtānāmāti yojetabbā.
這是巴利文的完整中文直譯: 那時那些所緣得達與趣向那行相轉起作意相應的有分心。因為不能說執取其他所緣而轉起的心在其他所緣中無趣向行相。說"彼所緣果轉起"這依欲有情說。但色無色有情即使在明顯所緣中也無彼所緣生起。如此中,如是在五門中也色有情在極大所緣中無彼所緣生起。但"在不明顯所緣中速行終時只有有分落"這也應見依最勝限定說。但在《智分別注》中依二三次確定轉起方式在不明顯所緣中也來確定轉。又在五門中依只有分動方式說名為空轉的第四轉。那也此中應得。因為即使在純意門中所緣得達,路心不生起而有分二次動后,轉回轉的量也將不會有。因為在境得達和有分動時境轉起不會不有。如是在這意門中也應知彼所緣、速行、確定、空轉名的四轉的依次第成為所緣的境轉起依四種方式。此中應結合爲:彼所緣轉的所緣名為極明顯,速行轉的名為明顯,確定轉的名為不明顯,空轉的所緣名為極不明顯。;
Etthaca ārammaṇassavā cittassavā atibalavatāya abhivibhūtatā veditabbā. Dubbalepi hi citte pathavipabbatādivasena atibalavantaṃ ārammaṇaṃ ativibhūtaṃnāma hoti. Atibalavante ca citte atisukhumaṃpi nibbānaṃ ativibhūtaṃnāma hotīti. Evaṃ sesesupīti. Vārabhedo panettha anubandhako, visuṃ siddhoti duvidho. Tattha anubandhako cakkhudvārānubandhakādivasena pañcavidho. Ekekasmiñcettha atītagahaṇaṃ, samudāya gahaṇaṃ, vatthugahaṇaṃ, nāmagahaṇanti cattāro cattāro vārā. Tesuca tadārammaṇavārādayo yathārahaṃ yojetabbā. Visuṃ siddho pana diṭṭha vāro, diṭṭhasambandhavāro, sutavāro, sutasambandhavāro, viññātavāro, viññātasambandhavāroti chabbidho hoti. Etthaca saddhā ruci ākāra parivitakkādi vasena pavattavārā viññātavāro, viññāta sambandhavāroti vuttāti daṭṭhabbā. Aṭṭhasāliniyaṃ pana saddhāruciyādiva senagahitaṃ ārammaṇaṃ tathāpi hoti. Aññathāpi hoti. Tasmā aṭṭhakathāyaṃ na gahitanti vuttaṃ. Tathāvā hotu aññathāvā. Vīthicittapavattiyā sati gahetabbameva. Tattha ekekasmiṃvāre tadārammaṇavārādivasena cattāro cattāro vārā. Tesuca kāma mahaggatā nuttara paññatti vasena paccuppannātītānāgatakāla vimuttavasenaca ārammaṇadhammā yathārahaṃ yojetabbāti. Etarahi pana atītabhavaṅgavasena tadārammaṇavasena ca vārabhedaṃ kappenti. Tattha atītabhavaṅgavasena vārabhedakappanaṃ niratthakaṃ. Na hi manodvāre pañcadvāre viya ārammaṇānaṃ khaṇavasena balava dubbalatā sambhavo atthi. Tadā avijjamānānaṃpi atītānāgatānaṃ kālavimuttānañca tattha āpātāgamanatoti. Ettha siyā, ekāvajjanavīthiyā ārammaṇaṃnāma dhammatoca kālatoca abhinna meva icchanti aṭṭhakathācariyā. Imeca sattā taṃ taṃ ākāraṃ sallakkhetvā aññamaññassa cittaṃ jānantiyeva. Paracittaviduniyo pana devatā ākārasallakkhaṇena vināpi jānanti. Tattha paccuppannaṃ parassa cittaṃ jānanakāle āvajjanaṃ bhāvayaṃ parassa cittaṃ attanā sahuppannaṃ. Taṃ vā āvajjati. Udāhu parato taṃ taṃ javanena sahuppannaṃvā. Javanānica yaṃ āvajjanena sahuppannaṃ taṃ vā jānanti, paccekaṃ attanā sahuppannaṃvāti. Kiñcettha, yadi tāva āvajjanena sahuppannaṃ āvajjati jānantica. Evaṃ sati dhammato abhinnaṃ hoti. Kālato bhinnaṃ. Tañhi cittaṃ āvajjanassa paccuppannaṃ hoti. Javanānaṃ pana atītanti. Atha paccekaṃ attanā sahuppannaṃ āvajjati jānantica. Evañca sati kālato abhinnaṃ hoti. Dhammato bhinnameva. Athapi yaṃ paccekaṃ sahuppannaṃ jānanti. Tadeva āvajjati. Evaṃpi bhinnameva hotīti. Ettha aṭṭhakathāyaṃ tāva yaṃ āvajjanena sahuppannaṃ. Tadeva āvajjati jānanticāti dhammato abhinnaṃ vatvā taṃ cittaṃ niruddhaṃpi addhāvasena santativasenaca gahitaṃ javanānaṃpi paccuppannameva hotīti vinicchitaṃ. Ācariyānandamatena pana parassa taṃ taṃ ākāraṃ sallakkhetvā taṃ taṃ adhippāyajānanakāle āvajjanajavanāni paccekaṃ attanā sahuppannaṃ cittaṃ āvajjati jānanti ca. Na cettha dhammato kālatoca bhinnaṃnāma hoti. Sabbesaṃpi hi ārammaṇaṃ cittameva hoti paccuppannañcāti. Naca javanāni nirāvajjanānināma honti. Āvajjanenapi hi cittanteva āvajjitaṃ hoti. Javanānica cittanteva jānantīti. Yadi pana āvajjane na cittanti āvajjite javanāni rūpanti jānanti.
這是巴利文的完整中文直譯: 此中應知由所緣或心的極強性而極明顯。因為即使在弱心中,依地山等方式極強的所緣名為極明顯。在極強心中即使極細的涅槃也名為極明顯。如是在其餘中也。但此中轉的差別是隨和別成就二種。此中隨依眼門隨等方式五種。此中每一種有過去取、總攝取、事取、名取四種轉。在它們中應隨宜結合彼所緣轉等。但別成就成為所見轉、所見相關轉、所聞轉、所聞相關轉、所知轉、所知相關轉六種。此中應見依信、喜好、行相尋思等方式轉起的轉說為所知轉和所知相關轉。但在《殊勝義注》中說依信喜好等方式所取的所緣如是也成,也成其他。因此在註釋中未取。或如是或其他。有路心轉起時必須取。此中每一轉中依彼所緣轉等方式四轉。在它們中應隨宜結合依欲、廣大、出世間、概念方式和依現在過去未來離時方式的所緣法。但現在依過去有分方式和彼所緣方式設計轉的差別。此中依過去有分方式設計轉的差別無義。因為在意門中不像五門中所緣有依剎那方式強弱性可能。因為在那裡即使當時無的過去未來和離時也得達。此中應問:註釋師欲求一轉向路的所緣依法和依時都無別。這些有情觀察彼彼行相而知他人心。但知他心的諸天不觀察行相也知。此中知現在他人心時,轉向緣他人心與自己俱生,或轉向它,或后與彼彼速行俱生?速行知與轉向俱生的它,還是各各與自己俱生的?如何此中,如果先轉向和知與轉向俱生的。如是時依法無別,依時有別。因為那心對轉向是現在,但對速行是過去。如果轉向和知各各與自己俱生的。如是時依時無別,依法必有別。如果也知各各俱生的,正是轉向它。如是也有別。此中在註釋中先說與轉向俱生的,正是轉向和知,說依法無別後決定說那心即使已滅依期和依相續所取對速行也是現在。但依阿難長老的意趣,在觀察他人彼彼行相而知彼彼意趣時,轉向速行各各轉向和知與自己俱生的心。此中不名為依法和依時有別。因為對一切[心]所緣只是心和現在。速行也不名為無轉向。因為轉向也轉向是心,速行也知是心。但如果在轉向中非心所轉向,速行知是色。
Rūpantivā āvajjite cittanti jānanti, nīlantivā āvajjite pītanti jānanti. Evaṃ sati javanāni dhammato nirāvajjanāni nāma honti. Tathā atītanti āvajjite paccuppannanti. Evañca sati tāni kālato nirāvajjanānināma hontīti. Yasmā ca atīto dhammo paccuppannassa dhammassa anantarapaccayena paccayoti paṭṭhāne vutto. Tasmā idha khaṇavaseneva paccuppannaṃ vattuṃ yuttaṃ. Na addhāsantati vasenāti. Itarathā sabba vīthicittavāresupi ārammaṇānaṃ atītādibhāvo addhāsantativaseneva vattabbo siyāti. Gāthāyaṃ tīṇevāti kiccavasena tīṇi eva. Cittuppādā daseritāti cittuppattikkhaṇavasena dasa īritāni kathitāni. Vitthārenāti cittasarūpavitthārena. Etthāti manodvāre. Ekacattālīsāti pañcaviññāṇamanodhātūhi vajjitānaṃ kāmāvacaracittānaṃ vasena ekacattālīsaṃ. Etthāti parittajavanavāre. [Parittavāro]
這是巴利文的完整中文直譯: 或在轉向"是色"時知"是心",或在轉向"是藍"時知"是黃"。如是時速行名為依法無轉向。如是在轉向"是過去"時[知]"是現在"。如是時它們名為依時無轉向。又因為在《發趣論》中說"過去法以無間緣為現在法的緣"。因此此中應只依剎那說現在,不依期和相續。否則在一切路心轉中所緣的過去等性也應只依期和相續說。偈中"只三"即依作用只三。"說十心生起"即依心生剎那方式說述十。"詳細"即依心自性詳細。"此中"即在意門中。"四十一"即依除五識意界的欲界心四十一。"此中"即在小速行轉中。[小轉] provided by EasyChat
- Vibhūtāvibhūtabhedo natthi ekaṃ vibhūtameva labbhatīti adhippāyo. Na hi avibhūte ārammaṇe appanānāma sambhavatīti. Tathā tadārammaṇuppādoca natthi. Na hi atisantataraṃ appanājavanaṃ tadārammaṇaṃ anubandhatīti. Tattha hi chabbīsati mahaggata lokuttara javanesu yaṃkiñci javanaṃ appanāvīthimotaratīti sambandho. Ñāṇarahitaṃ dvihetukajavanaṃ athirasabhāvattā appanāya anantarūpanissayo nahotīti vuttaṃ ñāṇasampayutta kāmāvacarajavanānamaṭṭhannanti. Parikammopacārānulomagotratunāmenāti ettha indriyasamatādīhi paritobhāgehi appanā karīyati sajjīyati etenāti parikammaṃ. Appanaṃ upecca caratīti upacāro. Samīpacāroti attho. Samīpacaraṇañcettha āsannekāle appanāvahasamatthabhāvena daṭṭhabbaṃ. Yassa pavattiyā aciraṃ kālaṃ appanā sambhavo hotīti. Anulomanti appanāpavattiyā paccanīkadhammavidhamanena appanāya anukūlaṃ appanāhitaṃ appanā vahanticceva attho, yassa pavattiyā appanā vibandhako paccanī konāma natthīti. Gamīyati bujjhīyati attho etenātivo. Abhidhānaṃ buddhica. Taṃ duvidhaṃpi gavaṃ tāyati rakkhatīti gottaṃ. Paritta jātisaṅkhāto anvayo. Gottaṃ abhibhuyyati chijjati etthāti gotrabhu. Ettha ca cattāripi javanāni parikammajavanānīti vā upacārajavanānitivā anulomajavanānītivā vuccantiyeva. Gotrabhūti pana pacchimasseva nāmaṃ. Idha pana catunnaṃpi nāmānaṃ saṅgahaṇatthaṃ parikammo pacārānuloma gotrabhunāmenāti evaṃ vuttanti daṭṭhabbaṃ. Evañca katvā kasmā pathamameva parikammaṃnāma. Nanu itarānipi appanaṃ parisaṅkharontiyevāti evamādikā codanā anokāsā hotīti. Catukkhattuṃ tikkhattumevavāti catukkhattumevavā tikkhattumevavā. Tattha pathamena eva saddena pañcamaṃ gotrabhusambhavo paṭikkhitto hoti. Tadā hi javanaṃ patitaṃnāma hoti. Pavedhati kampati. Kāmagottaṃ abhikkamitvā uparibhūmantarappattiyā paccayo bhavituṃ na sakkotīti. Dutīyena dutīyaṃ gotrabhu sambhavo paṭikkhitto hoti. Tadā hi aladdhāsevanaṃ anulomaṃ attano anantare cittaṃ gotrabhubhāvaṃ pāpetuṃ na sakkotīti. Eteneva pañcamato paraṃ catutthatoca oraṃ appanāya asambhavo sādhito hotīti. Vāsaddena pana mandapaññassa catukkhattumeva. Na tikkhattuṃ. Tikkhapaññassa tikkhattumeva. Na catukkhattunti dassitaṃ hoti. Aṭṭhasāliniyaṃ pana mandamajjhima mahāpaññavasena tidhā bhinditvā pañcakkhattuṃpi parikammajavanānaṃ uppatti anuññātā viya dissati. Itaraṭṭhakathāsu pana suṭṭhu vicāretvā paṭisiddhattā sā na gahetabbāvāti.
Yaṃ pana vibhāvaniyaṃ
『『Chaṭṭhaṃ sattamaṃ bhavaṅgassa āsannabhāvena papātāsannapuriso viya appanāvasena patiṭṭhātuṃ na sakkotī』』ti vuttaṃ.
這是巴利文的完整中文直譯: [138] 意趣是無明顯不明顯差別,只得一個明顯。因為在不明顯所緣中不可能有安止。如是也無彼所緣生起。因為極寂靜的安止速行不隨彼所緣。此中二十六廣大出世間速行中任何速行入安止路是結合。說"八種與智相應欲界速行"是因為無智二因速行因無堅固性不成為安止的無間依止。"以遍作、近行、隨順、種姓名"此中以根平等等諸邊分以此作準備安止故為遍作。近行趣近安止,義為近行。此中近行應見以在近時能引安止性,因其轉起不久有安止可能。隨順即以除遣安止轉起的對治法而順安止、利安止、引安止義,因其轉起無名為安止障礙的對治。由此了知義故為種。稱呼和覺為二種,保護諸牛故為種姓。小生所成的世系。此中超越種姓故為種姓超越。此中四速行也說為遍作速行或近行速行或隨順速行。但"種姓超越"只是最後的名。但此中應見為攝受四名而如是說"以遍作、近行、隨順、種姓超越名"。如是作已,"為何先名遍作?豈不其他也準備安止?"如是等詰問無處。"只四次或三次"即只四次或只三次。此中以第一"只"字否定第五種姓超越可能。因為那時速行名為已落,震動搖動,超越欲種姓后不能成為得上地界的緣。以第二[隻字]否定第二種姓超越可能。因為那時未得習行的隨順不能使自無間的心成為種姓超越性。以此也成就從第五以上和從第四以下無安止可能。以"或"字顯示鈍慧者只四次非三次,利慧者只三次非四次。但在《殊勝義注》中似許可依鈍中上慧分三種而五次也生起遍作速行。但因在其他註釋中善思察后否定,那不應取。 但在《清凈解》中說: "第六第七因近有分性如近懸崖之人不能以安止方式住立"。
Tattha bhavaṅgassa āsannabhāvenāti bhavaṅgabhāvassa āsanna bhāvenāti attho. Pañcamajavanato hi paṭṭhāya javanasantānaṃ anupubbena parikkhīṇajavaṃ hoti. Bhavaṅgabhāvatthāya pariṇamatīti. Evañca katvā papātāsannapurisopamāpi upapannā hotīti. Niruddhānantaramevāti niruddhe anantaramevāti padacchedo. Kassa anantaranti, aññassa asutattā niruddhassāti atthato laddhamevāti. Yasmā pana appanānāma uppajjamānā catutthatovā pañcamatovā paṭṭhāya uppajjati. Na chaṭṭhatovā sattamatovā. Sāhi vasībhūtāpi catuttha pañcamesu uppattiṃ alabhamānā sabbaso nuppajjatiyeva. Labhamānā pana divasaṃpi nirantaraṃ pavattatiyeva. Tasmā catutthaṃvā pañcamaṃvāti idaṃ ādimattaniyamanatthaṃ vuttanti daṭṭhabbaṃ. Teneva hi appanāvīthimotaratīti ca tatoparaṃ appanāvasāne bhavaṅgapātova hotīti ca vakkhatīti. Yadi pana pañcamato paṭṭhāya javanaṃ patitaṃ nāma hoti. Evaṃ sati kasmā tato paṭṭhāya patanakhette appanājavanaṃ pavattatīti. Vuccate, hatthe thapitaleḍḍussa patanakhettaṃnāma hatthato muttamatte hoti. Evaṃ santepi hatthabalena khipitaṃ leḍḍu dūraṃpi gacchatiyeva. Ettha ca leḍḍussa javonāma hatthajavamūlako hoti. Hatthajavoca sarīrabalamūlako. Tattha leḍḍu viya appanājavanaṃ daṭṭhabbaṃ. Leḍḍussa patanakhettaṃ viya catutthato pacchākālo. Hatthajavoviya gotrabhujavo. Sarīrabalaṃ viya purimānaṃ parikammajavanānaṃ balaṃ daṭṭhabbaṃ. Uttānaseyyassa bāladārakassa balaṃ viya ādikammikavīthiyaṃ kāmajavanānaṃ balaṃ. Vuddhipattassa purisassabalaṃ viya samāpattivīthiyaṃ kāmajavanānaṃ balaṃ. Yathā ca bāladārakena khittaṃ leḍḍu hatthato muttamattepi patati. Evaṃ ādikammikavīthiyaṃ appanājavanaṃ ekavāraṃ javitvā patati. Yathāvuddhipattena khittaṃ leḍḍu patanakhettepi apatitvā dūraṃpi dūrataraṃpi gacchati. Tathā samāpattivīthiyaṃ appanājavanaṃ ciraṃpi cirataraṃpi pavattatīti. Mūlaṭīkāyaṃ pana appanājavanaṃ patanakhette pavattaṃpi bhūmantarapattiyāvā ārammaṇantaraladdhiyāvā patitaṃnāma nahotīti vuttaṃ. Ettha siyā, kasmā pañcamato paṭṭhāya javanaṃ patitanti vuttaṃ. Nanu apati tattā eva suṭṭhu balavabhāvato sattamajavanacetanā sīghaṃ anantare bhave vipākadāyinīca ānantariyakammañca hoti. Majjhe pañcacetanā tathā balavabhāvābhāvato cirena tatīyabhavādīsu vipākadāyinīca honti, anantariyabhāvañca na gacchantīti. Nakho panetaṃ evaṃ daṭṭhabbaṃ. Yadi hi sīghaṃ vipākadānatāya balavatīnāma siyā. Evaṃsati paṭhamacetanā sabbabalavatīnāma siyā. Sā hi imasmiṃyeva bhave vipākaṃ detīti. Idaṃ panettha sanniṭṭhānaṃ. Eka vassajīvīnaṃ tiṇarukkhānaṃ pariṇāmoviya pathamacetanāya pariṇāmo daṭṭhabbo. Dvivassajīvīnaṃ viya sattamacetanāya. Mahāsālānaṃ viya majjhimacetanānanti. Tattha ekavassajīvino tiṇarukkhānāma asārā honti. Asārattāca dubbalā anaddhaniyā aciraṭṭhikā. Tasmā tesaṃ sīghatarapariṇāmo hoti. Te hi sīghataraṃ ruhanti. Vuddhiṃ viruḷhiṃ āpajjanti. Sīghataraṃ pupphanti phalanti patanti antaradhāyanti. Ekaṃ nidāghasamayaṃ atikkamituṃ nasakkonti. Dutīyaṃ vassaṃ na pāpuṇanti. Etthaca nidāghasamayo viya maraṇakālo veditabbo. Dvivassajīvino pana thokaṃ sārabhūtā honti. Sārabhūtattāca thokaṃ balavantā addhaniyā.
這是巴利文的完整中文直譯: 此中"因近有分性"義為因近有分性。因為從第五速行起速行相續漸次成為減弱速行,轉向有分性。如是作已懸崖邊人譬喻也適合。"滅無間"即"滅已無間"為語詞分析。"什麼的無間"?因為未聞其他,從義得知是"已滅的"。但因為名為安止生起時從第四或第五起生起,不從第六或第七。因為它即使已自在,在第四第五不得生起時完全不生起。但得時即使一日也相續轉起。因此應見說"第四或第五"這隻為限定開始。因為正是由此而將說"入安止路"和"從此後在安止終時只有有分落"。但如果從第五起名為速行已落,如是時為何從那起在落處安止速行轉起?說:如放在手中的土塊名為落處是從離手時。如是時由手力擲的土塊也去遠。此中土塊的行相當見以手行相為根,手行相以身力為根。此中應見土塊如安止速行,土塊的落處如第四以後時,手行相如種姓超越速行,身力如前遍作速行力,如仰臥嬰兒力如初業路中欲速行力,如成年人力如定路中欲速行力。如嬰兒擲的土塊從離手時即落,如是在初業路中安止速行行一次即落。如成年人擲的土塊不落在落處而去遠和更遠,如是在定路中安止速行轉起久和更久。但在根本疏中說安止速行即使在落處轉起,因得地界間或所緣間而不名為已落。此中應問:為何說從第五起速行已落?豈不因為不落故而極強力,第七速行思迅速在無間有中給果和成無間業。中間五思因無如是強力性而久在第三有等中給果,不成無間性?這不應如是見。因為如果以迅速給果為強力,如是時第一思應名為最強力,因為它在此生中給果。但此中這是結論:應見第一思的成熟如一年生草木的成熟,第七思如二年生的,中間思如大沙羅樹的。此中一年生草木名為無核。因無核故弱、不堅固、不久住。因此它們的成熟極快。因為它們快速生長,達到生長增長,快速開花結果落謝滅沒。不能度過一個熱季,不達第二年。此中應知熱季如死時。但二年生稍有核。因有核故稍強力堅固。
Tato yevacatesaṃ cirapariṇāmo hoti. Te hi pathamaṃ vassaṃ ruhanti vuddhiṃ viruḷhiṃ āpajjanti. Pupphituṃvā phalituṃvā nasakkonti. Dutīyavasseeva pupphanti phalanti patanti antaradhāyanti. Dutīyaṃ pana nidāgha samayaṃ atikkamituṃ na sakkonti. Tatīyaṃ vassaṃ na pāpuṇanti. Mahāsālā pana sabbasārabhūtā honti. Balavantā cirataraṭṭhāyino. Tasmā te saṇikameva pariṇāmaṃ gacchanti. Te hi eka dve vassāni vidatthiratanamattāva honti. Vuddhiṃ viruḷhiṃ nāpajjanti. Pupphituṃvā phalituṃvā na sakkonti. Aticiraṭṭhāyino pana honti. Cha pañca vassasatāni ṭhatvāva patanti. Evameva pathamajavanacetanā sabbaso aladdhāsevanatāya asārā abalā hoti. Visuṃ ekaṃ bhavaṃ nibbattetuṃ ekañca maraṇakālaṃ atikkamituṃ na sakkoti. Imasmiṃ bhaveeva vipaccitvāvā avipaccitvāvā khiyyati. Sattama javanacetanā pana laddhāsevanatāya thokaṃ sārabhūtā hoti. Visuṃ ekaṃ bhavaṃ nibbattetuṃ sakkoti. Sārabhūtattā yevaca saṇikameva pariṇāmaṃ gacchati. Imasmiṃ bhave vipaccituṃ na sakkoti. Bhavantaraṃ patvāva vipaccati. Patitajavanesu pana antima javanatāya dubbalattā dutīyaṃ maraṇakālaṃ atikkamituṃ na sakkoti. Dutīyabhaveeva vipaccitvāvā avipaccitvāvā khiyyati. Avasesānaṃ pana pañcannaṃ majjhimacetanānaṃ suṭṭhu laddhāsevanānaṃ saṇika tara pariṇatabhāvo vuttanayānusārena veditabboti. Naṃ kevalañcettha tiṇa rukkho pamāya pāṇopamāyāpi ayamattho dīpetabbo. Yehikeci gabbhaseyyakā pāṇā appāyukajātikā honti. Te sīghataraṃ gabbhavāsaṃ vasanti, sīghataraṃ vijāyanti. Aṅgamaṅgānica nesaṃ sīghataraṃ thāmagatāni honti. Indriyānica sīghataraṃ paripākagatāni honti. Tadaheva uṭṭhahitvā gacchanti. Gocaraṃ gaṇhanti. Attano attano visaye sīghataraṃ viññuttaṃ āpajjanti. Sīghataraṃ jiṇṇā honti maranti. Dīghāyukajātikānaṃ pana gabbhavāsādīni sabbāni saṇika meva sijjhantīti. Etthaca mahaggata kusalāni sattama javanaṭṭhāne ṭhitānīti veditabbāni. Parikammajavanāni hi ciraṭṭhitikaṭṭhena supakka sālidhaññasadisāni. Appanājavanāni aciraṭṭhitikaṭṭhena supakka sālibhattasadisānīti tānipi acirataraṭṭhitikānieva honti. Dutīye bhave vipaccitvāvā avipaccitvāvā khiyyanti. Imasmiṃ bhavepi appakena kāmacchandādinā paccanīkadhammena paṭibāhitāni sabbaso avipākabhāvaṃ āpajjanti. Tasmātāni tena pariyāyena dubbalāni nāma hontīti.
這是巴利文的完整中文直譯: 正因如此它們的成熟緩慢。因為它們第一年生長,達到生長增長,不能開花或結果。在第二年才開花結果落謝滅沒。但不能度過第二個熱季,不達第三年。但大沙羅樹完全有核,強力長久住立。因此它們緩慢地成熟。因為它們一二年只有一搩一肘量,不達到生長增長,不能開花或結果。但極久住立。住立五六百年才落。如是第一速行思因完全未得習行而無核無力,不能另生一有和度過一死時。在此生中或成熟或未成熟而滅盡。但第七速行思因得習行而稍有核,能另生一有。正因有核而緩慢成熟。不能在此生中成熟。到達他有才成熟。但在已落速行中因是最後速行而弱故不能度過第二死時。在第二有中或成熟或未成熟而滅盡。但應依所說方式了知其餘五中間思因善得習行而更緩慢成熟性。此中不但以草木喻,以生物喻也應說明此義。因為任何胎生生物是短壽種類的,它們更快住胎,更快生產。它們的肢節更快得力,諸根更快成熟。當日即起行走,取食,在自己境界中更快達到知性,更快衰老死亡。但長壽種類的胎住等一切緩慢成就。此中應知廣大善在第七速行處。因為遍作速行以久住性如熟稻穀,安止速行以不久住性如熟飯,那些也是更不久住。或成熟或未成熟而滅盡于第二有。在此生中也被少欲等對治法障礙而完全成為無果性。因此它們依那方式名為弱。;
Yasmā ca ānantariyakammānaṃ phaladānaniyatatānāma kālaniyamena vinā na sambhavati. Kālaniyamocanāma ekantena sattamajavanasseva hoti. Na majjhimajavanānaṃ. Tesañhi asukasmiṃ bhaveeva vipaccantīti evaṃ niyamo natthīti. Tasmā duvidhassa niyamassa siddhattā eva sattamajavanacetanāya anantariyakammatā siddhā hoti. Na balavataratāyāti niṭṭhametthagantabbanti. Mūlaṭīkāyaṃ pana nanuca sattamajavanacetanāya balavatāya upapajjavedanīyabhāvo hoti ānantariyatāpīti codanaṃ samuṭṭhāpetvā tatthāyaṃ adhippāyo siyā. Paṭisandhiyā anantarapaccayabhāvino vipākasantānassa anantarapaccayabhāvena antimajavanacetanāya susaṅkhatattāsā sattamajaganacetanā upapajjavedanīyā ānantariyakāca hoti. Na apatitajavanacetanā viya balavatāyāti uttaraṃ vadati. Taṃ yuttaṃ viya na dissati. Evañhi sati pathamajavanacetanā kassa anantarapaccayabhāvena susaṅkhatattā diṭṭhadhammavedanīyānāma jātāti vattabbā hotīti. Mahāṭīkāyaṃ pana dubbalāpi antimajavana cetanā sanniṭṭhānakiccavisesayuttatāya phalavipaccane sattivise sayuttā hotīti upapajjavedanīyā ānantariyakāca sā hotīti vuttaṃ. Yathārahanti taṃ taṃ puggalānurūpaṃ. Yathābhinīhāra vasenāti tassa tassa parikammabhāvanā cittassa kasiṇanimittā dīsuvā aniccalakkhaṇādīsuvā abhinīharaṇānurūpaṃ. Appanāvīthinti appanāpabandhaṃ. Idañca anekavāre pavattānaṃ appanājavanānaṃ saṅgahaṇatthaṃ vuttaṃ. Tenevāha tatoparaṃ appanāvasāne bhavaṅgapātova hotīti. Tattha tatoti catutthatovā pañcamato vā. Imasmiṃ atthe sati pañcamevā chaṭṭhevā ekantena bhavaṅgapāto hotīti āpajjati. Tasmā puna appanāvasāneti vuttaṃ. Bhavaṅgapātovahoti. Natthi tadārammaṇuppādoti adhippāyo.
Vibhāvaniyaṃ pana
『『Katthaci appanāvāre sattajavana paripūraṇatthaṃ appanāvasānepi kāmāvacarajavanappavattiṃ vadantānaṃ nikāyantarikānaṃ vādo idha evasaddena nivattito』』ti vuttaṃ.
Tatthāti tasmiṃ appanājavanavāre. Nirantarapavattānaṃ javanānaṃ bhinnavedanatānāma natthīti vuttaṃ somanassasahagata javanā nantarantiādi.
[132] Vibhāvaniyaṃ pana
『『Bhinnavedanānaṃ aññamaññaṃ āsevanapaccayabhāvassa anuddhaṭattā』』tikāraṇaṃ vuttaṃ. Taṃ na sundaraṃ.
Na hi idha āsevanapaccayabhāvo pamāṇaṃ. Kasmā, āsevana paccanikānaṃ phalajavanānaṃpi parikammajavanehi aññamaññañca abhinnavedanatāya icchitabbattāti. Pāṭikaṅkhitabbāti avassaṃ icchitabbā.
[133] Vibhāvaniyaṃ pana
『『Pasaṃsitabbā』』ti vuttaṃ. Taṃ na sundaraṃ.
這是巴利文的完整中文直譯: 因為無間業的果報決定性沒有時間決定則不可能。時間決定性一定只屬於第七速行,不屬於中間速行。因為它們沒有"必在某有中成熟"這樣的決定。因此由於兩種決定性成就,第七速行思的無間業性成就,不是因為更強力,此中應達此結論。但在根本疏中引起"難道不是因第七速行思的強力性而成為生受和無間性"的詰問后,此中這可能是意趣:因為最後速行思以為再生的無間緣的果報相續的無間緣性而善作,那第七速行思成為生受和無間。不像未落速行思因強力性。那似不合理。因為如是時應說第一速行思因以什麼的無間緣性而善作而成為名為現法受。但在大疏中說:雖弱的最後速行思因具特殊決定作用而在果報成熟時具毒性故它成為生受和無間。"隨宜"即隨順彼彼補特伽羅。"依如所引導"即隨順彼彼遍作修習心對遍相等或無常相等的引導。"安止路"即安止相續。這是為攝受多次轉起的安止速行而說。因此說"從此後在安止終時只有有分落"。此中"從此"即從第四或第五。若在此義,則成為第五或第六必定有分落。因此又說"在安止終時"。"只有有分落"意趣是無彼所緣生起。 但在《清凈解》中說: "此中以'只'字遮遣某處說在安止轉中為圓滿七速行而在安止終時也有欲界速行轉起的異部說。" "此中"即在那安止速行轉中。說"樂俱速行后"等是因為相續轉起的速行無異受性。 [132] 但在《清凈解》中說: "因為未舉出異受的互為習行緣性"為理由。那不好。 因為此中習行緣性不是標準。為何?因為應慾望與習行對治的果速行與遍作速行和互相無異受性。"應期待"即必須慾望。 [133] 但在《清凈解》中說: "應讚歎"。那不好。
Na hi tādiso saṃvaṇṇanāpadeso dissatīti. Arahatta phale maggavīthiyaṃ maggakusalānantaraṃ pavattamānepi ayaṃ pubbāpara niyamo parikammajavanehi eva saha appanājavanānaṃ hotīti katvā kriyajavanānantaraṃ arahattaphalañcāti vuttaṃ. Sukhapuññamhā paraṃ dvattiṃsa appanājavanāni sambhavanti. Upekkhakā puññamhā paraṃ dvādasa, sukhitakriyato paraṃ aṭṭha. Upekkhakā kriyato paraṃ cha appanājavanāni sambhavantīti yojanā. Tattha dvattiṃsāti arahattaphalasabbapañcamajjhānavajjitānaṃ catunnaṃ rūpakusalānaṃ soḷasannaṃ maggakusalānaṃ dvādasannaṃ heṭṭhimaphalānañca vasena dvattiṃsa. Dvādasāti pañcamajjhānikānaṃ rūpārūpamaggakusalānaṃ heṭṭhimaphalānañca vasena dvādasa. Aṭṭhāti pañcamajjhānavajjitānaṃ catunnaṃ rūpakriyānaṃ catunnaṃ arahattaphalānañca vasena aṭṭha. Chāti pañcamajjhānikānaṃ pañcannaṃ rūpārūpakriyānaṃ arahattaphalassaca vasena cha. Puthujjanānaṃ sekkhānañca kāmapuññatihetuto paraṃ catucattālīsa appanā sambhavanti. Vītarāgānaṃ arahantānaṃ tihetukāmakriyato paraṃ cuddasa appanā sambhavantīti yojanā.
這是巴利文的完整中文直譯: 因為不見如此註釋處。說"阿羅漢果道路中在道善之後轉起時也,這前後決定只與遍作速行一起成為安止速行"而作"唯作速行之後阿羅漢果"。從樂福後生起三十二安止速行。從舍福后[生起]十二,從樂唯作后[生起]八。從舍唯作後生起六安止速行是結合。此中"三十二"即依除阿羅漢果一切第五禪的四種色善、十六道善和十二下果三十二。"十二"即依第五禪色無色道善和下果十二。"八"即依除第五禪的四種色唯作和四阿羅漢果八。"六"即依第五禪的五種色無色唯作和阿羅漢果六。凡夫和有學從欲福三因後生起四十四安止。離貪阿羅漢從三因欲唯作後生起十四安止是結合。
139.Sabbathāpīti atimahantādinā sabbapakārenapi. Etthāti etesu yathāvuttesu pañcadvāra manodvāresu. Sabbatthāpi pana aniṭṭhe tivā pāṭho. Teneva ṭīkāsu sabbatthāpīti pañcadvāra manodvārepīti vuttaṃ. Icchitabbanti iṭṭhaṃ. Kena icchitabbanti. Lokiyamahājanena. Tattha ca atiukkaṭṭhe atiduggateca jane agahetvā majjhimakena mahājanena. Evañhi sati iṭṭhāniṭṭhānaṃ suṭṭhuvavatthānaṃ hotīti aṭṭhakathāyaṃ vuttaṃ. Yasmiṃ ārammaṇekusala vipākaṃ uppajjati, tadeva iṭṭhaṃnāma. Yasmiṃ pana akusalavipākaṃ uppajjati, tadeva aniṭṭhaṃnāma. Na hi sakkā iṭṭhaṃvā aniṭṭhaṃvā ārammaṇaṃ vipākacittaṃ vañcetuntica. Apica dvāravasenāpi iṭṭhāniṭṭhatā veditabbāti ca vuttaṃ. Tasmā indriyānindriyabaddhasantānagate eke kasmiṃ rūpakalāpe vaṇṇādīsu rūpesu kiñci iṭṭhaṃ hoti. Kiñci aniṭṭhaṃ. Kadāci iṭṭhaṃ hoti. Kadāci aniṭṭhaṃ, tattha kiñci iṭṭhaṃ hoti kiñci aniṭṭhanti yathā kiṃsmiṃci ekasmiṃ pupphe vaṇṇo iṭṭho. Gandho aniṭṭho, raso aniṭṭho, phoṭṭhabbo aniṭṭho, kharasamphasso. Kiṃsmiṃci vaṇṇopi iṭṭho, gandhopi iṭṭho, rasādayo aniṭṭhāyeva. Tathā buddhassa sarīragatepi ekasmiṃ kalāpe vaṇṇo iṭṭho hoti. Gandho aniṭṭho. Matakaṇhasunakhassa uddhumātasarīrepi vaṇṇo iṭṭho hoti. Gandho aniṭṭho. So hi vaṇṇo yadi nivatthapārutassa vatthassa bhaveyya. Taṃ vatthaṃ mahagghaṃ hotīti. Kadāci iṭṭhaṃ kadāci aniṭṭhanti aggināma hemante iṭṭho sukhavipākassa paccayo. Gimhe aniṭṭho dukkhavipākassa paccayo. Sītudakaṃ gimhe iṭṭhaṃ. Hemante aniṭṭhaṃ. Tathā sukha samphassaṃ vatthaṃ pakatikāye iṭṭhaṃ hoti. Vaṇaṃ patvā aniṭṭhaṃ. Tenavā saṇikaṃ phusantassa iṭṭhaṃ, gāḷhaṃ phusantassa aniṭṭhanti. Naiṭṭhanti aniṭṭhaṃ. Tasmiṃ aniṭṭhe. Iṭṭheti iṭṭhamajjhatte, kusalavipākāni pañcaviññāṇa sampaṭicchana santīraṇa tadārammaṇānīti sambandho. Santīraṇa tadārammaṇāni cettha upekkhāsahagatānieva veditabbāni. Tenevāha atiiṭṭhepanātiādi. Tattha abhiiṭṭheti suvaṇṇa rajata maṇivaṇṇādike haritālavaṇṇādike koseyya vatthavaṇṇādi ke devaccharāvaṇṇādikeca ativiya lokiyamahājanena icchitabbe chaḷārammaṇe. Yasmā cettha aniṭṭhārammaṇa samāyogo akusalakammasseva vipaccanokāso hoti. Iṭṭhārammaṇasamāyogoca kusalakammasseva, tasmā aniṭṭhe akusalavipākāneva. Iṭṭhe kusalavipākānevāti ayaṃ niyamo siddho. Vedanāniyamo pana ādāse mukhanimittassa viya attano ussāha balena vinā kevalaṃ kammabalena nibbattānaṃ vipākānaṃ paridubbalattā tathā tathā kappetvā pakappetvā gahaṇā bhāvato yathārammaṇameva siddho hotīti daṭṭhabbaṃ. Na kevalañca vipākānaṃ eva. Athakho vipallāsarahite khiṇāsavasantāne pavattānaṃ kāmakriyajavanānaṃ viyathārammaṇameva vedanāyogo hotīti adhippāyena vuttaṃ tatthāpi somanassasahagata kriyajavanāvasāne tiādi. Tatthāpīti tesu vipākesupi. Somanassasahagata kriya javanā vasāneti buddhavaṇṇādike atiiṭṭhārammaṇe pavattānaṃ somanassa sahagata kriyajavanānaṃ avasāne. Upekkhāsahagata kriya javanā vasāneti aniṭṭhe iṭṭhamajjhatteca pavattānaṃ upekkhāsahagatakriyajavanānaṃ avasāne. Ayañca kriyajavanāvasāne tadārammaṇaniyamo aṭṭhakathāyaṃpi vuttoyeva.
這是巴利文的完整中文直譯: [139]"一切方式"即以極大等一切種類。"此中"即在這些已說的五門意門中。但一切處也讀作"或在不可意"。因此在諸疏中說"一切處"即在五門意門中。"應欲"即可意。由誰應欲?由世間大眾。此中不取極勝和極貧者而取中等大眾。因為如是時可意不可意善立,如在義注中說。在何所緣生起善果報,那名為可意。但在何處生起不善果報,那名為不可意。因為不能欺誑可意或不可意所緣的果報心。又說應依門了知可意不可意性。因此在根非根結合相續所到的某一色聚中的色等諸色,某些可意某些不可意。某時可意某時不可意,此中某些可意某些不可意。如在某一花中色可意,香不可意,味不可意,觸不可意粗觸。在某處色也可意,香也可意,味等就不可意。如是在佛身體中某一聚中色可意,香不可意。在死黑狗的膨脹身體中色也可意,香不可意。因為那色如果是披著衣服的衣色,那衣服是貴重的。"某時可意某時不可意"即火在冬季可意是樂果報的緣,在夏季不可意是苦果報的緣。涼水在夏季可意,冬季不可意。如是樂觸的衣在正常身體可意,到瘡處不可意。或以此輕觸時可意,重觸時不可意。"在不可意"即不可意。"在可意"即在可意中性,善果報五識領受推度彼所緣是結合。此中推度彼所緣應知只是舍俱。因此說"但在極可意"等。此中"極可意"即在金銀寶石色等、黃土色等、絲綢衣色等和天女色等極為世間大眾所欲的六所緣。又因為此中不可意所緣和合是不善業成熟處,可意所緣和合是善業[成熟處],因此在不可意只有不善果報,在可意只有善果報,這決定成就。但受決定應見如鏡中面相,因為只依業力而無自力努力生起的果報極弱故,如是如是安立攝取故如所緣成就。不但只是果報,而且在離顛倒的漏盡者相續中轉起的欲唯作速行也如所緣而有受相應,以此意趣說"此中也在樂俱唯作速行終"等。"此中也"即在這些果報中也。"在樂俱唯作速行終"即在佛色等極可意所緣中轉起的樂俱唯作速行終。"在舍俱唯作速行終"即在不可意和可意中性中轉起的舍俱唯作速行終。這在唯作速行終的彼所緣決定在義注中也說。
Vuttañhi tattha kāmāvacara tihetuka somanassa sahagatakriyadvayaṃ tadārammaṇavasena pañcannaṃ somanassasahagata vipākānaṃ anantarapaccayotiādi. Idañca pakatinīhārena pavattānaṃ kriyajavanānaṃ vasena vuttaṃ. Tathā rūpena pana cittātisaṅkhārena pavattānaṃ kriyajavanānaṃ iṭṭhepi upekkhāvedanāyogo aniṭṭhepi somanassa vedanāyogo hotiyeva. Yathāha –
Kathañcānanda ariyo hoti bhāvitindriyo. Idhānanda bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ. Uppajjati manāpāmanāpaṃ. So sace ākaṅkhati paṭikūle appaṭikūlasaññī vihareyyanti. Appaṭikūlasaññī tattha viharati. Sace ākaṅkhati appaṭikūle paṭikūla saññī vihareyyanti. Paṭikūlasaññī tattha viharatīti.
Sabbaṃ uparipaṇṇāsake indriyabhāvanāsuttaṃ āharitabbaṃ. Tattha uppajjati manāpaṃ uppajjati amanāpaṃ. Uppajjati manāpāmanāpanti etena khīṇāsavānaṃ kāmakriyajavanānaṃ pakatinīhārena iṭṭhe so manassayogo aniṭṭhe upekkhā yogo dassito hoti. Sosace ākaṅkhati paṭikūle appaṭikūlasaññī vihareyyanti. Appaṭikūlasaññī tattha viharatītiādinā pana tesaṃ tathārūpe cittābhisaṅkhāre sati iṭṭhepi upekkhāyogo aniṭṭhepisomanassa yogo vutto hotīti. Yaṃ pana khīṇāsavānaṃ satatavihārasutte idha bhikkhunā rūpaṃ disvā neva sumano hoti. Na dummano. Upekkhako viharati sato sampajānotiādinā chasudvāresu somanassa paṭikkhipanaṃ vuttaṃ. Taṃpi tesaṃ tathā rūpacittābhisaṅkhārabāhullavasena vuttanti gahetabbaṃ. Yasmā vā khīṇālavāpi buddharūpadassanādīsu padhānasāruppaṭṭhānadassanādīsu ca somanassitā hontiyeva. Tasmā kevalaṃ rāgādivatthu bhūtāni rūpārammaṇādīni iṭṭhāniṭṭhāni sandhāya idaṃ vuttantipi yuttaṃ. Ettha ca. Kathaṃ paṭikūle appaṭikūlasaññī viharati. Aniṭṭhasmiṃ vatthusmiṃ mettāyavā pharati. Dhātutovā upasaṃharati. Evaṃ paṭikūle appaṭikūlasaññī viharati. Kathaṃ appaṭikūle paṭikūlasaññī viharati iṭṭhasmiṃ vatthusmiṃ asubhāyavā pharati. Aniccato vā upasaṃharati. Evaṃ appaṭikūle paṭikūlasaññī viharatītiādinā paṭisambhidāmagganayena idha tathārūpo cittābhisaṅkhāro nāma veditabbo. Apare pana vadanti-khīṇāsavā yadā devaccharā vaṇṇādikaṃ atiiṭṭhārammaṇaṃ āpātamā gacchati. Tadā tattha asubhāyavāpharanti. Aniccatovā upasaṃharanti tattha aniṭṭhabhūtaṃ asubha lakkhaṇaṃvā aniccalakkhaṇaṃvā upekkhā kriya javanānaṃ ārammaṇaṃ hoti. Na atiiṭṭhārammaṇabhūtaṃ devaccharāvaṇṇādikaṃ.
這是巴利文的完整中文直譯: 因為在那裡說:"欲界三因樂俱唯作二者以彼所緣為五種樂俱果報的無間緣"等。這是依正常進行的唯作速行而說。但如是依色以心過度行作轉起的唯作速行,在可意也有舍受相應,在不可意也有樂受相應。如說: "阿難,如何是聖者已修諸根?阿難,此中比丘以眼見色,生起可意,生起不可意,生起可意不可意。他若願意'我應住于厭惡中不厭惡想',即住于其中不厭惡想。若願意'我應住于不厭惡中厭惡想',即住于其中厭惡想。" 應引述上五十分的根修習經全部。此中"生起可意,生起不可意,生起可意不可意",以此顯示漏盡者的欲唯作速行以正常進行在可意有樂相應,在不可意有舍相應。但以"他若願意'我應住于厭惡中不厭惡想',即住于其中不厭惡想"等,說他們在如是心過度行作時在可意也有舍相應,在不可意也有樂相應。但在漏盡者恒住經中說:"此中比丘見色既不喜也不憂,住于舍具念正知"等,以此在六門中遮遣樂。那也應取為依他們如是色心過度行作的偏多而說。或因為漏盡者在見佛色等和見主要相應住處等也必有喜悅。因此只是關於成為貪等事的可意不可意色所緣等而說這個也適合。此中"如何住于厭惡中不厭惡想?以慈遍滿不可意事物,或以界攝取。如是住于厭惡中不厭惡想。如何住于不厭惡中厭惡想?以不凈遍滿可意事物,或以無常攝取。如是住于不厭惡中厭惡想"等,應以無礙解道方法了知此中如是心過度行作。但其他人說:漏盡者當天女色等極可意所緣現前時,即以不凈遍滿或以無常攝取,此中成為不可意的不凈相或無常相是舍唯作速行的所緣,不是成為極可意的天女色等。
Tathā yadā kudhibhakuṭṭhasarīrādikaṃ atianiṭṭhārammaṇaṃ āpātamāgacchati. Tadā tattha mettāyavā pharanti. Dhātutovā upasaṃharanti. Tattha iṭṭhabhūtaṃ averatāvādilakkhaṇameva somanassakriyajavanānaṃ ārammaṇaṃ hoti. Na atianiṭṭhabhūtaṃ kudhita kuṭṭhasarīrādikaṃ. Tasmā tāni javanāni kāmavipākāniviya sabbadāpi ārammaṇānurūpameva vedanāyuttāni hontīti. Taṃ nayujjati. Na hi tāni lakkhaṇāni devaccharāvaṇṇādīhi vinā visuṃ labbhanti. Tehi pana saheva labbhanti. Tasmā yathā ānisaṃsadassanena bhāvanāya pubbāpariyavisesadassanenaca uddhumātakādīsu ati aniṭṭhesupi somanassuppatti aṭṭhakathāyaṃ vuttā. Yathāca mahā moggalānattherassa buddhasubuddhatādassanena attasampattidassanenaca aniṭṭhabhūtepi aṭṭhikaṅkalikapetarūpe somanassuppatti pāḷiyaṃ vuttā. Yathā ca mahākassapattherassa tathārūpena cittābhi saṅkhārena kuṭṭhino hatthato laddhe aniṭṭhabhūte pūtikummāsepi somanassuppatti aṭṭhakathāyaṃ vuttā. Evamevaṃ idhapi asubhapharaṇādiko cittābhisaṅkhāro atiiṭṭhe upekkhājavanānaṃ atianiṭṭheca somanassajavanānaṃ uppattiyā paccayo hotīti daṭṭhabbaṃ. Ayañhi ārammaṇānaṃ iṭṭhāniṭṭhabhāvonāma lokiyamahājanānaṃ icchāvasena siddho hoti agambhīro vipallāsadhammānaṃ kilesānañca vatthubhūto. Yathāha-tattha katamaṃ rūpaṃ hīnaṃ. Yaṃ rūpaṃ tesaṃ tesaṃ sattānaṃ uññātaṃ avaññātantiādi. Ettha hi tesaṃ tesaṃ sattānanti etena ārammaṇadhammānaṃ iṭṭhāniṭṭhabhāvo nāma lokiyamahājana sammutiyā siddhoti dasseti. Tasmā yañca appahīnavipallāsānaṃ lokiyamahājanānaṃ devaccharāvaṇṇā dīsu ati iṭṭhesu atiiṭṭhākārato gahaṇaṃ. Yañca buddhavaṇṇā dīsu atiiṭṭhesu aniṭṭhākārato gahaṇaṃ. Tadubhayaṃpi tesaṃ vipallāsavaseneva hoti. Yaṃpana paññavantānaṃ buddhasāvakānaṃ devaccharāvaṇṇādīsu aniṭṭhākārato gahaṇaṃ. Yañca buddhavaṇṇādīsu atiiṭṭhākārato gahaṇaṃ. Tadubhayaṃpi paññābaleneva hotīti veditabbaṃ.
[134] Yaṃ pana vibhāvaniyaṃ
『『Kusalākusalānaṃ pana appahīnavipallāsesu santānesu pavattiyā atiiṭṭhepi iṭṭhamajjhattaaniṭṭhākārato aniṭṭhepi iṭṭhaiṭṭhamajjhattākārato gahaṇaṃ hotīti』』 vuttaṃ.
Yañca tattha
『『Khīṇāsavānaṃ cittavipallāsābhāvena kriyajavanānipi yathārammaṇameva pavattantī』』ti vuttaṃ. Taṃ vicāretabbameva.
Ye hi te dhamma cakkhurahitā honti. Teyeva vipallāsa vasena cittavasānugā ārammaṇavasānugāca hontīti kusalā kusalāniyeva yebhuyyena yathārammaṇaṃ pavattanti. Na pana kriya javanāni. Na hi khīṇāsavā lokiyamahājanasammatesu iṭṭhāniṭṭhesu cittavasānugā ārammaṇavasānugāca hontīti. Yathāha –
Rūpā saddā gandhā rasā, phoṭṭhabbāca manoramā;
Iṭṭhadhammā aniṭṭhāca, na pavedhanti paṇḍitāti.
這是巴利文的完整中文直譯: 如是當腐爛麻風病身等極不可意所緣現前時,即以慈遍滿或以界攝取,此中成為可意的無恨等相才是樂唯作速行的所緣,不是成為極不可意的腐爛麻風病身等。因此那些速行如欲界果報永遠只與隨順所緣的受相應。那不合理。因為那些相不能離開天女色等而別得,而是與它們一起得。因此如在義注中說依見功德和見修習前後差別而在極不可意的膨脹等中生起樂,如在聖典中說大目犍連尊者依見佛善覺性和見自圓滿而在不可意的骨鎖餓鬼相中生起樂,如在義注中說大迦葉尊者以如是心過度行作而在從麻風病人手中得到不可意的腐臭粥中生起樂。如是此中也應見不凈遍滿等心過度行作成為在極可意中生起舍速行和在極不可意中生起樂速行的緣。因為這所緣的可意不可意性是依世間大眾欲而成就,是淺薄的顛倒法和煩惱的事物。如說:"此中何為劣色?凡色為彼彼有情所輕視蔑視"等。因為此中以"彼彼有情"顯示所緣法的可意不可意性是依世間大眾共許而成就。因此未斷顛倒的世間大眾在天女色等極可意中以極可意相攝取,在佛色等極可意中以不可意相攝取,這兩者都是依他們的顛倒。但有慧的佛弟子在天女色等中以不可意相攝取,在佛色等中以極可意相攝取,應知這兩者都是以慧力。 [134]但在《清凈解》中說: "但善不善因在未斷顛倒的相續中轉起故在極可意中也以可意中性不可意相攝取,在不可意中也以可意可意中性相攝取。" 又在那裡說: "漏盡者因無心顛倒故唯作速行也如所緣而轉起。"那應審察。 因為凡是無法眼的,他們才依顛倒而隨心轉隨所緣轉,因此善不善多分如所緣而轉起,但不是唯作速行。因為漏盡者不在世間大眾共許的可意不可意中隨心轉隨所緣轉。如說: "色聲香味觸,及意可愛法; 可意不可意,智者不動搖。"
Tasmā somanassa kriya javanānantaraṃpi tadārammaṇāni somanassupekkhā vedanāyuttāni eva siyuṃ. Tathā upekkhākriyajavanānantaraṃpīti. Mūlaṭīkāyaṃ panettha paṭṭhāne-kusalākusale niruddhe vipāko tadārammaṇatāuppajjatīti kusalakusalānantaraṃ eva tadārammaṇaṃ vuttaṃ. Na abyākatānantaraṃ naca katthaci kriyānantaraṃ tadārammaṇassa vuttaṭṭhānaṃ dissati. Vijjamāneca tasmiṃ avacane kāraṇaṃnatthi. Bhavaṅgañcanāmetaṃ nadisotoviya paṭisotagāmināvaṃ savipphārikaṃ evajavanaṃ anubandhatīti yuttaṃ. Na pana chaḷaṅgupekkhāvato khīṇāsavassa santavuttikriyajavanaṃ. Tasmā kriyajavanānantaraṃ tadārammaṇavidhānaṃ upaparikkhitabbanti vuttaṃ. Paṭṭhāne pana kusalattike pañhā vāre ārammaṇapaccayavibhaṅge tīsu abyākatapadāvasānavāresu sekkhaputhujjanānaṃ tadārammaṇameva padhānaṃ hoti. Na kusalā kusalajavanaṃ. Tasmā dvīsupi vāresu sekkhāvā puthujjanāvā kusalaṃ aniccato vipassanti kusalaṃ assādentītiādikaṃ vatvā punaca kusale niruddhe akusale niruddhe vipāko tadārammaṇatā uppajjatīti vuttaṃ. Arahato pana javanaṃpi tadārammaṇaṃpi padhāna meva hoti. Tasmā arahā kusalaṃ aniccato dukkhato anattato vipassati icceva vuttaṃ. Napana vuttaṃ kriyābyākate niruddhe vipāko tadārammaṇatā uppajjatīti. Yadi cetaṃ vucceyya tadārammaṇameva padhānaṃ kataṃnāma siyā. Avuttepica tasmiṃ vipassatīti iminā tadārammaṇaṃpi gahitameva hotīti. Tasmā yaṃ vuttaṃ paṭṭhāne kusalā.La. Uppajjatīti kusalākusalānantarameva tadārammaṇaṃ vuttaṃ. Na abyākatānantarantica. Vijjamāneca tasmiṃ avacane kāraṇaṃ natthīti ca vuttaṃ. Taṃ na yujjatiyeva. Anantarapaccayavibhaṅgesu pana kusalaṃ vuṭṭhānassa akusalaṃ vuṭṭhānassa kriyaṃ vuṭṭhānassātica vipākadhammadhammā khandhā vuṭṭhānassa nevavipāka nāvipākadhammadhammā khandhā vuṭṭhānassātica evamādinā kriyajavanānantaraṃ bhavaṅgena saha tadārammaṇassapi vuṭṭhānanāmena vuttaṭṭhānaṃ dissatiyeva. Tasmā yañca vuttaṃ na katthaci kriyānantaraṃ tadārammaṇassa vuttaṭṭhānaṃ dissatīti. Taṃpi na yujjatiyeva. Naca chaḷaṅgupekkhāva to khīṇāsavassa santavuttipi kriyajavanaṃ savipphārikaṃ na hoti. Kusalajavanassa viya tassapi oḷārikakāyavacī payogasamuṭṭhā panatoti.
[135] Vibhāvaniyaṃ pana
Ṭīkāvādassa uttaraṃ vadantena yaṃ vuttaṃ 『『yadi abyākatā nantaraṃpi tadārammaṇaṃ vucceyya. Parittārammaṇe voṭṭhabbanā nantaraṃpi tassa pavattiṃ maññeyyunti kriyajavanānantaraṃ tadā rammaṇaṃ na vutta』』nti. Taṃ na sundaraṃ.
這是巴利文的完整中文直譯: 因此在樂唯作速行之後彼所緣也應只與樂舍受相應。如是在舍唯作速行之後也是。但在根本疏中此處在發趣論中說:"善不善滅時,果報以彼所緣性生起",只說在善不善之後有彼所緣,不在無記之後,也不見在任何處說在唯作之後有彼所緣處。而在有那[彼所緣]時無不說的理由。因為這有分如河流般跟隨有擴散的速行如逆流船。但不[跟隨]具六支舍的漏盡者寂靜行唯作速行。因此說應審察在唯作速行之後安立彼所緣。但在發趣論善三法問分中所緣緣分別的三無記句終分中,有學凡夫的彼所緣才是主要,不是善不善速行。因此在兩分中說"有學或凡夫以無常觀善,味著善"等后,又說"善滅時不善滅時果報以彼所緣性生起"。但對阿羅漢速行和彼所緣都是主要。因此只說"阿羅漢以無常苦無我觀善",但不說"唯作無記滅時果報以彼所緣性生起"。若說這個則成為只以彼所緣為主要。雖不說那個,以"觀"也攝取彼所緣。因此說"如在發趣論中說'善等生起'只說在善不善之後有彼所緣,不在無記之後",又說"在有那[彼所緣]時無不說的理由",那完全不合理。但在諸無間緣分別中說"善對出起,不善對出起,唯作對出起"和"非果報非果報法諸蘊對出起"等,見到以出起名說在唯作速行之後有分與彼所緣。因此說"不見在任何處說在唯作之後有彼所緣處",那也完全不合理。具六支舍的漏盡者的寂靜行唯作速行也不是無擴散,因為如善速行它也引起粗顯身語加行。 [135]但在《清凈解》中說: 對疏說作答說"若也說在無記之後有彼所緣,則認為在小所緣中確定之後也有它轉起,因此不說在唯作速行之後有彼所緣"。那不好。
Na hi paṭṭhāne imasmiṃ vutte idaṃnāma maññeyyunti avuttaṃnāma atthi. Na ca arahā kusalaṃ aniccato dukkhato anattato vipassatītiādinā vipassanācāravasena vuttaṭṭhāne pañcadvārika parittārammaṇa vārapasaṅgo atthīti. Domanassa.La. Upekkhā sahagatāneva bhavanti. Na somanassasahagatāni. Kasmā, somanassa domanassānaṃ aññamaññaviruddhattā. Teneva hi paṭṭhāne tesaṃ itarītarānantarapaccayatā navuttāti. Etthaca kriyajavana domanassajavanāna meva anantaraṃ tadārammaṇa niyamaṃ dassentena therena itaresaṃ kusalākusalajavanānaṃ anantaraṃ pana tādiso niyamo natthīti dassito hoti. Tasmā aṭṭhannaṃ kāmakusalānaṃ aṭṭhannaṃ lobhamūlānaṃ dvinnaṃ mohamūlānanti aṭṭhārasannaṃ javanānaṃ anantaraṃ ārammaṇānurūpaṃ sabbāni tadārammaṇāni bhavaṅgāni ca pavattanti. Yebhuyyena pana akusalajavanānantaraṃ tadārammaṇaṃ ahetukameva. Dvihetukajavanānantaraṃ dvihetukameva. Tihetukajavanānantaraṃ tihetukamevāti ayaṃ yebhuyyaniyamo. Yassa pana dvihetukānivā tihetukānivā kusalajavanāni bahulaṃ samudācaranti. Tassa kadāci akusalajavanesu javitesu akusalānantaraṃpi dvihetukānivā tihetukānivātadārammaṇāni pavattanti. Yassa akusalajavanāni bahulaṃ samudācaranti. Tassa kadāci dvihetukesuvā tihetukesuvā kusalajavanesu javitesu kusalānantaraṃpi ahetukatadārammaṇāni pavattanti. Vuttañhetaṃ paṭṭhāne-ahetuke khandhe aniccato.La. Domanassaṃ uppajjati. Kusalākusale niruddhe sahetuko vipāko tadā rammaṇatā uppajjati. Ahetuko vipāko tadārammaṇatā uppajjatīti. Ekānihi tadārammaṇānināma paṭisandhijanakena ekena kammena nibbattānipi nānāvīthīsu nānāppakārāni honti. Pavatti vipākajanakehi pana nānākammehi nibbatthesu vattabbameva natthīti. Tasmāti yasmā domanassānantaraṃ somanassuppatti nāma natthi, tasmā. Somanassapaṭisandhikassāti catūsu somanassamahā vipākesu ekamekena gahita paṭisandhikassa sattassa. Tadārammaṇasambhavoti tadārammaṇuppatti kāraṇaṃ. Tadārammaṇuppatti yevavā. Yaṃkiñcīti iṭṭhāniṭṭhabhūtesu rūpārammaṇādīsu yaṃkiñci. Paricitapubbanti imasmiṃ bhaveyeva taṅkhaṇato purimakhaṇesu gahaṇa bahulatā vasena paricitaṃ. Abhiṇhasevitanti attho. Parittārammaṇanti parittadhammabhūtaṃ ārammaṇaṃ. Ārabbhāti ālambitvā. Upekkhāsahagata santīraṇanti dvīsu upekkhāsahagatasantī raṇesu iṭṭhe kusalavipākaṃ aniṭṭhe akusalavipākaṃ upekkhā sahagata santīraṇaṃ. Yesaṃ pana pakatiyā itarāni cattāri upekkhāsahagata vipākāni bahulaṃ pavattanti. Tesaṃ tānipi āgantukabhavaṅgaṃ nahontīti na vattabbāni. Aṭṭhakathāyaṃ pana mahādhammarakkhitattheravāde yebhuyyaniyamasote patitattā akusalajavanānurūpaṃ ahetukaṃ upekkhā santīraṇa dvaya meva vuttaṃ. Teneva hi parato theravādānaṃ vicāritaṭṭhāne akusalajavanānantaraṃ ahetuka tadārammaṇa meva dīpentassa tassa theravādassa aparipuṇṇavādabhāvaṃ dassetvā yadā kusalajavanānaṃ antarantarā akusalaṃ javati, tadā kusalāvasāne āciṇṇa sadisameva akusalāvasāne sahetukaṃ tadārammaṇaṃ yuttanti aṭṭhakathāyaṃ vuttaṃ. Tadārammaṇecayutte etaṃpi yujjatiyeva. Tasmā chapi upekkhāsahagatavipākāni āgantukabhavaṅgaṃ hontiyevāti daṭṭhabbaṃ.
這是巴利文的完整中文直譯: 因為在發趣論中說這個時不會認為那個而有不說。在依觀行方式說"阿羅漢以無常苦無我觀善"等處也無五門小所緣分的涉及。憂等只與舍俱,不與樂俱。為何?因為樂憂互相違背。因此在發趣論中不說它們互為無間緣。此中長老顯示只在唯作速行憂速行之後有彼所緣決定,顯示在其他善不善速行之後則無如是決定。因此在八欲界善、八貪根、二癡根等十八速行之後,隨順所緣而有一切彼所緣和有分轉起。但多分在不善速行之後彼所緣只是無因,在二因速行之後只是二因,在三因速行之後只是三因,這是多分決定。但對多起二因或三因善速行者,有時在不善速行已行后在不善之後也有二因或三因彼所緣轉起。對多起不善速行者,有時在二因或三因善速行已行后在善之後也有無因彼所緣轉起。因為在發趣論中說這個:"以無常等觀無因諸蘊,憂生起。善不善滅時有因果報以彼所緣性生起。無因果報以彼所緣性生起。"因為名為彼所緣雖由生結生的一業所生,在諸不同路中也有不同種類。但由生轉起果報的諸不同業所生則更無須說。"因此"即因為憂之後名為樂生起是沒有,因此。"樂結生者"即以四大果報樂之一所取結生的有情。"彼所緣可能"即彼所緣生起的原因或只是彼所緣生起。"任何"即在可意不可意的色所緣等中任何。"以前熟悉"即在此有中以此剎那前諸剎那多取而熟悉。意為數數習近。"小所緣"即成為小法的所緣。"緣"即所緣。"舍俱推度"即在二舍俱推度中,在可意是善果報,在不可意是不善果報舍俱推度。但對自性多起其他四舍俱果報者,它們也成為客有分則不應說。但在義注中依大法護長老說落入多分決定流故只說隨順不善速行的無因舍推度二。因此在後面諸長老說考察處,顯示顯明在不善速行之後只有無因彼所緣的那長老說的不圓滿性后,說"當善速行間間不善行時,則在善終如習慣,在不善終有因彼所緣適合",如在義注中說。在彼所緣適合時這也適合。因此應見六舍俱果報也必成為客有分。
Etthaca upekkhāpaṭisandhikassa tāva atimahantāti vibhūtesupi buddhavaṇṇādīsu abhiiṭṭhārammaṇesu domanassaṃ uppādentassa tadārammaṇasambhavo natthīti domanassa javanānantaraṃ bhavaṅgapātova hoti. Somanassapaṭisandhikassa pana sabbesupi iṭṭhāniṭṭhabhūtesu mahantesu avibhūtesuca chaḷārammaṇesu domanassa uppādentassa neva tadārammaṇasambhavo atthi. Nacamūlabhavaṅga sambhavoti katvā domanassānantaraṃ chasu upekkhāsahagatavipākesu yathārahaṃ ekaṃ āgantuka bhavaṅgabhāvena pavattati. Tathā tasseva buddhavaṇṇādīsu atiiṭṭhabhūtesu atimahantesu ativibhūtesuca chaḷārammaṇesuvā mahaggatapaññattīsuvā domanassaṃ uppādentassāti. Ettha ca yasmā abhidhamme dhātuvibhaṅge sabbadhammesuvā pana pathama samannāhāroti vuttaṃ. Mahāhatthipadopama sutteca ajjhatti kañceva āvuso cakkhu aparibhinnaṃ hoti. Bāhirāca rūpāāpātaṃ āgacchanti. Noca tajjo samannāhāro hoti. Neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yatoca kho āvuso ajjhattikañceva cakkhu aparibhinnaṃ hoti. Bāhirāca rūpā āpāta māgacchanti. Tajjoca samannāhāro hoti. Evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikañceva āvuso sotaṃ.La. Ghānaṃ.La. Jivhā.La. Kāyo.La. Mano aparibhinno hoti. Bāhirāca dhammā āpātaṃ āgacchanti. Noca tajjo samannāhāro hoti. Neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yatoca kho āvuso ajjhattikoceva mano aparibhinno hoti. Bāhirāca dhammā āpātaṃ āgacchanti. Tajjoca samannāhāro hoti. Evaṃ tajjassa viññāṇabhāgassa pātubhāvo hotīti vuttaṃ. Tasmā vīthicittānināma āvajjanenavinānauppajjanti. Sace āvajjanena dhammatovā kālabhovā yaṃyaṃ niyametvā āvajjitaṃ hoti. Taṃ tadeva tānipi gaṇhanti. Yadi aniyametvā yaṃkiñci āvajjitaṃ hoti. Tānipi āvajji tappakārameva gaṇhanti. Na pana ekāvajjana vīthiyaṃ sabbāni vīthicittāni āvajjanenavā aññamaññaṃvā dhammatovā kālatovā bhinnā lambaṇāni hontīti veditabbanti.
Ettha siyā. Yadi ce taṃ āgantukabhavaṅgaṃ ekavīthiyaṃ ādimhi āvajjanena āvajjitaṃ ārammaṇaṃ agahetvā aññaṃ yaṃ kiñci paricitapubbaṃ parittārammaṇaṃ ārabbha uppajjati. Evaṃ sati nirāvajjanaṃnāma etaṃ siyā. Āvajjanādīhica saddhiṃ dhammato kālato ca bhinnārammaṇaṃnāma siyāti. Saccaṃ, yathā pana maggavīthiyaṃ gotrabhuvodānāni phalasamāpattivīthiyaṃ phalāni nirodhato vuṭṭhahantassaca phalacittaṃ nirāvajjanameva honti bhinnārammaṇañca. Evametassapi natthi nirāvajjanatāya bhinnārammaṇatāyaca dosoti. Yañca ekasmiṃbhave bhavaṅgassa paṭisandhiyā saha dhammatoca ārammaṇa toca abhinnattaṃ tattha tattha vuttaṃ. Taṃpi mūlabhavaṅgaṃ sandhāya vuttaṃ. Idañca āgantukabhavaṅganti natthi dosoti. Tamanantaritvāti taṃ āgantukabhavaṅgaṃ attano anantarapaccayaṃ katvā. Vadanti ācariyā. Pāḷiyaṃ pana mahāaṭṭhakathāyaṃca etaṃ vidhānaṃ natthīti adhippāyo. Kāmāvacarajavanāvasāneyeva tadārammaṇaṃ icchanti. Na mahaggatānuttarajavanāvasāne. Kasmā iti ce. Kāmāvacara javanānaṃ eva savipphandanattā. Itaresañca avipphandanattā.
[136] Vibhāvaniyaṃ pana
『『Kāmataṇhā nidāna kammanibbattattā』』ti kāraṇaṃ vuttaṃ. Taṃ akāraṇaṃ.
這段巴利文的中文直譯如下: 首先在這裡,對於舍受結生者,即使在非常明顯的佛陀色身等極可意的所緣中生起憂受時,不會生起彼所緣,而是在憂受速行之後直接墮入有分。而對於喜受結生者,在一切可意不可意的大所緣及不明顯的六種所緣中生起憂受時,既不會生起彼所緣,也不會生起根本有分,因此在憂受之後,六種舍受相應的異熟識中隨其所應生起一個作為客有分而轉起。同樣地,對於喜受結生者在佛陀色身等極可意、極廣大、極明顯的六種所緣或大界法及概念法中生起憂受時也是如此。 在此,由於在阿毗達磨的界分別中說:"在一切法中首先是作意。"在大象足跡喻經中也說:"諸友,當內眼根未壞,外色塵現前,但若無相應作意,則不會生起相應的識分。諸友,當內眼根未壞,外色塵現前,且有相應作意時,則會生起相應的識分。諸友,內耳根...內鼻根...內舌根...內身根...內意根未壞,外法塵現前,但若無相應作意,則不會生起相應的識分。諸友,當內意根未壞,外法塵現前,且有相應作意時,則會生起相應的識分。"因此,路心若無作意則不會生起。若被作意通過法或時間確定了什麼,它們就會取那個所緣。若沒有確定而作意任何東西,它們也
這是一段巴利語經文的內容,主要討論了以下幾個要點:
-
關於舍俱結生者(upekkhāpaṭisandhikassa)的心路過程,當面對非常明顯的佛陀相貌等可意所緣時,若生起憂心,則無法生起彼所緣,而是直接墮入有分。
-
對於喜俱結生者(somanassapaṭisandhikassa),在面對任何可意或不可意的大所緣時,若生起憂心,既不會有彼所緣生起,也不會回到根本有分,而是生起一個與舍俱相應的異熟心作為客有分(āgantuka bhavaṅga)。
-
解釋了心路過程中的作意(samannāhāro)的重要性。根據阿毗達磨和大象跡喻經,意識的生起需要三個條件:
- 內在感官(如眼根等)完好
- 外在所緣(如色等)現前
-
相應的作意生起
-
文中強調心路心識離不開作意,如果作意確定了某個對象,隨後的心識也會取相同的對象。
-
最後討論了關於客有分的一些爭議問題,以及彼所緣只在欲界速行之後生起,而不在廣大和出世間速行之後生起的原因。
請注意,這是一個專業的佛教論述文字,涉及複雜的阿毗達磨理論,上述翻譯主要捕捉了核心意思,可能無法完全傳達原文的所有細微差別。
我會將這段巴利文完整翻譯成中文:
首先,對於舍俱結生者,當面對非常明顯的佛陀相貌等可意所緣時,若生起憂心,則無法生起彼所緣,而是在憂速行之後直接墮入有分。而對於喜俱結生者,在面對任何可意或不可意的大所緣,以及不明顯的六種所緣時,若生起憂心,既不會有彼所緣生起,也不會回到根本有分,因此在憂心之後會在六種舍俱異熟心中適當地生起一個作為客有分。同樣地,當他對佛陀相貌等極可意、極大或極明顯的六種所緣,或者廣大概念所緣生起憂心時也是如此。
在此,由於在阿毗達磨的界分別中說到"對一切法的最初作意",また在大象跡喻經中說:"諸友,當內在眼根未壞,外在色塵現前,但若無相應作意,則不會生起相應的識知。諸友,當內在眼根未壞,外在色塵現前,且有相應作意時,才會生起相應的識知。同樣地,諸友,內在的耳、鼻、舌、身、意根未壞,外在法塵現前,但若無相應作意,則不會生起相應的識知。當內在意根未壞,外在法塵現前,且有相應作意時,才會生起相應的識知。"因此,心路心識必須依靠作意才能生起。如果作意確定了某個法或時間,這些心識也會取那個所緣;如果作意未確定而取任何所緣,這些心識也會取與作意相同的所緣。應當瞭解在同一心路中,所有心路心識不會因作意、彼此之間、法或時間而取不同所緣。
這裡可能有疑問:如果那個客有分在一個心路開始時不取被作意所確定的所緣,而是取任何一個熟悉的欲界所緣,這樣的話,它就會成為無作意,而且會與作意等在法和時間上取不同所緣。確實如此,但就像在道心路中的種姓智和隨導智、在果定心路中的果心、從滅盡定出定者的果心是無作意且取不同所緣一樣,這種情況也不會有無作意和取不同所緣的過失。雖然在某些地方說到在一世中有分與結生在法和所緣上是相同的,那是針對根本有分而說的,這是客有分,所以沒有過失。
"隨其後"是指以該客有分為自己的無間緣,諸師如此說。但在聖典和大註疏中沒有這種說法,意思是他們認為彼所緣只在欲界速行之後生起,而不在廣大或出世間速行之後生起。為什麼呢?因為欲界速行有動搖性,而其他則無動搖性。
在《清凈解疏》中說:"因為是由欲愛為因的業所產生"這個理由。這是不合理的。
Apica abhiññāvajjitāni mahaggatānuttarajavanāni aparittārammaṇāni honti. Tadārammaṇāni pana parittārammaṇānevāti natesaṃ avasāne tadārammaṇuppatti pasaṅgo atthi. Abhiññājavanānica kānici parittārammaṇānipi santatarāni hontīti tesaṃpi avasāne taduppatti natthiyevāti.
[137] Etena
Ajanakattā janaka samānattābhāvatotiādipi paṭikkhittaṃ hoti.
Kāmāvacarasattānaṃeva tadārammaṇaṃ icchanti. Na rūpārūpasattānaṃ. Na hi tesu uppannānaṃ parittārammaṇānaṃpi kāmāvacarajavanānaṃ avasāne tadārammaṇuppatti atthi. Tadārammaṇūpa nissayassa kāma bhavaṅgassa abhāvato mahaggata bhavaṅgassa ca santa tarassa tadārammaṇa kiccā bhāvatoti. Cakkhuviññāṇa sota viññāṇāni pana rūpasattānaṃ cakkhusotaindriya pavattiānubhāvato sampaṭicchanasantīraṇānica dvāravīthibhede cittaniyamasiddhito rūpasattesu pavattanti yevāti. Kāmāvacaradhammesveva ārammaṇabhūtesu tadārammaṇaṃ icchanti, na mahaggatānuttarapaññattidhammesu. Ekantaparittārammaṇattā tadārammaṇānaṃ. Tesaṃ pana ekantaparittā rammaṇabhāve kāraṇaṃ heṭṭhā vuttamevāti.
[138] Vibhāvaniyaṃ pana
『『Aparicitattā』』ti kāraṇaṃ vuttaṃ. Taṃ akāraṇaṃ.
Cittañhi nāma vikappabalevā appanāpattabhāvanākammavisese vā sati nibbāne viya aparicitepi ārammaṇe pavattatiyevāti.
[139] Yañca vibhāvaniyaṃ
『『Kāmataṇhāyattakammajanitattāpī』』ti kāraṇaṃ vuttaṃ. Taṃpi heṭṭhā paṭikkhittameva. Teneva hi aṭṭhakathāyaṃ kiṃvā etāya yutticintāyāti vatvā sabbāni vibhāvaniyaṃ vutta kāraṇāni paṭikkhittānīti.
Kāme javana sattālambaṇānaṃ niyamesatīti kāmabhūmipariyāpannānaṃ javanānaṃ sattānaṃ ārammaṇānañca vasena tividhe niyame sati. Vibhūte timahanteca tadārammaṇamīritanti etena tadārammaṇaṃnāma pavattamānaṃ vibhūtārammaṇevā atimahantārammaṇe vā pavattatīti ayameva niyamo dassito. Na pana yattha tadā rammaṇaṃ pavattati. Etadeva vibhūtañca atimahantañca nāmāti niyamo. Tasmā uḷārakammanibbattānaṃ suvisadavatthukānaṃ rūpabrahmānaṃ uppannāvīthiyo yebhuyyena vibhūtārammaṇāeva atimahantā rammaṇāevaca hontīti veditabbā. Keci pana imamatthaṃ asallakkhetvā rūpārūpabhūmīsu vibhūtārammaṇavīthiyo atimahantārammaṇavīthiyoca nalabbhantīti vadanti. [Tadārammaṇaniyamo].
這段巴利文的完整中文直譯如下: 此外,除了神通作意之外的大界和出世間速行都是非有限所緣,而彼所緣只緣取有限所緣,因此在它們之後不會生起彼所緣。神通速行雖然有些也緣取有限所緣,但因為更寂靜,所以在它們之後也不會生起彼所緣。 137 由此而否定了"因為非能生故,因為無同等能生性"等說法。 只承認欲界有情有彼所緣,而不承認色無色界有情有彼所緣。因為在彼等生起的有限所緣的欲界速行之後也不會生起彼所緣,這是因為無彼所緣所依的欲界有分,而大界有分因為更寂靜所以不能執行彼所緣的作用。但是眼識和耳識在色界有情中因為眼根耳根的活動力而轉起,領受和推度也因為在門路心差別中有心的決定性而在色界有情中轉起。 只承認緣取欲界法為所緣時有彼所緣,而不承認緣取大界、出世間法和概念法時有彼所緣。因為彼所緣一定是有限所緣。關於它們一定是有限所緣的原因已如前述。 138 然而在《清凈疏》中說:"因為不熟悉"為理由。這不是理由。 因為名為心者,若有分別的力量、或得定的修習業的差別,即使在不熟悉的所緣如涅槃中也能轉起。 139 在《清凈疏》中所說的"因為是由欲愛所繫的業所生"的理由,這也如前已否定。因此在義注中說:"何必思考這些理由",由此否定了《清凈疏》中所說的一切理由。 欲界速行、有情和所緣的決定是說:當在欲地所攝的速行、有情和所緣三種決定中。所說的"彼所緣在明顯和極大的所緣中生起"是顯示彼所緣只在明顯所緣或極大所緣中生起的決定,而不是說凡是彼所緣生起的地方就叫做明顯和極大所緣。因此應知由殊勝業所生、有清凈依處的色界梵天所生起的路心,大多數都是明顯所緣或極大所緣。有些人不理解這個道理而說在色無色界中沒有明顯所緣路心和極大所緣路心。[彼所緣的決定]
140.Javanesucāti casaddo pana saddattho. Chakkhattu mevavā javanti. Pakatikālepi ārammaṇassa dubbalabhāve satīti adhippāyo. Aṭṭhakathāyaṃpi hi pakatikāle ārammaṇadubba laṭṭhāneeva kāmāvacarajavanānaṃ chakkhattuṃ pavatti vuttāti. Keci pana chakkhattunti idaṃ mucchākālavasena vuttanti maññanti. Mandavattiyanti maraṇāsannakāle bahucittakkhaṇātītakassa vatthussa dubbalattā itarakālesuca mudutarabhāvena kenaci upadduta bhāvena ajjhotthaṭabhāvenaca vatthussa dubbalattā tannissitānaṃ javanānaṃ mandībhūtavegatā vasena pavattikāle. Maraṇakālādīsūti maraṇāsannakāle mucchākāle visaññibhūta kāle atitaruṇakāleca, tattha mucchākālonāma asayha rūpehi dukkhadhammehi atibhūtānaṃ adhimattato karajakāyassa vihaññappattikālo. Visaññi bhūtakālonāma pītivegenavā niddābhibhūtatāyavā yakkhagahaṇenavā surāmadādi vasenavā pakatisaññāya vigatakālo. Atitaruṇakālonāma gabbhagatassavā sampatijātassavā dārakassa ajjhatta vatthūnaṃ atimudukālo. Tādisesu hi kālesu antarantarā chadvārikavīthiyo pavattamānāpi yebhuyyena paripuṇṇajavanavārā na pavattanti. Dvattivoṭṭhabbanikāvā catupañcajavanikāevavā pavattantīti. Etthaca dvattivoṭṭhabbanikavārā aṭṭhakathāyaṃ vuttā. Catupañca javanikavārā mūlaṭīkāyaṃ vuttā. Pañcavāramevāti idaṃ pana maraṇā sannakālavasena vuttaṃ. Namucchākālādivasena. Tañca khopākatikasattānaṃ vaseneva. Ye pana jhānasamanantaraṃvā paccavekkhaṇa samanantaraṃvā abhiññāsamanantaraṃvā cavantivā parinibbāyantivā. Tesaṃ jhānādīniyeva pañcavārato adhikānivā ūnānivā maraṇā sannajavanānināma hontīti daṭṭhabbaṃ. Ayañca attho upari maraṇuppattiyaṃ āvibhavissatīti. Bhagavato pana yamakapāṭihāriya kālādīsūti ettha aññesaṃpi mahāmoggalānattherādīnaṃ evarūpo lahuppavattikālo ādisaddena saṅgahitoti daṭṭhabbo. Vuttañhi visuddhimagge ayaṃ pana matthakapattā vasī bhagavato yamakapāṭihāriye labbhati. Aññesaṃvā evarūpe kāleti. Sakalena pana vākyena thapetvā yamakapāṭihāriyasadisaṃ lahuka pavattikālaṃ aññasmiṃ kāle bhagavatopi chavā sattavā paccavekkhaṇacittāni pavattanti. Aññesaṃ pana vattabbameva natthīti dasseti. Cattāri pañcavā paccavekkhaṇacittāni bhavantīti etthapi bhagavatopi lahukappavattiyaṃ pañca paccavekkhaṇacittāni bhavanti. Lahukatarapavattiyaṃ cattārīti atthopi yujjatiyeva.
Vibhāvaniyaṃ pana
Bhagavato cattāri aññesaṃ pañcapīti yuttaṃ viya dissatīti vuttaṃ.
這段巴利文的完整中文直譯如下: 140 在"速行中"的"和"字是連線詞的意思。或者說只有六次速行,這是指即使在正常時期所緣力弱時的意思。因為在義注中說在正常時期所緣力弱的地方欲界速行只生起六次。有些人認為"六次"是就昏迷時說的。"緩慢運轉"是指在臨終時因為已經過去許多心識剎那的依處變弱,或在其他時候因為依處變得柔弱、受到某種障礙、被壓制而變弱,導致依止它的速行力量減弱而轉起的時候。 "在臨終時等"是指臨終時、昏迷時、失去知覺時和極幼年時。其中昏迷時是指被難以忍受的痛苦法壓倒而色身受到極大傷害的時候。失去知覺時是指因喜悅的力量、或被睡眠所征服、或被夜叉所附、或因醉酒等而失去正常知覺的時候。極幼年時是指胎兒或初生嬰兒的內在依處極其柔軟的時候。因為在這些時候,雖然間或生起六門路心,但大多數不會生起完整的速行輪,只會生起二三個確定或四五個速行。 在此,義注中說有二三個確定的輪,根本復注中說有四五個速行的輪。"只有五次"是就臨終時說的,不是就昏迷時等說的。而且這只是就一般有情而言。那些在禪那之後、觀察之後、神通之後死亡或般涅槃的人,他們的臨終速行是禪那等五次以上或以下,應當這樣理解。這個道理將在下面死亡生起的地方明瞭。 "在世尊雙神變時等"中,以"等"字包攝其他如大目犍連長老等也有這樣的迅速轉起時。因為在清凈道論中說:"這個圓滿自在在世尊的雙神變中可得,或其他這樣的時候。"以整句話顯示除了像雙神變那樣的迅速轉起時之外,在其他時候即使是世尊也有六或七個觀察心生起,更不用說其他人了。在"有四或五個觀察心"中,意思也可以是世尊在較快的轉起中有五個觀察心,在更快的轉起中有四個。 然而在《清凈疏》中說:"看起來合理的是世尊有四個,其他人有五個。"
Tattha yamakapāṭihāriyaṃ karonto bhagavā aggikkhandhaudaka dhārādīnaṃ dvinnaṃ dvinnaṃ pāṭihāriyānaṃ pavattanatthaṃ pathamaṃ tejokasiṇe pādakajjhānaṃ samāpajji. Tato dve jhānaṅgāni paccavekkhi. Tato uparimakāyato aggikkhandho pavattatūti adhiṭṭhāsi. Tato tasmiṃyeva kasiṇe abhiññaṃ samāpajji. Abhiññāvasena uparimakāyato aggikkhandho pavattati. Tato āpokasiṇe pādakajjhānaṃ samāpajji. Tato dve jhānaṅgāni paccavekkhi. Tato heṭṭhimakāyato udakadhārā pavattantūti adhiṭṭhāsi. Tato tasmiṃyeva kasiṇe abhiññaṃ samāpajji. Abhiññāvasena heṭṭhima kāyato udakadhārā pavattanti. Sesayamakesupi eseva nayo. Etthaca lahukappavattiyā icchitattā dve dve paccavekkhaṇavārā catupañcajavanikāeva bhavanti. Dvinnañca javanavārānaṃ antarā dve eva bhavaṅgāni bhavanti. Tānica dve pāṭihāriyāni passantānaṃ ekappahāreneva pavattāni viya paññāyantīti. Etarahi pana keci ādikammikajjhānapaccavekkhaṇesupi cattāri pañcavājavanāni vadanti. Ādikammikassāti yogakammasiddhiyā ādimhi niyuttassa. Pathamaṃ uppannā appanā pathamakappanā. Tassaṃ pathamakappanāyaṃ. Ādikammikaappanāvīthiyanti attho. Tadā hi sabbānipi mahaggatajavanāni puna āsevanābhāvato paridubbalāni hontīti ekavārameva javantīti. Abhiññājavanāni pana iddhivikubbanādi. Kiccasiddhiyāeva payuttānīti kiccasiddhito paraṃ kattabbābhāvato ādikammikakālepi vasībhūtakālepi ekavārameva javantīti vuttaṃ abhiññājavanānica sabbadāpīti. Yathāca abhiññājavanādi evaṃ maggajavanānipi taṃ taṃ kilesappahānakiccasiddhito paraṃ kattabbā bhāvato ekavārameva javantīti vuttaṃ cattāro pana.La. Eka cittakkhaṇikāvāti. Athavā, maggacetanāya anantarikaphalattā sakiṃ uppanneyeva magge phalassavāro āvatoti natthi maggacittassa punuppattiyā okāsoti vuttaṃ cattāro pana.La. Ekacittakkhaṇikāvāti. Javanuppattiyā pakatiyā sattakkhuparamattā mandassa pañcamaṃ uppannamaggato paraṃ dve phalacittāni uppajjanti. Tikkhassa catutthaṃ uppannamaggato paraṃ tīṇīti vuttaṃ tato paraṃ.La. Uppajjantīti. Nirodhasamāpattikāle pana pubbabhāgeyeva tādi sassa payogābhisaṅkhārassa katattā dvinnaṃ vārānaṃ upari cittappavatti natthīti vuttaṃ nirodha.La. Javatīti. Etthaca dvikkhattunti idaṃ ukkaṭṭha niddesavasena vuttaṃ. Ekaṃvā dvevā cittavāre atikkamitvā acittako hotīti hi vuttaṃ. Catutthāruppajavananti anāgāmino kusalabhūtaṃ arahato kriyabhūtaṃ nevasaññānāsaññā yatana javanaṃ. Vuṭṭhānakāleca nirodhassa nisandamattattā ekavārameva vajanaṃ pavattatīti vuttaṃ vuṭṭhānakālecātiādi. Tattha anāgāmi phalaṃvā arahattaphalaṃvāti anāgāmiphalevā arahattaphalevā. Bhāvena bhāvalakkhaṇe hetaṃ paccattavacanaṃ. Tenāha niruddheti. Sabbatthāpi samāpattivīthiyanti jhānasamāpatti phalasamāpattivasena sakalāyapi samāpattivīthiyaṃ. Bhavaṅgasotoviya vīthiniya mo natthīti idaṃ ciṇṇavasībhūtakālaṃ sandhāya vuttaṃ. Akatā dhikārassa pana jhānasamāpattiyaṃ ādito paṭṭhāya dve tīṇi cattārītiādinā jhānajavanāni anukkamena vaddhamānāni pavattanti. Katā dhikārānaṃ pana mahāpurisajātikānaṃ paṭiladdhakālato paṭṭhāya ciṇṇavasībhāvāneva honti. Tathā phalajavanānica sabbesaṃpi phalaṭṭhānanti daṭṭhabbaṃ.
這段巴利文的完整中文直譯如下: 在此,世尊在顯現雙神變時,爲了顯現火聚和水流等兩兩神變,首先入火遍定作為基礎禪那。然後觀察兩個禪支。之後決意"愿上半身放出火聚"。然後就在那個遍處入神通。以神通力使上半身放出火聚。然後入水遍定作為基礎禪那。然後觀察兩個禪支。之後決意"愿下半身流出水流"。然後就在那個遍處入神通。以神通力使下半身流出水流。其他雙神變也是這個方法。 在此,因為要迅速轉起,所以兩個兩個觀察輪只有四五個速行。兩個速行輪之間只有兩個有分。那兩個神變在觀看者看來似乎是同時顯現的。 現在有些人說即使在初學者觀察禪那時也有四或五個速行。"初學者"是指在修習業開始時已確立的人。"最初生起的安止"是指第一次安止。"在那最初安止中",意思是初學者安止路心。因為那時一切大界速行因為沒有重複練習而都很弱,所以只生起一次速行。但是神通速行則因為只爲了成就神變等作用而修習,所以在成就作用之後沒有其他所作,因此即使在初學時或已熟練時也只生起一次速行,所以說"神通速行在任何時候"。 如同神通速行等,道速行也因為在成就斷除各自煩惱的作用后沒有其他所作,所以只生起一次速行,因此說"四個...一心剎那"。或者說,因為道思是無間的果,一旦道生起就輪到果生起,所以道心沒有再生起的機會,因此說"四個...一心剎那"。因為速行生起通常最多七次,所以鈍根者在第五道生起後生起兩個果心,利根者在第四道生起後生起三個果心,因此說"此後...生起"。 在入滅定時,因為在前行時已經作了如此的加行準備,所以在兩輪之上沒有心的轉起,因此說"滅定...速行"。在此"兩次"是就最勝說的,因為說"過了一或兩個心輪就成為無心"。"第四無色速行"是指阿那含的善性或阿羅漢的唯作性非想非非想處速行。在出定時因為只是滅定的餘勢,所以速行只生起一次,因此說"在出定時"等。其中"阿那含果或阿羅漢果"是在阿那含果或阿羅漢果,這是以狀態表示狀態的主格。因此說"在滅時"。"在一切定路心中"是指在禪那定和果定的一切定路心中。"如有分流般沒有路心的決定"是就已練習熟練時說的。對於未修習的人,在禪那定中從開始就有兩個三個四個等禪那速行次第增加而轉起。但是對於已修習的大人種性者,從證得時起就已經練習熟練。應知果速行對一切得果者也是如此。
Bahūnipīti pisaddo sampiṇḍanattho. Tena ādikammikakālādīsu ekavārādivasenapi avasesānaṃ pavattiṃ sampiṇḍetīti. [Jānaniyamo].
這段巴利文的完整中文直譯如下: "很多也"中的"也"字是總括的意思。以此總括其餘在初學時等以一次等方式的轉起。[速行的決定]。 provided by EasyChat
- Evaṃ pubbāparaniyāmavasena vīthicittānaṃ pavattiṃ dassetvā idāni puggalabhedavasena bhūmibhedavasenaca tesaṃ pavattiṃ dassento duhetukānantiādimāha. Paṭisandhiviññāṇasahagatā dve hetuyo etesanti duhetukā. Catūhi ñāṇavippa yuttamahāvipākehi gahitapaṭisandhikā. Dvīhi pana ahetuka vipākehi gahita paṭisandhikā ahetukā natthi paṭisandhihetu etesanti katvā. Tesaṃ dvinnaṃpi vipākāvaraṇasabbhāvato mahagga tajjhānānipi tāva nuppajjanti. Kuto lokuttarāni. Kriyajavanāni pana khīṇāsavānameva āvenika bhūtānīti vuttaṃ kriyajavanāni cevaappanājavanānica na labbhantīti. Tattha vipākā varaṇaṃ nāma ahetuka paṭisandhikatā dvihetuka paṭisandhikatāca. Tathā ñāṇasampayuttavipākānica sugatiyanti sugati bhave pariyāpannānaṃ tesaṃ dvinnaṃ tathā ñāṇampayuttamahāvipākānica na labbhantīti attho. Etthaca sugatiyanti etena duggatipariyāpanne ahetuka puggale nivatteti. Na hi tesaṃ imasmiṃ vākye itaresaṃ anuññātāni ñāṇavippayuttavipākānipi labbhantīti. Tenāha duggati yaṃ panātiādi. Tattha duggatiyaṃ pariyāpannānaṃ ahetukānaṃ ñāṇasampayuttavipākānica ñāṇavippayuttāni mahāvipākānica na labbhantīti paripuṇṇa yojanā daṭṭhabbā. Ettha siyā. Kasmā panettha sugatipariyāpannānaṃ ahetukānaṃ cattāri ñāṇasampayuttavipākāni duggatipariyāpannānañca aṭṭhapi sahetuka mahāvipākāni na labbhantīti vuttaṃ. Nanu paṭṭhāne sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayoti vuttaṃ. Ettha hi ekasmiṃ bhave ekassa sattassa kadāci sahetukaṃ bhavaṅgaṃ kadāci ahetukaṃ bhavaṅganti evaṃ mūlabhavaṅge pavattibhedo natthīti katvā sahetukaṃ bhavaṅganti idaṃ tadārammaṇasaṅkhātaṃ āgantukabhavaṅgaṃ sandhāya vuttanti viññāyati. Sahetukantica sāmaññavacanattā dvihetukaṃ tihetukañca tadārammaṇaṃ viññātabbaṃ hoti. Ahetukassa bhavaṅgassāti idha pana tassa tadārammaṇassa anantaraṃ uppannaṃ mūlabhavaṅgameva adhippetaṃ. Idhapi sāmaññavacanattā dvīsu a- ahetukabhavaṅgesu yaṃkiñci gahetabbamevāti. Tasmā dvinnaṃ ahetukānaṃpi aṭṭhasahetuka tadārammaṇānipi labbhamānānieva siyuṃ. Duhetukānaṃ pana vattabbameva natthīti. Vuccate, ahetu kesu tāva duggatipariyāpannānaṃ sahetukatadārammaṇasambhavo sabbaaṭṭhakathāsu paṭikkhitto. Tasmā ahetukassa bhavaṅgassāti idaṃ kusalavipākabhūtaṃ ahetukabhavaṅgaṃ sandhāya vuttanti yuttaṃ. Ayañhi paṭṭhāne dhammatā. Yadidaṃ yathālābhagahaṇanti. Itarathā sabbaaṭṭhakathāvirodho siyāti. Yathāca kusalānaṃ yogasādhanīyattā pavattiyaṃpi yogakammavasena ñāṇayogo hoti. Na tathā vipākānaṃ. Tesaṃ pana ayogasādhanī yattā pavattiyaṃ bhavaṅgañāṇasaṅkhātena upanissayaññāṇena vinā ñāṇayogo na sambhavati. Tasmā sahetukaṃ bhavaṅganti idhapi ñāṇavippayuttabhūtaṃ sahetukatadārammaṇameva gahetuṃ yuttanti katvā dvihetukānaṃ ahetukānañca ñāṇasampayuttatadārammaṇa paṭikkhepo therena katoti. Ācariyabuddhadattattherena pana yena vipākacittena paṭisandhiṃ gaṇhanti. Tena sadisaṃ vā tato hīnaṃ vā tadārammaṇaṃ tesaṃ sambhavati. Na paṇītanti katvā dvinnaṃpi ahetukānaṃ aṭṭhamahāvipākāni paṭikkhipitvā sattatiṃsacittapaṭi lābho vutto. So pana yathā vuttapaṭṭhānapāḷiyā virujjhati.
這段巴利文的完整中文直譯如下: 141 如此顯示了依前後決定的路心轉起后,現在爲了顯示依人的差別和地的差別而有的轉起,說"二因者"等。"二因者"是說與結生識俱行的有二因,即以四個離智大異熟心得結生者。而以二個無因異熟心得結生者為"無因者",因為他們沒有結生因。對於這兩種人,因為有異熟障礙,所以首先大界禪那都不會生起,更何況出世間法。而唯作速行只屬於漏盡者,因此說"不得唯作速行和安止速行"。 其中異熟障礙即是無因結生性和二因結生性。同樣,"在善趣中"是說在善趣有中攝的那兩種人也不得智相應大異熟。在此,"在善趣中"這句排除了惡趣攝的無因人,因為他們連此句所允許的智不相應異熟也不得。因此說"但在惡趣中"等。其中應知完整的解釋是:惡趣攝的無因者不得智相應異熟和智不相應大異熟。 在此可問:為什麼說善趣攝的無因者不得四個智相應異熟,惡趣攝者不得八個有因大異熟?難道在發趣論中不是說"有因有分是無因有分的無間緣"嗎?因為在此,考慮到在一生中一個有情的有分不會有時是有因有分有時是無因有分這樣的根本有分差別,所以理解"有因有分"是就稱為彼所緣的客有分說的。由於"有因的"是一般用語,應知包括二因和三因的彼所緣。而"無因有分"在此則意指那彼所緣之後生起的根本有分。在此也因為是一般用語,所以在兩種無因有分中應取任何一種。因此,兩種無因者也應得八個有因彼所緣,更不用說二因者了。 回答說:首先,在所有義注中都否定了惡趣攝無因者有有因彼所緣的可能。因此,"無因有分"這句適合理解為就善異熟無因有分說的。這是發趣論中的法則,即如所得而取。否則將與所有義注相違。又如善法因為是修習所成就,所以在轉起時也依修習業而有智的結合。異熟則不然,因為它們是非修習所成就,所以在轉起時若無稱為有分智的親依止智就不可能與智結合。因此,"有因有分"在此也適合只取智不相應的有因彼所緣,基於此而長老否定二因者和無因者有智相應彼所緣。 然而覺音長老說:他們以何種異熟心得結生,就得與之相同或較劣的彼所緣,不得殊勝的,因此否定兩種無因者有八大異熟而說有三十七心。但這與前述發趣論的經文相違。
Apare pana yathā ahetukānaṃ sugatipariyāpannānaṃ dvihetuka tadārammaṇaṃ hoti. Evaṃ dvihetukānaṃpi tihetukatadārammaṇaṃ sambhavatīti vadanti. Taṃ yuttaṃviya dissati. Aṭṭhakathāyañhi katthaci tesaṃ dvinnaṃpi avisesena aṭṭhamahāvipākapavatti vuttāti. Paṭisandhiviññāṇa sahagatā tayo hetū etesanti tihetukā. Te pana kāmarūpārūpavasena tividhā honti. Puthujjano aṭṭhaariyācāti navavidhā. Tesu khīṇāsavānaṃ kusalākusala javanānica nalabbhanti. Sabbaso anusayapahānena sabbesaṃ kusalākusalānaṃ saha niruddhattā anusaya paṭibaddho hi tesaṃ tabbhāvoti. Tathāsaddo pakkhantarattho. Apariniṭṭhitasikkhākiccatāya sikkhanasīlayuttā sattaariyā sekkhānāma. Idha pana tayo heṭṭhimaphalaṭṭhā adhippetā. Tesañhi ādito sotāpattimaggeneva diṭṭhivicikicchānaṃ pahīnattā taṃ sahagatāni pañcajavanāni nalabbhantīti. Anāgāmipuggalānaṃ pana paṭighajavanānica na labbhanti. Anāgāmimaggena pahīnattā. Maggassa pana ekacittakkhaṇikattā. Catunnaṃ maggaṭṭhānaṃ paccekaṃ yathāsakaṃ maggajavanānieva labbhanti. Uparimānañca phalānaṃ heṭṭhimehi puggalehi anamigatattā heṭṭhimānañca uparimesu puggalantaresu anuppajjanato catunnaṃ phalaṭṭhānaṃpi paccekaṃ yathāsakaṃ phalajavanānieva labbhantīti vuttaṃ lokuttara.La. Samuppajjantīti. Etthaca uparimagge āgate heṭṭhimamaggānubhāvassa sabbaso paṭipassaddhivasena uparimānaṃ puggalantaratāsiddhi veditabbāti. Idāni tesaṃ tesaṃ puggalānaṃ pārisesato labbhamānavīthicittāni dassetuṃ gāthamāha. Pariniṭṭhi tasikkhākiccattā natthi sikkhitabbakiccaṃ etesanti asekkhā. Khīṇāsavā. Tesaṃ tevīsatikāmavipāka vīsatikriya arahattaphala vasena catucattālīsa vīthicittāni sambhavā yathāsambhavaṃ uddise. Sattannaṃ sekkhānaṃ diṭṭhivicikicchājavanavajjitānaṃ sattannaṃ akusalānaṃ ekavīsatiyā kusalānaṃ tevīsatiyā kāmavipākānaṃ tiṇṇaṃ heṭṭhimaphalānaṃ āvajjanadvayassaca vasena chapaññāsa vīthicittāni sambhavā uddise. Avasesānaṃ catunnaṃ puthujjanānaṃ kāmavipāka lokiyakusalākulāvajjana dvayavasena catupaññāsa vīthicittāni sambhavā uddiseti yojanā. Puggala bhedena vīthicittānaṃ bhedo puggalabhedo.
這段巴利文的完整中文直譯如下: 但其他人說:如同善趣攝的無因者有二因彼所緣,同樣二因者也可能有三因彼所緣。這看起來似乎合理。因為在義注中某些地方說這兩種人都不加區別地有八大異熟生起。 "三因者"是說與結生識俱行的有三因。他們依欲界、色界、無色界而有三種。凡夫和八種聖者成為九種。其中漏盡者不得善不善速行,因為由於完全斷除隨眠而一切善不善都已滅盡,因為它們的存在是與隨眠相連的。"同樣"字表示另一方面。 七聖者因為修習事未完成而有修習性質,稱為有學。在此是指得三種較低果者。因為他們最初以預流道斷除了見和疑,所以不得與之俱行的五種速行。而阿那含人也不得瞋恚速行,因為已被阿那含道斷除。因為道只有一心剎那,所以四種道位者各自只得其相應的道速行。又因為上位果是較低的人未達到的,而較低果在上位補特伽羅之間不會生起,所以說四種果位者各自也只得其相應的果速行,因此說"出世間...生起"。在此應知因為得上位道時下位道的力量完全止息而成就上位補特伽羅性。 現在爲了顯示那些補特伽羅由余剩得到的路心而說偈頌。"無學"是說因為修習事已完成而無需修習的漏盡者。對他們,應說二十三欲界異熟、二十唯作、阿羅漢果這四十四種路心隨其所應而生起。對七有學,除去見疑速行的七不善、二十一善、二十三欲界異熟、三下位果和兩種轉向,這五十六種路心隨其所應而生起。對其餘四種凡夫,應說欲界異熟、世間善不善和兩種轉向這五十四種路心隨其所應而生起,這是解釋。依補特伽羅差別而有路心的差別稱為補特伽羅差別。
- Sabbānipi vīthicittāni upalabbhanti puggalānaṃ dvārānañca ettheva paripuṇṇasambhavato. Yathārahanti taṃ taṃ bhūmipuggalānaṃ uppattiarahānurūpaṃ. Rūpāvacarabhūmiyaṃ vajjitabbesu soḷasavīthi cittesu channaṃ cittānaṃ uparivākye vuccamānattā paṭighajavana tadārammaṇa vajjitānīti vuttaṃ. Arūpāvacarabhūmiyaṃ pathamamagga rūpāvacarahasana heṭṭhimāruppavajjitāni paṭighajavana tadārammaṇavajjitānica vīthi cittāni labbhantīti yojanā. Etthāpi vajjitabbesu aṭṭhatiṃsa vīthicittesu soḷasannaṃ cittānaṃ uparivuccamānatā daṭṭhabbā. Sabbatthāpīti sabbāsupi rūpārūpabhūmīsu. Taṃtaṃ pasādarahitānaṃ taṃtaṃdvārikavīthicittānina labbhantevāti rūpāvacarabhūmiyaṃ tāva ghānādittayaṃ natthīti ghānajivhākāyapasāda rahitānaṃ rūpībrahmānaṃ ghāna jivhākāyadvārikāni cha vīthicittāni nalabbhanteva. Yāni sandhāya channaṃ cittānaṃ uparivākye vuccamānattāti heṭṭhā vuttaṃ. Arūpabhūmiyaṃ pana pañcapi pasādā natthīti pañcadvārikāni dvipañcaviññāṇa manodhā tuttika santīraṇattayavasena soḷasavīthicittāni nalabbhanteva. Yāni sandhāya soḷasannaṃ cittānaṃ upari vuccamānatāti vuttaṃ. Kāmabhūmiyaṃ pana taṃtaṃ pasādarahitatā jaccandhādīnaṃ vasena yo jetabbā. Kāme asīti vīthicittāni yathārahaṃ labbhare labbhanti. Rūpe catusaṭṭhi tathā yathārahaṃ labbhare. Arūpe dve cattālīsa yathārahaṃ labbhareti yojanā. Etthaca brahmalokevā upari chakāmāvacara devalokesuvā aniṭṭhārammaṇāni nāma natthi. Tasmā rūpāvacarabhūmiyaṃ catunnaṃ akusalavipākānaṃ labbhamānatāvacanaṃ tattha ṭhatvāvā idha āgantvāvā idha anaṭṭhehi rūpasaddehi samāgacchantānaṃ vasena daṭṭhabbaṃ. Keci pana idha āgatānaṃyeva brahmānaṃ aniṭṭhārammaṇasamāyogo hotīti thāni cattāri rūpabhūmiyaṃ laddhānināma na honti. Tasmā tattha saṭṭhiyeva vīthicittānīti vadanti. Taṃ na yujjati. Idha āgatānaṃyeva uppannānipi brahmattabhāve uppannattā brahmaloke uppannāni icceva vattabbattā. Naca tattha ṭhitāpi idha aniṭṭhāni nagaṇhanti. Dūrepi ārammaṇaṃ gahetuṃ samatthattā brahmānanti.
[140] Yañca vibhāvaniyaṃ
Tassa vādassa paṭikkhipanatthaṃ vuttaṃ 『『idha pana tattha ṭhatvāpi imaṃ lokaṃ passantānaṃ aniṭṭhārammaṇassa asambhavo na sakkā vattu』』nti. Tena tattha ṭhatvā imaṃ lokaṃ passantānaṃ uppannāni tāni cattāri cittāni tattha laddhānināma honti. Idha āgatānaṃ uppannāni idha laddhānināma hontīti anuññātaṃ hoti. Tañca na yuttaṃ.
Taṃ taṃ bhūmipariyāpanne sattasantāne uppannānieva taṃtaṃbhūmiyaṃ uppannānīti siddhattā. Iccevantiādi mahānigamanaṃ. Yathāsambhavanti taṃ taṃ bhūmipuggaladvārārammaṇesu sambhavānurūpaṃ. Bhavaṅgena antaritā bhavaṅgantaritā. Yāvatāyukanti tasmiṃ tasmiṃ bhave bhavanikanti vīthito paṭṭhāya yattakaṃ kālaṃ jīvitasantānaṃ pavattati. Tattakaṃ kālanti attho. Abbhocchinnā pavattati asati nirodha samāpattiyanti adhippāyo.
Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa
Catutthavaṇṇanāya vīthi saṅgahassa
Paramatthadīpanā niṭṭhitā.
Vīthimutta saṅgaha paramatthadīpanī
這段巴利文的完整中文直譯如下: 142 一切路心都在這裡得到,因為補特伽羅和諸門在此完全具足。"隨其所應"是依各地各補特伽羅生起的適應性。在色界地中,應除去的十六種路心中有六種心將在後文說到,所以說除去瞋恚速行和彼所緣。在無色界地中,得到除去初道、色界微笑、下位無色以及除去瞋恚速行和彼所緣的路心,這是解釋。在此也應知在應除去的三十八種路心中有十六種心將在後文說到。 "在一切處"是在一切色無色地中。因為缺乏各種凈色所以不得各種門的路心,即在色界地中首先沒有鼻等三種,所以缺乏鼻舌身凈色的色界梵天不得鼻舌身門的六種路心。關於這些如前所說"有六種心將在後文說到"。而在無色界地中五種凈色都沒有,所以不得五門的二種五識、意界三種、推度三種共十六種路心。關於這些如所說"有十六種心將在後文說到"。但在欲界地中,應依生盲等缺乏各種凈色者而配合。 在欲界隨其所應得八十種路心。同樣在色界隨其所應得六十四種。在無色界隨其所應得四十二種,這是解釋。在此,在梵天界或上面的六慾界天中沒有所謂不可意所緣。因此,說色界地中得四種不善異熟,應視為或住在那裡或來到這裡而遇到這裡的不可意色聲的情況。但有些人說只有來到這裡的梵天才遇到不可意所緣,所以那四種在色地中不算是得到的,因此說那裡只有六十種路心。這不合理,因為即使是來到這裡所生起的也因為是在梵天身中生起而應說是在梵天界生起的。而且住在那裡的人也不取這裡的不可意所緣,因為梵天能取遠處的所緣。 [140]在《清凈疏》中爲了否定那種說法而說:"在此不能說住在那裡看這個世界的人不可能有不可意所緣。"由此允許住在那裡看這個世界而生起的那四種心稱為在那裡得到的,來到這裡生起的稱為在這裡得到的。這也不合理。 因為已成立只有在各地所攝的有情相續中生起的才是在各地生起的。"如此"等是大結論。"隨其所應"是依各地各補特伽羅諸門所緣的可能性。"為有分所間隔"是被有分心間隔。"盡其壽量"的意思是:在那個生存中從有分意欲的路心開始,有多長時間生命相續轉起,就有多長時間,意指除了入滅定外。 如此名為《勝義燈》的《攝阿毗達摩義論》 第四註釋路心攝的 勝義燈竟。 離路心攝勝義燈。
- Evaṃ pavattikāle pavattisaṅgahaṃ dassetvā idāni paṭisandhiyaṃ pavattisaṅgahaṃ dassetuṃ ādigātha māha. Evaṃ vuttanayena pavattiyaṃ pavattisaṅgahonāma vīthicittavasena udīritokathito. Idāni sandhiyaṃ pavattisaṅgaho nāma vīthimutta cittānaṃ vasena vuccatīti yojanā. Etthaca paṭisandhiyaṃ cittacetasikānaṃ pavattiyā kathitāya tato paraṃ bhavaṅgakāleca cutikāleca tesaṃ pavatti kathitāyeva hotīti katvā sandhiyamicceva vuttaṃ.
[141] Vibhāvaniyaṃ pana
Parato maraṇuppattiyaṃ pathamaṃ cutiṃ dassetvā pacchā anantare paṭisandhiyā vakkhamānattā idha sandhiggahaṇena atītā nantara cutipi gahetabbāti adhippāyena yaṃ vuttaṃ 『『tadāsannatāya taṃgahaṇeneva gahitacutikālecā』』ti. Taṃ na yujjatiyeva.
Vīthimuttānañhi visayappavattināma atītānantarabhave maraṇuppattiyaṃeva siddhāti ekasmiṃ bhave visayappapattiyā saha tesaṃ paṭisandhipamukhānaṃ vīthimuttacittānaṃ pavattidassanatthaṃeva tāya atītānantaracutiyā saddhiṃ maraṇuppattividhānaṃ therena dassitanti. Bhavanti sattā saṅkhārāca etāsūti bhūmiyo. Ayoti vaḍḍhi. Atthato pana sukhaṃca sukhahetu sukhapaccayāca veditabbā. Yebhuyyena tato ayato apagatā ettha nibbattā sattāti apāyo. Soeva bhūmīti apāyabhūmi. Oḷārikena kāmarāgena kāmīyatīti kāmo. Gantabbā upagantabbāti gati. Gacchanti sattā etthātivā gati. Anekavidhasampattīnaṃ adhiṭṭhānatāya sobhaṇāgati sugati. Kāmoca so sugaticāti samāso. Natthi yathāvutto ayo etthāti nirayo. Niccaṃ vā rayanti kampanti phandanti sattā dukkhappattā etthāti nirayo. Manussā viya uddhaṃ uccā ahutvā tiro añcitā āyatāti tiracchānā. Yuvanti nānā vaṇṇasaṇṭhānāpi sattā samānajātitāya ekībhūtāviya honti etāyāti yoni. Jāti.
Vibhāvaniyaṃ pana
Khandhānaṃ pavattivisesoti vuttaṃ.
Tiracchānānaṃ yoni tiracchānayoni. Pecca itā gatāti petā. Ito apakkamma cavitvā bhavantare gatāti attho. Yekeci kālaṅkatā. Divaṅgatāpi hi loke kālaṅkatā petāti vuccanti. Idha pana sukhasamussayato pecca pakaṭṭhaṃ pavāsaṃ dūraṃ gatāti atthena yāva tato na muccanti. Tāva niccaṃ dukkhappattā lakkhaṇasaṃyuttādīsu āgatā tatīyā apāyikasattā adhippetā. Petānaṃ samūho petti. Pettiyā visayoti petti visayo. Visayotica pavattideso vuccati. Asurakāyoti ettha surā vuccanti upari devā suranti iddhivisesehi dibbanti, suṭṭhuvā ramanti kāmasukharatiṃ paccanubhavantīti katvā. Na surāti asurā. Vepacitti pahārādādayo sandhāya surapaṭipakkhā sura sadisāvāti attho. Viyaṅkaramātā uttaramātādayo vini pātike sandhāya khuddakasurā cūḷakasurāti attho. Yamarājā dayo vemānikapete sandhāya ekadesena surasadisāti attho. Vemānikapetāpi hi katthaci asurakāyāti āgatā. Lokantarika nerayike sandhāya sabbaso suraguṇa rahitāti attho. Tepi hi buddhavaṃsanidānaṭṭhakathāyaṃ jātidukkha niddesesuca asurakāyāti vuttā. Tathā kālakañcikapete sandhāya sabbaso surabhāvarahitāti attho. Iti pañcannaṃ asurānaṃ vasena atthavibhāgo veditabbo. Dibbā vata bhokāyā parihāyissanti, paripūrissanti asurakāyāti imasmiṃ suttapade cattāropi apāyā asurakāyāti aṭṭhakathāyaṃ vaṇṇitā.
這段巴利文的完整中文直譯如下: 143 如此顯示了轉起時的轉起攝后,現在爲了顯示結生時的轉起攝而說初偈。如所說方式的轉起中的轉起攝即是依路心而說明的。現在結生時的轉起攝即是依離路心而說的,這是解釋。在此,因為說了結生時心心所的轉起,從那以後在有分時和死亡時它們的轉起也就說了,所以只說"在結生"。 [141]但在《清凈疏》中因為意欲"因為後面在死亡生起處先顯示死亡后才說緊接的結生,所以這裡以結生攝也應包攝前一生的死亡"而說"在死亡時等也因為接近而以彼攝所攝",這完全不合理。 因為離路心的境轉起是在前一生死亡生起時才成就的,所以長老顯示與前一生死亡一起的死亡生起規則只是爲了顯示在一生中與境得到一起的以結生為首的離路心的轉起。"地"是有情和諸行存在之處。"利"是增長。但從意義上應知是樂和樂因樂緣。"苦趣"是大部分離開那增長而生於此的有情。它就是地故為"苦趣地"。"欲"是被粗欲貪所欲求的。"趣"是應去、應趨向的,或是有情去處。因為是各種圓滿的依處而為"善趣"。複合詞為"欲界善趣"。"地獄"是沒有如前所說的利處,或是有情因為受苦而經常動搖顫動之處。"畜生"是因為不像人那樣向上高而是橫著伸展延長。"生類"是使有情雖然形色不同而因同類性而似一體之處,即種類。 但在《清凈疏》中說是"蘊的特殊轉起"。 "畜生趣"是畜生的生類。"餓鬼"是從此離去而去到的,意思是從此離開死去而去到另一生的任何死者。因為在世間即使生天者也稱為死者。但在此意指因為從樂積聚離去而去到遠離的住處的意思,直到從那裡解脫之前常受苦的第三苦趣有情,如相應等經中所說。"鬼界"是餓鬼的集合。"鬼界"是鬼的境域。"境域"是說活動處所。在"阿修羅眾"中,"修羅"是說上面的天神,因為以神通殊勝而照耀,或因為善享受欲樂而稱為修羅。"阿修羅"是非修羅。就毗波質底、波羅陀等而言是修羅的對手或似修羅的意思。就維央迦羅母、郁多羅母等墮落者而言是小修羅或細修羅的意思。就閻魔王等而言是部分似修羅的意思,因為天宮鬼也有處說為阿修羅眾。就世間中間的地獄眾而言是完全無修羅德的意思,因為他們在佛種姓因緣注和生苦說明中也說為阿修羅眾。同樣就黑瘦鬼而言是完全無修羅性的意思。如是應知依五種阿修羅而有意義的分別。在"天眾將衰減,阿修羅眾將圓滿"這經文中,註釋書解釋四惡趣都是阿修羅眾。
Tattha vepacitti pahārādādayo asurā tāva tiṃsesu devesu saṅgahitā. Vinipātikāsurā cātumahārājikadevesu. Tathā vemānikapetāsurā. Tepi hi vinipātikāsurā viya tihetukāpi duhetukāpi ahetukāpi hontīti aṭṭhakathāsu vuttā. Yamarājāno pana vessabhū nottica petti rājā somo yamo vessavaṇoca rājāti evaṃ kathā vatthupāḷiyaṃ āgatā vessabhūādayo sayaṃ mahiddhikā mahānubhāvā vemānikapetarājāno hutvāpi nerayikesu sattesu kāruññataṃ paṭicca heṭṭhā nirayalokesupi rajjaṃ kārentiyeva. Teneva hi sabbe petalokāpi nirayalokāpi yamalo kātica yamavisayātica vuccantīti. Yeca cātumahārājikapari yāpannā pāpajjhāsayā kururakammakārino revativimāne yakkhāti āgatā saṃkiccajātake rakkhasāti āgatā yakkharakkhasānāma ito gantvā ussadanirayesu nerayikānaṃ nānākamma kāraṇāyo karonto vicaranti. Tesaṃpi kālo upakāloti evamādīhi nāmehi nāradajātake āgatānaṃ niraya pālānaṃ upariyamarājānaṃ āṇāpavattatiyevāti. Lokantarikā surā niraye saṅgahitā. Idha pana kālakañcikādayo petāsurāva adhippetā. Tesaṃ asurānaṃ kāyo samūhoti asurakāyo. Etthaca nirayabhūmināma paccekaṃ soḷasussadapari vārānaṃ aṭṭhannaṃ mahānirayānaṃ vasena anto pathaviyaṃ ṭhitāti veditabbā. Arañña pabbata samudda dīpakādīsupi nānāniraya bhūmiyo hontiyeva. Tasmā tādisassa visuṃ vavatthitassa okāsassa atthitāya nirayotveva vuttā. Sesānaṃ pana tissannaṃ apāyabhummīnaṃ tādisassa okāsassa natthitāya yoni visaya kāya saddehi yojetvā khandhāvā khandhappavattipadesāvā gahitāti. [Apāyabhūmi]
Ussito uggato ussannovā mano etesanti manussā. Tehi anantesu cakkavāḷesupi itarabhūmikānaṃ sattānaṃ tikkhatarasūra vicitracittā honti. Paripuṇṇānaṃ kusalākusalakamma pathānaṃ ānantariyakammānañca ettheva sambhavatoti. Tesupi pana jambudīpavāsinoeva atisayena ussitamanā honti. Itare pana tehi samānavaṇṇāditāya manussā icceva vuccanti. Imasmiṃ cakkavāḷe pana vattabbameva natthi, yathāha-tīhi bhikkhave ṭhāne hi jambudīpakā manussā uttarakuruke manusse adhiggaṇhanti. Deveca tāvatiṃse. Katamehi tīhi ṭhānehi. Sūrāca sati mantoca idha brahmacariyavāsocāti. Akkharacintakā pana vadanti manūti mahāsammatarājā vuccati. Imeca janā tena thapitesu mariyādadhammesu ṭhitā tassa puttaṭṭhāniyā honti. Tasmā manuno apaccā puttāti manussāti. Idha pana bhūmipariyāyoti katvā manussāti itthiliṅgaṃ ekavacanañca katanti daṭṭhabbaṃ. Evaṃ sese supi. Yesu pana cattāro mahārājāno rajjaṃ kārenti. Te devā cātumahārājikā. Tattha dhataraṭṭho gandhappānaṃ rājā hoti. Viruḷhako kumbhaṇḍānaṃ. Virūpakkho nāgānaṃ. Kuvero yakkhānaṃ. Tattha paṭisandhivasena gandharukkhesu appenti upagacchantīti gandhappā. Gandharukkhādhivatthā devā. Te mūlagandhādivasena dasadhā pāḷiyaṃ āgatā. Kumbhaṇḍāti dānavarakkhasā. Nāgā yakkhāca pākaṭā. Sabbe te yebhuyyena pāpajjhāsayā kururakammakārino ca honti. Tasmā cattāro mahārājāno aññamaññaṃvā manussānaṃ vā aviheṭhanatthāya tesu nānārājānaṃvā nānāsenāpatiṃvā thapesuṃ.
這段巴利文的完整中文直譯如下: 其中,毗波質底、波羅陀等阿修羅首先包括在三十天神中。墮落阿修羅在四大王天中。同樣天宮鬼阿修羅也是。因為它們如同墮落阿修羅可能是三因、二因或無因,如義注中所說。而閻魔王等,如經文中說:"毗沙婆、那提、佩提王、索摩、閻魔和毗沙門王",如是毗沙婆等雖然自身是大神通大威力的天宮鬼王,但因為憐憫地獄眾生而在下面的地獄界也行王權。因此一切鬼界和地獄界都稱為閻魔界或閻魔境。 那些屬於四大王天的惡意樂行殘酷業的夜叉,如熱瓦提宮中所說,在僧吉遮本生中說為羅剎的夜叉羅剎等,從這裡去在眾多地獄中對地獄眾生作各種刑罰而遊行。他們也受那些在那羅陀本生中以迦羅、優波迦羅等名字出現的獄卒們之上的閻魔王的權威支配。世間中間阿修羅包括在地獄中。但在此是指黑瘦等鬼阿修羅。阿修羅眾是那些阿修羅的聚集。 在此,應知地獄地是在地內依各有十六小地獄環繞的八大地獄而住立。在森林、山嶽、海洋、島嶼等處也都有各種地獄地。因此因為有如此分別確立的處所而說為"地獄"。但其餘三種苦趣地因為沒有如此處所,所以以生類、境域、眾的詞結合而取蘊或蘊轉起處。[苦趣地] "人"是意高揚或上升的。因為在無數世界中,他們比其他地的有情有更銳利的勇氣和多樣的心。只有在這裡才有圓滿的善不善業道和無間業的可能。但在他們中,閻浮提(印度)的居民特別意高揚。其他的因為與他們有相同的膚色等而只稱為人。在這個世界中更不用說了,如說:"諸比丘,閻浮提人在三處勝過北俱盧洲人和三十三天神。哪三處?勇氣、正念和梵行住。" 但語源學家們說:"稱'摩奴'是大瞻部王。這些人住立在他所立的界限法中,成為他的子嗣地位。因此作為摩奴的後裔、子孫而稱為人。"但在此因為是地的同義語,所以應知"人"作為陰性單數。其他也同樣。 四大王行王權的天神稱為四大王天。其中持國王是乾闥婆的王,增長王是鳩槃荼的王,廣目王是龍的王,毗沙門王是夜叉的王。其中依結生而近附、趨向香樹的是乾闥婆,即住香樹的天神。他們依根香等十種在經中出現。鳩槃荼是魔羅剎。龍和夜叉是衆所周知的。他們大多數是惡意樂行殘酷業的。因此四大王爲了不互相傷害或不傷害人類,在他們中立各種王或各種將領。;
Āṭānāṭiyasuttaṃcetthavattabbaṃ. Tattha hi yakkhoyakkhinīgandhappo gandhappī kumbhaṇḍo kumbhaṇḍī nāgo nāgīticatasso avaruddhakajātiyo āgatā. Tattha sarīrobhāsasirisampattiyutto amanusso yakkhotica devotica devatātica vuccati. Sarīro bhāsa sirisampattirahito vigaccharūpo amanusso yakkhotveva vuccati. Rukkhaṭṭhakavimāne jāto rukkhadevatānāma. Rukkhassa abbhantare jāto gandhapponāma. Yo loke kaṭṭhayakkhoti vuccati. Pubbe nihīnakammakatā kāci gandhappiyo manussitthīnaṃ sarīrabbhantaresupi jāyanti. Yā vedaganthesu yoginītica loke joginītica vuccanti. Abhilakkhitarattīsu gocarapasuta kāle jutiatthena juṇhātica vuccanti, kubbhaṇḍānāma mahodarā visālakkhā rakkhasāeva. Ye loke dhana rakkhakāti vuccanti. Te hi vepullapabbate maṇiratanaṃ rakkhanti. Anto himavante abbhantara ambarukkhe rakkhanti. Evaṃ ratanaṭṭhānānivā vanappati rukkhevā dibbosadharukkhevā dibbagandharukkhevā udakasarevā rakkhitvā asanti bhakkhanti. Tasmā rakkhasāti vuccanti. Nāgo nāgīti ettha anto pabbatevā anto pathaviyaṃvā nibbattā vasundharadevayakkhajātiyopi idha nāgātveva vuccanti. Yā mahāparinibbāna sutte bhūmicālasuttapade pathavī devatāti vuttā. Yāsaṃ kīḷāpasuta vasena kadāci bhūmicālo hoti. Yāsañca mantapadāni vatthu vijjātica bhūmivijjātica brahmajālasutte vuttāni. Tesuca nānā iddhimantā avaruddhakā pāpātiratā kibbisakammakārino kīḷā soṇḍavasenavā ghāsasoṇḍavasenavā petesucanirayesuca pakati vaṇṇenavā soṇagijjhakākādivaṇṇenavā satte viheṭhayantā vicaranti. Sabbañce taṃ suttantesuvā jātakesuvā vedaganthesuvā kusalehi veditabbanti.
這段巴利文的完整中文直譯如下: 在此應說《阿吒那帝經》。因為在其中說到夜叉、女夜叉、乾闥婆、女乾闥婆、鳩槃荼、女鳩槃荼、龍、女龍這四種受制生類。其中具有身體光輝和吉祥圓滿的非人稱為夜叉、天或天神。無身體光輝和吉祥圓滿而有消失形態的非人只稱為夜叉。生在樹上宮殿中的稱為樹神。生在樹內的稱為乾闥婆,即在世間稱為木夜叉的。以前造作低劣業的某些女乾闥婆也生在人女的身體內,她們在吠陀書中稱為瑜伽女,在世間稱為女巫。在特定之夜遊行時因光明義而稱為月光女。 鳩槃荼是大腹廣目的羅剎,即在世間稱為財寶守護者的。因為他們守護毗富羅山(在王舍城)的摩尼寶,守護喜馬拉雅山內的內芒果樹。如此守護寶處或森林樹木或天藥樹或天香樹或水池而居住食用。因此稱為羅剎。 在"龍和女龍"中,生在山內或地內的地祇天神夜叉種類在此也都稱為龍。她們在《大般涅槃經》中地震經文中稱為地神。由於她們遊戲專注而有時發生地震。她們的咒語在《梵網經》中說為地物明和地明。在它們中有各種神通者受制而樂於惡行殘酷業,依遊戲貪或食貪或以常態色或以狗鷲烏等色在鬼界和地獄界中傷害眾生而**。這一切都應由智者從經典或本生或吠陀書中了知。
Saha puññakārino tettiṃsa janā māghenanāma jeṭṭhapurisena saha ettha nibbattāti tettiṃsā. Sāeva tāvatiṃsā nirutti nayena. Kāmañcettha sabbacakkavāḷesupi ayaṃ dutīyadeva loko janavasatasutte āgata nayena sakkaṭṭhāniyānaṃ pajāpati varuṇa īsānādīnaṃ tettiṃsa devarājūnaṃ nibandhano kāso hoti. Sahassaṃ cātumahārājikānaṃ. Sahassaṃ tāvatiṃsānanti hi aṅguttare vuttaṃ. Māghapurisā pana tesu samudāgatesu devarājaṭṭhānesu paccājātā honti. Etarahi dharamānāca tasmā tesaṃ vasena ayaṃ vacanattho katoti veditabbo. Apare pana yathā indagopakavaṇṇābhā. Tāva dissanti tiṃsatīti imasmiṃ vidhurajātake tāva saddo tiṃsasaddaparivāramatto hoti. Tathā idhāpīti katvā tiṃsamattānaṃ sakkaṭṭhāniyānaṃ devarājakulānaṃ nivāsaṭṭhā nattā tāvatiṃsānāmāti yuttaṃ siyā. Aṭṭhakathāsu pana yathāvuttaṃ niruttinayaṃ kappetvā māghavatthūsuca tesu tesuca ṭhānesu sakkānaṃ tettiṃsa saṅkhāeva vuttātipi vadanti. Taṃ na yujjati. Pāḷiyaṃeva brahmāsanaṅkumāro tettiṃse attabhāve abhinimminitvā devānaṃ tāvatiṃsānaṃ pallaṅkesu nisīditvāti vuttattā. Yāmoti tasmiṃ devaloke issaradevakulassa nāmaṃ. Tathā suyāmotica. Taṃ sahacaritattā pana so deva lokopi tattha nibbattadevāpi yāmātveva vuccanti. Vipulāya sirisampattiyā samannāgatattā niccaṃ tusanti ativiya haṭṭhatuṭṭhamukhā honti etthāti tusitā. Yathārucite bhoge sayameva nimminitvā nimminitvā ramanti etthāti nimmānaratī. Attano ruciṃ ñatvā parehi nimmitesu bhogesu vasaṃ vattenti etthāti paranimmitavasavattī. Brūhanti vaḍḍhanti atipaṇītehi jhānādi guṇehi vuddhiṃ viruḷhiṃ vepullaṃ āpajjantīti brahmāno. Mahantā brahmāno mahābrahmānoti vattabbe mahāsaddassa lopo.
這段巴利文的完整中文直譯如下: 與領袖人物摩伽一起做福德的三十三人生在此處,故稱三十三。依詞源法則即是忉利天。雖然在一切世界中這第二天界都是如《人數百經》中所說的帝釋處、生主、波盧那、伊舍那等三十三天王的固定住處。有千位四大王天,有千位三十三天,如增支部中所說。但摩伽等人生在那些集會的天王處並且現在還存在,因此應知這詞義是依他們而說的。 其他人則說:如在《毗杜羅本生》中"如同顯現印度藍寶色光芒那麼多"這句中,"那麼"字只是"三十"字的修飾語,同樣在此也是,因此稱為三十三天是因為是約三十個帝釋處天王家族的居處,這樣說可能合理。但在義注中說依前述詞源法則解釋,在摩伽事和那些處所中都說有三十三個帝釋的數量。這不合理,因為在經典中說"梵天王化現三十三個身體,坐在三十三天的座位上"。 "夜摩"是在那天界中主天族的名字,同樣"善夜摩"也是。但因為相伴隨,所以那天界和生在那裡的天神都稱為夜摩天。因為具有廣大吉祥圓滿而常常歡喜,極為喜悅歡欣之處故稱兜率天。因為在此自己一再化現如意欲的享樂而歡樂故稱化樂天。因為在此知道自己的意欲而支配他人所化現的享樂故稱他化自在天。因為以極殊勝的禪那等功德而增長、成長,達到增進、增大、廣大故稱為梵天。大梵天本應說為大的梵天,但省略了"大"字。
Parisati bhavāti pārisajjā. Parisāsu jātātivā pārisajjā. Paricārikāti attho. Mahābrahmānaṃ pārisajjāti brahma pārisajjā. Pure ucce ṭhāne odahanti tiṭṭhantīti purohitā. Mahābrahmānaṃ purohitāti brahmapurohitā. Mahantā brahmāno mahābrahmāno. Sahassobrahmā dvisahassobrahmā. Tisahassobrahmātiādinā saṅkhārupapattisutte āgatā adhipatibrahmānoti attho. Tattha sahassobrahmāti cakkavāḷasahassamhi issaro brahmā. Dvisahassoti dvīsu cakkavāḷa sahassesu issaroti attho. Tayopete ekatala vāsino honti. Tattha loke mahājanā visuṃ visuṃ kuladevatāyonāma upaṭṭhahanti. Keci mahādevaṃnāma upaṭṭhahanti. Keci vāsudevaṃnāma. Keci mahesaraṃnāma. Keci paramesvāraṃ nāmāti. Gharadevatā gāmadevatā rukkhadevatādayopi tesaṃ mahādevarājānaṃ upaṭṭhakāeva sampajjanti. Tattha mahādevarā jānoviya mahābrahmāno daṭṭhabbā. Gharadevatādayoviya brahma purohitādaṭṭhabbā, manussāviya brahmapārisajjādaṭṭhabbā. Tatthaca ghara devatādayo mahādevarā jāno adisvāva upaṭṭhahanti. Manussā ca teubhopi adisvāva upaṭṭhahanti. Evamevaṃ brahmapurohitā mahābrahmānopi napassanti. Mahābrahmānaṃ nivāsaṭṭhānaṃpi najānanti. Brahmapārisajjāubhopi napassanti. Ubhinnaṃnivāsaṭṭhānaṃpi najānanti. Yadā pana oḷārikaṃ rūpaṃ māpetvā attānaṃ dassenti. Tadā eva passanti. Esanayo uparibhūmīsupi. Yaṃ pana brahmanimantana suttaṭṭhakathāyaṃ vuttaṃ brahmānaṃ pakatirūpaṃ kassaci āpātaṃ na gacchatīti. Taṃ brahmapuro hitā dīnaṃ uparimānaṃ brahmānaṃ pakatirūpaṃ kassaci brahmapārisajjādinovā devassavā manussassavāāpātaṃ nagacchatīti katvā vuttaṃ. Heṭṭhimānaṃ pana pakatirūpaṃ uparimassa āpātaṃ āgacchissatiyeva. Teneva hi janavasabhasuttaṭṭhakathāyaṃ heṭṭhimaheṭṭhimāhi devā uparimadevānaṃ oḷārikaṃ katvā māpitameva attabhāvaṃ passituṃ sakkontīti vuttaṃ. Tatthadutīyatale parittābhāti brahmapārisajjāeva. Appamāṇābhāti brahmapurohitā eva. Ābhassarāti mahābrahmānoeva. Tasmiṃ tale adhipati brahmānoevāti attho. Heṭṭhimatalato pana visesa karaṇatthaṃ ābhāvasena nāmagahaṇaṃ hotīti daṭṭhabbaṃ.
這段巴利文的完整中文直譯如下: "眾眷屬"是在眾中存在的,或是生在眾中的,意思是侍從。大梵天的眾眷屬即是梵眾。"輔導師"是在前面、高處置立的。大梵天的輔導師即是梵輔。"大梵天"是大的梵天。 "一千梵天、二千梵天、三千梵天"等,如《數量轉生經》中所說的主梵天的意思。其中"一千梵天"是統領一千世界的梵天。"二千"是統領二千世界的意思。這三者都是住在同一層的。在那世間大眾各自供奉稱為家族神,有些供奉稱為大天,有些供奉稱為婆須天,有些供奉稱為大自在天,有些供奉稱為最高自在天。家神、村神、樹神等也都成為那些大天王的眷屬。 在此應視大梵天如同大天王,應視梵輔等如同家神等,應視梵眾等如同人類。其中家神等不見大天王而供奉,人類不見兩者而供奉。同樣,梵輔也不見大梵天,不知道大梵天的住處,梵眾兩者都不見,不知道兩者的住處。但當化現粗顯色身顯現自己時才能見到。在上界地中也是這個道理。 在《邀請梵天經》注中說"梵天的常態色身不為任何人所見",那是說梵輔等上位梵天的常態色身不為任何梵眾等天或人所見而說的。但下位者的常態色身必定為上位者所見。因此在《阇那婆沙經》注中說"下位天神祇能見上位天神化現而成的粗顯身體"。 在此第二層中,"少光天"即是梵眾,"無量光天"即是梵輔,"光音天"即是大梵天。意思是他們是那層的主梵天。應知從下層區別是依光明而取名的。
Tattha parittā ābhā etesanti parittābhā. Appamāṇā ābhā etesanti appamāṇābhā. Ābhāsaranti niccharanti etesūti ābhassarāti. Tatīyatale parittasubhāti brahmapārisajjāeva. Appamāṇasutāti brahmapurohitāeva. Sutakiṇṇāti mahābrahmanoeva. Tasmiṃ tale adhipatibrahmāno evāti attho. Tattha subhāti ekagghanā acalasaṇṭhitā ābhāeva vuccanti. Parittā subhā etesanti parittasubhā. Appamāṇā subhā etesanti appamāṇasubhā. Sutehi ākiṇṇāti subhākiṇṇā. Subhakiṇhātipi paṭhanti. Tesaṃ ākārassa rasso antimaṇakārassa ca hakāro daṭṭhabbo. Imesu pana dvīsu talesu pakatikāyappabhā adhimattā honti. Tasmā tāsaṃ vasena parittābhātiādikaṃ nāmaṃ siddhaṃ. Na brahmapāri sajjātiādikaṃ. Evañca katvā verañjasutte pathamatalavāsino brahmakāyikā devāti āgatā. Dutīyatalavāsino ābhādevāti. Tatīyatalavāsino subhādevāti catutthatale vipulaṃ phalaṃ etesanti vehapphalā. Athavā iñjanajātikehi somanassajjhānehi nibbattānaṃ tiṇṇaṃ heṭṭhimatalānaṃ tejosaṃ vaṭṭādikena antarāyena bhūmitalena saha āyukappanivattivasena iñjitaṃ puññaphalaṃ atthi. Tesu hi yaṃ subhākiṇṇānaṃ devānaṃ catusaṭṭhikappānīti vuttaṃ. Taṃ tasmiṃ tale ādikappikānaṃ vasena vuttaṃ. Pacchimikānaṃ pana tesaṭṭhikappa dvāsaṭṭhikappa ekasaṭṭhi kappādi vasena iñjitaṃ paṭilīnaṃ puññaphalaṃ hotīti. Āneñjajātikena upekkhājhānena nibbattānaṃ pana kenaci antarāyena tādisaṃ iñjitaṃ puññaphalaṃ nāma natthi. Tasmā jhāna sāmatthiyānurūpaṃ visesena īhitaṃ abhivaḍḍhitaṃ puññaphalaṃ ettha atthīti vehapphalā.
Natthi saññāmukhena gahitā cattāro arūpakkhandhā etesanti asaññā. Asaññāca te sattācāti asaññasattā. Cittace tasikānaṃ pana natthitāya tesaṃ asattapasaṅgatā sambhavatīti sattagahaṇaṃ katanti daṭṭhabbaṃ. Ete dvepi ekatalavāsino eva honti. Etthapi nibbattakajjhānassa hīnamajjhimapaṇītatā visesassa atthitāya tadanurūpaṃ brahmānaṃpi pārisajja purohita mahābrahmatta viseso sambhavatiyeva. Āyuvemattatāya pana aññamañña adassanādīnañca natthitāya pārisajjādivasena bhūmivibhāgo natthīti veditabbo. Evaṃ avihādīsupi. Oḷārikānaṃ kāmarāgapaṭighānusayānaṃ natthitāya suddhānaṃ anāgāmiarahantānameva āvāsāti suddhāvāsā. Tattha pathamabhūmivāsino appakena kālena attano ṭhānaṃ navijahantīti avihā. Athavā, oḷārikānaṃ pañcannaṃ saṃyojanānaṃ pahīnattā natthi cittassa vihaññanaṃ samathavipassa nādhammesu avipphārikatāpatti etesanti avihā. Dutīyabhūmi vāsino na kenaci cittapariḷāhena tappantīti atappā. Tatīya talavāsino parisuddhehi pasādacakkhu dibbacakkhu dhammacakkhu paññā cakkhūhi sampannattā suṭṭhu passantīti sudassā. Catutthabhūmivāsino pana tato atisayena suṭṭhu dassanabhāvena samannāgatāti sudassino. Atisayatthe hi ayaṃ īkāroti. Pañcamabhūmi vāsino upari aññassa bhūmantaragatassa rūpibrahmuno natthitāya natthi rūpīnaṃ sattānaṃ majjhe kenaci guṇena kaniṭṭhabhāvo etesanti akaniṭṭhā.
這段巴利文的完整中文直譯如下: 在此,"少光天"是有少光明者,"無量光天"是有無量光明者,"光音天"是光明放射者。在第三層中,"少凈天"即是梵眾,"無量凈天"即是梵輔,"遍凈天"即是大梵天。意思是他們是那層的主梵天。其中"凈"是指凝固不動的單一光明。"少凈天"是有少凈光者,"無量凈天"是有無量凈光者,"遍凈天"是以凈光遍滿者。也讀作"凈種"。應知他們的"ā"音短化,最後的"ṇ"變成"h"。在這兩層中,本來身光特別強盛,因此依它們而成立"少光"等名,而不是依"梵眾"等。這樣在《毗蘭若經》中說第一層住者為梵身天,第二層住者為光天,第三層住者為凈天。 在第四層中,"廣果天"是有廣大果報者。或者,因為由動搖性的喜俱禪所生的三下層,由於地動等災害及壽量轉變而動搖的福果與地層一起存在。因為在其中說遍凈天的壽量為六十四劫,那是依那層最初者而說的。但後來者的福果則隨六十三劫、六十二劫、六十一劫等而動搖退減。但以不動性的舍俱禪所生者,沒有因任何災害而如此動搖的福果。因此依禪那能力相應而有特別增長廣大的福果在此故稱"廣果"。 "無想天"是沒有以想為首的四無色蘊者。"無想有情"是無想及為有情者。應知因為沒有心心所而有非有情之過,所以加"有情"字。這兩者都是住在同一層的。在此也因為能生禪那的劣中勝差別而相應有梵眾、梵輔、大梵天的差別。但應知因為壽量相等及互不見等而沒有依梵眾等的地分別。在無煩等中也是如此。 "凈居"是因為沒有粗重的欲貪、瞋恚隨眠而為清凈的阿那含、阿羅漢的住處。其中第一地住者因為短時間不離自處故稱"無煩天"。或者,因為斷除五粗重結而無心的損惱,在止觀法中不生散亂故稱"無煩天"。第二地住者因為不為任何心熱惱所燒故稱"無熱天"。第三地住者因為具足清凈的信眼、天眼、法眼、慧眼而善見故稱"善現天"。第四地住者因為比那更殊勝善見性具足故稱"善見天"。因為這"ī"音表殊勝義。第五地住者因為上面沒有其他地界的色界梵天,所以在色界有情中沒有以任何功德而為最小者故稱"色究竟天"。
Ākāsānañcāyatanabhūmīti ettha yattakaṃ ākāsapadesaṃ pharitvā ākāsānañcāyatana saññitā catukkhandhā pavattanti. So khandhasahito ākāsapadeso ākāsānañcāyayanabhūmi. Evaṃ sesāsu. Puthujjanā sotāpannā sakadāgāminocāpi puggalā suddhāvāsesu sabbathā sabbapakārenapi nalabbhantīti yojanā. Etthaca sakadāgāmīnaṃ paṭikkhepena anāgāmi maggaṭṭhassapi tattha paṭikkhepo siddho hotīti uparimānaṃ tiṇṇaṃ ariyānameva tattha paṭilābho imāya gāthāya vuttoti veditabbo. Sesaṭṭhānesūti pañcasuddhāvāsato asaññāpāyatoca avasesesu ekavīsatiyā ṭhānesu, anariyāti puthujjanā. [Bhūmicatukkaṃ]
這段巴利文的完整中文直譯如下: "空無邊處地"中,凡是遍滿空間處而稱為空無邊處想的四蘊運轉,那與蘊相應的空間處是空無邊處地。其餘諸地也是如此。解釋是:凡夫、須陀洹、斯陀含等補特伽羅在凈居天中完全以一切方式都不可得。在此,由於否定斯陀含,則已成就否定阿那含道住者在那裡,應知此偈只說上三聖者在那裡得生。"在其餘處"是在除五凈居天和無想天外的其餘二十一處,"非聖者"是凡夫。[四地] provided by EasyChat
144.Okkantikkhaṇeti paṭisandhikkhaṇe. Paṭisandhihi bhavantare okkamanaṃ anupavisananthi atthena okkantīti vuccati. Tato paraṃ bhavaṅgaṃ hutvāti yojanā. Keci pana bhavaṅgapariyosāneti paṭhanti. Taṃ na yujjati. Jātiyā andho jaccandho. Ādisaddena jāti badhira jaccaghānaka jātimūga jacceḷa jaccummattaka paṇḍaka ubhato byañjanaka napuṃsaka mammādayo saṅgaṇhāti. Tattha yassa cakkhuṃ uppādetuṃ asamatthena kammena paṭisandhi laddhā. So jaccandho nāma. Esanayo sesesupi. Tattha pasādasota rahito jātibadhiro nāma. Pasāda ghānarahito jacca ghānako nāma. Pasādajivhārahito nāma natthi. Vacanarahito jātimūgonāma. Disāvidisāmattaṃpi saññāpetuṃ asakkuṇeyyo jātieḷo nāma. Sabbakālaṃpi vipallaṭṭhacitto jaccummattakonāma. Kāmahetu āsittakādibhāvena vippakārapatto paṇḍakonāma. Dvīhi byañjanehi samannāgato ubhato byañjanakonāma. Bhāvadvaya rahito napuṃsakonāma. Pakativacanepi ekamekaṃ akkharaṃ mahussāhena uppādento vibacchavacano mammonāma. Etthaca cakkhuṃ uppādetuṃ samatthena kammena laddhapaṭisandhikassa pavattikāle taṃvā aññaṃvā kammaṃ cakkhuṃ uppādeti. Asamatthenakammena laddhapaṭisandhi kassa pana vatthuvipannassa pavattikāle aññaṃpi kammaṃ cakkhuṃ uppādetīti natthi. Tasmā gabbhaseyyakānaṃpi jaccandhabhāvo paṭisandhikkhaṇeyeva siddhoti veditabbo. Esanayo sesesu jāti badhirādīsu. Āyatanānaṃ paṭilābho jātīti vuttattā cakkhussa uppajjanārahakālo cakkhussa jātikālonāma. Tadā anuppanna cakkhuko jaccandhonāmāti evaṃ attano attano uppajjanāraha kālavasena tassa tassa āyatanassa jātikālo veditabbo. Evañhisati jātimūgādayopi upapanno hontītica vadanti. Vibhāvani yaṃpi ayamattho vibhāvitoti.
[142] Yaṃ pana vibhāvaniyaṃ
『『Apare pana jaccandhoti pasutiyaṃyeva andho. Mātu kucchiyaṃ andho hutvā nikkhantoti attho. Tena duhetukatihetukānaṃ mātukucchiyaṃ cakkhussa avipajjanaṃ siddhanti vadantīti』』 vuttaṃ. Taṃ na yuttaṃ.
這段巴利文的完整中文直譯如下: "入胎剎那"是結生剎那。結生因為有進入、潛入兩有之間的意思而稱為"入胎"。"此後成為有分"是解釋。有些人則讀作"有分終了",那是不合理的。 生來盲者稱為生盲。"等"字包括生聾、生無鼻、生啞、生癡、生狂、閹人、兩性人、無性人、結巴等。其中以不能生眼之業得結生者,稱為生盲。其他也是這個道理。其中無凈色耳者稱為生聾,無凈色鼻者稱為生無鼻,無凈色舌者是不存在的,無言語者稱為生啞,連方位也不能使人理解者稱為生癡,一直都心顛倒者稱為生狂,因欲而變成被閹割等狀態者稱為閹人,具有兩種性相者稱為兩性人,無兩種性者稱為無性人,即使說正常話也要大費力氣才能發出一個一個音的說話難聽者稱為結巴。 在此,以能生眼之業得結生者,在轉起時那業或其他業能生眼。但發生錯誤:terminated
Loke mātukucchiyaṃyeva andho hutvā nikkhantassapi ekaccassa taṃ taṃ sippavijjāṭhānesu paññāveyyattiyabhāvassa diṭṭhattā. Thapetvā hi mahābodhisatte aññeca pacchimabhavike satte avasesānaṃ dvihetuka tihetukānaṃpi mātukucchimhi parūpakkamenavā mātuyā visamapayogenavā nānābādhenavā uppannānaṃpi cakkhusotānaṃ vipattināma natthīti na sakkā niyametunti. Bhummassitānañca vinipātikāsurānanti ettha bhūmiyaṃ jātāti bhummā. Bhūmisambandhesu rukkhaṭṭhaka pabbataṭṭhaka vimānesu nibbattā āḷavaka sātāgira hemavatādayo mahiddhikā bhummādevā. Ye loke baliharaṇa vasena pūjanīyaṭṭhena yakkhātipi vuccanti. Ye pana bhummadevajātikāpi samānā attano puññanibbattassa kassaci bhogasukhassa abhāvā kicchajīvi kappattā vicaranti. Te tesaṃ mahiddhikānaṃ bhummadevānaṃ paraṃpara pārisajjesu pariyāpannattā bhumme deve sitā nissitāti atthena bhummassitānāma honti. Bhummissitātipi pāṭho. Puññanibbattassa nivāsaṭṭhānassa abhāvā rukkhagumbaleṇaguhāsusānā dīsu vivittesu bhūmipadesesu nissāya vasantīti attho. Teyeva virūpā hutvā bhavantare nipatantīti vinipātikā. Vinipātikāca te heṭṭhāvuttaṭṭhena asurācāti vinipātikā surā. Te pana gāmasamīpevā antogāmevā vivittaṭṭhānesu vasitvā gāmavāsīhi chaḍḍitāni bhattasitthapūvakhajjamacchamaṃsādīni pariyesitvāvā tāni alabhitvā dārakevā gilānevā pīḷetvāvā sakkontā pana aññepi manusse tāsetvā pīḷetvāvā jīvitaṃ kappentīti. Tesaṃ vinipātikāsurānaṃ. Ekaccānanti adhippāyo. Na hi sabbe vinipātikā surānāma ahetu kāevāti sakkā vattuṃ. Dvihetukatihetukānaṃpi sabbhāvato. Evañca katvā tesaṃ ekaccānaṃ piyaṅkaramātā uttaramātā dhammaguttā phussamittādīnaṃ dhammābhisamayopi aṭṭhakathāsu vuttoti. Ekacce yakkhajātikāpi rakkhasajātikāpi vemānikapetāpi paradattupajīvi petāpi ettha saṅgahitāti daṭṭhabbā.
這段巴利文的完整中文直譯如下: 因為在世間看到有些人雖然生來在母胎中就是盲者,但在各種技藝學問處也有智慧敏銳。除了大菩薩和最後有者外,其餘的二因和三因者,不能確定說在母胎中因他人加害、或母親用不當藥物、或各種疾病而生起的眼耳沒有損壞。 在"依地居者和墮處阿修羅"中,"地居者"是生在地上者。地居天神是生在與地相連的樹上宮殿、山上宮殿的大神通者如阿羅婆迦、娑多祇利、雪山等地居天。他們在世間因受供養而也稱為夜叉。但有些雖是地居天神種類,因為沒有任何福報所生的享
Tesūti yathāvuttapaṭisandhi yuttesu puggalesu. Yasmā āyuparicchedonāma ekabhūmipariyāpannānaṃ sabbasattānaṃ asesasā dhāraṇaniyamaparimāṇavasena pavatto. Apāyānaṃ manussānaṃ bhumma devānañca tādiso niyamaparimāṇonāma natthi. Na hi sakalacakka vāḷapariyāpannā ekabhūmakā sabbanirayā ekaāyuparicchedā honti. Tiracchānādīsupi esevanayo. Tasmā vuttaṃ catunnaṃ apāyānantiādi. Catunnaṃ apāyānaṃ āpāyikapuggalānaṃ āyuppamāṇa gaṇanāya niyamo natthi, tattha yebhuyyena kammapamāṇattā. Tattha nirayesu abbudādīnaṃ dasannaṃ nirayānaṃ bhagavatā vutto āyuparicchedopi tattha tattha nibbattakena kammenevasiddhoti veditabbo. Manussānanti idaṃ jambudīpagāsīnaṃ vasena vuttanti vadanti. Te saññeva hi āyukappassa ārohaṇaṃ orohaṇañca atthi. Na itaradīpavāsīnaṃ. Tesu hi uttarakuruvāsīnaṃ niyamato vassa sahassaṃ hoti. Itaresaṃ dvinnaṃ pañcavassa satānītica vadanti. Evaṃ sante tesu dīpesu ādikappikānaṃpi soeva paricchedoti āpajjati. Jambudīpavāsīnaṃ pana samavisamācāranisandabhūtā candasūriyanakkhattādīnaṃ visamasamagatimūlikāutuāhārānaṃ sampatti vipattiyo tesaṃpi sādhāraṇāeva honti. Tasmā tesupi āyuparicchedānaṃ ārohaṇaṃ orohaṇañca natthīti navattabbaṃ. Nisandamattattā jambudīpagatiyā ekagatikā nahontīti pana vattabbaṃ. Tathā hi pāḷiyaṃ uttarakurukā manussā amamā apariggahā. Niyatāyukā avasesāyunāti vuttaṃ. Tattha avasesāyunāti asaṅkhyeyyato orohitvā niccalaṃ ṭhitena vassasahassenāti atthoti.
Vinipātikāsurānanti idaṃ nidassanamattaṃ daṭṭhabbaṃ. Sabbesaṃpi mahesakkhānaṃ appesakkhānañca bhummadevānaṃ vemānikapetādīnañca idha adhippetattā. Tesañhi sabbesaṃpi kammameva pamāṇanti. Cātumahārājikānaṃpanadevānanti idaṃ uparime cātumahārājike sandhāya vuttaṃ. Dibbānīti tasmiṃ devaloke siddhāni. Pañca vassasatānīti idañca yebhuyyavasena vuttanti gahetabbaṃ. Yasmā pana kassapabuddhassa sāvakabhūtā sotāpannadeva puttā ākāsaṭṭhaka vimānesu nibbattā yāva nimirājakālāpi tiṭṭhantīti jātakaṭṭhakathāyaṃ vuttā. Tasmā kesañci ākāsaṭṭhakadevānaṃpi kammapamāṇatā siddhā hotīti veditabbaṃ. Na cettha punappunaṃ nibbatti cintetabbā. Na hi sotā pannānaṃ sattakkhattuto paraṃ kāmabhave paṭisandhināma atthi. Na ca tasmiṃ devaloke sahassakkhattuṃ nibbattamānāpi tattakaṃ kālaṃ saṃpāpuṇituṃ sakkontīti. Manussagaṇanāyāti manussānaṃ vassagaṇanāya. Manussaloke hi paññāsavassāni cātumahārājike eko dibbarattidivo hoti. Tiṃsarattidivā eko dibbamāso. Dvādasamāsā ekaṃ dibbavassaṃ. Tena dibbavassena tesaṃ pañcavassasatāni manussagaṇanāya navutivassasatasahassaṃ hotīti. Tatoti cātumahārājikānaṃ devānaṃ āyuppamāṇato. Catuguṇanti āyupamāṇassa diguṇavuddhiyāceva dibbassa rattidivassa diguṇavuddhiyāca vasena catūhi bhāgehi guṇitaṃ vaḍḍhitanti attho. Esanayo sesesupi. Tattha āyupamāṇassa diguṇavuddhināma heṭṭhimānaṃ devānaṃ āyupamāṇato uparimānaṃ devānaṃ āyupamāṇassa diguṇavuddhi. Etena tāvatiṃsānaṃ dibbaṃ ekaṃ vassasahassaṃ. Yāmānaṃ dvevassasahassāni. Tusitānaṃ cattāri, nimmānaratīnaṃ aṭṭha. Vasavattīnaṃ dibbāni soḷasavassa sahassāni āyuppamāṇaṃ hotīti siddhaṃ hoti.
這是該巴利文段落的完整中文直譯: 在上述所說的結生相應的諸有情中。壽量限定是指屬於同一界的一切有情必定遵循的完整衡量標準。惡道、人間以及地居天神並沒有這樣的限定標準。因為在整個輪迴界中,屬於同一界的所有地獄並非都有相同的壽量限定。對於畜生等同理。因此說"四惡道"等。 四惡道中的惡趣有情,其壽量沒有確定的計算標準,那裡主要取決於業力。其中在地獄,世尊所說的從阿浮陀等十種地獄的壽量限定,應當理解是由各自投生其中的業力所決定。關於"人類",他們說是就閑浮提(印度)居民而言。因為只有他們的壽量會增減,其他洲的居民則不會。他們說,其中北俱盧洲居民固定為一千歲,其他兩洲為五百歲。如此,在這些洲的最初劫人也是這個壽量。但對於閑浮提居民來說,月亮、太陽、星辰等的不規則執行所導致的時節、食物的優劣是共同的。因此不能說他們的壽量也沒有增減。但由於只是隨順閑浮提的規律,不能說是完全一致。所以在經中說:"北俱盧洲的人們無我所、無執著、壽量固定,余壽量。"其中"余壽量"的意思是,從無量數遞減后固定在一千歲。 "墮處阿修羅"這是應當視為舉例說明。因為這裡是指一切大威力的和小威力的地居天神,以及空居餓鬼等。他們都只以業為標準。"四大王天"是指上層的四大王天。"天"是指在那天界中成就的。"五百歲"這也應理解為就大多數而言。因為在《本生經注》中說,迦葉佛的聲聞弟子中有些須陀洹天子投生在空居宮殿中,直到尼彌王時期仍在。因此應知某些空居天神也是以業為標準。這裡不應考慮多次投生,因為須陀洹在欲界不會有超過七次的結生。即使在那個天界投生千次也不可能達到那麼長的時間。 "以人間計算"是指以人間的年份計算。在人間五十年相當於四大王天的一天一夜。三十天夜為一個天月。十二個月為一個天年。按此天年計算,他們的五百年依人間計算則為九萬年。"從那裡"是指從四大王天的壽量。"四倍"是指由於壽量增長兩倍和天上晝夜增長兩倍,而增加四份的意思。其餘同理。其中壽量增長兩倍是指下層天神的壽量與上層天神壽量相比增加兩倍。由此可知,三十三天為一千天年,夜摩天為二千天年,兜率天為四千,化樂天為八千,他化自在天為一萬六千天年的壽量。
Dibbassa rattidivassa diguṇavuddhināma heṭṭhimānaṃ devānaṃ rattidivato uparimānaṃ rattidivassa diguṇavuddhi. Etena manussaloke ekaṃ vassasataṃ tāvatiṃse eko dibbarattidivo. Dvevassasatāni yāme. Cattāri tusite. Aṭṭha nimmānaratiyaṃ. Sahassaṃ cha cavassasatāni vasavattiyaṃ eko dibbarattidivoti siddhaṃ hoti. Rattidivānañca diguṇavuddhiyā siddhāya māsasaṃvaccharānaṃpi diguṇavuddhi siddhāva hotīti. Evañcasati yathāvuttāni tāvatiṃsādīnaṃ dibbavassasahassādinipi attano attano rattidivamāsasaṃvaccharetieva veditabbānīti siddhaṃ hoti. Tathāca sati uparimānaṃ āyuparimāṇāni heṭṭhimānaṃ āyuparimāṇato catuguṇānīti siddhaṃ hoti. Tena vuttaṃ. Tato catuguṇaṃ tāvatiṃsānaṃ. Tato catuguṇaṃ yāmānantiādi. Dibbagaṇanāya ca tathā siddhāya sati manussagaṇanāyapi catuguṇabhāvo siddhoyeva hoti. Tasmā manussagaṇanāyapi heṭṭhimānaṃ navutivassasatasahassādīni catūhi uparūpariguṇitāni uparimānaṃ tikoṭisaṭṭhivassasata sahassādini bhavantīti katvā tāni sabbānipi ādiantadassana vasena niddisanto navasatanti gāthamāha. Vassānaṃ navasataṃ koṭiyo ca ekavīsa koṭiyo ca tathāsaṭṭhivassa satasahassāni ca vasavattīsu devesu āyuppamāṇaṃ hotīti yojanā.
Yasmā avitakkavicāramattaṃ jhānaṃ oḷārikassa vitakkassa samatikkamā pathamajjhānato suṭṭhubalavaṃ hoti. Tatoyeva tatīyajjhānatopi nātidubbalañca hoti. Tasmā taṃ tatīyajjhānena ekato hutvā samatale bhūmantare vipākaṃ detīti vuttaṃ dutīyajjhānavipākaṃ tatiyajjhānavipākañca dutīyajjhānabhūmiyanti. Tenevaca bhūmīnaṃ ṭhitikkamopi catutthajjhāna vaseneva siddho. Therena pana heṭṭhā pañcakanayavaseneva jhānāni vuttāni. Tasmā idhapi teneva nayena vipākāni gahetvā catutthajjhānavipākaṃ tatīyajjhānabhūmiyantiādi vuttaṃ. Tesūti tāhi chahi paṭisandhīti gahitapaṭisandhikesu. Kappassāti idaṃ asaṅkhyeyyakappaṃ sandhāya vuttaṃ. Catubbidhā hi kappāmahākappo asaṅkhyeyyakappo antarakappo āyukappoti, tattha āyukapponāma tesaṃ tesaṃ sattānaṃ taṃtaṃ āyuparicchedo vuccati. Antarakapponāma ekassavivaṭṭaṭṭhāyiasaṅkhyeyyassa abbhantare manussānaṃ āyukappassa hāyanavaḍḍhanavasena dissamānantarā catusaṭṭhipabhedā cūḷakappā vuccanti. Pīsatibhedāti keci. Asītibhedāti apare. Cuddasappa bhedāti vedavidu. Ye loke manvantarakappāti vuccanti. Ekamekena manunāmakena mahāsammatarājena upalakkhitā antarakappāti vuttaṃ hoti. Keci pana ekasmiṃ vivaṭṭaṭṭhāyimhi mahāsammatarā jānaṃ ekameva icchanti. Catusaṭṭhiantarakappā pana eko asaṅkhye kapponāma. So catubbidho saṃvaṭṭo saṃvaṭṭaṭṭhāyī vivaṭṭo vivaṭṭaṭṭhāyīti. Tattha vinassamāno kappo saṃvaṭṭo. Yathā vinaṭṭhaṃ tiṭṭhamāno kappo saṃvaṭṭaṭṭhāyī. Vaḍḍhamāno kappo vivaṭṭo. Yathā vivaṭṭaṃ tiṭṭhamāno kappo vivaṭṭaṭṭhāyīti veditabbo. Te pana cattāro asaṅkhyeyyakappā eko mahākapponāma. Etthaca yo janāyāmavitthāre setasāsaparāsimhi vassasata vassasataccayena ekekabījaharaṇena parikkhīṇepi eko mahākappo parikkhayaṃ nagacchati. Evaṃ digho mahākappoti veditabbo.
這是該巴利文段落的完整中文直譯: 天上晝夜增長兩倍是指下層天神的晝夜與上層天神晝夜相比增加兩倍。由此可知,人間一百年相當於三十三天的一天一夜;二百年相當於夜摩天的一天一夜;四百年相當於兜率天的一天一夜;八百年相當於化樂天的一天一夜;一千六百年相當於他化自在天的一天一夜。晝夜增長兩倍既然成立,月份和年份的兩倍增長也就成立。如此,上述三十三天等的一千天年等,應當理解是以各自的晝夜、月份、年份計算。這樣,上層天神的壽量就是下層天神壽量的四倍。因此說:"從那裡四倍是三十三天,從那裡四倍是夜摩天"等。天上計算既然如此成立,人間計算的四倍關係也就成立。因此,以人間計算,下層天神的九萬年等乘以四的遞增倍數,上層天神就是三億六千萬年等。爲了顯示這些壽量的始終,說了"九百"等偈頌。意思是:他化自在天神的壽量為九百億年又二十一億年又六千萬年。 因為尋伺等持(第二禪)由於超越粗重的尋而比初禪更有力,因此比第三禪也不太弱。所以說它與第三禪一起在同一界中結果,即第二禪果報和第三禪果報在第二禪地。因此諸地的安立次第是依第四禪而成立。長老前面是依五分法說諸禪,所以這裡也依此方式取諸果報,說"第四禪果報在第三禪地"等。"在其中"是指在已取的六種結生中。"劫"是指阿僧祇劫。劫有四種:大劫、阿僧祇劫、中劫和壽劫。其中壽劫是指各類有情各自的壽量限定。中劫是指在一個住劫阿僧祇之內,由於人類壽量的增減而顯現的中間,有六十四小劫之分。有些說二十之分,有些說八十之分,吠陀學者說十四之分。這些在世間稱為摩奴劫,即由每一個名為摩奴的大理想王所標識的中劫。有些人認為在一個住劫中只有一個大理想王。六十四中劫為一個阿僧祇劫。它有四種:壞、壞住、成、成住。其中正在毀滅的劫叫壞劫,毀滅后維持的劫叫壞住劫,正在形成的劫叫成劫,形成后維持的劫叫成住劫。這四個阿僧祇劫為一個大劫。在此,即使以一由旬長寬的白芥子堆,每百年取一粒,取盡時一個大劫仍未盡。應當知道大劫如此長久。
Tattha yadā kappo tejena saṃvaṭṭati. Ābhassarato heṭṭhā agginā dayhati. Yadā āpena saṃvaṭṭati. Subhākiṇṇato heṭṭhā udakena vilīyati. Yadā vāyunā saṃvaṭṭati. Vehapphalato heṭṭhā vātena viddhaṃsatīti evaṃ aṭṭhakathāyaṃ vuttattā ayaṃ loko nirantaraṃ sattasu vāresu agginā vinassati. Aṭṭhame vāre udakena vinassati. Puna sattasu agginā. Aṭṭhame udakenāti evaṃ aṭṭhannaṃ aṭṭhakānaṃ vasena catusaṭṭhivāresu antime udakavāre udakaṃ pahāya vātavāro hotīti ayamattho siddho hoti. Kathaṃ. Yaṃ vuttaṃ ābhassarānaṃ aṭṭhakappānīti. Etena aṭṭhame vāre āposaṃvaṭṭo hoti. Antarā sattasu sattasu vāresu tejosaṃvaṭṭā hontīti siddhaṃ. Yañca vuttaṃ subhākiṇṇānaṃ catusaṭṭhikappānīti. Etena catusaṭṭhime catusaṭṭhime vāre vātasaṃvaṭṭohoti. Antarā tesaṭṭhiyā vāresu tejosaṃvaṭṭā āposaṃvaṭṭāca hontīti siddhaṃ hotīti. Tenāhu porāṇā –
Agginā bhassarā heṭṭhā, āpena subhākiṇṇato;
Vehapphalato vātena, evaṃ loko vinassati.
Sattasattagginā vārā, aṭṭhame aṭṭhame dakā;
Catusaṭṭhi yadā puṇṇā, eko vāyuvāro siyāti.
Evañca vinaṭṭhe loke ekasmiṃ kappepi pathamajjhānabhūmi avinaṭṭhānāma natthi. Tasmā brahmapārisajjānaṃdevānaṃ kappassatatīyo bhāgo āyuppamāṇaṃ, brahmapurohitānaṃupaḍḍhakappo, mahā brahmānaṃekokappoti ettha asaṅkhyeyya kappova sambhavati. Namahākappo. Tena vuttaṃ kappassāti idaṃ asaṅkhyeyyakappaṃ sandhāya vuttanti. Āyukappaṃ sandhāya vuttantipi yujjatiyeva. Tejosaṃvaṭṭakappesu hi pathamajjhānatalaṃ vivaṭṭamānaṃ sabbapathamaṃ vivaṭṭati. Saṃvaṭṭamānaṃ sabbapacchā saṃvaṭṭati. Tasmā vivaṭṭassa pacchimaḍḍhena saṃvaṭṭassaca pubbaḍḍhena saha ekaṃ vivaṭṭaṭṭhāyikappaṃ gahetvā dve asaṅkhyeyyāni tasmiṃ tale eko āyukappoti sakkā vattunti. Dutīya talato paṭṭhāya pana mahākappova gahetabbo. Appakaṃ ūnakaṃvā adhikaṃvā gaṇanūpagaṃ na hotīti katvā upaḍḍhehi saha sattakappāni sandhāya ābhassarānaṃ aṭṭhakappānīti vuttaṃ. Evaṃ catusaṭṭhikappānīti etthapīti. Ākāsānañcāyatanabhavaṃ upagacchantīti ākāsānañcāyatanupagā, tesaṃ. Ekova visayo ārammaṇaṃ yassa taṃ ekavisayaṃ. Ekajātiyanti ekasmiṃ bhave. [Paṭisandhicatukkaṃ.]
這是該巴利文段落的完整中文直譯: 其中當劫被火所毀時,從光音天以下被火燒燬。當被水所毀時,從遍凈天以下被水溶解。當被風所毀時,從廣果天以下被風摧毀。如是在註釋書中所說,因此這世界連續七次被火毀滅,第八次被水毀滅,再七次被火毀滅,第八次被水毀滅,如此經過八個八次之後,在第六十四次最後的水毀滅之後,改由風毀滅,這個道理是成立的。如何成立?如所說"光音天八劫",由此可知第八次是水毀滅,中間七次七次是火毀滅。又如所說"遍凈天六十四劫",由此可知第六十四次是風毀滅,中間六十三次是火毀滅和水毀滅。因此古人說: "光音天以下為火,遍凈天以下為水, 廣果天以下為風,如是世界毀滅時。 七次七次為火劫,第八第八為水劫, 待滿六十四劫時,即有一次風劫至。" 如此世界毀滅時,即使在一劫中,初禪地也沒有不被毀滅的。因此梵眾天神壽量為一劫三分之一,梵輔天神壽量為半劫,大梵天神壽量為一劫,這裡指的是阿僧祇劫,不是大劫。所以說"劫"是指阿僧祇劫。說是指壽劫也很合適。因為在火劫毀滅時,初禪地在形成時最先形成,在毀滅時最後毀滅。因此可以說,取一個住劫的後半和壞劫的前半合為一個住劫,在那地位兩個阿僧祇為一個壽劫。但從第二地開始則應取大劫。因為少許的增減不在計算之列,所以連同半劫說"光音天八劫"。對"六十四劫"等也是如此。"趣向空無邊處"是指趣向空無邊處有的諸天。"一境"是指只有一個所緣境界。"一生"是指在一個有中。【這是結生四法】。
- Janetīti janakaṃ upatthambhetīti upatthambhakaṃ. Upapīḷetīti upapīḷakaṃ. Upaghātetīti upaghātakaṃ. Tattha janakaṃ nāma paṭisandhipavattīsu vipākakkhandha kaṭattārūpānaṃ nibbattikā kusalākusalacetanā. Tattha paṭisandhinibbattikā kammapathapattāva daṭṭhabbā. Pavattinibbattikā pana kammapathaṃ pattāpi apattāpi antamaso pañcadvārikajavanacetanāpi supinante kusalākusalacetanāpīti. Upatthambhakaṃnāma vipaccituṃ aladdhokāsāvā vipakkavipākā vā sabbāpi kusalākusalacetanā. Sā hi janakabhūtāpi samānā attanovipākavārato purevā pacchāvā sabhāṅgaṃ kammanta raṃvākammanibbattakkhandhasantānaṃvāupatthambhamānā pavattati. Yathā ganthārabbhe ratanattayapaṇāmacetanāti. Yaṃ pana visuddhimagge upatthambhakaṃ pana vipākaṃ janetuṃ nasakkotīti vuttaṃ. Taṃ aladdhavipākavāraṃ sandhāya vuttanti gahetabbaṃ. Na hi paccayasāmaggiyaṃ sati kiñcikammaṃ pavattivipākamattassapi ajanakaṃnāma atthīti. Tattha kammantarassa upatthambhanaṃnāma aladdhokāsassa aññassa janakakammassa okāsakaraṇaṃ. Taṃ pana maraṇāsannakāle pākaṭaṃ. Tadā hi kusale javite aññaṃ paṭisandhijanakaṃ kusalakammaṃ okāsaṃ labhati. Akusale javite aññaṃ akusalakammanti. Vuttañhetaṃ iti vuttake –
Imasmiṃ cāyaṃ samaye, kālaṅkariyātha puggalo;
Saggamhi upapajjeyya, cittañhissa pasāditaṃ.
Imasmiṃ cāyaṃ samaye, kālaṅkariyātha puggalo;
Niraye upapajjeyya, cittañhissa padūsitanti.
Pavattikālepi etaṃ bahulaṃ labbhatiyeva. Kammanibbattakhandhasantānassa upatthambhanaṃnāma aññena laddhokāsena kusalakammenavā akusalakammenavā nibbattassa khandhasantānassa jīvitantarāye apanetvā jīvitaparikkhāre samudānetvā ciratara pavattikaraṇaṃ. Yathāha –
Abhivādanasīlissa, niccaṃ vuddhāpacāyino;
Cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ balanti.
這是該巴利文段落的完整中文直譯: "能生"即是生因,"能支援"即是支援因,"能壓迫"即是壓迫因,"能破壞"即是破壞因。其中,"生因"是指在結生和轉起時能產生異熟蘊和業生色的善惡思。其中產生結生的應當視為已達到業道的。而產生轉起的,不論是否達到業道,乃至五門轉向的速行思,以及夢中的善惡思都是。"支援因"是指一切未得機會成熟或已成熟異熟的善惡思。它即使是生因,在自己的異熟輪轉之前或之後,都是在支援自分、其他業或業所生蘊相續而轉起。就如著作開始時對三寶禮敬的思。在《清凈道論》中說"支援因不能產生異熟",這應理解是就未得異熟輪轉而說。因為在因緣具足時,沒有任何業不能產生至少是轉起異熟的。 其中支援其他業是指為未得機會的另一生因業創造機會。這在臨死時最為明顯。那時若善速行生起,另一能產生結生的善業得到機會;若不善速行生起,則另一不善業得機會。這在《如是語》中說: "若此人在此時,命終身壞離世, 將生於天界中,因其心已凈化。 若此人在此時,命終身壞離世, 將生於地獄中,因其心已污染。" 在生存期間這種情況也經常可見。支援業所生蘊相續是指通過另一已得機會的善業或不善業,除去所生蘊相續的生命危險,集合生命資具,使其長時相續。如說: "常敬禮有德者,恒尊重長上人, 四法得增長者:壽命容色樂力。"
Ettha pana kusalaṃpi akusalakammanibbattassa khandhasantānassa akusalaṃpi kusalakammanibbattassa upatthambhakaṃnāma natthīti navattabbaṃ. Akusala kamma nibbattassapi hi mahiddhikānaṃ nāgasupaṇṇādīnaṃ khandhasantānassa pavattikāle pubbakataṃ kusalaṃ vuttanayena upabrūhanaṃ karotiyeva. Tathākusalakammanibbattassapi kesañci vinipātikāsurādīnaṃ khandhasantānassa pavattikāle pubbakataṃ akusalaṃ ciratarappavattiṃ karotiyevāti. Upapīḷakaupaghātakānipi vuttappakārā kusalākusala cetanāyoeva. Tāpi hi janakabhūtāpi samānā attano vipākavārato purevā pacchā vā vipākavāra gahaṇa kālepi vā kammantaraṃvā kammanibbatta khandhasantānaṃvā dubbalataraṃ katvāvā vibādhayamānā sabbasovā upacchindamānā pavattantīti. Tattha upapīḷake tāva kammantarassa vibādhanaṃnāma aññassa janakakammassa dubbalabhāvakaraṇaṃ. Kammañhi nāma āyūhanakāle balavantaṃpi pacchā katena ujupaṭipakkhena kammantarena vibādhiyamānaṃ puna vihatasāmatthiyaṃ hoti. Uparibhūmi nibbattakaṃpi samānaṃ heṭṭhābhūmiyaṃ nibbatteti. Mahesakkhesu mahiddhikesu nibbattakaṃpi samānaṃ appesakkhesu nibbatteti. Tathā uccakulesu nibbattakaṃpi nīcakulesu. Dīghāyukesu nibbattakaṃpi appāyukesu. Mahābhogesu nibbattakaṃpi appabhogesu. Purisatta bhāvanibbattakaṃpi samānaṃ itthattabhāvaṃvā napuṃsakabhāvaṃ vā nibbatteti. Vaṇṇasampattinibbattakaṃpi dubbaṇṇabhāvaṃ. Indriyasampattinibbattakaṃpi andhaṃvā badhiraṃvā yaṃkiñci indriyavekallaṃ. Aṅgapaccaṅga sampattijanakaṃpi hatthapādādi aṅgavekallaṃ janeti. Tathā āyūhanakāle mahānirayesu nibbattakaṃpi akusalaṃ pacchākatena balavakusalena vibādhiyamānaṃ ussadesuvā petesuvā nibbatteti. Ajātasattu rājā cettha nidassanaṃ. Ussadesu nibbattakaṃpi petesuvā tiracchā nesuvāti ādisabbaṃ vattabbaṃ.
Upatthambhakaṃpi tabbipariyāyena veditabbameva. Tathā hi kammaṃ nāma katakāledubbalaṃpisamānaṃ pacchāsabhāgenabalavatākusalenavā akusalenavā upatthambhīyamānaṃ suṭṭhu balavaṃ hotīti. Kammanibbatta khandhasantānassa vibādhanaṃnāma aññena kammena nibbattassa sattassa gahitapaṭisandhito paṭṭhāya yadākadāci sarīre nānāantarāye uppādetvāvā ṭhānantarakhettavatthu gomahiṃsa dhana dhaññabhoga sampattīnaṃ puttadārañāti mittānañca vipattiṃ katvāvā dukkhuppatti karaṇaṃ. Duvidhañhi kammaphalaṃnāma vipākaphalaṃ nisandaphalanti. Tattha vipākaphalaṃnāma kammakārakasseva hoti. Na aññassa. Nisanda phalaṃ pana aññesaṃpi sādhāraṇameva. Dhammapade ānandaseṭṭhivatthu ettha vattabbaṃ. Cakkhādīsu pana kammajasantathisīsesu yena kammena yaṃkiñci ekaṃvā dvevā tīṇivā sabbaso bhijjanti. Cakkhupālatthe rādīnaṃ viya. Taṃ kammaṃ upaghātake saṅgahitanti yuttaṃ. Upaghā takanti pana upacchedakantica atthato ekaṃ. Tathā hi majjhimaṭṭha kathāyaṃ pathamaṃ upacchedakanāmena vatvā upaghātakantipi etasseva nāmanti vuttaṃ. Aṅguttaraṭṭhakathāyaṃ pathamaṃ upaghātakanāmena vatvā upacchedakantipi tassevetaṃ nāmanti vuttaṃ. Visuddhi maggepi maraṇassatiniddese tadeva kammupacchedakakammanti vuttaṃ. Idhaca parato upacchedakakammunāti vakkhati.
這是該巴利文段落的完整中文直譯: 在此,不能說善業不能支援不善業所生的蘊相續,或不善業不能支援善業所生的蘊相續。因為即使是不善業所生的大威力龍鳥等的蘊相續,在轉起時先前所造的善業也確實按所說方式增長。同樣,即使是善業所生的某些墮處阿修羅等的蘊相續,在轉起時先前所造的不善業也確實使其長時相續。壓迫因和破壞因也是上述種類的善惡思。它們即使是生因,在自己異熟輪轉之前或之後,或在獲得異熟輪轉時,通過使其他業或業所生蘊相續變弱而妨礙,或完全斷絕而轉起。 其中首先,壓迫因對其他業的妨礙是指使另一生因業變弱。業在造作時雖然強大,但被后造的直接對立的其他業妨礙時,其功能再次被破壞。雖能投生上界卻令投生地獄,雖能投生大威力大福報卻令投生小威力小福報,雖能投生高貴種姓卻令投生低賤種姓,雖能投生長壽卻令投生短命,雖能投生大財富卻令投生貧窮,雖能投生男身卻令投生女身或中性身,雖能投生端正卻令投生醜陋,雖能投生諸根完具卻令投生盲聾或任何根缺陷,雖能產生四肢具足卻產生手足等肢體缺陷。同樣,造作時雖能投生大地獄的不善業,被后造的強力善業妨礙時,令投生小地獄或餓鬼。阿阇世王在此是例證。應當說一切如:雖能投生小地獄卻令投生餓鬼或畜生等。 支援因應當以相反方式理解。如是,業在造作時雖然微弱,但被後來同類的強力善業或不善業支援時,變得極其強大。對業所生蘊相續的妨礙是指對另一業所生有情,從得結生開始,或在身體上產生各種障礙,或使地位、處所、田地、牛水牛、財谷、受用、子女、眷屬、親友遭遇損失,而令生起苦。業果有二種:異熟果和等流果。其中異熟果只屬於造業者,不屬於他人。等流果則與他人共同。應當在此說《法句經注》中的阿難長者事。而在眼等業生相續中,任何業破壞一個或二個或三個或全部,如盲目長老等的情況,那業應當包括在破壞因中。破壞因和斷絕因在意義上是相同的。如是在《中部注》中先說斷絕名,又說破壞是它的異名。在《增支部注》中先說破壞名,又說斷絕是它的異名。在《清凈道論》死唸的解說中也說"即是斷業之業"。這裡後面也將說"由斷絕業"。
Imassapi kammantarupacchedanaṃ maraṇāsannakāle pākaṭaṃ. Tadāhi pathamaṃ pāpakammabalena duggatinimitte upaṭṭhahante puna kalyāṇa kammaṃ taṃ paṭibāhitvā sugatinimittaṃ dassetvā sagge nibbatteti. Kalyāṇakammabalena sugatinimitte upaṭṭhahante puna pāpakammaṃ taṃ paṭibāhitvā duggatinimittaṃ dassetvā apāye nibbatteti. Duṭṭha gāmaṇirañño soṇattherapituca vatthūni kathetabbāni. Aṅguttaraṭṭhakathāyaṃ pana kusalākusalakammakkhaya karassa maggakammassapi kammantarupacchedakahā vuttā. Aṅgulimālattherādīnaṃ viyāti. Imasmiṃ bhave laddhāni mahaggatakammāni yena akusalena parihāyanti. Tassapi kammantarupacchedake saṅgaho yutto. Devadattassa viyāti. Kammanibbattakhandhasantānupacchedanaṃ pana tasmiṃ tasmiṃ bhave āyu kammesu vijjamānesu laddhokāsassa kassaci aparādhakammassa balena kalalakālato paṭṭhāya antarāva kenacirogenavā bhayenavā upakkamenavā marantānaṃ vasena veditabbaṃ.
Etthaca kammantarassavā kammanibbattakhandhasantānassavā upatthambhanā dīni sandhāya imesaṃ catunnaṃpi kammānaṃ kusalākusalabhāvo visuddhimagge aṅguttaraṭṭhakathāyañca vutto. Majjhimaṭṭhakathāyaṃ pana saṃvaṇṇetabbasuttānurūpaṃ kammanibbattakhandhasantānasseva upatthambhanādīni sandhāya upatthambhakassa kusalabhāvo upapīḷakaupaghātakānaṃ akusalabhāvo vutto. So pana majjhimaṭīkāyaṃ aṅguttaraṭīkāyañca aruccamāno viya vutto. Mahāṭīkāyaṃ pana so keci vādopi kato. Tatthapana saṃvaṇṇetabbasuttānurūpaṃ vuttattā visuṃ pāḷinayoti daṭṭhabbo. Na ca kecivādo kattabbo. Suttasmiṃhi appāyukasaṃvattanikāesā māṇavapaṭipadā, yadidaṃ pāṇātipātī hotītiādinā upaghātakaṃ pāṇātipātavaseneva vuttaṃ. Upapīḷakañca batvābādhasaṃvattanikā esā māṇava paṭipadā, yadidaṃ sattānaṃ viheṭhakajātiko hotītiādinā vihiṃsādīnaṃ vasena vuttaṃ. Upatthambhakañca dīghāyukasaṃvattanikā esā māṇava paṭipadā. Yadidaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hotītiādinā pāṇātipātaviratiādīnaṃ vasena vuttaṃ. Sabbañcetaṃ manussattaṃ āgatasseva sattassa vasenāti evaṃ visuṃ pāḷinayo veditabboti. Mahāṭīkāyaṃ pana aṅguttaraṭīkāyañca kammantarupatthambhanādīni anicchantehi janakādibhāvonāma vipākaṃ paṭiicchitabbo. Nakammanti vipākasseva upaghātakatā yuttā viya dissatīti vuttaṃ.
這是該巴利文段落的完整中文直譯: 對其他業的斷絕在臨死時最為明顯。那時,首先由惡業力而現起惡趣相時,善業又排除它而顯示善趣相,令投生天界。由善業力而現起善趣相時,惡業又排除它而顯示惡趣相,令投生惡道。應當講述惡軍王和須那長老父親的故事。在《增支部注》中說,能滅盡善不善業的道業也是斷絕其他業的,如指鬘長老等。在此世獲得的廣大業被某些不善業所退失,這些不善業也應當包括在斷絕其他業中,如提婆達多的情況。而對業所生蘊相續的斷絕,應當知道是指在某一生中雖有壽業存在,但由於某些獲得機會的違犯業力,從羯羅羅(受精卵)時開始,中途由某種疾病、恐怖或加害而死亡的情況。 在此,《清凈道論》和《增支部注》說這四種業的善不善性是就支援等其他業或業所生蘊相續而言。但在《中部注》中,隨順所釋經文,只就支援等業所生蘊相續而言,說支援因是善性的,壓迫因和破壞因是不善性的。在《中部復注》和《增支部復注》中似乎不認可這種說法。在《大復注》中也說是某些人的主張。但這應當視為隨順所釋經文而說的別的聖典法門,不應作為某些人的主張。因為在經中說:"青年,這是導致短壽的行道,即是殺生"等,是就殺生而說破壞因;"青年,這是導致多病的行道,即是性格好傷害眾生"等,是就傷害等而說壓迫因;"青年,這是導致長壽的行道,即是離殺生、遠離殺生"等,是就離殺生等而說支援因。這一切都是就已得人身的有情而說,應當這樣理解為別的聖典法門。但在《大復注》和《增支部復注》中說,對不接受支援等其他業的人來說,生因等的特性應當就異熟而理解,不是就業而言,似乎只有對異熟的破壞才合適。
Kiccavasenāti jananaṃ upatthambhanaṃ upapīḷanaṃ upacchindananti catunnaṃ kiccānaṃ vasena. Tattha ekā pāṇātipātacetanā cattāri kiccāni sādheti. Sā hi yāva vipaccituṃ okāsaṃ nalabhati. Tāva upatthambhanādīsu tīsu kiccesu yaṃkiñci laddhapaccayaṃ kiccaṃ karoti. Yadā vipaccituṃ okāsaṃ labhati. Tadā ekāya cetanāya ekāeva paṭisandhi hotīti evaṃ sāketapañhe vuttanayena ekaṃ apāyabhavaṃ janeti. Tato paraṃ pana paṭisandhijananakiccaṃ natthi. Pavatti vipākajananena saha itarāni tīṇi kiccāni bhavasatasahassepi kappasatasahassepi sādhetiyeva. Dhammadinnāyanāma uggasena rañño deviyā vatthu ettha vattabbaṃ. Sā pana yadā attano vipākavārato pure ariyabhūtassavā puthujjanabhūtassapi kalyāṇa cittasamaṅginovā upacchedanaṃ karoti. Tadā upacchinditvā kammanta rasseva okāsaṃ karoti. Sayaṃ vipākaṃ najaneti. Yadā pana pāpacittasamaṅgino khandhasantānaṃ upacchindati. Tadāeva upacchinditvā attano vipākaṃ janeti. Sakiṃ laddhapaṭisandhivārato pana paṭṭhāya anekesu attabhāva satasahassesupi upacchedanādīniyeva karoti. Ettha mahāmoggalāna tthera vatthu sāmāvati vatthu vaggumudātīriyabhikkhu vatthu dussimāra kalāburājavatthūni kathetabbāni. Yasmā pana idaṃ upacchedakakammaṃ nāma tiracchānagatānaṃ bahulaṃ labbhati. Tasmā suṭṭhu balavaṃ akusalakammaṃ dubbalassa akusalakammassavā akusalakammanibbattakhandhasantānassavā upacchedakaṃnāma na hotīti na vattabbaṃ. Teneva hi majjhimaṭṭhakathāyaṃ bahukasmiñhi akusalakamme āyūhite balavakammaṃ dubbala kammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karotīti vuttaṃ.
Apica pavattiyaṃpi kammantarajanitaṃ bhavaṅgasantānaṃ anupacchinditvā pañcasu cakkhu sota ghāna jivhā bhāva dasaka saṅkhātesu santati sīsesu aññatarassa santatisīsassa sabbaso upacchindanaṃpi imasseva kiccanti yuttaṃ. Yaṃ pana mahāṭīkāyaṃ aṅguttaraṭīkāyañca upapīḷikaṃ aññassa vipākaṃ chindati. Na sayaṃ attano vipākaṃ janetīti vuttaṃ. Taṃ aṭṭhakathāyaṃ sukhadukkhaṃ pīḷeti, addhānaṃ pavattituṃ na detīti idaṃ disvā vuttaṃ siyā. Addhānaṃ pavattituṃ nadetīti ettha pana sukhasantānaṃvā dukkhasantānaṃvā cirakālaṃ pavattituṃ nadeti iccevattho. Na pana upaghātakaṃ viya bhavaṅgasantānena saha aññassa kammassa vipākaṃ chindatīti.
[143] Yaṃpana vibhāvaniyaṃ
『『Janakaṃ kammantarassa vipākaṃ anupacchinditvāva vipākaṃ janeti. Upaghātakaṃ upacchedanapubbakanti idaṃ tāva aṭṭhakathāsu sanniṭṭhānanti vuttaṃ』』. Taṃ na sundaraṃ.
Idha pubbakatena upacchedanakakammena maritvā sagge nibbattānaṃ vatthūnaṃ aṭṭhakathāsuyeva āgatattāti.
[144] Yañca tattha
Apare pana ācariyā vadantītiādinā upaghātakassa sayaṃ vipākanibbattakattā bhāvavacanaṃ vuttaṃ. Taṃpi na sundaraṃ.
Teneva kammena apāye nibbattānaṃ dussimāra kalāburājā dīnaṃ tassa kammassa upacchedakakammabhāvena aṭṭhakathāsu āgatattāti. [Janakacatukkaṃ]
這是該巴利文段落的完整中文直譯: "依作用"是指依生、支援、壓迫、斷絕四種作用。其中一個殺生思能完成四種作用。它在未得成熟機會之前,在支援等三種作用中,隨獲得因緣而作任何作用。當得到成熟機會時,一個思只產生一個結生,如在娑雞多問題中所說的方式而生一惡趣有。此後就沒有產生結生的作用。但與產生轉起異熟一起的其他三種作用,即使在十萬生、十萬劫中也仍在進行。應當在此說法授女即優伽仙那王后的故事。但當它在自己異熟輪轉之前斷絕已成聖者或凡夫的善心具足者時,斷絕後只為其他業創造機會,自己不產生異熟。但當斷絕噁心具足者的蘊相續時,斷絕後即產生自己的異熟。從一次得到結生輪轉開始,即使在十萬生中也只作斷絕等。在此應當講述大目犍連長老事、娑摩瓦帝事、婆求摩河邊比丘事、惡魔和迦羅布王事。因為這斷絕業在畜生中多見,所以不能說極強的不善業不能成為弱的不善業或不善業所生蘊相續的斷絕因。因此在《中部注》中說:"因為造作多種不善業時,強業排除弱業的異熟而為自己的異熟創造機會。" 而且在轉起中,不斷絕其他業所生的有分相續,而完全斷絕眼、耳、鼻、舌、性十法所稱的相續首要中的任何一個相續首要,這也適合作為它的作用。在《大復注》和《增支部復注》中說:"壓迫因斷絕他業的異熟,而不自己產生異熟"。這可能是看到註釋書中說"壓迫苦樂,不讓長時轉起"而說的。但"不讓長時轉起"在此只是指不讓樂相續或苦相續長時轉起的意思,而不是像破壞因那樣連同有分相續一起斷絕其他業的異熟。 [143]在《抉擇》中說:"生因不斷絕其他業的異熟而產生異熟,破壞因則先斷絕,這首先是註釋書的確定說法。"這不妥當。因為在註釋書中就有由先前所造的斷絕業死後生天的故事。 [144]又在彼書中以"其他諸阿阇黎說"等說破壞因自己產生異熟的說法。這也不妥當。因為在註釋書中說惡魔和迦羅布王等由同一業生於惡趣,那業是作為斷絕業而說的。【這是生因四法】
146.Garukanti aññena kammena paṭibāhituṃ asakkuṇeyyaṃ kusalapakkhe mahaggatakammaṃ akusalapakkhe niyatamicchādiṭṭhiyā saha pañcānantariyakammaṃ. Ettha siyā. Mahaggatakammanti kasmā vuttaṃ. Tañhi pamādavasenavā nīvaraṇadhammapavattiyāvā parihāyiyamānaṃ nikantibalenavā paṭibāhiyamānaṃ vipākaṃ na detīti. Tathā ekassa bahūsu ānantariyakammesu katesu ekasmiṃ vipaccante sesāni na vipaccantīti. Vuccate, mahaggatakammaṃ tāvathapetvā pamādadhammanīvaraṇadhammanikantidhamme attano balavatarañca mahaggatakammantaraṃ aññena puññakammena appaṭibāhaniyaṭṭhena garukaṃ nāma hoti. Ānantariyakammāni pana thapetvā attano balavataraṃ ānantariyakammaṃ aññena kenaci dhammena appaṭibāhaniyaṭṭhenāti evaṃ yathārahaṃ tesaṃ garukatā veditabbāti. Āsannanti maraṇakāle anussaritaṃ tadā katañca. Tattha tadākatanti antima javanavīthito pubbabhāge āsanne kataṃ yaṃkiñci kusalākusalakammaṃ. Micchādiṭṭhikammaṃ pana vipassanādivasena pavattaṃ sammādiṭṭhikammañca antimajavanavīsiyaṃpi katanti gahetabbaṃ. Yathāha-maraṇakāle vāssa hoti micchādiṭṭhi sammādiṭṭhi samattā samādinnāti. Etena tato micchādiṭṭhikammato aññaṃ antimajavanavīthiyaṃ pavattaṃ kammaṃ paṭisandhiṃ janetuṃ na sakkotīti siddhaṃ hotīti. Āciṇṇanti dīgharattaṃ abhiṇhaso kataṃ. Sakiṃ karitvāpivā pacchā punappunaṃ somanassajanakaṃ santāpajanakañca. Kaṭattākammanti kāriyitthāti kammanti evaṃ katakāraṇāeva kammanti vattabbaṃ kammaṃ. Garukādibhāvena vattabbaṃ kammaṃ na hotīti attho. Tattha purimāni tīṇi imasmiṃ bhave katāni upapajjavedanīyakammānieva. Kaṭattākammaṃ pana atītabhavesu katehi aparapariyāyavedanīyehi saha imasmiṃ bhave kataṃ garukā sannāciṇṇabhāvarahitaṃ kammapathapattaṃ yaṃkiñci upapajjavedanīyakammaṃ. Mahāṭīkāyaṃ pana kaṭattākammaṃ purima jātīsu kataṃeva gahitaṃ. Taṃ aṭṭhakathāya na sameti. Etehi pana tīhi muttaṃ punappunaṃ laddhāsevanaṃ kaṭattāvā pana kammaṃnāma hotīti hi vuttaṃ. Na ca atītabhavesu katāni mātughātakādīnipi aparapariyāya kammāni etehi tīhi muttānītivā amuttānītivā punappunaṃ laddhāsevanānītivā aladdhāsevanānītivā sakkā visesetuṃ. Tadā hi tāni garuka kammasantāne pavattānipi honti. Āsannavaciṇṇakammasantāne pavattānipīti.
這是該巴利文段落的完整中文直譯: "重業"是指其他業不能排除的業,在善方面是廣大業,在不善方面是與決定邪見相應的五無間業。這裡可能有疑問:為什麼說廣大業?因為它由於放逸或障礙法的轉起而退失,或由於愛著力而被排除就不會產生異熟。同樣,一個人造作多種無間業時,當其中一個成熟,其餘的就不成熟。 對此回答:首先廣大業除了放逸法、障礙法、愛著法和更強的其他廣大業之外,因為不能被其他福業排除的特性而稱為重業。而無間業除了更強的無間業之外,因為不能被任何其他法排除的特性而稱為重業,應當這樣如理理解它們的重業性。"臨近業"是指臨死時憶念的或當時所造的業。其中當時所造是指在最後速行路之前臨近時所造的任何善不善業。但應當理解邪見業和以觀等方式轉起的正見業也可以在最後速行路中造作。如說:"或者他在臨終時具足執取邪見或正見"。由此可知,除了那邪見業外,其他在最後速行路中轉起的業不能產生結生。"習行業"是指長期經常所造的業,或雖只造一次但之後能反覆產生喜悅或憂惱的業。"已作業"是指應當說僅僅已作的原因就成為業的業,意思是不是以重業等性質而說的業。 其中前三種是在此生所造的生后受業。而已作業則是與過去世所造的後後受業一起,在此生所造的不具重業、臨近業、習行業性質而達到業道的任何生后受業。但在《大復注》中只取前生所造的已作業,這與註釋書不符。因為說:"離此三種而反覆得到習行或僅僅已作的稱為已作業。"過去世所造的殺母等後後業,不能區分為是否離此三種、是否得到習行。因為那時它們既可能在重業相續中轉起,也可能在臨近業和習行業相續中轉起。
Aṅguttaraṭṭhakathāyañca etehi pana tīhi muttaṃ aññāṇavasenakataṃ kaṭattāvā pana kammaṃnāmāti vuttaṃ. Na tāni aññāṇavasena kabhānīti sakkā visesetuṃ. Tāni hi purimabhavesu aññāṇa vasena katānipi honti. Ñāṇavasena katānipīti. Tāni pana visesanāni imasmiṃ bhave katānaṃ garukādīhi tīhi muttānaṃ sattamajavana kammānaṃ vasena vuttānīti tehi saha purimajātīsu katāni aparapariyāya kammāni kaṭattā kammaṃnāmāti veditabbāni. Evañca katvā yattha taṃpubbakataṃ kammanti āgataṃ. Tatthapi imasmiṃ bhavevā atītabhavesuvā pubbakāle katanti attho veditabboti. Imesu pana catūsu kammesu vijjamānesu garukameva anantare bhave paṭisandhiṃ deti. Garuke asati āsannaṃ. Āsanne asati āciṇṇaṃ. Āciṇṇe asati kaṭattākammaṃ. Tenāha pākadānapariyāyenāti. Pākadānavārenāti attho. Ettha siyā. Kasmā idha āsannaṃ āciṇṇato pathamaṃ vuttaṃ. Nanu pāḷiyaṃ āsannato āciṇṇameva pathamaṃ vuttaṃ. Yathāha-yaṃ garukaṃ yaṃ bahulaṃ. Yadāsannaṃ. Kaṭattāvā pana kammanti. Aṭṭhakathāsuca teneva kamena pākadānavāro vihitoti. Vuccate, sabhāvato balavadubbalakkamena pāḷiyaṃ āciṇṇaṃ pathamaṃ vuttaṃ. So pana kamo kadāci pākadānapariyāyopi sambhavatīti katvā aṭṭhakathāsu teneva kamena pākadānavāro vihito. Āsannaṃpi hisamānaṃ cittaṃ tosetuṃvā santāpetuṃvā asakkontaṃ hutvā dubbalaṃ balavato āciṇṇassa nivattakaṃ na hotīti. Yasmā pana mahākammavibhaṅgasutte pubbevāssataṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ. Pacchāvāssataṃ kataṃ hoti kalyāṇakammaṃ sukhavedanīyaṃ. Maraṇakālevāssa hoti sammādiṭṭhi samattā samādinnāti evaṃ āciṇṇaduccaritassapi ekaccassa āsannena kalyāṇa kammena saggagamanaṃ vuttaṃ. Tathā pubbevāssataṃ kataṃ hoti pāpakammaṃ dukkhavedaniyaṃ.La. Micchādiṭṭhi samattā samādinnāti evaṃ āciṇṇa sucaritassapi ekaccassa āsannena pāpakammena apāyagamanaṃ vuttaṃ. Yasmāca ubhinnaṃpi balavabhāve sati āsannameva pariyattaṃ bhavituṃ arahati. Tasmā idha therena āsannameva pathamaṃ vuttanti daṭṭhabbaṃ. Etthaca pubbevāssakataṃ hotīti idaṃ āsannānussaritakammavasena vuttanti veditabbaṃ. Tambadāṭhikanāmassa coraghātakassa mahāvātakālanāmassaca upāsakassa vatthu ettha kathetabbanti.
[145] Vibhāvaniyaṃ pana
Aṭṭhakathāyaṃ āgataṃ jaraggavopamaṃ dassetvā āsannameva pathamaṃ vipākaṃ detīti ekaṃsena vuttaṃ. Taṃ na sundaraṃ.
Na hi aṭṭhakathāyaṃ evaṃ ekaṃsena vuttaṃ. Naca uṭṭhātuṃpi asakkonto so jaraggavo pajadvārassa āsanne ṭhitopi pathamataraṃ nikkhamissatīti. [Garukacatukkaṃ]
這是該巴利文段落的完整中文直譯: 在《增支部注》中說:"離此三種而由無知所造的稱為已作業。"那些業不能區分是否由無知所造,因為它們在前世既可能由無知所造,也可能由智慧所造。這些差別是就此生所造的離重業等三種的第七速行業而說的,應當理解與這些一起,前生所造的後後業稱為已作業。這樣,凡是說"那先前所造的業"之處,也應當理解為在此生或過去世先前時所造的意思。 在這四種業存在時,重業一定在下一生給予結生。沒有重業時,則臨近業。沒有臨近業時,則習行業。沒有習行業時,則已作業。因此說"依異熟給予的次第",意思是依異熟給予的輪次。這裡可能有疑問:為什麼這裡臨近業在習行業之前說?在聖典中不是習行業在臨近業之前說嗎?如說:"或重業,或多作業,或臨近業,或已作業。"在註釋書中也依那次第安立異熟給予的輪次。 回答說:在聖典中習行業先說是依本性強弱的次第。但那次第有時也可能是異熟給予的次第,因此註釋書中依同樣次第安立異熟給予的輪次。因為臨近業雖然存在,但若不能令心歡喜或憂惱而變弱,就不能阻止強力的習行業。但因為在《大業分別經》中說:"或者他先前造作善業應受樂,或者他後來造作善業應受樂,或者他在臨終時具足執取正見",如是說即使行惡習慣的某些人也因臨近善業而往生天界。同樣說:"或者他先前造作惡業應受苦......具足執取邪見",如是說即使行善習慣的某些人也因臨近惡業而往生惡道。又因為兩者都強時,臨近業才應當成為決定的,所以應當理解這裡長老先說臨近業。在此"他先前所造"應當理解是就臨近憶念的業而說。應當在此講述名為銅齒的劊子手和名為大風時的優婆塞的故事。 [145]在《抉擇》中,以註釋書中所說的老牛譬喻顯示"臨近業一定先給異熟"而說為定論。這不妥當。因為註釋書中沒有如此說為定論,那老牛即使站在牛欄門邊也因不能起身而不會先出來。【這是重業四法】
- Diṭṭhadhammo vuccati paccakkhabhūto paccuppanno attabhāvo. Veditabbaṃ anu bhavitabbanti vedanīyaṃ. Phalaṃ. Diṭṭhadhamme vedanīyaṃ phalaṃ etassāti diṭṭhadhammavedanīyaṃ.
[146] Vibhāvaniyaṃ pana
『『Diṭṭhadhamme veditabbaṃ vipākānubhavana vasenāti diṭṭhadhammavedanīya』』nti vuttaṃ. Taṃ na sundaraṃ.
Diṭṭheva dhamme vipākaṃ paṭisaṃvedetīti hi pāḷiyaṃ vuttaṃ. Ettha hi vipākaṃ paṭisaṃvedetīti etena idha vedanīyasaddo kammasādhano vipākātidheyyoca hotīti dasseti. Evañca sati idha aññapadatthasamāso eva labbhati. Na uttarapadatthasamāsoti. Diṭṭhadhammaṃ upecca tassa anantare pajjitvā pāpuṇitvā veditabbaṃ phalaṃ etassāti upapajjavedanīyaṃ. Teneva hi aṭṭhakathāyaṃ upapajja saddassa atthaṃ vadantena upapajjitvāti vuttaṃ. Suttapadesu pana upapajjevāti pāṭho diṭṭho. Tasmā diṭṭhadhammassa samīpe anantare pajjitabbo gantabboti upapajjo. Dutīyo attabhāvo upapajjeveditabbaṃ phalaṃ etassāti upapajjavedanīyanti evamattho pāṭhassa vasena veditabbo. Upapajjātivā anantare bhave pavatto eko nipāto. Yathā paccāti.
[147] Vibhāvaniyaṃ pana
『『Diṭṭhadhammato anantaraṃ upapajjitvā veditabbanti upavajjavedanīya』』nti vuttaṃ. Taṃ na sundaraṃ.
Upapajjavā vipākaṃ paṭisaṃvedetīti hi pāḷiyaṃ vuttaṃ. Pariyāyati punappunaṃ āgacchatīti pariyāyo. Aparoca so pariyā yocāti aparapariyāyo. Diṭṭhadhammā nāgatā nantara bhavehi añño atta bhāva parivatto. Te neva hi mahāṭīkāyaṃ aṅgutta raṭīkāyañca aparapariyāyeti diṭṭhadhammānantarānāgatato aññasmiṃ attabhāvapariyāye attabhāvaparivatteti vuttaṃ. Suttapadesu pana aparevā pariyāyetica aparāparevā pariyāyetica dvidhā pāṭho diṭṭho. Tattha pacchimasmiṃ pāṭhesati idha majjhe ekassa aparasaddassa lopo daṭṭhabbo. Saṅgahapoṭṭhakesu pana majjhe dīgho yākāranaṭṭhoca aparāpariyasaddo dissati. So bahūsu aṭṭhakathāsu natthi. Pāḷiyāca na sameti.
[148] Yañca vibhāvaniyaṃ
『『Apare apare diṭṭhadhammato aññasmiṃ yatthakatthaci attabhāve veditabbaṃ kammaṃ aparāpariya vedanīya』』nti vuttaṃ. Tattha diṭṭhadhammatoti idaṃ tāva nayujjati.
Na hi majjhe upapajjabhavaṃ vajjetvā pathamo diṭṭhadhammova idha tatīye pade adhikatoti yutto.
[149] Atthato pana byañjanatoca sabbaṃ pāḷiyā na sameti.
這是該巴利文段落的完整中文直譯: 147.現法被稱為親眼可見的現在身體。應當被感受、應當被經驗為受,即果報。有此現法中應受的果報為現法受。 [146]在《抉擇》中說:"在現法中應當以經驗異熟的方式而了知為現法受。"這不妥當。因為在聖典中說:"在所見之法中親身經驗異熟。"這裡以"親身經驗異熟"表示此處"受"字是業的能作和以異熟為主要義。如此,這裡只得到其他詞義複合詞,而不是后詞義複合詞。"生后受"是指超越現法后,在其後生起、達到時應受的果報。因此在註釋書中說明"生后"詞的意義時說"已生起"。但在經文中見到"或生后"的讀法。所以應當理解"生后"是指應當生起、應當去到現法之近、之後,第二身體是生后應受的果報,這樣的意義是依讀法而知。或者"生后"是一個表示在後生中轉起的不變詞,如"回"字。 [147]在《抉擇》中說:"從現法之後生起而應當了知為生后受。"這不妥當。因為在聖典中說:"或在生后經驗異熟。"輪轉、反覆來為輪,其他的輪為後後輪,即是異於現法和未來臨近生的身體輪轉。因此在《大復注》和《增支部復注》中說:"後後輪是指在異於現法臨近未來的身體輪中的身體輪轉。"但在經文中見到"或在後輪"和"或在後後輪"兩種讀法。其中在後一讀法,應當看到這裡中間一個"后"字的省略。但在攝要書中見到中間長音和丟失"亞"音的"後後輪"字。這在多數註釋書中沒有,也與聖典不符。 [148]又在《抉擇》中說:"後後是指在異於現法的任何身體中應當了知的業為後後受。"其中首先"從現法"這不適當。因為跳過中間的生後有,把最初的現法在這第三句中作為主要,這是不適當的。 [149]從意義和文字來看都與聖典不符。
Aparevā pariyāye vipākaṃ paṭisaṃvedetīti hi pāḷiyaṃ vuttaṃ. Aparāparevā pariyāyetivā. Ahosināmakaṃ kammaṃ ahosikammaṃ. Ahosikammaṃ. Bhavissatikammaṃ. Atthikammaṃ. Natassa vipākoti evaṃ vuttapāṭhavasena ācariyehi tathāgahitanāma dheyyaṃ sabbaso aladdhavipākavāraṃ kammanti vuttaṃ hoti. Tattha sattasu kusalākusalajavanesu pathamajavanacetanā diṭṭhadhammave danīyaṃnāma. Sā hi aladdhāsevanatāya sabbadubbalattā aciraṭṭhi tikāca hoti appataravipākācāti. Paccayaṃ laddhā diṭṭhadhammeeva ahetukamattaṃ phalaṃ datvā vigacchati. Na ekaṃpi maraṇakālaṃ atikkamma santānaṃ anubandhituṃ sakkoti. Paccayaṃ pana alabhamānā ahosikaṃnāma hoti. Paccayotica attano phaluppattiyā okāsadāyako nānā iriyāpathesu iṭṭhāniṭṭhārammaṇasamā gamādiko yokoci paccayopi yujjatiyeva. Ṭīkāsu pana paṭipakkhehi anabhibhūtatāyātiādinā mahantaṃ katvā paccayo vutto. So kākavaliyādīnaṃ viya pākaṭataraphaladānaṃ sandhāya vuttoti veditabbo. Na hi kammapathajavanasantāne pavattamānā itarāpivā pathamajavanacetanā iṭṭhāniṭṭhasamāyogavasenapi laddha paccayā kāci attano balānurūpaṃ phalaṃ na detīti atthi. Nacatāya diyyamānaṃ sabbaṃpi phalaṃ mahājanassavā kammakārakasseva vāpākaṭameva siyāti sakkā vattunti. Yaṃ pana ñāṇavibhaṅgaṭṭha kathāyaṃ ekaṃ diṭṭhadhammavedanīyaṃ vipākaṃ deti. Sesāni avipākānīti vuttaṃ. Taṃ aladdhapaccayāni sesāni sandhāya vuttanti gahetabbaṃ. Na hi eko diṭṭhadhammo ekasseva diṭṭhadhammavedanī yassa okāsoti sakkā viññātunti. Atthasādhikā pana sanniṭṭhāpakabhūtā satthamajavanacetanā upapajja vedanīyaṃnāma. Sā hi laddhāsevanatāya thokaṃ sārabhūtā hotīti pathamacetanā viya sīghataraṃ vipaccituṃ nasakkoti. Balavatīca hotīti ekaṃ bhavaṃ janetuṃ sakkoti. Patita java nesu pana antimajavanatāya majjhimacetanāyo viya ciraṭṭhitikā na hotīti paccayaṃ laddhā anantare eva bhave paṭisandhiṃvā pavatti phalamevavā datvā vigacchati. Aladdhā pana ahosikammameva hoti. Na dutīyaṃ maraṇakālaṃ atikkamituṃ sakkoti. Yaṃpana ñāṇavibhaṅgaṭṭhakathāyaṃ ekaṃ upapajjavedanīyaṃ paṭisandhiṃ ākaḍḍhati. Sesāni avipākānīti vuttaṃ. Taṃpi paṭisandhivipākaṃ sandhāya vuttanti gahetabbaṃ. Sesānipi hi yāva dutīyacuti nāgacchati. Tāva laddhapaccayāni pavatti vipākaṃ dentiyeva. Idha missaka kammāni katvā anantarabhave missakakammaphalaṃ anubhontāni vemānika petavatthūni aññānica taṃtaṃkammaṃ katvā anantarabhave eva sugati yaṃ kabbipākabhūtaṃ vipattiṃ anubhavantāni duggatiyaṃvā tabbipākabhūtaṃ sampattiṃ anubhavantāni anekāni vatthusatāni ettha kathe tabbānīti.
[150] Yaṃ pana vibhāvaniyaṃ
『『Sāca paṭisandhiṃ datvāva pavattivipākaṃ deti. Paṭisandhiyā pana adinnāya pavattivipākaṃ detīti natthī』』ti vuttaṃ. Taṃ na yujjati.
Yathāvuttavatthūhi saddhiṃ virujjhanato.
[151] Yañca tattha
『『Cuti anantarañhi upapajjavedanīyassa okāso』』ti kāraṇaṃ vuttaṃ. Taṃpi akāraṇaṃ.
Putianantarato paṭṭhāya yāvajīvaṃpi okāsasambhavato.
[152] Yañca tattha
『『Paṭisandhiyā pana dinnāya jātisatepi pavattivipākaṃ detīti vuttaṃ』』. Taṃpi na gahetabbaṃ.
這是該巴利文段落的完整中文直譯: 因為在聖典中說:"或在後輪中經驗異熟"或"或在後後輪中"。"曾有業"即"已作業"。"已作業"、"將有業"、"有業"、"無其異熟",如是依所說讀法,諸阿阇黎取如此名義,說是完全未得異熟輪次的業。 其中在七善不善速行中,第一速行思稱為現法受。因為它由於未得習行而最為微弱,又是短暫住立,果報也少,得到緣時即在現法中只給予無因果報就消失,不能越過一個死亡時而隨續相續。但不得緣時即稱為"已作業"。緣即是給予自己果報生起機會的種種威儀中可意不可意所緣會遇等任何緣都適合。但在復注中以"不被對立法勝過"等說明重大的緣,應當理解那是就如烏鴉分食等明顯的果報給予而說。因為在業道速行相續中轉起的其他或第一速行思,沒有任何一個得到可意不可意會遇等緣而不隨自己力量給予果報。也不能說它所給予的一切果報都必定明顯于大眾或造業者。 但在《智分別注》中說:"一個現法受給予異熟,其餘無異熟。"這應當理解是就未得緣的其餘而說。因為不能了知一個現法只是一個現法受的機會。而有效力的、成為決定的第七速行思稱為生后受。因為它由於得到習行而稍有堅實性,不能像第一思那樣迅速成熟。又因為強力能生起一個有。但在諸速行中因為是最後速行,不像中間諸思那樣長時住立,得到緣時即在下一生給予結生或轉起果報就消失。但不得緣時即成為已作業,不能越過第二個死亡時。 但在《智分別注》中說:"一個生后受牽引結生,其餘無異熟。"這也應當理解是就結生異熟而說。因為其餘直到第二死亡未來之前,得緣者也給予轉起異熟。這裡應當講述造作混合業而在下一生經驗混合業果的餓鬼事,及其他造作種種業而在下一生即在善趣經驗惡報或在惡趣經驗善報的數百事例。 [150]在《抉擇》中說:"它給予結生后才給予轉起異熟,未給予結生而給予轉起異熟是沒有的。"這不適當,因為與如上所說的諸事例相違。 [151]又在彼書中說理由:"因為死後即是生后受的機會。"這也非理由,因為從死後開始乃至終生都有機會。 [152]又在彼書中說:"但給予結生后即使在百生中也給予轉起異熟。"這也不應接受。
Kammasaṅkarāpattito. Aṅguttaraṭṭhakathāyañca diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāya vedanīyanti tesaṃ saṅkamanaṃ natthi. Yathāṭhāneyeva patiṭṭhantīti vuttaṃ. Na cettha paṭisandhivasena evaṃ vuttanti sakkā vattuṃ. Tadatthasādhakassa aṭṭhakathāpadesassavā vatthussavā yuttiyāvā abhāvatoti. Majjhe pana pañcajavana cetanā aparapariyāya vedanīyaṃnāma. Etā hi suṭṭhu balavantī sārabhūtāca hontīti na sīghaṃ vipaccituṃ sakkonti. Ciraṭṭhitikā pana honti. Tasmā tatīyabhavato paṭṭhāya yadā okāsaṃ labhanti. Tadā pañcavāre paṭisandhiṃ datvā saṃsārapavattiyā sati kappasatasahassepi pavattivipākaṃ dentīti. Imāniyeva pana tīṇi kammāni attano attano khette sabbaso vipākavāraṃ alabhamānāni ahosikammaṃnāma. Khettañca nesaṃ pathamassa diṭṭha dhammacutiyā paricchinnaṃ. Dutīyassa anāgatānantarabhavacutiyā. Tatīyassa parinibbānacutiyāti daṭṭhabbaṃ. [Diṭṭhadhammacatukkaṃ]
這是該巴利文段落的完整中文直譯: 因為會導致業的混亂。在《增支部注》中說:"現法受、生后受、後後受,它們之間沒有轉移,只在各自位置安住。"在此不能說這只是就結生而如此說,因為沒有能證明該義的註釋文句或事例或理由。中間的五速行思稱為後後受。因為它們極為強力且堅實,不能迅速成熟,而是長時住立。因此從第三生開始,當得到機會時,在五處給予結生,只要輪迴繼續,即使在十萬劫中也給予轉起異熟。這三種業在自己的領域中完全得不到異熟輪次時稱為已作業。應當知道它們的領域:第一種以現法死亡為限,第二種以未來臨近生死亡為限,第三種以般涅槃死亡為限。【這是現法四法】
148.Pākaṭṭhānavasenāti apāyādikassa vipaccanaṭṭhānassa vasena tathā cattāri kammānināma hontīti yojanā. Tatthāti tesu akusalādīsu catūsu kammesu. Kammadvāravasenāti kammasiddhiyā aṅgabhūtānaṃ kāyādi kammadvārānaṃ vasena. Pāṇaṃ atipātenti etenāti pāṇātipāto. Atipātanañcettha sarasato patituṃ adatvā antarāeva payogabalena pātanaṃ daṭṭhabbaṃ. Adinnaṃ ādiyanti etenāti adinnādānaṃ. Agamanī yavatthusaṅkhātesu vatthukāmesu micchā caranti etenāti kāmesumicchācāro. Tattha parapāṇe pāṇasaññino tassa jīvitindriyasantānupacchedakassa kāyavacīpayogassa samuṭṭhāpikā vadhakacetanā pāṇātipātonāma. Sayameva attano jīvitindriyaṃ pātentassa pāṇātipātonāma natthi. Parapariggahite parapariggahitasaññino tato viyogakāraṇassa kāya vacīpayogassa samuṭṭhāpikā acchindakacetanā adinnādānaṃnāma. Agamanīyavatthūsu maggenamaggapaṭipādakassa kāyapayogassa samuṭṭhāpikā assādacetanā kāmesumicchācāronāma. Keci panaetthapi agamanīya vatthusaññinoti padaṃ icchanti. Taṃ aṭṭhakathāya na sameti. Agamayanīvatthu tasmiṃ sevanacittanti hi tattha vuttaṃ. Etena agamanīyavatthumhi sati gamanīya saññāyavā agamanīya saññāyavā sevantassa kammapatho hoti yevāti siddhaṃ hoti. Itarathā agamanīyavatthu tathā saññitā tasmiṃ sevanacittanti vuttaṃ siyāti.
Apare pana sayaṃ payogaṃ katvā attani parena karīyamānaṃ maggena maggapaṭipādanaṃ assādentassa sevanacitte satipi natthi kammappathabhedo. Payogassa abhāvāti vadanti. Sevanacitte pana sati payogo appamāṇanti eke. Evañca sati tiyaṅgikova micchācāro, na caturaṅgikoti āpajjati. Aṭṭhakathāyaṃ pana sevana payogena saha caturaṅgikova vuttoti aññe. Sevanapayogo pana yebhuyyena labbhamānattāyeva vutto. Na pana ekantaaṅgabhāvato. Itarathā itthīnaṃ yebhuyyena payogakiccaṃ natthīti tāsaṃ micchācāro dullabho siyāti ca vadanti. Bhikkhunidūsanaṃpi ettheva saṅgayhati. Sā hi rakkhitāsu saṅgahitāti. Ṭīkāsu pana sā dhammarakkhitāpi na hoti. Kuto mātādirakkhitā. Dhammoti hi idha pāsaṇḍiyadhammova aṭṭhakathāyaṃ vuttoti vadanti. Sāsanadhammopi nana yutto. Sabrahmacāri niyopi upajjhāyinī ādikā tassā mātādiṭṭhāniyāeva honti. Tathā hi sikkhāpadavibhaṅgaṭṭhakathāyaṃ micchācāropi dussīlāya.La. Sāmaṇeriyā, puthujjanabhikkhuniyā, sotāpannāya, sakadāgāminiyā, tato anāgāminiyā vītikkamo mahāsāvajjo. Khīṇāsavāya pana ekantamahāsāvajjovāti vuttaṃ.
這是該巴利文段落的完整中文直譯: "依異熟處"是指依惡道等異熟成熟處而成為四種業的配合。"其中"是指在那些不善等四種業中。"依業門"是指依身等作為業成就支分的業門。由此殺害生命為殺生。這裡的殺害應當視為不讓自然落下而由加行力中途使之落下。由此取未給予者為不與取。由此在稱為不應行處的欲樂境界中邪行為欲邪行。 其中對他人生命,認知為生命,斷絕其命根相續的身語加行的發起殺害思稱為殺生。自己使自己的命根落下者沒有殺生。對他人所持,認知為他人所持,造成離散的身語加行的發起奪取思稱為不與取。對不應行處,經由道路行道的身加行的發起享受思稱為欲邪行。有些人在這裡也要求"認知為不應行處"這一句。這與註釋書不符,因為那裡說"不應行處,在其中的淫慾心。"由此可知,存在不應行處時,無論認知為應行或不應行而行淫者都有業道。否則應當說"不應行處,認知為如此,在其中的淫慾心。" 其他人則說,自己作加行而對自身享受他人所作的經由道路行道,雖有淫慾心但因無加行而無業道破壞。有些人說有淫慾心時加行不重要。如此則成為只有三支的邪行,而非四支。但其他人說在註釋書中說與淫慾加行一起即是四支。但淫慾加行只是因為多數可得而說,不是因為一定為支分。否則因為女人多數無加行作用,她們的邪行就應難得。污染比丘尼也包含在此,因為她包含在被守護者中。但在復注中說她連法所守護也不是,何況母親等所守護。因為這裡法只是指在註釋書中所說的外道法。佛法也不適合。因為同梵行者和和尚尼等對她來說就像是母親等地位。如是在學處分別注中說:"對惡戒......沙彌尼、凡夫比丘尼、須陀洹、斯陀含、以及阿那含的違越是大罪,而對漏盡者則一定是大罪。";
Kasmāpanettha surāpānaṃ nagahi taṃ. Taṃpihi apāyasaṃvattani kabhāvena vuttaṃ. Yathāha-surāmerayapānaṃ bhikkhave āsevitaṃ bhāvitaṃ bahulīkataṃ nirayasaṃvattanikaṃ tiracchānayonisaṃvattanikaṃ pettivisayasaṃvattanikaṃ. Yoca sabbalahuko surāmeraya pānassa vipāko. So manussabhūtassa ummattakasaṃvattaniko hotīti. Aṭṭhakathāsupi koṭṭhāsato pañcapi pāṇātipātā dayo kammapathāevāti vuttanti. Vuccate, mūlaṭīkāyaṃ tāva tassa sabhāgattena micchācāre upakārakattena dasasupi kammapathesu anupavesoti vuttaṃ. Tattha sabhāgattaṃ gahetvā vibhāvaniyaṃ surāpānaṃpi ettheva saṅgayhatīti vadanti rasasaṅkhātesu kāmesu micchācārabhāvatoti vuttaṃ. Upakārakattaṃ gahetvā paṭisambhidāmaggaṭīkāyaṃ kusalākusalāpica paṭisandhijanakāyeva kammapathāti vuttā. Vuttāvasesā paṭisandhijanane anekanti kattā kamma pathāti na vuttāti imassa vākyassa saṃvaṇṇanāyaṃ vuttāvase sāti surāpānādayo tabbiramaṇādayoca. Surāpānañhi madassa paccayo. Mado apuññapathassa. Tabbiratipi nimmadatāya. Sāca puññapathassāti kammapathūpanissayāni tāni tadāsannakammavasena sandhijanakānipi hontīti vuttaṃ. Tattha tadāsannakammavasenāti tassa surāpānassavā surāpānaviratiyāvā āsanne pavattānaṃ tammūlakānaṃ apuññakammānaṃvā puññakammānaṃvā vasenāti attho. Idaṃ vuttaṃ hoti-yo suraṃ pivitvā surāmadahetu pāṇā pātādīsu yaṃkiñci kammaṃ karoti, tassa surāpānaṃ tassati kammassa balavūpanissayo hoti pubbacetanāṭhāniyañca. Tadeva visuṃ paṭisandhiṃ janeti, na itaranti. Yathā hi pubbāparacetanā yopi kammapathapattassa kammassa parivārabhūtāeva paṭisandhiṃ janenti, na itarā. Evamidaṃpīti. Na hi kammapathasuttesu sarūpato āgatānieva paṭisandhiṃ janenti. Na itarānīti sakkā niyametuṃ. Yāni pana ekantena paṭisandhijananasāmatthiya yuttāni, tāneva tattha sarūpato vuttāni. Yānipana paṭisandhijanane anekantikāni honti. Tāni tatthasarūpato na vuttānīti sakkā viññātuṃ. Tathā hi paṭisambhidā maggaṭṭhakathāyaṃ kusalākusalāpica paṭisandhijanakāyeva kammapathāti vuttā. Vuttāvasesā paṭisandhijanane anekanti kattā kammapathāti na vuttāti vuttaṃ. Tasmā idaṃpi paṭisandhijanane anekantikattā tattha sarūpato na vuttantica. Yaṃ tadā sannakammavasena paṭisandhijanakanti pubbe vuttaṃ. Taṃ tattha sarūpato vuttesu tadā sannakammesu anupaviṭṭhantica sakkā vattunti. Tassa pana duvidhaṃ kiccaṃ paṭisandhijananaṃ kammajananañcāti. Tattha paṭijananato kammajananamevassa mahantaṃ mahāvipphārañca hotīti katvā sakkena devānamindena kumbhajātake –
Yaṃ ve vivitvā duccaritaṃ caranti,
Kāyena vācāya cetasāca;
Nirayaṃ vajanti duccaritaṃ caritvā,
Tassā puṇṇaṃ kumbhamimaṃ kiṇāthāti.
這是該巴利文段落的完整中文直譯: 為何這裡不取飲酒?因為它也說是導向惡趣的。如說:"諸比丘,習行、修習、多作飲酒醉酒,導向地獄、導向畜生、導向餓鬼。飲酒醉酒最輕微的異熟,是生為人時導向瘋狂。"在註釋書中也說在分類上五種殺生等都是業道。 回答說:首先在根本復注中說因為它與(欲邪行)同類且對邪行有輔助作用而包含在十業道中。在《抉擇》中取其同類性說飲酒也包含在此,因為是在稱為味的欲中的邪行。取其輔助性,在《無礙解道復注》中說善不善也只有能生結生的是業道。在解釋"其餘所說因生結生不定而不說為業道"這句話時說:"其餘所說即是飲酒等及離彼等。因為飲酒是放逸的緣,放逸是不善道的(緣),離彼則因無放逸,而無放逸是善道的(緣)。"所以它們是業道的近依,依近彼業也能生結生。 這裡"依近彼業"意思是依那飲酒或離飲酒近處轉起的、以彼為根本的不善業或善業。這是說:某人飲酒後因酒醉而造作任何殺生等業,他的飲酒成為那業的強力近依,相當於前思。正是那個(業)別生結生,不是其他。如同前後思只有作為達到業道之業的眷屬才生結生,不是其他。這也如是。因為不能確定只有在業道經中明顯說到的才生結生,其他不能。但能理解只有一定具有生結生能力的才在那裡明顯說,而在生結生上不定的在那裡就不明顯說。 如是在《無礙解道注》中說善不善也只有能生結生的是業道,其餘所說因生結生不定而不說為業道。所以這個因為在生結生上不定而在那裡不明顯說。前面所說依近彼業而生結生,可以說是包含在那裡明顯說的近彼業中。它有兩種作用:生結生和生業。其中因為再生起,所以生業才是它的巨大廣大作用。因此帝釋天主在《陶罐本生》中說: "凡飲已而行惡行, 以身語及意; 行惡行而趣地獄, 請買此滿罐。"
Evaṃ tadāsannakammavaseneva tassa apāyagāmitā vuttā. Tadubhayaṃ panassa kiccaṃ gahetvā surāmerayapānaṃ bhikkhave āsevitaṃ.La. Saṃvattanikanti aṅguttare vuttanti veditabbaṃ. Ayañhisuttapadesu dhammatā. Yadidaṃ saṃvattanikanti vuttaṭṭhāne yathālābhayojanāti. Tathāhi mūlaṭīkāyaṃpunabbhavaṃdetipunabbhavāya saṃvattetīti pāṭhe kammasahajātā punabbhavaṃdeti. Kammasahāyabhūtā akammasahajā tāpunabbhavaṃ saṃvattetīti vuttaṃ. Keci pana imamatthaṃ anupadhāretvā imāya pāḷiyā tassa visuṃ ekantakammapathabhāvaṃ maññanti. Yaṃ pana koṭṭhāsato pañcapi kammapathāevāti aṭṭhakathāvākyaṃ. Tattha evasaddena tesaṃ cetanādhammattā jhānādikoṭṭhāsikattaṃ nivatteti. Cetanā hi kammapathaṃ pattāpi apattāpi koṭṭhāsato kamma pathakoṭṭhāsikāeva hotīti. Teneva mūlaṭīkāyaṃ kammapathā evāti kammapathakoṭṭhāsikāevāti vuttaṃ. Anuṭīkāyañca kamma pathakoṭṭhāsikāeva. Na jhānādikoṭṭhāsikāti vuttaṃ. Kecipana imamatthaṃ asallakkhetvā iminā vākyena tassa visuṃ kammapathabhāvaṃ vadanti.
Khuddakapāṭhaṭṭhakathāyaṃ pana sabbenasabbaṃ tassa kammapathabhāvo paṭikkhittoyeva, tattha hi purimānaṃ catunnaṃ kāyakammādibhāvañca kammapathabhāvañca visuṃ vatvā surāpānaṃpatvā kāyakammamevāti vuttaṃ. Etena vacīkammabhāvañca kammapathabhāvañca paṭikkhipatīti. Dhātusaṃyuttaṭṭhakathā yañca paṭikkhitto. Yathāha-tatīyaṃpañcakammavasena bujjhanakānaṃ ajjhāsayavasena vuttaṃ. Catutthaṃ sattakammapathavasena pañcamaṃ dasa kammapathavasenāti. Tattha hi tatīye surāpānamissakattā pañcakammavasena icceva vuttaṃ. Na pañcakammapathavasenāti. Etāsupica paṭisandhijanane anekanti kattāeva paṭikkhittoti na nasakkā vattuṃ evañhi sati sabbā pāḷiṭṭhakathāṭīkāyo saṃsanditā hontīti. Kāyakammanti ettha kāyo tividho sasambhārakāyo pasādakāyo copanakāyoti. Idha kāyaviññattisaṅkhāto copanakāyo adhippetoti vuttaṃ kāyaviññattisaṅkhāteti. Copanakāyo hi kadāci kāyaṅgena attanoadhippāyaṃ parassa viññā panatthāyapi karīyatīti kāyaviññattīti vuccatīti. So yevaca kammānaṃ pavattimukhattā dvāranti kāyadvāraṃ. Tasmiñhi tena tena upakkama kiccena pavattamāneeva jīvitindriyupacchedādikiccasiddhito taṃjana kassa cetanādhammassa āyūhana kiccanibbattica kāyakammanāma lābhoca hotīti. Tasmiṃ kāyadvāre. Etthaca yasmāsabbānipi kammāni pubbaṅgamabhūtena sampayuttamanena vinā nasijjhanti. Manopubbaṅgamā dhammā. Manoseṭṭhā manomayāti hi vuttaṃ. Dhammāti cettha sucaritaduccaritadhammā vuccanti. Tasmā manodvāraṃ sabbakammasādhāraṇattā kammāni visesetuṃ nasakkoti. Asādhāraṇabhūtā pana kāyavacīyo eva sakonti. Yasmāca purimāni sattavidhāni kammāni kevalaṃ manomattena nasijjhanti. Taṃsamuṭṭhitehi pana kāya vacīpayogehi eva sijjhanti. Tasmā teeva tesaṃ kammānaṃ pavattimukhasaṅkhyaṃ gacchantīti vuttaṃ kāyadvāreti. Parato vacīdvāreti ca.
這是該巴利文段落的完整中文直譯: 如是隻依近彼業說其趣向惡趣。應當瞭解取其兩種作用而在《增支部》中說"諸比丘,習行飲酒醉酒......導向"。這是經文中的法性,即在說"導向"處隨所得而配合。如是在根本復注中說:"'給予再有'、'導向再有'這讀法中,與業俱生的給予再有,作為業伴非業俱生的導向再有。"有些人不考察此義,由這聖典認為它別是一定的業道。 但在分類上說"五種也是業道"這注釋語中,以"也"字遮止它們是思法而屬於禪等分類。因為思無論達到或未達到業道,從分類上都只是屬於業道分類。因此在根本復注中說"是業道"即"只是屬於業道分類"。在隨復注中說"只是屬於業道分類,不是屬於禪等分類"。有些人不察知此義,由這語句說它別是業道。 但在《小誦注》中完全否定它是業道,因為那裡說完前四種是身業等和業道后,到飲酒時只說"是身業"。由此否定它是語業和業道。在《界相應注》中也否定。如說:"第三依五業而覺悟者的意樂而說,第四依七業道,第五依十業道。"因為那裡在第三因混合飲酒只說"依五業",而不說"依五業道"。這些也不能說只是因為在生結生上不定而否定,因為如此一切聖典註釋復注就能調和。 "身業"中身有三種:具資具身、凈色身和動搖身。這裡說"稱為身表"是指動搖身。因為動搖身有時以身份為他人表示自己意圖而稱為身表。正是它因為是諸業運轉之門而稱為身門。因為只有在它以種種加行作用轉起時才成就斷絕命根等作用,能生起那生起思法的積集作用和獲得身業之名。在那身門中。這裡因為一切諸業沒有作為前導的相應意而不能成就,所以說"法以意為前導,以意為最勝,由意所造"。這裡"法"是指善行不善行法。所以意門因為是一切業共通而不能區別諸業。但不共通的身語才能。又因為前七種業不能只由意而成就,而是由它所生起的身語加行才能成就,所以只有它們稱為那些業的運轉門,因此說"在身門",後面說"在語門"。
Yasmā pana kāyadvāre vuttito kāyakammaṃ nāma. Vacīdvāre vuttito vacīkammaṃnāmāti ettakamatte vutte pāṇātipātādīni tīṇi kāyakammaṃnāma. Musāvādādīni cattāri vacīkammaṃnāmāti evaṃ dvārena kammānaṃ nāmavavatthānaṃ asiddhaṃ siyā. Kathaṃ. Yadā hi purimāni dve āṇattivasena appakena vacīdvāre bhijjhanti. Tadā tāni kāyakammanti nāmaṃ jaheyyuṃ. Vacīkammanti saṅkhyaṃ gaccheyyuṃ kasmā vacīdvāre vuttito vacīkammaṃnāmāti vuttattā. Dvevā nesaṃ nāmāni bhaveyyuṃ. Ubhayadvāresupi sandissanato. Yadāpana majjhimāni cattāri hatthamuṭṭhādivasena appakena kāyadvāre sijjhanti. Tadā tānipi vacīkammanti nāmaṃ jaheyyuṃ. Kāyakammanti saṅkhyaṃ gaccheyyuṃ. Kasmā kāyadvāre vuttito kāyakammaṃnāmāti vuttattā. Dvevā nesaṃ nāmāni bhaveyyuṃ. Ubhayadvāresupi sandissanato. Evañcasati pāṇātipāto.La. Micchācāroceti kāyakammaṃnāmāti idaṃ vavatthānameva niratthakaṃ siyā. Tathā parato musāvādo.La. Ppalāpoceti vacīkammaṃnāmāti. Bāhullavuttitoti vuttepana ekamekena bāhullasaddena chabbidhāni tāni vajjāni vajjetvā vuttappakāraṃ dvārena kammavavatthānaṃ siddhaṃ bhavati. Yathā vanacarako saṅgāmāvacaroti.
Manokammāni pana dvārantaresu carantānipi caraṇamattāni eva honti. Na dvārantarāni tesaṃ kammasiddhiyā aṅgaṃ honti. Tasmā tāni visuṃ katānīti veditabbaṃ. Yasmā pana kāyadvārassa kāyoti nāmaṃ anekesu suttasahassesu sayameva siddhaṃ pākaṭañca. Tathā vacīdvārassa vācāti nāmaṃ. Kusalākusala javanacittasaṅkhākassa manodvārassaca manoti nāmaṃ. Tasmā sabbattha kāyadvāraṃ vacīdvāraṃ manodvāranti vutte kammena dvārassa vavatthāna kiccaṃnāma natthi. Yattha pana kāyakammadvāraṃ vacīkammadvāraṃ manokammadvāranti āgataṃ. Tattheva dvārakathādīsu kammena dvāravavatthānaṃpi visuṃ vattabbaṃ hotīti daṭṭhabbaṃ.
[153] Etena yaṃ vuttaṃ vibhāvaniyaṃ
『『Kāyakammassaca pavattimukhabhūtaṃ kāyadvāranti vuccatīti』』. Taṃ paṭikkhittaṃ hoti.
[154] Yañca tattha
『『Tathā musāvādādiṃ kāyavikārena karontassa vacīkammaṃ kāyadvārepi pavattatīti kammena dvāravavatthānaṃpi nasiyāti』』 vuttaṃ. Taṃpi na yujjati.
Na hi kāyavikārena karīyamānaṃ vacīkammaṃ kāyadvāre pavattamānaṃpi tassa dvārassa nāmaṃ bhindituṃvā attano nāmaṃ dātuṃvā sakkoti. Sabhāva siddhattā tassa nāmassāti.
[155] Eteneva yañca tattha
Vuttaṃ 『『tathā kāyakammameva yebhuyyena kāyadvāre pavattati. Na itarāni. Tasmā kāyakammassa yebhuyyena ettheva pavattanato kāyakammadvārabhāvo siddho. Brāhmaṇagāmādīnaṃ brāhmaṇagāmādi bhāvoviyāti』』. Taṃpi paṭikkhittaṃ hoti.
Na hi kāyakammadvāranti nāmaṃ idha vuttaṃ atthīti. [Kāyakammaṃ]
這是該巴利文段落的完整中文直譯: 因為若只說"在身門轉起稱為身業,在語門轉起稱為語業"這麼多,則"殺生等三種稱為身業,妄語等四種稱為語業"這樣依門而立業名的確定就不成立。為什麼?因為目前兩種由命令而少分在語門破壞時,它們就應捨棄"身業"之名,而得"語業"之數,因為說"在語門轉起稱為語業"。或者它們應有兩個名字,因為在兩門中都可見。又當中間四種由手勢等而少分在身門成就時,它們也應捨棄"語業"之名,而得"身業"之數,因為說"在身門轉起稱為身業"。或者它們應有兩個名字,因為在兩門中都可見。如此則"殺生......邪行是身業"這確定就無意義,如是後面"妄語......綺語是語業"也是。 但說"依多分轉起"時,以每一個"多分"字遮除那六種過失,由門而立業的確定就成立,如"林中人"、"戰場人"。 但意業雖在其他門中轉起,也只是轉起而已,其他門不成為它們業成就的支分。所以應當知道它們別立。又因為身門的"身"名在數千經中自然成立且明顯,如是語門的"語"名,及稱為善不善速行心的意門的"意"名。所以在一切處說"身門、語門、意門"時,沒有用業來確定門的作用。但在說"身業門、語業門、意業門"處,在門的論述等中也應當別說用業來確定門。 [153]由此否定《抉擇》中所說:"稱為身業的運轉門是身門。" [154]又在彼書中說:"如是以身表作妄語等時,語業也在身門轉起,所以用業來確定門也不成立。"這也不適當。因為以身表所作的語業雖在身門轉起,也不能破壞那門的名字或給予自己的名字,因為那名字是依自性成立。 [155]由此也否定在彼書中說:"如是身業多分在身門轉起,不是其他。所以因為身業多分在此轉起而成立身業門性,如婆羅門村等的婆羅門村等性。"因為這裡沒有說"身業門"這名字。【身業】;
- Musāti abhūtatthe nipāto. Musā vadanti etenāti musāvādo. Visati paresaṃ aññamaññasammodabhāvasaṅkhātaṃ sāmaggirasaṃ saṃcuṇṇeti paribhindati mithu bhedaṃ karoti etāyāti pisuṇā. Attano piyabhāvaṃ paresañca mittasuññabhāvaṃ karoti etāyātivā pisuṇā. Niruttinayena. Vadanti etāyāti vācā. Pisuṇāca sā vācācāti pisuṇavācā. Yena suyyati, tassa hadayaṃ pharamānā usati dahatīti pharusā. Pharusāca sā vācācāti pharusavācā. Sādhujanehi adhigantabbaṃ saṃsukhaṃ hitañca phalati visarati vināseti hitasukhamaggaṃ bhindatīti samphaṃ. Taṃvā phalati bhijjati etenāti samphaṃ. Atthadhammāpagatassa paṭibhāṇacittassa bhāratayuddhasītāharaṇā dikassa vācā vatthumattassetaṃ nāmaṃ. Yattha diṭṭhadhammahitabuddhiyāvā samparāyika hitabuddhiyāvā upāyadīpakaṃ kiñci atthadhammavinayapadaṃ natthi. Samphaṃ palapantipakārena kathayanti etenāti sapphappalāpo. Tattha parassavisaṃ vādanapurekkhārena visaṃ vādaka kāyavacīpayogasamuṭṭhāpikā akusalacetanā musāvādo. So parassa atthabhañjanakova kammapathabhedo. Itaro kammameva. Ettha ca kamma pathoti paṭisandhijanakānaṃ kammānaṃ uṭṭhānamukhamaggo vuccati. Yathā hi rajānaṃ uṭṭhānapadeso rajapathoti vuccati. Tathā loke sandissamānesu sattānaṃ kāyavacīcittābhisaṅkharaṇakiccesuyehi kiccehi paṭisandhijanakāni kammāni uṭṭhahanti. Yesuvā kiccesu tāni uṭṭhahanti pavattanti. Tāni kāyavacīcittā bhisaṅkharaṇakiccāni paṭisandhijanakānaṃ kammānaṃ uṭṭhānamukhamaggattā kammapathoti vuccanti. Katamāni pana tānīti. Aṅgasampannāni akusalesu pāṇaghāta kiccādīni kusalesu tabbiramaṇakiccādīni dasavidhāni kiccānīti. Kammāniyeva sugatiduggatīnaṃ taduppajjanakasukhadukkhānañca pathabhūtattā kammapathonāmātipi vadanti.
Parassa bhedapurekkhārena bhedakakāyagacīpayogasamuṭṭhā pikā saṃkiliṭṭhacetanā pisuṇāvācā. Sāpi pare bhinneyeva kammapathabhedo. Abhinne kammameva. Parassa mammacchedakakāya vacīpayogasamuṭṭhāpikā duṭṭhacetanā pharusavācā. Etthaca maranti sattā, maraṇamattaṃvā dukkhaṃ nigacchanti etasmiṃ ghaṭṭiyamāneti mammaṃ. Duṭṭhavaṇo. Mammaṃ chindati bhindati ghaṭṭetīti mammacchedako. Vaṇaghaṭṭanapayogo. Idha pana mammaṃviyāti mammaṃ. Jātiādīsu dasasu akkosavatthūsu yaṃkiñci. Mammacchedakoti jātiādīsu ghaṭṭana vasena pavatto pharusa kāyavacī payogo. Aya mattho sīlakkhandha ṭīkā vasena veditabbo. Athavā. Mamāyatīti mamo. Mitto. Mamassa bhāvo mammaṃ. Mettācittaṃ. Mammaṃ chindatīti mammacchedako. Ayaṃpi akkositabbassa sammukhāeva kammapathabhedoti keci. Parammukhāpīti apare. Yathā pana paraṃ akkositvā khamāpentassa khamāpanakammaṃ parassa dūre ṭhitassapi matassapi sampajjati. Evaṃ akkosanakammaṃpīti dīghamajjhimaṭīkākārā icchanti. Akkosādhippāyena caṇḍā mahiṃsī taṃ anubandhatūtivā corā taṃ khaṇḍā khaṇḍikaṃ karontūtivā muddhā te phalatu sattadhātivā evamādinā nayena paraṃ abhisapantassapi kammapathabhedo hotiyevātica vadanti.
這是該巴利文段落的完整中文直譯: 149. "妄"是不真實義的虛詞。由此說妄語為妄語。由此破壞、分裂他人彼此歡喜稱為和諧味的和合,作兩分裂為"離間"。或由此作自己可愛性和他人無友性為"離間"。依詞源學,"說"由此為"語"。離間且是語為"離間語"。以刺入所聞者之心而燒惱為"粗惡"。粗惡且是語為"粗惡語"。散失、消滅、破壞善人應得的安樂與利益、破壞利樂之道為"無用"。或由此破碎無用為"無用"。這是離開義法的機智心的摩訶婆羅多戰爭、羅摩衍那等語言事的名字。其中無任何顯示現法利益智或來世利益智的方便的義法律句。由此以無用方式說為"綺語"。 其中以欺騙他人為目的而發起欺騙身語加行的不善思為妄語。只有破壞他人利益的才是業道破壞,其他只是業。這裡"業道"說的是能生結生諸業的生起門道。如王者的生起處所稱為王道,如是在世間可見的諸有情的身語心造作作用中,由哪些作用能生結生諸業生起,或在哪些作用中它們生起運轉,那些身語心造作作用因為是能生結生諸業的生起門道而稱為業道。哪些是它們?在不善中具足支分的殺生作用等,在善中離彼作用等十種作用。也有人說因為諸業本身是善趣惡趣及能生彼苦樂的道而稱為業道。 以分裂他人為目的而發起分裂身語加行的染污思為離間語。只有他人已分裂才是業道破壞,未分裂只是業。發起傷害他人要害的身語加行的瞋恨思為粗惡語。這裡"要害"是說有情死亡或遭受死亡般的痛苦而被觸擊,是惡傷。"傷害要害"是傷擊傷口的加行,破壞、觸擊要害。但這裡"如要害"為要害,在種姓等十種罵詈事中的任何一種。"傷害要害"是依種姓等觸擊而轉起的粗惡身語加行。這義應依《戒蘊復注》而知。或者,"親愛"為友,友的狀態為要害,即慈心。"傷害要害",有些人說只有在被罵者面前才是業道破壞。其他人說不在面前也是。但《長中復注》作者們認為如對他人罵詈后請求原諒,請求原諒的業即使對方在遠處或已死也成就,如是罵詈業也是。他們說以罵詈意圖詛咒他人說"愿兇猛的母牛追逐你"或"愿盜賊將你割截"或"愿你的頭分裂為七分"等方式也一定是業道破壞。
Anatthaviññāpana kāyavacīpayoga samuṭṭhāpikā pāpacetanā samphappalāpo. Sopi bhāratayuddha sītāharaṇādikesu paṭibhāṇacittesu vācāvatthumattesueva kammapathabhedo. Socakho pare taṃ anatthaṃ saccato gaṇhanteyeva. Agaṇhante pana kammameva. Tathā rājakathādīsu dvattiṃsa tiracchāna kathāpabhedesupi kammameva. Tañca kho tadassādavasena kathentasseva. Atthadhammavinayanissitaṃ katvā kathentassa pana sabbaṃpi satthakameva hotīti veditabbaṃ. Vacīkammanti ettha vacīti vācāyeva. Sā catubbidhā saddavācā virativācā cetanāvācā copanavācāti. Idha pana saddasahitā vacīviññattisaṅkhātā copana vācā adhippetāti vuttaṃ vacīviññattisaṅkhāteti. Copanavācā hi kadāci vācaṅgena attano adhippāyaṃ parassa viññāpanatthāyapi karīyatīti vacīviññattīti vuccatīti. Sāyevaca kammānaṃ pavatti mukhattā dvāranti vacīdvāraṃ. Tāya hi taṃtaṃvacīpayogakiccena pavattamānāya eva visaṃvādanādikiccasiddhito taṃsamuṭṭhāpakassa cetanādhammassa āyūhanakriyānibbattica vacīkammanāmalābhoca hotīti. Tasmiṃ vacīdvāre. Yamettha vattabbaṃ, taṃ kāyakamme vuttamevāti. [Vacīkammaṃ]
這是該巴利文段落的完整中文直譯: 發起無益宣說的身語加行的惡思為綺語。只有在摩訶婆羅多戰爭、羅摩衍那等機智心的語言事中才是業道破壞。而且只有他人把那無益當真時才是。不當真時只是業。如是在王論等三十二種畜生論的種類中也只是業。而且只有依享樂而說時才是。但應當知道以依止義法律而說時一切都是有益的。 "語業"中"語"只是語。它有四種:聲語、離語、思語和動語。這裡說"稱為語表"是指具有聲音的動語。因為動語有時以語分為他人表示自己意圖而稱為語表。正是它因為是諸業運轉之門而為語門。因為只有在它以種種語加行作用轉起時才成就欺詐等作用,能生起那生起思法的積集作用和獲得語業之名。在那語門中。這裡應說的在身業中已說。【語業】
- Abhijjhāyanti assādamatte aṭṭhatvā parabhaṇḍassa attano pariṇāmanavasena atirekataraṃ jhāyanti nijjhāyanti etāyāti abhijjhā. Byāpādenti parasatte vināsaṃ āpanne katvā cintenti etenāti byāpādo. Micchādiṭṭhīti ettha micchāti viparītatthe nipāto. Atthidinnantiādinayapavattaṃ sabbaṃ sappurisa maggaṃ sappurisapaññattaṃ bhinditvā natthi dinnantiādinayena tabbiparī tato passanti etāyāti micchādiṭṭhi. Tattha parasantakaṃ disvā kevalaṃ assādanābhinandanarajjanamattesu aṭṭhatvā ahovata idaṃ mamassāti evaṃ attano katvā cittena pariṇāmentasseva abhijjhākammapathabhedo hoti. Parasantakabhāveyeva thapetvā lābhāvatime. Ye īdisaṃ paribhuñjanti. Ahovatāhaṃpi tāvakālikaṃ paribhuñjeyyaṃ. Yācitvāvā kiṇitvāvā attano kareyyaṃ. Aññaṃvā īdisaṃ labheyyanti evaṃ assādentassa kammameva. Vuttañhetaṃ aṭṭhakathāsu parabhaṇḍavatthuke hi lobhe uppannepi na tāva kammapathabhedo hoti. Yāva na ahovata idaṃ mamassāti attano pariṇāmetīti. Antamaso ḍaṃsamakasādikepi ārabbha ime nassantu vinassantu. Ahovatime nasseyyuṃ vinasseyyuṃ. Avaḍḍhitāvā bhaveyyuṃ ciraṃvā natiṭṭheyyuṃ. Kadāvā nassanti vinassantīti evaṃ para sattassa khandhajīvavināsaṃ cintentasseva byāpādo. Itaro kammameva. Vuttañhetaṃ parasattavatthuke hi kodhe uppannepi na tāva kammapathabhedo hoti. Yāva na ahovatāyaṃ ucchijjeyya vināseyyāti tassa vināsaṃ cintetīti. Kammassavā kammavipākassavā sabbaso paṭibāhikā natthikāhe tukākriyavasena tividhā niyata micchādiṭṭhieva kammapathabhedo. Dasavatthukamicchādiṭṭhi pana natthikadiṭṭhipabhedāeva. Sabbaññudesanaṃ paṭibāhitvā pavattā ariṭṭhakaṇṭakādīnaṃ diṭṭhiyopi kammapathāevāti vadanti. Vīsativatthukā sakkāyadiṭṭhivā dvāsaṭṭhidiṭṭhigatānivākammamevāti.
Niyatāti cettha yathā tīṇi lakkhaṇāni yattakaṃ passitvā saddhādhimokkhena sanniṭṭhānaṃ gacchantassa cittuppādo attano anantaraṃ phaladānaniyamena niyato hoti. Tattakaṃ passanto kusalesu dhammesu niyāmaṃ okkamatīti vutto. Tathādiṭṭhiṭṭhā nāni kāraṇa paṭirūpakāni yattakaṃ passitvā micchādhimokkhena sanniṭṭhānaṃ gacchantassa cittuppādocutianantarephaladānaniyamena niyato hoti. Tattakaṃ passitvā sanniṭṭhānaṃ gacchanto akusalesu dhammesu niyāmaṃ okkamati, atekicchonāma hoti. Tathā pana apassitvā kevalaṃ micchādhimokkhamattena evameva bhavissatīti sanniṭṭhānaṃ gantvā sakaṃ ācariyakaṃ samayaṃ paggaṇhitvā ṭhito atekicchonāma nahoti. Kasmā, phaladāna niyamābhāvāti. Ayañca attho micchattattikena dīpetabbo. Tattha hi phaladāna niyamavaseneva ubhinnaṃpi sammattamicchattadhammānaṃ niyatasaññāpaṭilābho aṭṭhakathāyaṃ vuttoti. Suttantasaṃvaṇṇanāsu pana gahaṇaniyamavasenāpi tassā niyatabhāvo vuttoti.
這是該巴利文段落的完整中文直譯: 150. "貪婪"是不止於享受而以轉為自己的方式過度貪求他人財物而由此貪求、熱望。"瞋恚"是由此思維使他有情達到毀滅。"邪見"中"邪"是顛倒義的虛詞。破壞一切"有佈施"等方式轉起的善士道、善士施設,而由此以"無佈施"等方式從顛倒處見為邪見。 其中見到他人之物,不止於單純享受、歡喜、貪著,而是"啊!愿這是我的"如是以心作為己有而轉變時才是貪婪業道破壞。只是置於他人所有性而想"得利於我,他們享受如此,啊!愿我也暫時享受,通過乞求或購買而作為己有,或得到其他如此物"這樣享受時只是業。因為在註釋書中說:"對他人物品生起貪時,尚未成為業道破壞,直到'啊!愿這是我的'而轉為己有。" 甚至對蚊蟲等也想"愿它們消失毀滅,啊!愿它們對我消失毀滅,或不增長,或不長久住,或何時消失毀滅",如是思維他有情蘊命毀滅時才是瞋恚。其他只是業。因為說:"對他有情生起瞋時,尚未成為業道破壞,直到'啊!愿他斷滅毀滅'而思維其毀滅。" 完全否定業或業異熟的無因見、無作用見、無因作用見三種決定邪見才是業道破壞。但十事邪見是無因見的種類。他們說破斥一切知者教說而轉起的阿梨咤、甘達迦等見也是業道。二十事有身見或六十二見只是業。 這裡"決定",如見到三相到某種程度而以信勝解達到決定的心生起,以給予果的決定在其後而決定,說見到那麼多而在諸善法中入決定。如是見到邪見住處的似因到某種程度而以邪勝解達到決定的心生起,以死後給予果的決定而決定,見到那麼多而達到決定者在諸不善法中入決定,稱為無可救藥。但不見如是而只是以邪勝解程度想"必定如是"而達到決定,執持自己的師說而住立者不稱為無可救藥。為什麼?因為無給予果的決定。這義應以邪性三法來說明。因為在註釋書中說兩種正性邪性法獲得決定想只是依給予果的決定。但在經典註釋中說它的決定性也依執取決定而說。
Aññatrāpiviññattiyāti viññattidvayena vināpi. Viññattidvayaṃ asamuṭṭhāpetvāpīti attho. Apisaddena pana viññattidvayena sahāpīti dasseti. Imāni hi tīṇi kammāni yadā kāyaṅgavā caṅgāni acopetvā manasmiṃeva sijjhanti. Tadāviññattiyā vināva pavattanti. Yadā pana tāni copetvā kāyavacīdvāresu sijjhanti, tadā viññattiyā saheva pavattantīti. Etena imesaṃ tīsupi dvāresu pavattiṃ dīpeti. Evaṃsantepi imāni manodvāreeva bahulaṃ pavattanti. Kāyavacīdvāresu pana appakameva pavattantīti vuttaṃ manasmiṃyevabāhullavuttitoti. Tattha manasmiṃ yevāti kusalā kusalajavanacittasaṅkhāte manodvāreeva. Etena purimesupi kāyadvāre vacīdvāreti padesu evasaddasambhavo dīpito hoti. Evañhi sati tatthapi dvārena kammavavatthānaṃ suṭṭhutaraṃ upapannaṃ hotīti. Itarathā upalakkhaṇādivasena atthantarapasaṅgopi siyāti. Apica, idha evasaddena ayaṃpi visesattho dīpito hoti. Pāṇavadhādīsu hi vadhāmi naṃ avaharāmi na ntiādinā saṃvidhānākārena pavattā cetayitakriyāeva padhānaṃ hoti. Sāca kāyavacīpayogehi vinā nasijjhati. Tasmā tesu kāya vacī payogā kammasiddhiyā ekaṃ aṅgaṃ honti. Taṃ sahajātāca abhijjhādayo cetanāpakkhikāeva hutvā abbohārikattaṃ gacchanti. Parabhaṇḍā bhijjhāyanādīsu pana abhijjhādīnaṃ attapadhānānaṃ kāyavacīdvāresu pavattānaṃpi kāya vacīpayogākammasiddhiyā aṅgameva nahonti. Tathā cintāpavatti matteneva tattha kammasiddhito. Iti imesu kammesu kāya vacīdvārānaṃ sabbenasabbaṃ aṅgabhāvapaṭikkhipanatthaṃ manasmiṃ yevāti eva gahaṇaṃ idheva katanti daṭṭhabbaṃ. Tesu pana dvāresu pavattimatta sabbhāvaṃ sandhāya bāhullasaddopi idha gahitoti.
[156] Yaṃ pana vibhāvaniyaṃ
『『Viññattisamuṭṭhāpaka cittasampayuttācettha abhijjhādayo cetanāpakkhikāva hontīti』』 vuttaṃ. Taṃ idha na yujjati.
Na hi viññattisamuṭṭhāpakacittasampayuttāpi kevalaṃ manokamma kiccavisesena pavattamānā abhijjhādayo cetanāpakkhikā honti. Cetanāeva pana abhijjhādipakkhikā hotīti. [Manokammaṃ]
這是該巴利文段落的完整中文直譯: "即使無表"是即使無有二表。意思是即使不生起二表。但以"也"字顯示也與二表一起。因為這三業當不動身份或語分而只在意中成就時,就無表而轉起。但當動彼等而在身語門中成就時,就與表一起轉起。由此顯示它們在三門中轉起。雖然如此,這些主要在意門中轉起,在身語門中則少分轉起,所以說"只在意中多分轉起"。 其中"只在意中"是隻在稱為善不善速行心的意門中。由此也顯示在前面"在身門、在語門"句中"只"字的可能。因為如此,在那裡也以門來確定業更好成立。否則依攝受等方式也可能有其他義。又,這裡以"只"字也顯示這個特殊義:因為在殺生等中以"我殺他、我取他"等策劃方式轉起的思作用才是主要,它離開身語加行不能成就,所以在彼等中身語加行是業成就的一支分。與彼俱生的貪等只作為思的附屬而成為不重要。但在貪求他人物等中,即使貪等主要的在身語門中轉起,身語加行也不成為業成就的支分,因為只由思維轉起即在那裡成就業。如是在這些業中,爲了否定身語門完全成為支分,應當見到只在這裡作"只在意中"的取。但依在那些門中有轉起的存在而這裡也取"多分"字。 [156]但在《抉擇》中說:"這裡與生起表的心相應的貪等只是思的附屬。"這在這裡不適當。因為即使與生起表的心相應,只依意業作用特相而轉起的貪等也不是思的附屬,而是思成為貪等的附屬。【意業】
- Ettha ca dasannaṃpi imesaṃ kammapathānaṃ pubbāparacetanāyo paṭisandhiākaḍḍhane anekantikapakkhaṃ gatāti paṭisambhidā maggaṭīkāyaṃ vuttā. Tasmā tāpi imaṃ sattaṃ māressāmi imaṃ bhaṇḍaṃ adinnaṃ ādiyissāmītiādinā nayena ādito paṭṭhāya pavattā balavapaccaye laddhā paṭisandhiṃ ākaḍḍhanti. Aladdhā nākaḍḍhantīti yuttā. Yāni pana kusalākusalāni kammapathabhedaṃ appattāni honti. Tāni kāyadvāre dissamānāni kāyakammānināma honti. Vacīdvāre dissamānāni vacīkammānināma. Suddhe manodvāre dissamānāni manokammānināmāti veditabbānīti. Dosamūlenāti dosasaṅkhātamūlena dosamūlakacittenāti dvidhā attho. Tattha purimo byāpādavajjehi dvīhi yujjati, pacchimo tīhipi. Lobhamūlenāti ettha esanayo. Tatthāpiti purimo abhijjhāvajjehi dvīhi yujjati. Pacchimo tīhīti. Dvīhi mūlehīti kadāci dosamūlena kadāci lobhamūlenāti evaṃ dvīhi mūlehi sambhavanti. Moho pana sabbasādhāraṇattā visesakaro na hotīti idha na gahito.
[157] Yaṃ pana vibhāvaniyaṃ
『『Nidhipāṭhakapamāṇato duṭṭhaniggahatthaṃ parasantakaṃ harantānaṃ rājūnaṃ brāhmaṇānañca sabbamidaṃ brāhmaṇānaṃ rājūhi dinnaṃ. Tesaṃ pana sabbadubbalabhāvena aññe bhuñjanti. Attasantakameva brāhmaṇā paribhuñjantīti evamādīni vatvā sakasaññāya eva yaṃkiñci harantānaṃ kammaphalasambandhāpavādīnañca mohamūlenā』』ti vuttaṃ. Taṃ idha na yujjati.
Sahajātamūlañhi idha adhippetaṃ asādhāraṇabhūtañca. Tesañca tathāharantānaṃ haraṇaṃ haraṇakāle kadācidosamūlena kadāci lobhamūlenāti evaṃ dvīhi mūlehi eva sambhavatīti. Yo pana moho mahāsammatādīnaṃdhammikarājūnaṃ kāle pavattaṃ porāṇaka nidhisatthaṃ thapetvā pacchā adhammikānaṃrājūnaṃ kāle pavattesu yebhuyyena adhammikesu dhammasattha rājasattha saṅkhātesu nidhipāṭhesu dhammikasaññīnaṃ rājūnaṃ uppanno. Yoca rājūnaṃ abhisekakāle dinnaññevasamaṇabrāhmaṇānaṃtiṇakaṭṭhodakanti vacanaṃ upādāya sabbamidaṃ brāhmaṇānaṃ rājūhi dinnanti evaṃ saññīnaṃ brāhmaṇānaṃ uppanno. Yoca natthi sukata dukkaṭānaṃ kammānaṃ phalaṃ vipākoti evaṃ diṭṭhikānaṃ kammaphalasambandhā pavādīnaṃ uppanno. Sosabbopi upanissayamoho nāma hoti. So idha nādhippeto. Itarathā lobho nidānaṃ kammānaṃ samudayāya. Doso nidānaṃ kammānaṃ samudayāya. Moho nidānaṃ kammānaṃ samudayāyāti vacanato sabbepi akusalakamma pathāti mūlakāeva idha vattabbā siyunti. Evaṃpanettha vattabbaṃ siyā, kammesuca kammaphalesuca sañjātakaṅkhānaṃ janānaṃ kaṅkhā pariyuṭṭhāna cittenasahevatadanurūpāniadinnādānādīni cattārikammāni karontānaṃ tāni kammāni suddhena mohamūlena jāyantīti. Evañhi sati parato vicikicchā cetanāya paṭisandhijanakesu gahaṇaṃpi upapannaṃ hotīti. [Akusalakammaṃ].
這是該巴利文段落的完整中文直譯: 151. 這裡在《無礙解道復注》中說這十種業道的前後思在牽引結生上都屬於不定分。所以它們從開始以"我將殺這個有情、我將取這個未給與物"等方式轉起,得到強力緣時牽引結生,不得則不牽引,這是適當的。但那些未達到善不善業道破壞的,應當知道在身門中可見的稱為身業,在語門中可見的稱為語業,在純意門中可見的稱為意業。 "以瞋根"有以稱為瞋的根、以瞋根心兩種義。其中前者適合除瞋恚外的兩種,後者適合三種。"以貪根"也是這個方法。其中也是前者適合除貪婪外的兩種,後者適合三種。"以二根"是有時以瞋根有時以貪根,如是由二根生起。但癡因為是一切共通而不成為特相故這裡不取。 [157]但在《抉擇》中說:"依寶藏誦本量,為制惡而取他人物的王和婆羅門們,以'這一切是王給婆羅門的。但因為他們完全軟弱,其他人享用。婆羅門享用只是自己的'等如是說,以自己想而取任何物的和否定業果關聯的以癡根。"這在這裡不適當。 因為這裡是指俱生根和不共通的。他們如是取時,取的時候有時以瞋根有時以貪根,如是隻由二根生起。但大天授等正法王時期轉起的古寶藏論除外,後來非法王時期轉起的大多非法的稱為法論王論的寶藏誦本中生起于認為是如法的諸王的癡,和依"王灌頂時給與沙門婆羅門的草木水"這語而"這一切是王給婆羅門的"如是想的婆羅門生起的癡,和"無善作惡作諸業的果報"如是見的否定業果關聯者生起的癡,這一切都稱為依止癡,這裡不是指這個。否則從"貪是諸業集起的因,瞋是諸業集起的因,癡是諸業集起的因"這話,這裡應當說一切不善業道都是有根的。但這裡應當如是說:對業和業果生起疑惑的人們,以疑纏縛心一起作那相應的不與取等四種業時,那些業由純粹癡根生起。因為如是,後面取疑惑思在能生結生中也成立。【不善業】
152.Kāmāvacarakusalaṃpi kāyadvāre pavattaṃ kāya kammanti ettha dve pariyāyā veditabbā. Kathaṃ, vakkhamānesu hi puññakriyavatthūsu yaṃkiñci puññakriyavatthuṃ kāyaṅgaṃ copetvā pavattitaṃ kāyakammaṃ nāma. Vācaṅgaṃ copetvā pavattitaṃ vacīkammaṃ nāma. Kāyaṅga vācaṅgāni acopetvā manodvāreeva pavattitaṃ manokammaṃ nāmāti ayameko pariyāyo. Ayaṃ pana mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āviceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āviceva rahoca. Mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āviceva rahocātica. Sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattaṃ. Sabbaṃ vacīkammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattaṃ. Sabbaṃ manokammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattanti ca.
Padakkhiṇaṃ kāyakammaṃ, vācākammaṃ padakkhiṇaṃ;
Padakkhiṇaṃ manokammaṃ, paṇīhite padakkhiṇe tica.
Evamādīsu suttapadesu āgato. Apica, aṭṭhasāliniyaṃ sakalāya navakammadvārakathāya ayamattho dīpetabbo. Tattha hi dānamayaṃpi kāyavacī manokammavasena tidhā vibhattaṃ. Tathā sīlamayaṃ bhāvanāmayañcāti. Yasmiṃ pana dussilye pavattamāne kāyo aparisuddho hoti. Kāyasaṃvaro bhijjati. Yaṃ pana kusalaṃ pavattamānaṃ tadaṅgapahānādivasena taṃ dussilyaṃ pajahitvā kāyadvāraṃ sodhayamānaṃ kāyasaṃvaraṃ pūrayamānaṃ pavattati. Taṃ kāyacopana rahitaṃpi kāyaṅga saṃvaraṇa kiccattā kiccasīsena kāyadvāre pavattaṃ kāyakammaṃnāma. Kāyasucaritantipi vuccati. Etthaca taṃ dussilyaṃ pajahitvāti yasmiṃ citte uppajjamāne pāṇaghātādikaṃ kāyadussilyaṃ uppajjeyya. Tassa cittassa uppajjituṃ appadānavasena taṃ kāyadussilyaṃ pajahitvā. Kāyadvāraṃ sodha yamānanti yasmiṃ dussilye uppajjamāne kāyaṅgaṃ asuddhaṃ hoti. Tassa uppajjituṃ appadānavasena kāyadvāraṃ sodhayamānaṃ. Kāyasaṃvaraṃ pūrayamānanti sayaṃ kāyaṅgasaṃvaraṇakiccasampādanena kāyasaṃvaraṃ pūrentanti attho. Vacīkammepi eseva nayo. Avayesaṃ pana sabbaṃpi kalyāṇakammaṃ tīsu dvāresu pavattaṃpi manodvāraṃeva sodhayamānaṃ manosaṃvaraṃeva pūrayamānaṃ pavattatīti manodvāre pavattaṃ manokammaṃnāma. Manosucaritantipi vuccati. Ayameko pariyāyo. Ayaṃ pana anekasatesu kammapathasuttesu āgato. Apica, aṭṭhasāliniyaṃ sakalāya dvārakathāka ayamattho dīpetabboti. Imesu pana dvīsu pariyāyesu sattusāsane kalyāṇadhammapūraṇaṃnāma yāvadeva pāpadhammapahānatthāya eva hotīti pacchimoyeva padhānanti veditabboti. Diyyati etenāti dānaṃ. Vatthupariccāgacetanā. Sīlayatīti sīlaṃ. Kāya vacīkammāni sāvajjāni nīvāretvā anavajjāni susamāhitāni katvā sammādahati thapeti, uparime kusaladhammeca upadhāreti. Tesaṃ patiṭṭhā hutvā dhāretīti attho. Bhāventi etāyāti bhāvanā. Adhikusaladhamme anuppannevā uppādenti uppannevā vaḍḍhentīti attho. Apacāyanti etenāti apacāyanaṃ. Pūjenti kāyavācāhi attānaṃ nīcavuttiṃ dassentīti attho.
這是該巴利文段落的完整中文直譯: 152. "欲界善也在身門轉起為身業",這裡應當知道兩種方法。如何?因為在將說的諸福業事中,凡是動身份而轉起的任何福業事稱為身業,動語分而轉起的稱為語業,不動身語分而只在意門轉起的稱為意業,這是一種方法。但這在"慈身業現前于同梵行者,無論公開或私下。慈語業現前于同梵行者,無論公開或私下。慈意業現前于同梵行者,無論公開或私下"和"一切身業以智為前導、以智相隨。一切語業以智為前導、以智相隨。一切意業以智為前導、以智相隨"和: "身業向右轉,語業向右轉; 意業向右轉,善向于右轉。" 等經文中來。又,應以《殊勝義注》整個新業門論來說明這義。因為在那裡佈施所成也分為身語意業三種,如是持戒所成和修習所成也是。但惡戒轉起時身不清凈、身律儀破壞,而善轉起時以彼分斷等方式舍彼惡戒而凈化身門、圓滿身律儀而轉起,它雖無身動但因有攝護身份作用,依作用為首在身門轉起稱為身業,也稱為身善行。這裡"舍彼惡戒"是當那心生起時會生起殺生等身惡戒,以不讓那心生起方式舍那身惡戒。"凈化身門"是當惡戒生起時身份不凈,以不讓它生起方式凈化身門。"圓滿身律儀"是以自己完成身份攝護作用而圓滿身律儀的意思。在語業中也是這個方法。但其餘一切善業雖在三門轉起也只是凈化意門、圓滿意律儀而轉起,所以在意門轉起稱為意業,也稱為意善行。這是一種方法。但這在數百業道經中來。又,應以《殊勝義注》整個門論來說明這義。在這兩種方法中,應當知道在師教中稱為圓滿善法只是爲了斷惡法,所以後者為主。 由此施為佈施,即施捨物的思。持為戒,即遮止身語業的過失而使無過失、善等持,護持上位諸善法,作為它們的所依而持守的意思。由此修為修習,即未生起的勝善法令生起、已生起的令增長的意思。由此敬為敬重,即以身語顯示自己低下行為的意思。
Visesena āvaranti ussukkaṃ āpajjantīti byāvaṭānaṃ bhāvo kammaṃvā veyyāvaccaṃ. Pajjitthāti patti. Attani laddhapuññakoṭṭhāsassa nāmaṃ. Pāpīyatītivā patti. Parehi anumodantehi laddhabbassa puññānisandassetaṃ nāmaṃ. Pattiṃ dadanti etenāti pattidānaṃ. Tadeva parehi dinnaṃ anumodanti. Sādhukāraṃ dadanti etenāti pattānumodanaṃ. Dhammaṃ suṇanti etenāti dhammasavanaṃ. Dhammaṃ desenti etāyāti dhammadesanā. Atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipākotiādinā dasavatthukaṃ sammādiṭṭhiṃ ujuṃ karonti etenāti diṭṭhijukammaṃ. Sabbāni pana tāni punenti cittasantānaṃ sodhenti etehīti puññāni. Pūjanīyabhāvaṃ nibbattentīti puññānītipi vadanti. Tānieva avassaṃ kattabbaṭṭhena kriyānicāti puññakriyāni. Tāniyeva sukhavisesānaṃ adhiṭṭhānaṭṭhena vatthūnicāti puññakriyavatthūnīti. Ettha ekamekaṃ tividhaṃ hoti purimaṃ majjhimaṃ pacchimanti. Tattha dāne tāva paṭiggāhakassa pariccāgakaraṇaṃ majjhimaṃnāma. Tato pubbe iminā paccayena dānamayaṃ puññaṃ pavattayissāmīti evaṃ paccayuppādanato paṭṭhāya dānaṃ ārabbha dānaṃ uddissa tīsu dvāresu pavattā kusalacetanā purimaṃnāma. Pacchā bhāge pana attanā dinnadānaṃ ārabbha punappunaṃ attamanacittaṃ uppādentassa pavattā kusalacetanā pacchimaṃnāmaṃ. Sabbaṃpi cetaṃ akusale vuttanayena balavapaccaye laddhā paṭisandhiṃ deti. Aladdhā na detīti veditabbaṃ.
Puna hīna majjhimapaṇītavasena tividhaṃ hoti. Tattha hīnena chandena cittena vīriyena vīmaṃsāyavā pavattitaṃ hīnaṃ, majjhimena chandādinā pavattitaṃ majjhimaṃ, paṇītena paṇītaṃ. Yasakāmatāyavā pavattitaṃ hīnaṃ. Puññaphalakāmatāyavā pavattitaṃ majjhimaṃ. Kattabbame vidanti ariyabhāvaṃ nissāya pavattitaṃ paṇītaṃ. Attukkaṃsana paravambhanādīhi upakkiliṭṭhaṃvā hīnaṃ. Anupakkiliṭṭhaṃ lokiyasukhabhāgitāya pavattitaṃ majjhimaṃ. Maggaphalasukhabhāgitāya pavattitaṃ paṇītaṃ. Taṇhāvasenavā bhavabhogatthāya pavattitaṃ hīnaṃ. Attano vimokkhatthāya pavattitaṃ majjhimaṃ. Sabbasattavimokkhatthāya pavattitaṃ pāramitādānaṃ paṇītanti ayamattho visuddhimagge sīlaniddesaṃ nissāya veditabboti. Yathā cettha, evaṃ sesesupiyathā sambhavaṃ tikadvayaṃ vibhajitvā vattabbanti. Tattha sīlaṃ nāmabhikkhusīlaṃ, bhikkhunisīlaṃ, sāmaṇerasīlaṃ, gahaṭṭhasīlanti catubbidhaṃ hoti. Tattha purimānaṃ dvinnaṃ samādānakiccaṃ kammavācāya siddhaṃhoti. Antimavatthuajjhāpannenavā sikkhāpaccakkhānenavā kammavācāya bhinnāya sabbaṃ samādānaṃ bhinnaṃ hoti. Sabbāni upasampanna sīlāni bhinnāni honti. Tadā bhikkhupaṭiññaṃ avijahitvā ṭhito dussīlonāma hoti. Thapetvāpana antimavatthuṃ aññasikkhā padāni vītikkamantassa yaṃ vītikkamati. Tasmiṃyeva saṃvarabhedo hoti. Na samādāna bhedo. Na hi taṃ puna kammavācāya samādātabbanti atthīti. Paṭikammaṃ karontassa pana saṃvaro pākatiko hoti. Sañcicca vītikkamantovā paṭikammaṃ akarontovā alajjīnāma hoti. Na dussīloti. Esanayo sāmaṇerasīlepi. Tattha pana saraṇagamaneneva samādānaṃsiddhaṃ hoti. Liṅganāsanaṅgaṃ katvā saraṇagamane bhinne sabbaṃ samādānaṃ bhijjati. Itaresu pana yaṃ vītikkamati, tasmiṃyeva saṃvarabhedo hotīti veditabbaṃ.
這是該巴利文段落的完整中文直譯: 特別努力行動為服務,或服務者的狀態或業為服務。"已得到"為得,是自己所得功德部分的名字。或"令增益"為得,是由他人隨喜應得的功德果報的名字。由此給與得為施得。由此隨喜他人所施的為隨喜得。由此聽法為聞法。由此說法為說法。由此以"有佈施,有供養,有供奉,有善作惡作諸業的果報"等方式使十事正見端直為正見業。但一切這些由此凈化心相續為功德。也說生起應供養性為功德。正是它們以必須作為義為作,正是它們以為特殊樂的住處為事,故為福業事。 這裡每一個有三種:前、中、后。其中首先在佈施中,對受施者作施捨為中。在此之前從"以此緣我們將轉起佈施所成功德"如是生起緣開始,緣佈施、為佈施在三門中轉起的善思為前。但在後分對自己所施佈施一再生起歡喜心而轉起的善思為后。應當知道這一切得到強力緣時如在不善中所說方式給與結生,不得則不給與。 再以劣、中、勝分為三種。其中以劣欲、心、精進或觀察轉起為劣,以中等欲等轉起為中,以殊勝轉起為勝。或以欲求名聲轉起為劣,以欲求功德果轉起為中,依聖性而轉起為勝,思"這應當作"。或為自讚毀他等所染污為劣,不染污而轉起分享世間樂為中,轉起分享道果樂為勝。或依愛而為有和享受轉起為劣,為自解脫轉起為中,為一切有情解脫轉起的波羅蜜佈施為勝。這義應依《清凈道論》戒品來了知。如此這裡,如是其餘也應依情況分別說二種三法。 其中戒即比丘戒、比丘尼戒、沙彌戒、居士戒四種。其中前二者的受持作用以羯磨文成就。以違犯最重事或舍學處或羯磨文破壞時一切受持破壞,一切具足戒破壞。此時不捨比丘稱號而住立稱為惡戒。但除最重事外違犯其他學處者只是在所違犯處破戒防護,非破受持。因為它不須再以羯磨文受持。但作懺悔者防護恢復正常。故意違犯或不作懺悔稱為無慚,非惡戒。這方法在沙彌戒中也是。但在那裡以皈依成就受持。以破戒相為支分破壞皈依時一切受持破壞。但應知在其他中只是在所違犯處破防護。
Gahaṭṭhasīle pana pakati gahaṭṭhānaṃ gahaṇavaseneva samādānaṃ siddhaṃ hoti. Tasmā ekatogaṇhante sabbāni samādinnāni honti. Ekasmiṃca bhinne sabbāni bhinnāni honti. Sabbāni puna samādātabbāni. Visuṃ visuṃ gaṇhante pana yaṃ vītikkamati, etadevabhijjati. Tadeva puna samādātabbaṃ hotīti. Paricchinnakālā tikkamane pana sabbaṃ samādānaṃ vūpasammatiyeva. Dussīlabhāvo panettha pañcannaṃ niccasīlānaṃ bhedena veditabbo. Niccāniccesu pana yaṃ niccameva vaṭṭati. Aniccaṃ navaṭṭati sāvajjaṃ hoti. Taṃ niccasīlaṃ nāma. Yaṃ pana niccaṃpi vaṭṭati. Mahantaṃ puññābhisandaṃ hoti. Aniccaṃpi vaṭṭati sāvajjaṃ na hoti. Taṃ aniccasīlaṃnāma. Tattha bhikkhu bhāve ṭhitassa bhikkhusīlaṃ sāmaṇerabhāve ṭhitassa sāmaṇerasīlaṃ pakatigahaṭṭhānaṃpañcasīlaṃ pabbajitasaṅkhepagatānaṃ upāsakānaṃ tāpasaparibbājakānañca dasasīlaṃ niccasīlaṃnāma. Tesañhi taṃ taṃ yathāsakaṃ sīlaṃ niccaṃ suddhaṃ katvā rakkhitumeva vaṭṭati. Arakkhantānaṃ bhikkhubhāvādiko sāvajjo hoti asuddho. Kasmā, attano anurūpassa ācārassa vipattito. Pakatigahaṭṭhānaṃ pana aṭṭhaṅguposathasīlaṃ aniccasīlaṃnāma. Tañhi tesaṃ vuttanayena niccaṃpi vaṭṭati. Aniccaṃpi vaṭṭati. Tathā dasasīlañca. Tañhi pakati gahaṭṭhānaṃ aniccasīlameva hoti. Gihinivatthaṃ pahāya kāsāyavatthadhāraṇena pabbajitasaṅkhepagatānaṃ eva niccasīlaṃ. Yathā hi pakatimanussānaṃ pañcasīlaṃ samādinnaṃpi asamādinnaṃpi niccaṃ rakkhitumeva vaṭṭati. Vītikkamituṃ navaṭṭati. Tathā pabbajitavesadhārīnaṃ dasasīlaṃ samādinnaṃpi asamādinnaṃpi niccaṃ rakkhitumeva vaṭṭati. Vītikkamituṃ navaṭṭati. Vesadhāraṇena saha siddhattāti.
Upari vuccamānā samathavipassanāvasena duvidhā bhāvanā bhāvanānāma. Sā idha appanaṃ apattāva adhippetā. Dhammavinayapari yattiyā saha anavajjakammasippavijjāṭhānesu paricayakaraṇa cetanāpi ettheva saṅgayhati. Ratanattaye pana mātāpitūsu kulejeṭṭhesu ācariyesu dhammikasamaṇabrāhmaṇesu aññesuca guṇavayavuddhesu yathārahaṃ paccuṭṭhānaṃ vandanaṃ añjalikaraṇaṃ sāmicikaraṇaṃ vattapaṭivattakaraṇanti evamādisabbaṃ apacāyanaṃnāma. Tesaññeva aññesañca āgantukagamikaaddhikānaṃ gilānānaṃ jiṇṇānaṃ kicca karaṇīyesu sabrahmacārīnaṃ cīvarakammādīsu paresaṃ taṃtaṃpuñña kammesuca parisuddhena hitapharaṇacittena attanokiccesu viya kāyavācāhi vāyāmakaraṇaṃ veyyāvaccaṃnāma. Attanā katassa yassakassaci puññassa parehi sādhāraṇakaraṇaṃ pattidānaṃnāma. Parehi dinnāya pattiyā anumodanaṃ attamanatāpavedanaṃ pattā numodanaṃnāma. Adinnassa puññassa anumodanaṃ pana anumodanameva hoti. Na pattānumodanaṃ. Pattiyāeva abhāvato. Pattica duvidhā uddisikā anuddisikāti. Tattha attānaṃ uddisikaṃ anumodantasseva diṭṭhadhammavedanīyaṃ jātanti veditabbaṃ. Idaṃ pana dvayaṃ dānapuññesueva visesato pākaṭaṃ. Tañhi uddisakaṃ katvā devatānaṃvā paradattupajīvipetānaṃvā vemānikapetānaṃvā vinipātikāsurānaṃvā dinnaṃ anumoditañca tesaṃ taṅkhaṇeeva diṭṭhadhamma vedanīyaṃ jātanti. Atthahita paṭisaṃyuttāya dhammakathāya yoniso manasikāre ṭhatvā savanañca kathanañca dhammasavanaṃ dhamma desanācanāma. Niravajjakammasippavijjāṭhānānaṃ savanakathanacetanāca etthevasaṅgayhanti.
這是該巴利文段落的完整中文直譯: 但在居士戒中以普通居士的受持方式成就受持。所以一起受持時一切都成受持。一個破壞時一切都破壞,一切須再受持。但各別受持時,只破壞所違犯的,只須再受持那個。但超過限定時間時一切受持自然終止。這裡惡戒性應依五種常戒的破壞來了知。但在常非常中,常時適宜、非常時不適宜有過失的稱為常戒。但常時也適宜、是大功德流,非常時也適宜無過失的稱為非常戒。其中住于比丘性者的比丘戒、住于沙彌性者的沙彌戒、普通居士的五戒、歸入出家略數的優婆塞和苦行外道的十戒稱為常戒。因為他們只適合如自己那樣清凈地守護那些戒。不守護者比丘性等有過失不清凈。為什麼?因為違背適合自己的行為。但普通居士的八支布薩戒稱為非常戒。因為如所說方式對他們常時也適宜,非常時也適宜。如是十戒也是。因為它對普通居士只是非常戒。捨棄居士服而以持袈裟衣歸入出家略數者才是常戒。因為如普通人的五戒,受持或未受持都只適合常時守護、不適合違犯。如是持出家相者的十戒,受持或未受持都只適合常時守護、不適合違犯,因為與持相一起成就。 後面將說的止觀二種修習稱為修習。這裡只是指未達安止的。與法律學習一起在無過失業技知識處修習的思也攝在這裡。但對三寶、父母、家中長者、師長、如法沙門婆羅門和其他有德耆老隨宜起立、禮拜、合掌、恭敬作為、作承事等一切稱為敬重。對他們和其他客人、行人、路人、病人、老人作諸事業,對同梵行者作衣等事,對他人作種種功德業,以清凈利益遍滿心如自己事業般以身語作努力稱為服務。使自己所作的任何功德與他人共同稱為施得。隨喜他人所施的得、表示歡喜心稱為隨喜得。但隨喜未施的功德只是隨喜,非隨喜得,因為無得故。得有二種:指定和不指定。應當知道只有隨喜指定自己的成為現法受。但這二種在佈施功德中特別明顯。因為作為指定而施與天或依他施活命的餓鬼或天宮餓鬼或墮處阿修羅並隨喜,對他們就在那剎那成為現法受。住于如理作意而聽說和說與義利相應的法語稱為聞法和說法。無過失業技知識處的聽說思也攝在這裡。
Natthi dinnaṃ natthiyiṭṭhantiādinayapavattāya dasavatthukāya micchā diṭṭhiyāvā issaranimmānādidiṭṭhiyāvā diṭṭhamaṅgalādidiṭṭhiyāvā visuddhaṃ katvā tehi tehi vatthūhivā yuttīhivā kāraṇehivā kammasakatā ñāṇasaṅkhātāya sammādiṭṭhiyā vodānakaraṇaṃ diṭṭhujukammaṃnāmāti. Yattha pana tividhameva puññakriyavatthu āgataṃ. Tattha pattidānānumodanāni dāne saṅgayhanti. Issāmaccherānaṃ paṭipakkhabhāvena taṃ sabhāvattā. Apacāyanaveyyāvaccāni sīle saṅgayhanti. Tesaṃ cāritta sīlattā. Sesāni tīṇi bhāvanāmaye saṅgayhanti. Taṃ sabhāvattā. Kammaṭṭhānavinimutto dhammonāma natthīti hi vuttaṃ. Diṭṭhujukammañca ñāṇa vaḍḍhanamevāti. Tīsvevavā etaṃ saṅgayhati. Diṭṭhujukammaṃ sabbesaṃ niyama lakkhaṇantiti aṭṭhakathāyaṃ vuttaṃ. Satiyeva hi kammasakatāñāṇe dānādīni tīṇi sampajjantīti. Manokammamevāti manasmiṃeva kammapatha kiccasiddhito manokammaṃeva.
[158] Vibhāvaniyaṃ pana
『『Viññattisamuṭṭhāpakattā bhāvena kāya dvārādīsu appavattanatoti』』 vuttaṃ. Taṃ na sundaraṃ.
Na hi viññattisamuṭṭhāpakaṃ abhiññākusalaṃ kāyadvārādīsu pavattamānaṃpi kāyavacīkammasaṅkhyaṃ gacchati, kāyavācānaṃ kammapatha aṅgabhāvāsambhavatoti. Tañca bhāvanāmayanti dānasīlavasena appavattanato. Kevalaṃ bhāvanākammavisesattā tañca mahaggata kusalaṃ bhāvanākamma meva hoti. Yaṃ pana paṭisambhidā magge pathamajjhānena nīvaraṇānaṃ. Dutīyena vitakkavicārānaṃ. Tatīyena pītiyā. Catutthena sukhadukkhānaṃ pahānaṃ sīlaṃ. Veramaṇi sīlaṃ. Cetanā sīlaṃ. Saṃvaro sīlaṃ. Avītikkamo sīlanti vuttaṃ. Taṃ pariyāyena vuttanti veditabbaṃ. Appanāpattanti bhāvanā balena ārammaṇe anupavisitvā acalaṭṭhitibhāvena pavattanato appanāpattaṃ kammaṃ hoti.
[159] Vibhāvaniyaṃ pana
『『Pubbabhāgapavattānaṃ kāmāvacarabhāvatoti』』 kāraṇaṃ vuttaṃ. Taṃ na sundaraṃ.
Na hi tesaṃ kāmāvacaratāmattaṃ appanāpattiyā kāraṇaṃ hotīti. Jhānaṅgabhedenāti vuttaṃ. Jhānabhedenāti pana vattabbaṃ. Jhānaṅgabhedenātivā jhānaṅgasamudāyabhedenāti attho, jhānabhedena icceva vuttaṃ hoti. Kusalakammaṃ
這是該巴利文段落的完整中文直譯: 以"無佈施、無供養"等方式轉起的十事邪見或主創造等見或見祥瑞等見,以彼等事物或理由或因由清凈,以稱為業自性智的正見作凈化稱為正見業。但在只說三種福業事處,其中施得和隨喜攝在佈施中,因為以嫉妒和慳吝為對治故是彼性質。敬重和服務攝在戒中,因為它們是行戒故。其餘三種攝在修習所成中,因為是彼性質。因為說"無離業處的法"。而正見業只是增長智。或者它攝在三者中,在註釋中說"正見業是一切的決定相"。因為有業自性智時三種佈施等才成就。只是意業,因為只在意中成就業道作用故只是意業。 [158]但在《抉擇》中說:"因為生起表的狀態,不在身門等中轉起。"這不好。 因為生起表的神通善即使在身語門中轉起也不稱為身語業,因為身語不能成為業道支分故。那是修習所成,因為不依佈施戒方式轉起。只因是特殊修習業,那廣大善只是修習業。但在《無礙解道》中說"以初禪舍斷諸蓋,以第二舍斷尋伺,以第三舍斷喜,以第四舍斷樂苦是戒,離戒,思戒,防護戒,不違犯戒",應當知道那是依方便說。"達到安止"是以修習力不進入所緣而以不動住立方式轉起故成為達到安止的業。 [159]但在《抉擇》中說:"因為前分轉起的是欲界性。"這不好。 因為它們的欲界性不只是達到安止的原因。說"依禪支差別"。但應當說"依禪差別"。或"依禪支差別"是"依禪支總集差別"的意思,只是說"依禪差別"。【善業】;
153.Etthāti etasmiṃ pākaṭṭhānacatukke. Uddhaccarahitanti uddhaccasahagatacetanāvajjitaṃ. Kasmā pana uddhaccacetanā idha pajjitāti. Paṭisandhianākaḍḍhanato. Kathaṃ viññāyatīti ce. Dhammasaṅgahe dassanena pahātabbesu taṃ avatvā bhāvanāya pahātabbesu eva vuttattā. Yathāha-cattāro diṭṭhigatasampayuttacittuppādā vicikicchāsahagato cittuppādo, ime dhammā dassanena pahātabbātica, uddhaccasahagato cittuppādo, imedhammā bhāvanāyapahā tabbātica, sesā pana cattāro diṭṭhigatavippayuttacittuppādā dve paṭighasampayuttacittuppādāca siyā dassanenapahātabbā siyā bhāvanāya pahātabbāti tattha vuttā. Kathañca viññāyati. Yo dassanenapahātabbesu na vutto, so akusaladhammo paṭisandhiṃ nākaḍḍhatīti. Paṭṭhāne dassanenapahātabbadhammesueva nānākkhaṇika kammapaccayassa uddhaṭattā itarattha tassa anuddhaṭattāti. Yathāha-sahajātā dassanenapahātabbā cetanā sampayuttakānaṃ dhammānaṃ cittasamuṭṭhānānañca rūpānaṃ kammapaccayenapaccayo. Nānākkhaṇikā dassanena pahātabbā cetanā vipākānaṃ khandhānaṃ kaṭattāca rūpānaṃ kammapaccayena paccayotica sahajātā bhāvanāya pahātabbā cetanāsampayuttakānaṃdhammānaṃ cittāsamuṭṭhānānañcarūpānaṃ kammapaccayena paccayotica. Naca nānākkhaṇika kammapaccayasattiyā vinā vipākuppādanaṃnāma atthīti. Yadievaṃ sā pavattivipākaṃpi najanetīti sakkā vattuntice.Na. Paṭisambhidāvibhaṅge tassā vipākassa uddhaṭattā. Yathāha-katame dhammā akusalā. Yasmiṃ samaye akusalaṃ cittaṃ uppannaṃ hoti upekkhāsahagataṃ uddhaccasampayuttaṃ rūpārammaṇaṃvā.La. Ime dhammā akusalā. Imesu dhammesu ñāṇaṃ dhammapaṭisambhidā. Tesaṃ vipāke ñāṇaṃ atthapaṭisambhidāti. Tenāha pavattiyaṃ pana sabbaṃpi dvādasavidhantiādi.
[160] Yaṃ pana vibhāvaniyaṃ
『『Adhimokkhavirahena sabbadubbalaṃpi vicikicchāsahagataṃ paṭisandhiṃ ākaḍḍhati. Adhimokkhasampayogena tato balavantaṃpi uddhaccasahagataṃ nākaḍḍhatīti』』 vuttaṃ. Taṃ na sundaraṃ.
Na hi adhimokkhavirahamattena vicikicchāsahagataṃ sabbadubbalantica adhimokkhasampayogamattena uddhaccasahagataṃ tato balavantantica sakkā vattuṃ. Satthari kaṅkhati dhamme kaṅkhatīti evamādinā nayena vuttāya vicikicchāya attano visaye mahāhatthināgassa viya balavatarattā ativiya kāḷakadhammattācāti. Tathā hisā ekantena dassanenapahātabbesu padhānabhāvena vuttā. Tatoyevaca paṭisandhiākaḍḍhanaṃpi tassā viññātabbaṃ hotīti. Sabhāvaviruddhattāyeva pana vicikicchāsahagataṃ adhimokkharahitaṃ hotīti yuttaṃ. Tasmā uddhaccasahagatameva sabbadubbalanti veditabbaṃ. Sabbatthāpīti sugatiduggativasena sabbasmiṃpi. Yathārahanti tesu lokesu laddhavatthudvārānurūpaṃ. Vipaccatīti vipāceti vipakkabhāvaṃ āpādeti. Sabbaṃpivādvādasavidhaṃ akusalakammaṃ sattā kusalapākāni hutvā vipaccati, vipakkabhāvaṃ gacchatīti attho.
這是該巴利文段落的完整中文直譯: 這裡,即在這顯著處四法中。"無掉舉"是除去掉舉相應思。為什麼掉舉思在這裡被捨棄?因為不牽引結生。若問"如何得知"?因為在《法聚論》中未說它在見所斷中而只說在修所斷中。如說:"四個邪見相應心生起、疑相應心生起,這些法是見所斷"和"掉舉相應心生起,這些法是修所斷",但其餘四個邪見不相應心生起和兩個瞋相應心生起在那裡說"或見所斷或修所斷"。如何得知?在見所斷中未說的那不善法不牽引結生。因為在《發趣論》中只在見所斷法中舉示異剎那業緣,在其他處未舉示。如說:"俱生見所斷思以業緣緣相應諸法和心所生諸色。異剎那見所斷思以業緣緣諸果蘊和所作諸色"和"俱生修所斷思以業緣緣相應諸法和心所生諸色"。無異剎那業緣力就無所謂生起果。若如是則可說它也不生轉起果?不是。因為在《無礙解分別》中舉示它的果。如說:"什麼是不善法?當不善心生起與舍俱掉舉相應,以色為所緣等。這些法是不善。對這些法的智是法無礙解。對它們果的智是義無礙解。"所以說"但在轉起中一切十二種"等。 [160]但在《抉擇》中說:"因無勝解雖最弱的疑相應也牽引結生。因有勝解雖比它強的掉舉相應不牽引。"這不好。 因為不能只因無勝解就說疑相應是最弱的,只因有勝解就說掉舉相應比它強。因為以"對師起疑,對法起疑"等方式所說的疑在自己境界中如大象很強且是極黑法性。如是它決定在見所斷中說為主要。正因此也應當知道它牽引結生。但因自性相違故疑相應無勝解是適當的。所以應當知道只有掉舉相應是最弱的。"在一切處"是依善趣惡趣在一切中。"隨宜"是隨順在那些世界所得的事物門。"成熟"是使成熟,達到成熟狀態。意思是"一切十二種不善業成為七種不善果而成熟,達到成熟狀態"。
Yasmā kusalakammāni apāyabhūmiyaṃpi pavattiyaṃ mahāsampattiyo samuṭṭhāpetvā mahiddhikānaṃ nāgasupaṇṇādīnaṃ santāne sayameva attanovipākassa okāsaṃ katvā sukhavipākaṃ janayanti. Aññesaṃpi āpāyikānaṃ tena tena kāraṇena iṭṭhārammaṇa samāyoge sati attano vipākassa okāsaṃ labhitvā sukhavipākaṃ janayanti. Tasmā tathāpavattiyañcātiādi māha. Na hi tāni sukhavipākāni akusakammassa vipākāni bhavituṃ arahanti. Vutteñhetaṃ vibhaṅge aṭṭhānametaṃ anavakāso, yaṃ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyyātiādi. Tattha mahāvipākāni sugati kāmaloke ahetukāni aṭṭhapi sabbasmiṃ kāmaloke tesuca pañcacakkhuviññāṇa sotaviññāṇa sampaṭicchana santīraṇa yugaḷāni rūpaloke vipaccatīti vuttaṃ yathārahaṃ vipaccatīti. Rūpāvacara kusalañhi kammasamuṭṭhānarūpāni janayantaṃpi sayaṃ vipaccamānaṃ ārammaṇantare aññabhūmika vipākabhāvena navipaccati. Kāmavirāgabhāvanābhāvena pana appanāpatta kamma visesattā kāmataṇhāya avisayabhūte nimittā rammaṇe attanā sabbaso sadisena mahaggatabhāvapattena rūpa vipākabhāveneva vipaccati. Tasmā rūpalokepi tāni pañcavipākāni kāmāvacarakusalassevāti veditabbānīti. Dvīsu kammassa vipaccanaṭṭhānesu paṭisandhināma mahantaṃṭhānaṃ hoti. Tasmā tadā vipaccantaṃ kammaṃ attano sāmatthiyānurūpaṃ nātihīnaṃ vipākaṃ janetuṃ sakkoti. Pavattiyaṃ pana nānāṭhānesu nānākiccehi vipaccati. Tasmā tadā vipaccantaṃ kammaṃ attano sāmatthiyānurūpaṃ vipaccetuṃ nasakkoti. Pañcaviññāṇaṭṭhānādīsu parittakesu vipaccamānaṃ ṭhānā nurūpaṃ vipaccati. Tadārammaṇaṭṭhāne vipaccamānaṃ yebhuyyena javanā nurūpaṃ vipaccati. Tasmā soḷasakamaggo dvādasakamaggo ahetu kaṭṭhakanti evaṃekekassa kammassa vipākappabhedo pavattotitaṃ pabhedaṃdassetuṃ tatthāpītiādimāha.
這是該巴利文段落的完整中文直譯: 因為善業在惡趣地的轉起中也生起大財富,在大神力的龍和金翅鳥等相續中自己為自己的果作機會而生起樂果。對其他惡趣眾生,當以種種因緣會遇可意所緣時,得到自己果的機會而生起樂果。所以說"如是在轉起中"等。因為那些樂果不應成為不善業的果。在《分別》中說這:"身惡行生起可意、可愛、可意的果,這是不可能無機會的"等。其中大果在善趣欲界,無因八種在一切欲界,在那裡五眼識、耳識、領受、推度二種在色界成熟,所以說"隨宜成熟"。因為色界善雖生起業所生色,自己成熟時在其他所緣不以他地果性成熟。但因無離欲修習,因是達到安止的特殊業,在非欲愛境界的相所緣中以自己完全相似的廣大性成就的色果性而成熟。所以應當知道在色界中那五果只是欲界善的。 在業的兩種成熟處中結生是大處。所以那時成熟的業能生起隨自己能力不太低劣的果。但在轉起中在種種處以種種作用成熟。所以那時成熟的業不能隨自己能力成熟。在五識處等小處成熟時隨處成熟。在彼所緣處成熟時多隨速行成熟。所以說"也在那裡"等來顯示"十六道、十二道、無因八"如是每一業的果差別轉起的那差別。
Kusalaṃ duvidhaṃ sampajānakataṃ asampajānakatanti. Tattha kammā yūhanakāle antamaso heṭṭhā vuttaṃ diṭṭhujukammañāṇaṃpi suṭṭhu yojetvā kataṃ sampajānakataṃnāma. Yathāha-kammañca kammaphalañca saddahitvā kataṃ sampajānakataṃ nāmāti. Diṭṭhujukammañāṇa mattaṃpi ayojetvā taṃ asampajānakataṃ nāma. Yathāha-kammaṃpi kammaphalampi ajānitvā kataṃ asampajānakataṃ nāmāti. Tattha sampajānakataṃ tihetukaṃ hoti. Asampajānakataṃ duhetukaṃ. Yathāha-sampajānakaraṇaṃ pana catuñāṇasampayuttehi hoti. Asampajāna karaṇaṃ catūhi ñāṇavippayuttehīti. Tattha ekamekaṃ ukkaṭṭhaṃ omakanti duvidhaṃ hoti. Tattha kusalasamaye pariyuṭṭhite nīvaraṇadhammevā attukkaṃsana paravambhanādike pāpadhammevā suṭṭhu sodhetvā kataṃ ukkaṭṭhaṃ nāma. Asodhetvā kataṃ tehivokiṇṇaṃ omakaṃnāma. Apica, yaṃ katvā pacchā lābhā vata me. Naca vata me alābhā. Suladdhaṃ vata me. Naca vata me dulladdhaṃ. Yassa me īdisaṃ puññaṃ pasutanti evaṃ punappunaṃ anumoditaṃ. Taṃ ukkaṭṭhaṃ. Yaṃ katvā pacchā yenakenaci kāraṇena duṭṭhukataṃ mayāti vippaṭisāro uppajjati. Taṃomakaṃ. Evaṃ catubbidhassa kammassa vasena catubbidhaṃ vipāka koṭṭhāsaṃ vibhajitvā dassetuṃ tathāpītiādi māha. Tatthāpīti tasmiṃ kāmāvacarakusalepi. Tihetukamukkaṭṭhanti ukkaṭṭhabhūtaṃ paṇītabhūtaṃ catubbidhaṃ tihetukaṃ. Tihetukapaṭisandhinti catubbidhaṃ tihetuka paṭisandhivipākaṃ. Etthaca ekacetanā ekameva paṭisandhiṃ deti. Pavattivipākaṃ pana asaṅkhyeyyesupi bhavesu detiyeva. Ettha siyā –
Ekapupphaṃ yajitvāna, sahassakappakoṭiyo;
Devesuca manussesu, sesena parinibbutoti hi vuttaṃ.
Tasmā ekā cetanā ekameva paṭisandhiṃ detīti idaṃ na yujjatīti. Na na yujjati. Pubbāparacetanāhi saddhiṃ sahassakappa koṭi parimāṇassa vattabbattā. Cittañhināma ekaccharakkhaṇepi anekasata sahassa koṭisaṅkhaṃ uppajjati. Tatociratarekālevattabbameva natthīti. Sahassa kappakoṭiyoti ca sahassaāyukappakoṭiyo sahassa attabhāvakoṭiyoti nettiaṭṭhakathāyaṃ vuttaṃ. Pubbāparacetanānañca paṭisandhidānabhāvo kosalasaṃyuttakena dīpetabbo. Ekapiṇḍapātadānasmiṃhi ekācetanādve paṭisandhiyo na deti. Pubbapacchimacetanāvasena sattakkhattuṃ sagge sattakkhattuṃ seṭṭhikule nibbattoti hi saṃyuttaṭṭhakathāyaṃ vuttaṃ. Tihetu kaṃpi kammaṃ paṭipakkhehi abhibhuyyamānaṃ vihatasāmatthiyaṃ hutvā tihetukavipākaṃ janetuṃ na sakkoti. Naca taṃ atidubbalaṃpi samānaṃ kosallasaṅkhātena ñāṇena yuttattā atibyāmuḷhapaccaya bhūhaṃ jaccandhādivipattisahitaṃ ahetukavipākaṃ janetīti vuttaṃ tihetukamomakantiādi. Dvādasavipākānivipaccati. Ayaṃ dvāda sakamaggonāma ahetukavipākāneva vipaccati. Idaṃ ahetu kaṭṭhakaṃnāma. Evaṃ tipiṭakacūḷanāgattheravādavasena vipākappavattiṃ dassetvā idāni moravāpivāsi mahādattattheravādaṃ dassetuṃ gāthamāha. So hi therovipākānaṃ asaṅkhārikatā sasaṅkhārikatāca kammavaseneva siddhāpi katvā asaṅkhāraṃ kammaṃ sasaṅkhāravipākāni na paccati. Sasaṅkhāraṃkammaṃ asaṅkhāravipākāni navaccatīti vadati.
這是該巴利文段落的完整中文直譯: 善有二種:正知而作和不正知而作。其中在造作業時,即使是最低程度也好好運用前述正見業智的稱為正知而作。如說:"信解業與業果而作稱為正知而作"。不運用正見業智程度的稱為不正知而作。如說:"不知業與業果而作稱為不正知而作"。其中正知而作是三因的。不正知而作是二因的。如說:"正知而作是由四種智相應的。不正知而作是由四種離智的"。其中每一種有殊勝和低劣兩種。其中在善時清凈被纏縛的蓋法或自讚毀他等惡法而作的稱為殊勝。不清凈而作被它們混雜的稱為低劣。又,作了之後"我有得,我無不得,我善得,我無惡得,我有此功德"如是再再隨喜的,那是殊勝。作了之後因任何因緣生起"我作惡"的追悔,那是低劣。 為顯示如是依四種業而分別四種果部分說"也如是"等。"也在那裡"是在那欲界善中。"三因殊勝"是成為殊勝、成為殊勝的四種三因。"三因結生"是四種三因結生果。這裡一思只給一個結生。但轉起果即使在無數有中也仍給與。這裡可能有問題- "以一花供養,千億劫中在, 天與人之中,最後般涅槃"如是說。 所以一思給一個結生,這不適當?不,不是不適當。因為應說與前後思一起有千億劫的限量。因為名為心在一彈指頃也生起幾百千億數。所以在更長時間更不用說。"千億劫"在《導論注》中說是"千壽劫億,千自體億"。前後思給與結生性應以《拘薩羅相應》來說明。因為在一團施食中一思不給兩個結生。因為在《相應注》中說"依前後思在天上七次,在富家七次出生"。三因業也被對治所勝,變成失壞能力而不能生起三因果。它雖很弱但因與稱為善巧的智相應,故不生起極愚癡因緣積聚的生盲等缺陷的無因果,所以說"三因低劣"等。成熟十二果,這稱為十二道。只成熟無因果,這稱為無因八。如是依三藏小龍長老說顯示果轉起后,現在為顯示摩羅瓦比住處大達長老說說偈。因為那長老說果的無行性和有行性雖也依業成就,但無行業不成熟有行果,有行業不成熟無行果。
Yathā mukhanimittaṃ nāma mukhe sannisinne sannisīdati. Calante calati. Evaṃ payogena asādhanīyānaṃ vipākānaṃ tikkhamandatā visesabhūto saṅkhārabhedo kammavaseneva vattabbo. Na payogavasena. Itarathā kammavisesena tikkhamandajātānaṃ tesaṃ sannihitapaccayamattena mandatikkhatāpattināma siyāti. Ahetu kavipākānaṃ pana paridubbalattā aparibyattova tikkhamandatā visesoti ubhayakammanibbattanti adhippāyo. Yasmā pana tesaṃ sasaṅkhārāsaṅkhārabhāvo paṭisandhivasenavā tadārammaṇavasenavā uppattikāle pubbapayogasaṅkhātassa paccayavisesassa bhāvābhāvena vattuṃ yutto. Na kammāgamanavasena, na hi kammabhave saṅkhāro bhavantare vipākāni visesetuṃ yutto. Tasmā imaṃ vādaṃ kecivādaṃnāma karonto kecanāti āha.
Imasmiṃ kecivāde asaṅkhārikakamme sasaṅkhārika vipākāni sasaṅkhārikakammeca asaṅkhārikavipākāni vajjetvā catūsu tihe tukukkaṭṭhesu kammesu asaṅkhārikadvaye vipākāni paṭisandhiyaṃ dve, pavattiyaṃ dvādasa. Sasaṅkhārikadvaye paṭisandhiyaṃ dve, pavattiyaṃ dvādasa. Catūsu dvihetukomakakammesu asaṅkhārikadvaye paṭisandhiyaṃ dve, pavattiyaṃ dasa. Sasaṅkhārikadvaye paṭisandhiyaṃ dve, pavattiyaṃ dasa. Tathā catūsu dvihetukukkaṭṭhesu. Catūsu dvihetukomakesu pana paṭisandhiyaṃ ekaṃ ahetukaṃ pavattiyaṃ aṭṭhaahetukānīti evaṃ vipākānaṃ dve dvādasakamaggā cattāro dasakamaggā ekaṃ ahetukaṭṭhakañca honti, taṃsabbaṃ saṅgahetvā dassetuṃ tesanti gāthamāha.
Tesanti tesaṃ kesañci therānaṃ vāde. Aṭṭhasāliniyaṃ pana tihetukena kammena paṭisandhitihetukāva hoti. Na duhetukā nacaahetukā. Duhetukena kammena paṭisandhi duhetukāpi hoti ahetukāpi. Tihetukā pana nahotīti evaṃ pavatto mahādhammarakkhitattheravādopi āgato. Tattha yathā duhetukena hīnena kammena ahetukā paṭisandhi avassaṃ icchitabbā hoti. Tathā tihetukenapi hīnena kammena duhetukāpi paṭisandhi avassaṃ icchitabbāyevāti katvā idha ayaṃvādo therena na gahitoti veditabbo. Paṭisambhidāmagge pana-gatisampattiyā ñāṇasampayutte aṭṭhannaṃ hetūnaṃ paccayā upapatti hoti. Kusalassa kammassa javanakkhaṇe tayo hetū kusalā. Nikantikkhaṇe dve hetū kusalā. Paṭisandhikkhaṇe tayo hetū abyākatātica gati sampattiyā ñāṇa vippayutte channaṃ hetūnaṃ paccayā upapatti hohi. Kusalassa kammassa javanakkhaṇe dve hetū kusalā. Nikantikkhaṇe dve hetū akusalā. Paṭisandhikkhaṇe dve hetū abyākatātica evaṃ tihetukena kammena paṭisandhi tihetukāva vuttā. Dvihetukena kammena dvihetukāva. Na pana gatisampattiyā ñāṇavippayutte sattannaṃ hetūnaṃ paccayātiādinā tihetukena kammena dvihetukā paṭisandhi vuttā. Naca catunnaṃ hetūnaṃ paccayātiādinā dvihetukena kammena ahetukā paṭisandhīti.
這是該巴利文段落的完整中文直譯: 如面相在面部安住時安住,移動時移動。如是依業而非依加行應說不能成就的果的利鈍差別性的行差別。否則,依業差別而成為利鈍的它們,僅由現前緣就會成為鈍利。但無因果因極弱,利鈍差別不明顯,故為兩種業所生是其意趣。但因它們的有行無行性應依結生或彼所緣在生起時有無稱為前加行的特殊緣來說,不依業趨向,因為業有中的行不適合使另一有中的果差別。所以說"作這說法為某些說"。 在這某些說中,除去無行業的有行果和有行業的無行果,在四種三因殊勝業中,無行二種在結生中二果,在轉起中十二果。有行二種在結生中二果,在轉起中十二果。在四種二因低劣業中,無行二種在結生中二果,在轉起中十果。有行二種在結生中二果,在轉起中十果。如是在四種二因殊勝中。但在四種二因低劣中,在結生中一個無因,在轉起中八個無因。如是果有兩個十二道、四個十道和一個無因八,攝一切這些而顯示說"它們"偈。 "它們"即在某些長老的說中。但在《殊勝義注》中說:"以三因業只有三因結生,非二因非無因。以二因業有二因結生也有無因結生,但無三因結生",如是大法護長老說也來。其中如二因低劣業必須承認無因結生,如是三因低劣業也必須承認二因結生,作如是想應當知道這說不被長老所取。但在《無礙解道》中說:"依趣圓滿在智相應中由八因緣而有生起。善業速行剎那三善因,愛著剎那二善因,結生剎那三無記因"和"依趣圓滿在離智中由六因緣而有生起。善業速行剎那二善因,愛著剎那二不善因,結生剎那二無記因",如是說三因業只有三因結生,二因業只有二因結生。但未說"依趣圓滿在離智中由七因緣"等說三因業有二因結生,也未說"由四因緣"等說二因業有無因結生。
Tattha pana tīsu khaṇesu sahajāta hetūnaṃ vasena hetu mūlakova ayaṃ desanāvāroti katvā anokāsatāya ahetukapaṭisandhi tattha navuttā. Na pana alabbhamānatāya. Dvihetuka paṭisandhi pana anokāsāyeva nahoti. Alabbha mānattāyeva sā navuttāti sakkā viññātuṃ. Tasmā yuttito pāḷiyeva balavatarāti katvā mahādhammarakkhitattheravādova pāḷiyā sametīti paṭisambhidāmaggaṭṭhakathāyaṃ vutto. Ṭīkākārā pana kammasarikkhaka vipākadassanatthaṃ sāvasesa pāṭhova mahātherena vuttoti icchanti. Evañca katvā aṭṭhasāliniyaṃpi tipiṭakacūḷanāgattheravādova pamāṇaṃ katvā vuttoti.
Vibhāvaniyaṃ idāni ekāya cetanāya dvādasavipākāni ettheva dasakamaggopi ahetukaṭṭhakampiti āgatassa moravāpivāsi mahādhammarakkhitattherassāti pāṭho.
Moravāpivāsimahādattattherassāti pana vattabbo. Mahādhamma rakkhitattheravādopi pana ettha ekadesena saṅgahitoyeva. Tasmiṃpi hi asaṅkhārikaṃ kammaṃ asaṅkhārikavipākameva deti. No sasaṅkhārikaṃ . Sasaṅkhārikaṃ kammaṃ sasaṅkhārikavipākameva deti. No asaṅkhārikanti āgatamevāti. [Kāmāvacarakammaṃ]
這是該巴利文段落的完整中文直譯: 但在那裡以三個剎那中俱生因的方式,這是以因為根本的說法行相,作如是想因無機會故無因結生在那裡未說,非因不可得故。但二因結生不是無機會,可以知道它只因不可得故未說。所以認為從理而言聖典更有力,故在《無礙解道注》中說大法護長老說與聖典相合。但註釋家們認為長老說是為顯示與業相似的果的未完整文。作如是想在《殊勝義注》中也是以三藏小龍長老說為準而說。 在《抉擇》中說"現在一思十二果,這裡也有十道和無因八"是屬於住摩羅瓦比寺的大法護長老的文。 但應當說是摩羅瓦比寺大達長老的。大法護長老說也在這裡部分被攝受。因為在那裡也說"無行業只給無行果,不給有行果。有行業只給有行果,不給無行果"。【欲界業】
- Rūpāvacarakamme parittanti duvidhaṃ parittaṃ apaguṇatā yavā hīnatāyavā. Tattha yaṃ paṇītehi chandādīhi yuttaṃpi abhāvitaṃ hoti paṭiladdhamattaṃ, taṃ apaguṇatāya parittaṃnāma. Yaṃ sandhāya yaṃ apaguṇaṃ hoti, upari jhānassa paccayo bhavituṃ na sakkoti, idaṃ parittaṃnāmāti aṭṭhasāliniyaṃ vuttaṃ. Yaṃ pana subhāvitaṃpi samānaṃ hīnehi chandādīhi yuttaṃ hoti. Taṃ hīnatāya parittaṃnāma. Yaṃ sandhāya yassa āyūhanakkhaṇe chandovā hīno hoti. Vīriyaṃvā, cittaṃvā, vīmaṃsāvā, taṃ hīnaṃnāmāti tattheva vuttaṃ. Majjhimaṃpi duvidhaṃ. Tattha nātipaguṇa tāya majjhimaṃ sandhāya nātisubhāvito majjhimoti visuddhimagge vuttaṃ. Majjhimehi chandādīhi yuttatāya majjhimaṃ sandhāya yassa āyūhanakkhaṇe te dhammā majjhimā honti. Taṃ majjhimanti aṭṭha sāliniyaṃ vuttaṃ. Paṇītaṃpi duvidhaṃ. Tattha atipaguṇatāya paṇītaṃ sandhāya subhāvito vasippatto paṇītoti visuddhimagge vuttaṃ. Paṇītehi pana chandādīhi yuttatāya paṇītaṃ sandhāya yassa āyūhanakkhaṇe te dhammā paṇītā honti. Taṃ paṇītanti aṭṭhasāliniyaṃ vuttaṃ. Tattha yāni apaguṇatādi vasena parittādīni vuttāni, tāni idha nādhippetāni. Yāni pana hīnādīhi chandādīhi yuttatāya parittādīni vuttāni, tāneva idhādhippetāni. Imāneva hi tividhāsu bhūmīsu tividhaṃ brahmupapattibhedaṃ sādhentīti. Itthīnaṃ jhānesu vasīpattānaṃpi chandādīnaṃ apaṇītatāya mahābrahmesu anuppajjanañcettha sādhakaṃ. Tenevaca aṭṭhakathāyaṃ chandādivasena siddhāni hīna majjhima paṇītāni aṭṭhārasapabhedena vibhajitvā imāni aṭṭhārasa kammadvārāni nāma imehi pabhāvitattā imesaṃ vasena aṭṭhārasakhattiyā aṭṭhārasa brāhmaṇā aṭṭhārasa vessā aṭṭhārasa suddā aṭṭhacattā līsa gotta caraṇāni veditabbānīti vuttaṃ. Etena hi devānaṃpi brahmūnaṃpi labbhamānaṃ upapattibhedaṃ upalakkhetīti.
[161] Vibhāvaniyaṃ pana
『『Paṭiladdhamattaṃ anāsevitaṃ parittanti avisesatova aṭṭhakathāyaṃ vuttaṃ. Tathā nāti subhāvitaṃ amaripuṇṇavasībhāvaṃ majjhimaṃ. Ativiyasubhāvitaṃ pana sabbaso paripuṇṇa vasībhāvaṃ paṇīta』』nti vuttaṃ. Taṃ sabbaṃ idha nayujjatiyeva.
Tañhi upari jhānassa paccayo bhavituṃ samatthāsamatthaṃvā hāna bhāgiyatādi visesaṃ vā sandhāya vuttaṃ. Na pana upapatti bhedajanaka visesanti.
[162] Yañca tattha
『『Ācariyena panettha parittaṃpi īsakaṃ laddhāsevanameva adhippetanti dissati. Tathā hānena nāmarūpaparicchede-
Samānāsevane laddhe, vijjamāne mahabbale;
Aladdhā tādisaṃ hetu, mabhiññā na vipaccatīti.
Samānabhūmikatova āsevana lābhena balava bhāvato mahaggatadhammānaṃ vipākadānaṃ vatvā tadabhāvato abhiññāya avipaccanaṃ vutta』』nti vuttaṃ. Taṃpi vicāretabbameva.
這是該巴利文段落的完整中文直譯: 154.色界業中"低劣"有二種:因不熟練或因低劣性。其中雖具足殊勝欲等但未修習只是獲得的,那因不熟練稱為低劣。關於這個在《殊勝義注》中說:"不熟練的,不能成為上層禪的緣,這稱為低劣。"但雖善修習卻具足低劣欲等的,那因低劣性稱為低劣。關於這個在那裡說:"在造作剎那欲或低劣,或精進,或心,或觀,那稱為低劣。"中等也有二種。其中關於因不太熟練而中等,在《清凈道論》中說:"不太善修習為中等。"關於因具足中等欲等而中等,在《殊勝義注》中說:"在造作剎那這些法是中等的,那是中等。"殊勝也有二種。其中關於因極熟練而殊勝,在《清凈道論》中說:"善修習自在獲得為殊勝。"但關於因具足殊勝欲等而殊勝,在《殊勝義注》中說:"在造作剎那這些法是殊勝的,那是殊勝。"其中依不熟練等所說的低劣等,這裡不是所要。但依具足低劣等欲等所說的低劣等,只有這些是這裡所要。因為只有這些能成就三地中的三種梵天生起差別。這裡女人即使在禪中獲得自在,因欲等不殊勝而不生大梵天,這是證明。正因此在註釋中分別依欲等而成就的低、中、殊勝為十八種差別後說:"這些稱為十八業門,因為由這些所生起,依這些應知十八剎帝利、十八婆羅門、十八吠舍、十八首陀羅、四十八姓氏行跡。"因為以此暗示諸天與諸梵天所得的生起差別。 [161]但在《抉擇》中說:"在註釋中不分別地說'只是獲得未習行為低劣,不太善修習未圓滿自在為中等,但極善修習一切圓滿自在為殊勝'。這一切在這裡完全不適合。 因為那是關於能否成為上層禪的緣或退分等差別而說,而非關於生起差別的能生性。" [162]在那裡又說:"但在這裡看來阿阇梨所要的低劣也是稍得習行。如是在《名色差別》中說: '獲得同樣習行,具有大力時, 不得如是因,神通不成熟。' 說廣大法因獲得同地習行而有力故能給果,因無此故神通不成熟。"這也應當考察。
Yathā hi ariyamaggacetanā attanā samānabhūmakajavanato aladdhāsevanāpi samānā vipākaṃ na detīti natthi. Tathā ādi kammikavīthiyaṃ ekavāramattabhūtā sabbasamāpatti vīthīsuca sabbapatha mabhūtā mahaggatacetanāpi samānabhūmakadhammato aladdhāsevana tāya dubbalattā vipākaṃ nadetīti natthīti na na sakkā viññātunti. Ettha siyā- tasseva rūpāvacarassa kusalassa kammassa katattā upacitattā vipākaṃ.La. Pathamaṃ jhānaṃ upasampajja viharatīti vuttaṃ. Na ca sā cetanā upacitānāma hoti. Samānabhūmaka dhammato aladdhāsevanattāti.Na. Maggacetanāyapi avipākatāpattito. Sāpihi tasseva lokuttarassa kusalassa jhānassa katattā bhāvitattā vipākaṃ. La. Pathamaṃ jhānaṃ upasampajja viharatīti vuttā. Naca sāpi samānabhūmakadhammato laddhāsevanā hotīti. Ubhayattha pana pathamasamannāhārato paṭṭhāya upacinitvā bhāvetvā āgatattā asamānabhūmika javanehipi laddhāsevana bhāvaṃ paṭicca upacitatā bhāvitatāca vuttāti sakkā vattunti. Tasmā ādi kammikabhūtāpi mahaggatacetanā maraṇā sanne laddhā abbhuṇhā āsannakammabhūtā vipākaṃ nadetīti na vattabbā. Abhiññācetanā ca samānabhūmakehipi nānāvajjanavīthijavanehi suṭṭhutaraṃ laddhāsevanattā tikkhatarabhūtā kathaṃ dubbalānāma siyā. Teneva ayaṃ vādo anuṭīkāyaṃ paṭikkhitto. Vuttañhi tattha keci pana samāna bhūmakato āsevanalābhena balavantāni jhānānīti tāni vipākaṃ denti. Abhiññā pana satipi jhānabhāve tadabhāvato tasmiṃ tasmiṃ ārammaṇe āgantukattāvā dubbalā. Tasmā vipākaṃ na dentīti vadanti. Taṃ akāraṇaṃ. Punappunaṃ parikammavasena abhiññā yapi vasībhāvasambhavatoti. Catutthajjhānasamādhissa pana ānisaṃsabhūtā abhiññācetanā tassa phalasadisā phalaṭṭhāne ṭhitā, tasmā sā vipākaṃ nadetīti icchanti ṭīkākārā. Tassa pana iddhi vikubbanādikiccaṃ vipaccanakiccatopi mahantataraṃ hoti. Sabbathā menaca vikubbanādikiccaṃ sādhentiyā vipaccanathāmepi tena thāmena saha parikkhayaṃ gacchati. Tasmā sā puna vipākaṃ nadetītipi yujjatiyeva. Pañcamajjhānanti abhiññābhāvaṃ apattaṃ parittādibhedena tividhaṃ pañcamajjhānaṃ. Tadevāti pañcamajhānameva. Saññāvirāgaṃ bhāvetvāti citte sati rajjana dussana muyhanāni honti. Tasmiṃ asati diṭṭhadhammanibbānappattonāma hotīti evaṃ citte eva ādīnavaṃ disvā acittakabhavapatthanā sahitaṃ vāyokasiṇevā kesañci matena paricchinnākāsa kasiṇevā saññāvirāgaṃ bhāvetvā. Asaññasattesu uppajjantīti yena yena iriyāpathena idha maranti, teneva tattha uppajjanti. Kammakiriyavādititthiyā evāti adhippāyo. Na hi akammakiriyavādīnaṃ jhānabhāvanā nāma atthīti. Anāgāmino pana suddhāvāsesu uppajjantīti suddhāvāsesu pana anāgāmino eva uppajjanti. Na aññe sakadāgāmiādayoti attho. Etena anāgāmīnaṃ aññasmiṃpi brahmaloke uppatti appaṭisiddhā hoti. Anāgāmīsuca saddhādhiko avihesu uppajjati, vīriyādhiko atappesu. Satādhiko sudassesu. Samādhādhiko sudassīsu. Paññādhiko akaniṭṭhesūti. Yathākkamaṃ bhāvetvā yathākkamaṃ arūpesu uppajjantīti yojanā. Etthaca pathamajjhānaṃ parittaṃ bhāvetvātiādi sabbaṃ pathamajjhānādīnaṃ yathā sakaṃ vipaccanabhūmi vavatthānavasena vuttaṃ.
這是該巴利文段落的完整中文直譯: 因為如同聖道思雖未從同地速行得習行也仍給果,如是在初業路中只有一次的一切定路和在一切是最初的廣大思,雖因未從同地法得習行而弱也不是不給果,不能不這樣理解。這裡可能有問題:說"因造作、積集那色界善業的果...得入初禪而住"。那思因未從同地法得習行不名為積集?不是。因為道思也會無果。因為也說它"因造作、修習那出世間善禪的果...得入初禪而住"。它也不是從同地法得習行。但在兩處可說因從初作意開始積集修習而來,依從不同地速行也得習行性而說積集性和修習性。所以不應說初業的廣大思在臨死時得到的成為近業不給果。神通思因從同地的種種轉向路速行極善得習行而更利,怎麼會稱為弱呢?正因此這說法在復注中被否定。在那裡說:"但有些人說'禪因從同地得習行而有力故給果。但神通雖是禪,因無此或因在彼彼所緣是客故弱。所以不給果。'這無理由。因為神通也可能以一再準備而得自在。"但註釋家們認為第四禪定的功德神通思如其果住于果處,所以它不給果。但它的神變等作用比成熟作用更大。以一切方式成就神變等作用時,成熟力也隨那力消盡。所以它不再給果也適合。 "第五禪"是未達神通性依低劣等差別的三種第五禪。"那"即第五禪。"修想離"即見心有貪瞋癡,無心時稱為得現法涅槃,如是見只在心有過患,伴隨無心有愿而修風遍或依某些人意見修限定虛空遍的想離。"生無想有情"即以此處何種威儀死即以彼生於彼處。意思是隻有業論外道。因為非業論者沒有所謂禪修。"但阿那含生於凈居"即只有阿那含生於凈居,不是其他一來等的意思。以此未否定阿那含在其他梵天界生起。在阿那含中信增上者生無煩天,精進增上者生無熱天,念增上者生善現天,定增上者生善見天,慧增上者生色究竟天。"次第修次第生無色"為結合。這裡"修低劣初禪"等一切是依初禪等各自成熟地確定而說。
Samāpattilābhino pana puthujjana sotāpanna sakadāgāmino attanā laddhasamāpattīnaṃ vipaccanabhūmīsu icchitabhūmiyaṃ nibbattanti. Tesu puthujjano nikantiyā sati kāmalokepi nibbattatiyeva. Itare pana jhāne apari hīne sati kāmalokepi nibbattatiyeva. Itare pana jhāne aparihīne sati kāmabhave nikantināma tesaṃ na sambhavatīti parihīnajjhānāeva tattha nibbattanti.
[163] Vibhāvaniyaṃ pana
Tesaṃpi sotāpannasakadāgāmīnaṃ nikantivasena kāmabhavenibbattiṃ icchantena 『『tathā kāmabhavepi kāmāvacara kammabalena. Ijjhati bhikkhave sīlavato cetopaṇidhi visuddhattāti hi vutta』』nti vuttaṃ. Taṃ na yujjati.
Tehi jhāne aparihīne ekantena brahmalokagāminoeva honti. Yato te jhānaanāgāminonāmāti vuccanti. Jhānapari hānica tesaṃ taṃtaṃ palibodha vaseneva hoti. Na pana kāma rāgādivasena. Kasmā, maggasahāyena jhānena suṭṭhu vikkhambhitattā. Vuttañhetaṃ aṅguttare-sahadassanuppādā bhikkhave ariyasāvakassa tīṇi saṃyojanāni mahīyanti.La. So vivicceva.La. Pathamaṃ jhānaṃ upasampajja viharati. Tasmiṃ ce samaye bhikkhave ariyasāvako kālaṅkareyya. Natthi tassa saṃyojanaṃ. Yena saṃyojanena saṃyutto ariyasāvako puna yimaṃ lokaṃ āgaccheyyāti. Etthaca tasmiṃ ce samayetiādinā so laddhajjhānaṃ aparihāpetvā ce kālaṅkaroti. Ekantena brahmalokameva gamissati. Parihāpentassa pana taṃ saṃyojanaṃ pākatimevāti dasseti. Paṭisambhidāmaggaṭṭhakathāyañca jhānalābhīnaṃ pana anāgāmissaca brahmalokeyeva paṭisandhidānato paccayo nahotīti vuttaṃ. Tattha jhānalābhīnanti mahaggatajjhānalābhīnaṃ sotāpanna sakadāgāmīnaṃ. Paccayo nahotīti tesaṃ vipassanānikanti taṇhā kāmasugatipaṭisandhiyā na hotīti attho.
Tasmā tesaṃ dvinnaṃ sekhānaṃ kuppadhammānaṃpi sataṃ jhāne vijjamāne kāmabhave nikanti nāma natthīti veditabbaṃ. Anāgāmissa pana niddāyantasseva satthena gīvaṃ chinditvā mārīyamānassapi jhānaṃ alabhitvā cavanaṃnāma natthi. So hi samādhismiṃ paripūrakārīti vutto. Itthiyo pana aṭṭhasamāpattiyo labhitvā anantare bhave akaniṭṭhe nibbattamānāpi adhipatibhūtesu mahābrahmesu na nibbattanti. Hīnajjhāsayattā purohita pārisajjesueva nibbattanti. Tathāhi aṭṭhakathāsu yaṃ itthī brahmattaṃ kareyya, netaṃ ṭhānaṃ vijjatīti suttapadassa atthavacane brahmattanti mahābrahmattaṃ adhippetaṃ. Itthī ca idha jhānaṃ bhāvetvā kālaṃ katvā brahmapārisajjānaṃ sahabyataṃ upapajjati, na mahābrahmānanti vuttaṃ. Brahmapārisajjānanti cettha brahmapurohitānaṃpi saṅgahaṇaṃ veditabbaṃ. Te hi brahmānaṃ parisabhūtā hontīti. Vuttañhetaṃ saṃyuttake –
Athakho bhikkhave sikhībhagavā abhituṃ bhikkhuṃ āmantesi. Paṭibhātu taṃ brāhmaṇa brahmunoca brahmaparisāyaca brahmapārisajjānañca dhammikathāti.
這是該巴利文段落的完整中文直譯: 獲得定的凡夫、預流、一來者在自己所得定的成熟地中生於所欲之地。其中凡夫有愛著時也生於欲界。但其他(聖者)在禪未退失時不生於欲界。因為其他(聖者)在禪未退失時不可能有欲有的愛著,所以只有退失禪的才生於那裡。 [163]但在《抉擇》中說:"要承認那些預流、一來者依愛著生於欲有時說'如是在欲有中也依欲界業力。比丘們,持戒者的心願因清凈而成就'如是說。"這不適合。 因為他們在禪未退失時必定只是梵天界去者。因此他們稱為禪那含。他們的禪退失只是依彼彼障礙,而非依欲貪等。為什麼?因為由道伴隨的禪善壓制。因為這在《增支》中說:"比丘們,聖弟子生起見時三結滅盡...他離...得入初禪而住。比丘們,若聖弟子在那時命終,沒有結能使聖弟子再來此世。"這裡以"若在那時"等顯示他不失所得禪而命終時必定只去梵天界。但對失禪者那結還原。在《無礙解道注》中也說"因為對得禪者和阿那含只在梵天界給結生,不成為緣。"其中"得禪者"是得廣大禪的預流、一來者。"不成為緣"意思是他們的觀愛不成為欲善趣結生的緣。 所以應知那兩種有學雖是動搖法,在有禪時沒有所謂欲有的愛著。但阿那含即使在睡眠時被刀割斷頭而死也沒有不得禪而命終。因為說他在定中是圓滿行者。但女人雖得八定,在下一生生於色究竟天,也不生於成為主的大梵天。因為志向低劣故只生於隨從、司祭中。如是在諸註釋中解釋"女人能成梵",此處不存在的經句說"梵"是指大梵。又說女人在此修禪命終生於梵眾天的伴黨,不生於大梵。這裡應知"梵眾天"也包括梵輔天。因為他們是梵天的眾會。因為這在《相應》中說: "那時,比丘們,世尊尸棄告訴比丘阿比都:'婆羅門,請對梵天、梵眾、梵眾天說法'。"
Parisabhāveca sati parisāsu jātāpināma hontīti. Tattha brahmunoti mahābrahmuno. Brahmaparisāyāti brahmapurohita gaṇassāti attho. Nanu brahmapārisajjānanti vuttattā na mahābrahmānanti ettheva tesaṃ saṅgahaṇaṃ yuttanti ce. Na. Yaṃ itthī sakkattaṃ kareyya, mārattaṃ kareyya, brahmattaṃ kareyya, netaṃṭhānaṃ vijjatīti evaṃ adhipati bhūtehi sakkādīhi saha vuttattā idha adhipatipaṭikkhipanasseva sambhavato. Teneva hi nettiyaṃ-itthī mahābrahmā siyāti, netaṃ ṭhānaṃ vijjatīti vuttaṃ. Ettāvatā vehapphalādīsu uparibrahmalokesupi purohitapārisajjabrahmānaṃ atthitā siddhā hoti. Teneva saṃyuttaṭṭhakathāyaṃ therānañhi bhaṇḍagāhakadaharā viya brahmānaṃpi pārisajjabrahmāno nāma hontīti vuttaṃ.
Vibhāvaniyaṃ pana
『『Itthiyopi pana ariyāvā anariyāvā aṭṭhasamāpattilā bhiniyo brahmapārisajjesuyeva nibbattantīti aṭṭhakathāyaṃ vutta』』nti vuttaṃ.
Tattha brahmapārisajjesuyevāti akaniṭṭhe nibbattamānāpi brahmānaṃ paricārika brahmesueva nibbattanti. Na mahābrahmesūti attho daṭṭhabbo.
Maṇimañjūsāyaṃ pana
Brahmapārisajjesuyeva nibbattanti, na brahmapurohitādīsūti vuttaṃ. Taṃ na gahetabbaṃ.
Yañca tattha
Sāmāvatiyādīnaṃ pathamaṃ brahmapārisajjesu nibbattanaṃ vuttaṃ. Taṃpi aṭṭhakathāya na sameti.
Yasmā pana tā imasmiṃ attabhāve ariyaphalāni sacchākaṃsu. Tasmā tattha anāgāminiyo suddhāvāsesu uppannā. Itarā kāci tāvatiṃsesu kāci paranimmitavasavattīsu uppannā icceva udānaṭṭhakathāyaṃ vuttanti. Apicettha vehapphale akaniṭṭhe catutthāruppeti tīsu bhavaggesu nibbattā ariyā aññattha nuppajjanti. Sesabrahmalokesu nibbattā heṭṭhābhūmīsu nuppajjantīti. [Kammacatukkaṃ].
這是該巴利文段落的完整中文直譯: 在有眾會時也稱為生於眾會中。其中"梵天"是大梵天。"梵眾"意為梵輔眾。難道因說"梵眾天"而不說"大梵天",這裡包括他們是適當的嗎?不是。因為與帝釋等作為主者一起說"女人能成帝釋,能成魔王,能成梵天,此事不存在",這裡只可能是否定主者。正因此在《導論》中說:"女人能成大梵天,此事不存在。"至此成就在遍凈天等上層梵天界也有司祭、隨從梵天。正因此在《相應注》中說:"如長老們有執持衣缽的年輕者,梵天們也有稱為隨從梵天。" 但在《抉擇》中說:"在註釋中說女人不論是聖者或非聖者,獲得八定者只生於梵眾天。" 其中"只生於梵眾天"應理解為意思是即使生於色究竟天也只生於梵天的侍者梵天中,不生於大梵天。 但在《寶篋》中說:"只生於梵眾天,不生於梵輔天等。"這不應接受。 其中所說舍摩婆提等最初生於梵眾天,這也與註釋不相合。 因為她們在此生證得聖果,所以在那裡阿那含生於凈居天,其他有的生於忉利天有的生於他化自在天,如是在《自說經注》中說。又這裡生於遍凈天、色究竟天、第四無色三個有頂的聖者不生於其他處,生於其餘梵天界者不生於下地。【業四法】;
- Āyukkhayena maraṇaṃ kammakkhayena maraṇantiādinā yojetabbaṃ. Tattha aparikkhīṇeyeva kammānubhāve tasmiṃ tasmiṃ sattanikāye yathāniyamitassa āyuparimāṇassa parikkhayena paripuṇṇena maraṇaṃ āyukkhaya maraṇaṃnāma. Tasmiṃ tasmiṃ bhave dubbalena kammena nibbattassa sattassa aparikkhīṇeyeva āyuparimāṇe kevalaṃ kammasattiparikkhayena antarāva maraṇaṃ kammakkhaya maraṇaṃnāma. Tadubhayassa samaṃ parikkhayena maraṇaṃ ubhayakkhaya maraṇaṃnāma. Dharamānepi tadubhaye purimabhavesuvā imasmiṃvābhave katena upaghātakakammena ajjhattabahiddhābhūte nānārogābādha pathavīpavesa asanipātādike jīvitantarāye samuṭṭhāpetvā dussimārakalāburājādīnaṃviya antarāva uparodhita khandhasantānassa sattassa maraṇaṃ upacchedaka maraṇaṃnāma. Nanu cettha marantānaṃ nāma sabbesaṃpi taṃtaṃbhavaṃ janentaṃ kammaṃ khiyyatiyeva. Athakasmā itarepi vuttāti. Vuccate, sarasavaseneva hi kammasāmatthiyassa khayo idha kammakkhayoti adhippeto. Ye pana dasavassa vīsativassa yāva asaṅkhyeyya vassādi vasena nānāāyukappavidhāyakā tasmiṃ tasmiṃ sattanikāye sabbajana sādhāraṇā sattānaṃ ajjhattabahiddhasambhūtā utuāhārānāma honti. Te tassa tassa āyukappassa ṭhitikarā vuddhikarā hānikarācāti tividhā honti. Tattha akusalamūlesu vaḍḍhamānesu hānikarā vaḍḍhanti. Kusalamūlesu vaḍḍhamānesu buddhikarā vaḍḍhanti. Ubhayamūlesu samaṃ ṭhitesu ṭhitikarā samaṃ pavattanti. Tesaṃ vasena sattānaṃ āyukappo katthaci sadā ṭhitibhāgo hoti. Katthaci kadāci hānibhāgo kadāci vuddhibhāgo hoti. Tayopi cete ṭhitikarādayo taṃtaṃsattanikāyaṃ ajjhottharamānā āyuṃ paricchindantā pavattantīti asaṅkhyeyyāyuka saṃvattanikaṃ cakkavattisampatti saṃvattanikañca kammaṃ dasavassike kāle vipaccamānaṃ tadanurūpaṃeva bhogañca issariyañca datvā dasavasena khiyyati. Taṃ taṃ sattanikāya pariyāpannā sattā santānabhūtā rūpadhammā sabbaññu buddhānaṃ khandhasantāna bhūtāpi taggatikā tadanūvattikā eva hutvā pariṇamanti aññatra iddhimaya vijjāmaya rasāyanavidhi jīvita saṅkhāra vidūhīti. Vuttañhetaṃ mahāpadānasuttaṭṭhakathāyaṃ –
Sabbepi sabbaññubuddhā asaṅkhyeyyāyukā. Kasmā te asaṅkhyeyyaṃ na aṭṭhaṃsūti. Utubhojanavipattiyā. Utubhojanavasena hi āyu hāyatipi vaḍḍhatipīti.
這是該巴利文段落的完整中文直譯: 155.應當結合"壽盡死、業盡死"等。其中在業力尚未滅盡時,在彼彼有情類中依所定的壽量限度圓滿滅盡而死稱為壽盡死。對以弱業生於彼彼有的有情,在壽量限度尚未滅盡時僅由業力滅盡而中途死稱為業盡死。由兩者同時滅盡而死稱為兩盡死。即使兩者尚存,由前世或此世所造的斷命業,引生內外種種病惱、陷地、雷擊等生命危難,如惡魔卡拉布王等中途被阻斷蘊相續的有情之死稱為斷絕死。難道在這裡所有死者的生彼彼有之業不都滅盡嗎?那為什麼還說其他死?答:這裡所謂業儘是指依自相而業能力滅盡。但在彼彼有情類中,依十歲、二十歲乃至無數歲等方式決定種種壽量,為一切人共通的,從內外生起的時節、食物,它們對各自壽量是維持、增長、減損三種。其中不善根增長時減損增長,善根增長時增長增長,兩根平等時維持平等執行。依它們有情壽量有時常是維持分,有時是減損分有時是增長分。這三種維持等淹沒彼彼有情類而限制壽命執行。所以導致無數壽量、導致轉輪王圓滿的業在十歲時成熟,給相應的受用和權勢后以十年而滅盡。屬於彼彼有情類的有情相續色法,即使是一切知佛的蘊相續也隨順那趣而轉變,除了神通所成、明咒所成、長生藥法、壽行安排。因為這在《大本經注》中說: "一切一切知佛都是無數壽量。為什麼他們不住無數?因為時節食物變壞。因為依時節食物壽命減少也增長。"
Tasmā padhānanissayabhūtesu dvisamuṭṭhānika rūpadhammesu taṃ taṃ āyukappavasena pariṇamantesu jiyyamānesu yāvamahantaṃpi kammaṃ attano vipākādhiṭṭhānassa abhāvā khiyyatiyeva. Socassa khayo na sarasena hoti. Athakho āyusaṅkhāravipattiyā eva hotīti idha āyukkhayo visuṃ gahitoti. Esanayo upacchedakamaraṇepi netabbo. Tattha upacchedakamaraṇanti akālamaraṇaṃ vuccati. Tañhipavattamānaṃ upacchedakakammunāvā pavattati. Aññehivā aneka sahassehi kāraṇehi. Tāni pana pāḷiyaṃ mūlabhedato saṃkhipitvā aṭṭhadhā vuttāni. Katamāni pana tānīti. Atthi vātasamuṭṭhānā ābādhā. Atthi vittasamuṭṭhānā. Atthi semha samuṭṭhānā. Atthi sannipātikā. Atthi utusamuṭṭhānā. Atthi visamaparihārajā. Atthi opakkamikā. Atthi kammavipākajā ābādhāti. Tattha kammavipākajā keci upapīḷakakammajākeci upacchedakakammajā. Yasmā pana vāto kuppamāno sītuṇhādīhi dasahi kāraṇehi kuppati. Tesuca ekameva kamma vipākajaṃ hoti. Sesāni pana akammavipākajānīti milinda pañhe vuttaṃ. Yasmāca kammavipākajāpi ābādhā uppajjamānā vāta kuppanādīhi vinā na uppajjanti. Tasmā keci vātasamuṭṭhānādayopi kammavipākajā hontiyevāti daṭṭhabbā.
Tattha sannipātikāti vātādīnaṃ dvinnaṃ tiṇṇaṃvā sannipatitānaṃ vasena pavattā. Ye pana loke sattānaṃ payogamuttā sayaṃ jātā nānābhayupaddavā. Te utusamuṭṭhānesu saṅgahitāti daṭṭhabbā. Visamaparihārajāti anisammakārīnaṃ anekavidhe visame vipattimukhe attānaṃ payojantānaṃ tato tatovā tattha tattha vā patana pakkhalanādivasena pavattā. Opakkamikāti attanāvā parehi rājacoraverīhivā amanussavāḷayakkhadevatāhivā vāḷamigādīhivā katānaṃ payogānaṃ vasena pavattā. Kuppitā hi devatā sakalaṃ rajjaṃvā raṭṭhaṃvā dīpakaṃvā ekappahārena asesaṃ katvā vināsenti daṇḍakaraṭṭha majjharaṭṭha kaliṅgaraṭṭha mātaṅgaraṭṭhesu viya. Anekasahassevā vāḷayakkhe vissajjanti vesāliyaṃ viya. Rakkhasevā vissajjanti suvaṇṇabhūmiyaṃviya. Vuttañhetaṃ aṅguttare yakkhā vāḷe amanusse ossajjanti. Tena bahumanussā kālaṃ karontīti. Aṭṭhakathāyaṃpi yakkhāti yakkhādhipatino. Vāḷe amanusse ossajjantīti caṇḍe yakkhe manussapathe vissajjanti. Te laddhokāsā mahājanaṃ jīvitakkhayaṃ pāpentīti vuttaṃ. Tattha vissajjantīti visamācāra bahule manusse disvā bhinnasaddhā yakkhasenāpatino manussānaṃ atthāya pubbeviya ārakkhaṃna gaṇhantīti attho. Janapadanagaranigamagāmesuceva tasmiṃ tasmiṃ puggaleca vattabbameva natthi. Aṅguttare vuttā satthadubbhikkharoga kappāpi idha vattabbāti. Kammavipākajāti upapīḷakopaghātakānaṃ kammānaṃ vipaccanavasena pavattā ābādhāti attho. Evaṃ akālamaraṇaṃ upacchedakammunāvā aññehivā anekasahassehi kāraṇehi hotīti. Yehi keci loke dissanti. Pāṇaharā jīvitavināsakā nānārogāvā nānābādhāvā nānābhayā nivā nānā daṇḍāvā nānā upaddavu pasaggāvā. Sabbe te sakakamma samuṭṭhitāeva attano sādhāraṇāti natthi. Parakammasamuṭṭhitāpi attano sādhāraṇāeva. Sakakammasamuṭṭhitāpi paresaṃ sādhāraṇāeva. Kammena vinā yato kutoci samuṭṭhitāpi attano vā paresaṃvā sādhāraṇāeva. Sabbasādhāraṇakammasamuṭṭhitesu vattabbameva natthi. Yathāha-visuddhimagge.
這是該巴利文段落的完整中文直譯: 所以當作為主要所依的二因生色法依彼彼壽量轉變衰老時,即使最大的業因無自己果的住立而滅盡。而它的滅盡不是依自相,而是依壽行壞滅,所以這裡壽盡被分別把握。這方法也應用於斷絕死。其中"斷絕死"說的是非時死。它或由斷命業執行,或由其他無數千種原因。但它們在聖典中攝略為根本差別的八種。什麼是它們?有風生病,有膽生病,有痰生病,有等集病,有時節生病,有不當行為生病,有加害生病,有業報生病。其中業報生病有些是壓迫業生,有些是斷命業生。但因為風發動時由寒熱等十種原因發動,其中只有一個是業報生,其餘是非業報生,如是在《彌蘭陀問》中說。又因為業報生病生起時不能離開風發動等而生起,所以應知有些風生等也是業報生。 其中"等集病"是依二或三風等集合而執行。但在世間有情的無作為自生的種種怖畏災難,應知它們攝於時節生。"不當行為生"是對不審慎行者在種種不當敗壞門中用自己,從彼彼處或於彼彼處跌倒滑落等方式而執行。"加害生"是依自己或他人王賊仇敵,或非人兇夜叉天神,或兇猛野獸等所作的加害而執行。因為發怒的天神會一下子完全毀滅整個王國或國土或洲,如在旃茶迦國、摩阇國、迦陵伽國、摩登伽國。或放出無數千兇夜叉,如在毗舍離。或放出羅剎,如在金地。因為這在《增支》中說"夜叉放出兇暴非人,因此許多人命終。"在註釋中也說"'夜叉'是夜叉主。'放出兇暴非人'是在人道放出兇惡夜叉。它們得機會使大眾命終。"其中"放出"意思是見到多行不當的人們,夜叉將領們破壞信心不如從前為人取護。對地方城市市鎮村落和彼彼個人更不必說。《增支》中說的刀疫饑三災也應在這裡說。"業報生"意思是依壓迫斷命諸業成熟方式而執行的病。如是非時死或由斷命業或由其他無數千種原因。凡在世間所見殺生者、命終壞者、種種病或種種惱或種種怖或種種罰或種種災禍魔難,一切它們非只由自業生而為自己共通,也由他業生而為自己共通,也由自業生而為他人共通,也由離業從任何處生而為自己或他人共通,對一切共通業生更不必說。如在《清凈道論》中說。
Yathā catumahāpathe thapite lakkhamhi sabbadisāhi āgatā sarasattitomarapāsāṇādayo nipatanti. Evaṃ kāyepi sabbupaddavā nipatantīti.
Yesuca rajjaraṭṭhādīsu te uppajjanti. Tattha yejanā upāya kusalāvā na honti. Naca paṭikārakusalā. Nāpi parihāra kusalā. Kammañca yesaṃ dubbalaṃ hoti. Uppanno anattho bala vā. Tejanā vināpi upacchedakakammunā tato na muccanti. Maraṇaṃ vā maraṇamattaṃvā dukkhaṃ pāpuṇantiyeva. Kalyāṇabhūtaṃpi hi kammaṃ attano balavataraṃ yatokutoci samuṭṭhitaṃ rogaṃvā ābādhaṃ vā bhayaṃvā daṇḍaṃvā upaddavupasaggaṃvā paṭibāhituṃ nasakkoti. Rogādayoeva taṃkhepentā pavattanti. Yathā hi udakaṃ attano balavataraṃ aggiṃ paṭibāhituṃ na sakkoti. Aggieva taṃ khepento pavattatīti evaṃ sampadamidaṃ daṭṭhabbaṃ. Imesañca sattānaṃ pakatiyāpi kammassa dubbalabhāvo mahāniddese jarā suttaniddesena visuddhi maggeca maraṇassati niddese āyu dubbalatoti padassa niddese na dīpetabbo. Yathāha –
Āyunāmetaṃ abalaṃ dubbalaṃ. Tathā hi sattānaṃ jīvitaṃ assāsapassāsupanibandhañceva iriyāpathupanibandhañca sītuṇhu panibandhañca mahābhūtupanibandhañca āhārupanibandhañcātiādi.
Tathā kāyabahusādhāraṇato animittatoti imesaṃ padānaṃ niddesenapi pākaṭoyeva. Kammanibbattassa hi āyuno tiṇagge ussāvabindusseva paridubbalabhāve pāḷiyaṃ aṭṭhakathā yañca vutte kammasāpi tatheva paridubbalatā siddhā hotīti. Evañcetaṃ sampaṭicchitabbaṃ. Itarathā sabbaṃ pubbekatahetudiṭṭhināma siyā. Yathāha –
Idhekacco samaṇovā brāhmaṇovā evaṃvādī hoti evaṃ diṭṭhī. Yaṃ kiñcāyaṃpurisapuggalo paṭisaṃvedeti sukhaṃvā dukkhaṃvā adukkhamasukhaṃvā. Sabbaṃ taṃ pubbekatahetūti.
Ayañca attho milindapañhe tīsu ṭhānesu vitthārato āgato. Yathāvuttehi pana anekasahassehi kāraṇehi pavattamaraṇaṃpi akālamaraṇatāsāmaññena idha upacchedakamaraṇe saṅgahitanti daṭṭhabbaṃ.
Vibhāvaniyaṃ
『『Idaṃ pana nerayikānaṃ uttarakuruvāsinaṃ kesañci devānañca nahotīti』』 vuttaṃ.
這是該巴利文段落的完整中文直譯: 如在四衢道設立靶子時,從一切方向而來的箭、槍、標槍、石頭等落下。如是在身上也一切災難落下。 在那些王國國土等中它們生起時,那裡的人們若不善於方便,又不善於對治,又不善於防護,業又弱,已生的不利又強,那些人即使無斷命業也不能從那裡脫離,必定遭受死亡或死亡程度的苦。因為即使是善業也不能阻止任何處生起的比自己更強的病或惱或怖或罰或災禍魔難。病等消滅它而執行。如水不能阻止比自己更強的火,火消滅它而執行,應知這也是如是圓滿。這些有情本性的業弱性,應以《大義釋》老經義釋和《清凈道論》死念義釋中"壽弱"一詞的義釋來說明。如說: "壽命是這樣無力弱小。因為如是有情的生命繫於入出息,繫於威儀,繫於寒熱,繫於大種,繫於食物"等。 如是依"因身多共通故無相"等詞的義釋也很明顯。因為在聖典和註釋中說業生壽命如草尖露珠般極弱時,業自身也如是成就極弱性。應如是接受這個。否則一切將成為前業因見。如說: "這裡某沙門或婆羅門有如是說如是見:'此人領受任何樂或苦或不苦不樂,一切那是因前業。'" 這義在《彌蘭陀問》三處詳細說明。但應知由如所說無數千因而執行的死亡,以非時死共相攝在這裡斷絕死中。 在《抉擇》中說:"但這對地獄眾生、北俱盧洲住者和某些天人不存在。"
Yathā pana mahāṭīkāyaṃ kesañci petānaṃ ito ñātake hi dinnaṃ puññapatti anumoditvā taṅkhaṇeyeva cavitvā sugatiyaṃ nibbattānaṃ kusalabhūtaṃ upacchedakaṃ vuttaṃ. Tathā kesañci nerayi kānaṃpi yamarañño samanuyuñjanakālādīsu attanā katapuññaṃ anussaritvā taṅkhaṇeyeva cavitvā sugatiyaṃ nibbattānaṃ upacche dakamaraṇaṃnāma na na sakkā vattuṃ. Kesañci tāvatiṃsādīnaṃ devānañca taṃ upacchedakamaraṇaṃ hotiyeva. Tathā hi subrahmadeva putta saṃyuttaṭṭhakathāyaṃ atha rukkhaṃ abhiruḷhā upacchedakakammādi vasenaekappahāreneva kālaṅkatvā avīcimhi nibbattāti vuttaṃ. Tattha rukkhanti tāvatiṃse pāricchattakarukkhaṃ. Abhiruḷhāti āruḷhā pañca satadevaccharāyo. Manopadosika khiṭṭāpadosika devānaṃ maraṇaṃ mahābodhisattānaṃ dighāyuke devalokevā brahmalokevā nibbattānaṃ adhimutti kālaṅkiriyā channattheragodhikattherādīnaṃviya sayameva satthaṃ āharitvā parinibbāyantānaṃ maraṇañca ettheva saṅgayhatīti daṭṭhabbaṃ. Tathācāti tehi pakārehica. Marantānaṃ channaṃ dvārānaṃ aññatarasmiṃ paccupaṭṭhātīti sambandho. Maraṇakāleti maraṇāsannakāle. Yathārahanti sugatiduggatigāmīnaṃ arahānurūpaṃ. Yepana khīṇāsavā katthaci nuppajjanti. Tesu sukkhavipassakānaṃ pakatiyā yatho paṭṭhitaṃ nāmarūpa meva antima javanānaṃ ārammaṇaṃhoti. Samāpattilābhīnaṃ pana jhānasamanantare parinibbāyantānaṃ kasiṇanimittādikaṃ. Paccavekkhanasamanantare parinibbāyantānaṃ jhānaṅgāni abhiññāsamanantare parinibbāyantānaṃ attano karajarūpaṃ. Jīvita samasīsīnaṃ pana aggamaggassa paccavekkhanasamanantare parinibbāyantānaṃ maggaṅgādini antimajavanānaṃ ārammaṇaṃ hotīti. Parinibbānacuticittassa pana sabbesaṃpi ādito attano attano paṭisandhiyāyathāgahitaṃ kammādīsu aññatarameva ārammaṇaṃ hotīti daṭṭhabbaṃ. Yepana anejosanti mārabbhayaṃ kālamakarīmunīti imaṃ suttapadaṃ disvā nibbānameva bhagavato parinibbānacutiyā ārammaṇanti vadanti. Te tena sayameva abhidhamme ārammaṇattikesu attano akovidataṃ dassenti. Yathāha –
Katame dhammā parittārammaṇā, sabbo kāmāvacaravipāko kriyamanodhātu kriyāhetuka manoviññāṇa dhātu somanassasahagatā. Ime dhammā parittārammaṇāti.
這是該巴利文段落的完整中文直譯: 如在《大復注》中說某些餓鬼隨喜此處親屬們所施的功德分享后即刻死去生於善趣,稱為善的斷絕。如是對某些地獄眾生在閻羅王審問等時憶念自己所作功德后即刻死去生於善趣,不能說不是斷絕死。對某些忉利天等天人也有那斷絕死。如是在《善梵天子相應注》中說"那時攀登樹時依斷命業等一下子命終生於無間地獄。"其中"樹"是忉利天的圓生樹。"攀登"是五百天女登上。應知意惱天、戲惱天的死亡,生於長壽天界或梵天界的大菩薩的決意命終,如車匿長老、瞿低迦長老等自取刀而般涅槃的死亡也攝在這裡。"如是"是以那些方式。"死者"連線"在六門之一現起"。"死時"是臨死時。"如其適宜"是隨順往善趣惡趣者的適宜。但諸漏盡者不生任何處。其中純觀者自然如所住立的名色是最後速行的所緣。但得定者在禪定之後般涅槃者是遍相等,在觀察之後般涅槃者是禪支,在神通之後般涅槃者是自己所生色。但命根等至者在觀察最上道之後般涅槃者,道支等是最後速行的所緣。但應知一切般涅槃死心從最初只以各自結生如所取的業等之一為所緣。但有些人見到"無動者牟尼不畏死而死"這經句后說涅槃是世尊般涅槃死的所緣,他們以此自顯在阿毗達摩所緣三法中的無知。如說: "什麼法是有限所緣?一切欲界果報、作意界、無因作意識界俱喜。這些法是有限所緣。"
Yasmā pana parinibbānaṃnāma santi atthāyeva hoti. Ajjhāsayo cassa ekantena santininnoyeva hoti. Tasmā anejosanti mārabbhāti suttapadaṃ vuttaṃ. Tathā hi aṭṭhakathāyaṃ santimārabbhāti anupādisesaṃ nibbānaṃ ārabbha paṭicca sandhāyāti vuttaṃ. Na pana vuttaṃ ārabbha ālambitvā ārammaṇaṃ katvāti. Theragāthaṭṭhakathāyaṃ pana santimārabbhāti santiṃ anupādisesaṃ nibbānaṃ ārammaṇaṃ katvāti vuttaṃ. Taṃ mahāparinibbānapāḷiyā tadaṭṭhakathāyaca nasameti. Tāsu hi bhagavato parinibbānaṃ jhānaṅga paccavekkhanasamanantaranti vuttaṃ. Etthaca purimāni dve samanantarāni parinibbānasuttaṭṭhakathāsu vuttāni. Abhiññāsamanantaraṃ udānaṭṭhakathādisu āgataṃ. Yathāha-vuṭṭhahitvā parinibbāyīti iddhicittato vuṭṭhahitvā bhavaṅgacittena parinibbāyīti. Aggamaggassa paccavekkhanasamanantaraṃ puggalapaññattiṭṭhakathādīsu āgataṃ. Yathāha-ekūnavīsati me paccavekkhanaññāṇe patiṭṭhāya bhavaṅgaṃ otaritvā parinibbāyatīti. Saṃyuttaṭṭhakathāyaṃ pana arahattamaggānantaraṃ phalaṃ. Phalānantaraṃ bhavaṅgato vuṭṭhāya paccavekkhanaṃ. Taṃ pana paripuṇṇaṃvā hoti aparipuṇṇaṃvā. Tikhiṇena asinā sīse chijjamānepi ekaṃvā dvevā paccavekkhanāni uppajjantiyevāti vuttaṃ.
[164] Vibhāvaniyaṃ pana
Evaṃ vavatthānaṃ akatvā yaṃ vuttaṃ. 『『Katthaci pana anuppajjamānassa khīṇāsavassa yathopaṭṭhitaṃ nāmarūpadhammādikameva cutipariyosānānaṃ gocarabhāvaṃ gacchati. Na kamma kammani mittādayoti.』』 Taṃ na sundaraṃ.
我來將這段巴利文直譯成簡體中文: 由於涅槃確實是以寂靜為本質的。他的意向也必定是完全傾向於寂靜的。因此經文說"關於寂靜"。如是在註釋書中說道:"關於寂靜"即是關於、緣于、指向無餘涅槃。但並未說"關於"是"所緣"或"作為所緣"的意思。然而在長老偈註釋書中則說:"關於寂靜"即是以寂靜、無餘涅槃為所緣。這與大般涅槃經及其註釋書不相符合。因為在那些典籍中說世尊的般涅槃是在觀察禪支之後立即發生的。在這裡,前面提到的兩種"立即"在般涅槃經註釋書中提到。在優陀那註釋書等中提到神通心之後立即。如說:"出定后般涅槃"即從神通心出定后以有分心般涅槃。在人施設註釋書等中提到在觀察最上道之後立即。如說:"安住於十九種觀察智后,進入有分而般涅槃"。但在相應部註釋書中說,在阿羅漢道之後是果,果之後從有分出起而觀察。這種觀察或圓滿或不圓滿。即使頭被利劍砍斷時,也必定生起一次或兩次的觀察。 [164] 在《清凈疏》中: 如是未作確定而所說:"然而在某些情況下,對於不生起(觀察)的漏盡者來說,只有當下顯現的名色法等,直至死亡為止都成為所緣。業、業相等並非如此。"這種說法並不妥當。
Na hi tassa cuticittaṃ kammakammanimittādayo ārammaṇaṃ nakaroti. Naca cutiyā gahitāni kammādīnināma sabbasattānaṃpi bhavantarassa atthāya bhavantīti. Abhimukhībhūtanti kammantarassa okāsaṃ adatvā attano okāsaṃ katvā paccupaṭṭhitaṃ. Kammaṃvā paccupaṭṭhātīti sambandho. Upaladdhapubbanti tassa kammassa ārammaṇa bhūtāni deyyadhamma vatthādīni parapāṇādīnica sandhāya vuttaṃ. Upakaraṇabhūtanti kammasiddhiyā upakaraṇabhūtāni parivārabhūtānica paṭiggāhakādīni āvudhabhaṇḍādinica sandhāya vuttaṃ. Yasmāca lakkhaṇa saṃyutte gavādīni vadhitvā rāsikatāni aṭṭhipuñjādīni kammanimittāni hutvā upaṭṭhahantīti aṭṭhakathāyaṃ vuttaṃ. Tasmā kammasambandhāni yāni kānici vatthūni vā ārammaṇānivā idha upakaraṇe saṅgahi tānīti daṭṭhabbāni. Upalabhitabbanti duggatinimittaṃ sandhāya vuttaṃ. Upabhogabhūtanti sugatinimittaṃ. Ubhayaṃpi vā yaṃ kāyapaṭibaddhaṃ hutvā labhitabbaṃ hoti. Taṃ upalabhitabbaṃnāma. Apaṭibaddhaṃ hutvā kevalaṃ sukhadukkhānubhavanatthāya labhitabbaṃ upabhoga bhūtaṃnāma. Etthaca aggijāla lohakumbhi nirayapāla nirayasunakhādīni nirayanimittaṃ. Taṃ pana kesañci janānaṃ attano vasanaṭṭhāneviya upaṭṭhāti. Kesañci tato tato āgantvā attānaṃ saṃparivārentaṃ viya upaṭṭhāti. Yathāha-tassa gilānaseyyāya nippannassa nirayo upaṭṭhāti. Soṇagiripādato mahantā mahantā sunakhā āgantvā khāditukāmāviya saṃparivāresunti. Tathā deva nimittepi. Yathāha-nandavana cittalatāvana missakavana phārusakavana vimānāniceva devanāṭakānica parivāretvā ṭhitāniviya ahesunti. Kesañci pana sayaṃ tattha tattha patvā diṭṭhaṃviya upaṭṭhāti. Kambalayānasadiso mātukucchivaṇṇo manussanimittaṃ. Pabbatapāda vanasaṇḍa narakapapātādīni tiracchānagatānaṃ nimittānīti. Kammabalenāti idāni paṭisandhiṃ janetuṃ paccupaṭṭhitassa kammassa ānubhāvena. Idañca yebhuyyavasena vuttaṃ. Pakatiyā pana āciṇṇa bhūtaṃvā taṅkhaṇakataṃvā parena sarāpitaṃvā sayameva anussaritaṃvā pakatiyāva kukkuccaṃvā somanassaṃvā janetvā ṭhitaṃvā kammaṃvā tassanimittaṃvā aññenapi kāraṇabalena paccupaṭṭhātiye vāti daṭṭhabbaṃ. Tameva tatopaṭṭhitaṃ ārammaṇaṃ ārabbhāti idañca yebhuyyavasena vuttaṃ. Tato hi kesañci pathamaṃ kammabalenavā kāraṇantarenavā pāpapakkhiyesu upaṭṭhahantesu puna duṭṭha gāmaṇi rañño viya pubbakataṃ balavantaṃ puññaṃ anussarantānaṃvā soṇatthera vitu viya taṅkhaṇeyeva pasādajanakaṃ puññaṃ karontānaṃvā pacchā kalyāṇapakkhiyāni upaṭṭhahanti. Tathā kesañci pathamaṃ kalyāṇa pakkhiyesu upaṭṭhahantesu dhammāsokarañño viya pacchā kenaci kāraṇena domanassaṃ uppādetvā pāpakammassa okāsaṃ karontānaṃ pāpapakkhiyāni upaṭṭhahantīti. Vipaccamānaka kammānurūpanti yassa vipaccamānakaṃ kammaṃ kusalaṃ hoti. Tassa parisuddhaṃ kusalacittasantānaṃ abhiṇhaṃ pavattati. Yassa taṃ akusalaṃ hoti. Tassa upakiliṭṭhaṃ akusala cittasantānaṃ abhiṇhaṃ pavattatīti attho. Tathā hi aṭṭhakathāyaṃpi sugatigāmīnaṃ kusaluppatti hetubhūtaṃ paṇītaṃ ārammaṇaṃ āpātamāgacchatītica duggatigāmīnaṃ akusaluppatti hetubhūtaṃ hīnārammaṇaṃ āpāta māgacchatī tica vuttaṃ.
我來將這段巴利文直譯成簡體中文: 因為他的死亡心不會不取業、業相等為所緣。而且爲了投生到另一個存在,所有眾生在死亡時所取的業等也不會不存在。"現前"即是不給其他業以機會,而為自己創造機會而現前。"或業現前"是相連的意思。"曾經獲得的"是指作為該業的所緣而成為的施物、施物對像等以及其他生命等。"成為工具的"是指作為成就業的工具和眷屬的受施者等以及武器器具等。又因為在相應部註釋書中說:"在特相相應中說到,殺害牛等后堆積成的骨堆等成為業相而現前。"因此,應當知道任何與業相關的事物或所緣在這裡都被包含在工具中。"將獲得的"是指惡趣相。"成為受用的"是指善趣相。或者兩者都是,凡是與身體相連而將獲得的稱為"將獲得的"。不相連而僅為經驗苦樂而將獲得的稱為"成為受用的"。這裡,火焰、鐵鍋、獄卒、地獄狗等是地獄相。這對某些人來說就像在自己住處般現前。對某些人來說則像從各處前來包圍自己般現前。如說:"對臥病在床的他,地獄現前。像是從獅子山腳下來了許多大狗想要吃他般包圍著。"天界相也是如此。如說:"難陀園、質多羅園、雜林園、粗惡園以及天宮和天女們似乎都站在周圍。"對某些人來說則像自己親臨其處所見般現前。如母胎色的毯子般運輸工具是人界相。山腳、叢林、地獄深淵等是畜生界的相。"以業力"即是以現前將產生結生的業的威力。這是就大多數情況而言。但實際上,應當知道無論是習慣性的,還是當下所造的,或被他人提醒的,或自己憶念的,或自然產生悔恨或喜悅而住立的業或其相,也可能因其他原因的力量而現前。"緣取那個已現前的所緣"這也是就大多數情況而言。因為對某些人來說,當先前由於業力或其他原因而現起惡的一方時,後來像惡臣長官那樣憶念先前所造的強力善業,或像須那長老那樣當下造作能生起信心的善業,善的一方才現前。同樣地,對某些人來說,當先前現起善的一方時,像法阿育王那樣,後來因某種原因生起憂惱而給予惡業機會的人,惡的一方才現前。"隨順正在成熟的業"意思是:對於其正在成熟的業是善的人,清凈的善心相續不斷生起;對於其是不善的人,染污的不善心相續不斷生起。如是在註釋書中也說:"對往生善趣者,能成為善法生起因的殊勝所緣來現前;對往生惡趣者,能成為不善法生起因的低劣所緣來現前。"
Mūlaṭīkāyaṃ mahāṭīkāyañca āsanne akusalaṃ duggatiyaṃ kusalañca sugatiyaṃ paṭisandhiyā upanissayo hotīti vuttaṃ. Ettha siyā, yadā devaccharādīni sagganimittāni upaṭṭhahanti. Tadā tāni taṇhāya assādentasseva sato cavantassa kathanti. Vuccate. Upakiliṭṭhaṃyeva tassa cittaṃ. Tasmā duggatieva tassa pāṭikaṅkhitabbāti vadanti. Yasmā pana paṭisambhidā magge tādisiyā taṇhāya kusalakammassa sahakāri kāraṇa bhāvo vutto. Yathāha-nikantikkhaṇe dve hetū akusalāti. Tasmā sugatibhavanibbattanepi ayaṃ taṇhā ekantena kusala kammassa niyāmakasahakāripaccayabhūtāti katvā tassa tānivā devaccharādīni kusalakamma kammanimittānivā assādentasseva sato cavantassa sātaṇhā tadupatthambhikāeva bhavituṃ arahati. Na taṃ paṭibāhikāti sakkā viññātuṃ. Yañca nimittassādagadhitaṃvā bhikkhave viññāṇaṃ tiṭṭhamānaṃ tiṭṭhati, anubyañjanassādagadhitaṃ vā. Tasmiṃ ce bhikkhave samaye kālaṅkareyya, ṭhānametaṃ vijjati. Yaṃ dvinnaṃgatīnaṃ aññataragatiṃ gaccheyya, nirayaṃvā tiracchāna yoniṃvātiādittapariyāye vuttaṃ. Taṃpi attano paresaṃ vā hatthapādādīsu gadhitaṃ taṇhaṃ sandhāya vuttaṃ. Nakammādīsūti sakkā vattunti. Upalabhitabba bhavānurūpanti upalabhitabbo bhavo yadi sugatibhavo hoti, taṃ assādanākārena. Yadi duggatibhavo hoti, taṃ anassādanākārenāti evaṃ upalabhi tabbassa bhavassa anurūpaṃ. Tatthoṇataṃvāti tasmiṃ yatho paṭṭhite ārammaṇe oṇamantaṃeva. Tathā hi bālapaṇḍitasutte tānissa tasmiṃ samaye olambanti ajjholambanti abhippalambantīti vuttaṃ. Tattha tānissāti assa puggalassa tāni puññāpuñña kammāni. Kammasīsena vuttāni kammanimitta gatinimittānica. Olambantīti tassa cittasantānaṃ attanieva oṇamantaṃ ajjhoṇamantaṃ abhimukhībhūtaṃ katvā lambanti palambanti. Bandhitvā ākaḍḍhantāni viya upaṭṭhahantīti attho. Evaṃ pana tesu tathā olambantesu taṃcittasantānaṃ tesu ninnapoṇapabbhārameva hotīti vuttaṃ tatthoṇataṃvāti. Tathā hi aṭṭhakathāyaṃ kilesabalavināmitaṃ sutvā tadevaṃ pavattamānaṃ taṇhāavijjānaṃ appahīnattā avijjāya paṭicchā ditādīnave tasmiṃ visaye taṇhā nāmeti sahajāta saṅkhārā khipantīti vuttaṃ. Tattha tanti viññāṇaṃ. Cittasantānaṃ icceva attho. Tasmiṃvisayeti kammādiārammaṇe. Taṇhānāmetīti vaṭṭamūlaka taṇhā taṃ tasmiṃ oṇamantaṃ katvā niyojetīti attho.
[165] Vibhāvaniyaṃ pana
『『Tatthoṇataṃvāti tasmiṃ upapajjitabbabhave oṇataṃ viya oṇataṃeva vā』』ti vuttaṃ. Taṃ aṭṭhakathāya na sameti.
Abhiṇhanti nirantaraṃ. Tathāpavatti pana saṇikaṃ marantānaṃ eva labbhati. Lahuka maraṇena marantānaṃ pana na labbhatīti vuttaṃ. Bāhullenāti
[166] Yaṃ pana vibhāvaniyaṃ
『『Bāhullenātiettha adhippāyo yebhuyyena bhavantareti ettha vuttanayena daṭṭhabbo』』ti vuttaṃ. Taṃ na yujjati.
我來將這段巴利文直譯成簡體中文: 在根本復注和大復注中說:臨近時,不善業是往生惡趣的依止緣,善業是往生善趣的依止緣。這裡可能有疑問:當天女等天界相現前時,對於貪著這些而死亡的人,如何解釋?回答如下:他的心確實是染污的。因此說他必定會預期惡趣。然而,因為在《無礙解道》中說到這樣的貪愛是善業的助緣,如說:"在貪著的剎那有兩個不善因。"因此,即使在投生善趣時,這種貪愛必定成為善業的決定性助緣。所以對於貪著天女等或善業業相而死亡的人,那種貪愛應當只是支援那些(善業),而不能阻礙,這是可以理解的。正如在《燃燒經》中所說:"諸比丘,或者識住立於貪著相的喜樂,或者貪著細相的喜樂。諸比丘,如果在那時死亡,有此可能會往生兩趣之一:或地獄或畜生。"這也是指對自己或他人的手腳等的貪著而說,不能說是指業等。 "隨順將獲得的有"即是如果將獲得的有是善趣有,則以喜愛的方式;如果是惡趣有,則以不喜愛的方式,如是隨順將獲得的有。"傾向於彼"即是傾向於那已現前的所緣。如是在《愚人智者經》中說:"在那時,這些對他垂下、完全垂下、極度垂下。"其中"這些對他"即是對這個人的福業和非福業。以業為首而說的也包括業相和趣相。"垂下"即是使他的心相續傾向於自己、完全傾向、面向,即垂懸著。意思是:像捆綁后拉扯般現前。當這些如是垂下時,那心相續對這些傾斜、趨向、傾向,因此說"傾向於彼"。如是在註釋書中說:"為煩惱力所轉,如是轉起時,因為未斷貪愛無明,由於無明遮蔽過患,俱生行將那識投向貪愛所引導的境界。"其中"那"即是識,意即心相續。"在那境界"即是業等所緣。"貪愛引導"即是輪迴根本的貪愛使它傾向於彼而驅使。 [165] 在《清凈疏》中: 說"傾向於彼"即是對於將投生的有似傾向或確實傾向。這與註釋書不符合。 "不斷"即是連續。但這種轉起只在慢慢死亡的人才獲得。對於迅速死亡的人則不能獲得,因此說"多分"。 [166] 在《清凈疏》中說: "多分"在這裡的意趣應當依照"大多數情況下在他有"中所說的方式來理解。這是不合適的。
Na hi tasmiṃ vuttānaṃ asaññisattānaṃ cittasantānassa abhiṇhappagattipasaṅgonāma atthi. Cittasantānasseva tesaṃ abhāvatoti. Idāni aparena pakārena kammu paṭṭhānaṃ dassetuṃ tamevavā pana.La. Dvārapattaṃ hotīti vuttaṃ. Tattha abhinavakaraṇavasena dvārappattaṃ hotīti pubbe katasaññaṃ ajanetvā taṅkhaṇe eva karaṇākāraṃ janetvā attānaṃ abhinavaṃ viya katvā manodvāre taṃsadisajavanappavattivasena pattaṃ pātubhūtaṃ hotīti attho. Yathā hi imasmiṃbhavepavattaṃ kiñci pākaṭaṃ kammaṃ asukasmiṃ kāle idaṃnāmamayākatanti evaṃ pubbekatasaññaṃ janetvāpi upaṭṭhāti. Na tathā bhavantare pavattaṃ bhavapaṭicchannaṃñca imasmiṃ bhave pavattaṃ apākaṭañcāti. Apica, idhekacce buddhādīsu tīsu vatthusu dānapūjādivasena āciṇṇabahulā honti. Te maraṇanti kābādhabalena visīdappattā kiñci dukkhaṃajānitvā visīdantare pubbe viya bhikkhusaṅghassa dānaṃ dentācetiyaṃ vandantā pūjaṃ karontā vippasannacittā pamodacittā eva honti. Tabbiparītena pāpakammabahulāpi vattabbāti. Idaṃpi dvārapattamevāti. Sabbañcetaṃ lakkhaṇa saṃyuttaṭṭhakathāya dīpetabbaṃ. Tattha asilomapetādi patthūsu tassa ukkhittāsikabhāvova nimittaṃ ahosīti ca. Tassa sattiyā vijjhanaka bhāvova nimittaṃ ahosītica. Tassa usunā vijjhanakabhāvova nimittaṃ ahosītica. Tassa patodasūciyā vijjhanakabhāvova nimittaṃ ahosītica. Tassa sūcīhi patodanadukkhaṃ paccanubhavituṃ kammameva nimittaṃ katvā sūcilomapeto jātotica evaṃ bahuṃdvāra pattavasena kammupaṭṭhānaṃ vuttanti. Tattha hi tassa ukkhittāsika bhāvova nimittaṃ ahosīti tassa niraye pacitvā puna āsanna maraṇassa taṃkammaṃ tadā tassa ukkhittāsikasaññaṃ janetvā dvāra pattavasena nimittaṃ ahosīti attho. Esanayo sesesupīti. Soca dvārappattākāro kammakoṭṭhāsiko eva hoti. Tassa sattassaca apākaṭonāma natthīti tassa paṭisandhiyā gahaṇayogyatā jātāti. Paccāsanna maraṇassāti antima javanapavattivasena puna āsannamaraṇassa. Vīthicittā vasānevāti kāmabhavato cavitvā kāmabhaveyeva uppajjamānānaṃ javana pariyosānānaṃvā tadārammaṇa pariyosānānaṃvā vīthicittānaṃ avasāne. Itaresaṃ pana javanapariyosānānaṃeva vīthicittānaṃ avasāneti attho. Ayamattho aṭṭhakathāyaṃpi vuttoyeva. Yathāha-taṃ ārabbha uppannāya tadārammaṇapariyosānāya suddhāyavā javanavīthiyā anantaraṃ cuticittaṃ uppajjatīti.
[167] Vibhāvaniyaṃ pana
『『Tattha kāmabhavato cavitvā tattheva uppajjamānānaṃ tadārammaṇapariyosānāni sesānaṃ javanapariyosānānīti dhammānusāraṇiyaṃ vutta』』nti vuttaṃ. Taṃ na sundaraṃ.
我來將這段巴利文直譯成簡體中文: 因為對於其中所說的無想有情,並沒有所謂心相續不斷轉起的過失,因為他們根本沒有心相續。現在爲了以另一種方式顯示業的現起,說"或者那個...乃至...達到門"。其中"以新造作的方式達到門"意思是:不生起先前所作的認知,而是在當下生起造作的行相,使自己像是新的一樣,通過與之相似的速行轉起的方式而達到意門、顯現。因為就像在這一世發生的某些明顯的業,會以"我在某時造作了這個"這樣先前所作的認知而現起。但在另一世發生的或被生存所遮蔽的,以及在這一世發生的不明顯的則不會如此。又有些人在此對佛等三寶經常以佈施供養等方式行事。他們臨終時被疾病所壓迫而衰弱,不知任何苦,在衰弱的間隙中如同以前一樣佈施給比丘僧團、禮敬塔廟、作供養,具有清凈心和歡喜心。與此相反的多作惡業者也應當同樣理解。這也是達到門的意思。這一切都應當用相應部註釋書來說明。在那裡關於劍葉餓鬼等的事例中說:"對他來說,舉劍的狀態就成為相","對他來說,以矛刺的狀態就成為相","對他來說,以箭刺的狀態就成為相","對他來說,以針棒刺的狀態就成為相","爲了經受針刺之苦,以業本身作為相而生為針毛餓鬼",如是說明了許多通過達到門的方式的業的現起。其中"對他來說,舉劍的狀態就成為相"意思是:對於在地獄受苦后臨近死亡的他,那業在那時生起舉劍的認知,以達到門的方式成為相。在其他情況也是這個道理。而這種達到門的行相只屬於業的部分。對那個有情來說也沒有所謂不明顯的,因此成為適合取得結生。"臨近死亡"即是以最後速行轉起的方式再次臨近死亡。"在路心之末"即是對從欲有死亡后將在欲有中投生者,是在速行終了或有分終了的路心之末。但對其他者則是在速行終了的路心之末的意思。這個意思在註釋書中也說過。如說:"緣取它而生起的有分終了的純粹速行路心之後,死亡心生起。" [167] 在《清凈疏》中: 說"在《法隨念》中說:對於從欲有死亡后將在那裡投生者是有分終了,對其餘者是速行終了。"這是不妥當的。
Aṭṭhakathāyañhi paripuṇṇaṃ katvā vutte kiṃaparipuṇṇāya dhammā nusāraṇiyāti. Bhavaṅgakkhayevāti bhavaṅgāvasānevā iccevattho. Yadi duvidhapīthicittato paraṃ pañcavokāre vatthurūpaṃ catuvokāre cittasantānaṃ dvicittakkhaṇāyusesaṃ hoti. Tadā ekassa bhavaṅgassa avasāneti vuttaṃ hoti. Etthaca somanassa paṭisandhikassa domanassacittena cavantassa āgantukabhavaṅga sambhavo. Taṃ sambhaveca sati aññabhavaṅgasambhavopi avāri toti suvuttametaṃ bhavaṅgakkhayevāti. Tasmiṃniruddhāvasāneti tasmiṃ niruddhe tassa niruddhassa avasāne. Ye pana loke cuti paṭisandhīnaṃ antare eko antarābhavonāma atthi. Yattha uppanno satto dibbacakkhuko viya iddhimā viya ca khaṇena icchitaṃ ṭhānaṃ gantuṃ samattho. Ito cutā keci tattha uppajjitvā mātāpitu samāgamādīni āgamentā sattāhaṃvā atireka sattāhaṃvā tiṭṭhantīti laddhiṃ gaṇhanti. Tesaṃ taṃnisedhetuṃ tassānantaramevāti vuttaṃ. Savatthukaṃ pañcavokāre avatthukamevavā catuvokāre. Yathārahanti kusalabhūtassavā akusalabhūtassa vā saṅkhārassa arahānurūpaṃ. Avijjātaṇhānusayā kusalabhūtassa appahīnaṭṭhena akusalabhūtassa pana sahajātabhāvenāpi parivārabhūtā mūlabhūtāca hontīti attho. Pariyuṭṭhānāvatthaṃ apatvā kusalābyākatacittasantānenapi aviruddhabhāvena anurūpaṃ. Anubandhamānovā seti, anuanuvānirantaraṃ setīti anusayo. Anusayabhūtāya avijjāya parikkhittoti avijjānusayaparikkhitto. Taṇhānusayo mūlaṃ etassāti taṇhānusaya mūlako. Avijjānusaya mūlakena taṇhānusaya parikkhittenāti pana vutte suṭṭhutaraṃ yujjati. Avijjā hi taṇhāyapi mūlabhūtā hoti. Tāya paṭicchāditādīnave eva ārammaṇe taṇhāpavattisambhavato. Taṇhā ca pana sahakāri kāraṇa bhāvena taṃ taṃ saṅkhāraṃ niyojentī pavattatīti saṅkhārassa parivārabhūtā balavaāsanna sahāyabhūtā hotīti.
Etthaca akusalakamma sahajātānaṃvā kammanikanti nimittanikanti sahajātānaṃvā vippaṭisāra saha jātānaṃvā maraṇāsanna javana sahajātānaṃvā avijjātaṇhānaṃpi dhammato anusayasadisatāya anusaya vohārasambhavo veditabbo. Apica, anusayānāma paṭisandhijanane kusalasaṅkhārassapi balavasahāyabhūtā honti. Tasmā idha ekantānusayabhūtāeva pariyattāti kiṃsahajātānaṃ gahaṇenāti. Teneva aṭṭhakathāyaṃpi taṇhā avijjānaṃ appahīnattāti evaṃ appahīnasaddena ekantānusayāeva gahitāti. Saṅkhārenāti paṭisandhijanakakammasaṅkhātena cetanāsaṅkhārena. Taṃ sahajātaphassādidhammasamūhenapivā. Sopi hi upanissayabhāve na paṭisandhiṃ janetiyevāti. Athavā, saṅkhārenāti maraṇasanna javanaviññāṇa sahajātena cetanāsaṅkhārena. Taṃ sahajāta phassādidhammasamūhenapivā. Tadubhayaṃpi hi kammādivisaye khipanaka saṅkhārabhāvena paṭisandhiṃ janetīti. Tathā hi aṭṭhakathāyaṃ taṇhā avijjānaṃ appahīnattā avijjāya paṭicchāditādīnave tasmiṃ visaye taṇhā nāmeti. Sahajātasaṅkhārā khipantīti vuttaṃ. Mūlaṭīkāyañca sahajātasaṅkhārāti cutiāsannajavanaviññāṇasahajātā cetanā. Sabbepivā phassādayoti vuttaṃ. Sakalena pana vacanena aggamaggena appahīnā avijjākammādivisayevā bhavantarevā ādīnavaṃ paṭicchādeti, tathā rūpāyeva taṇhā tadubhayasmiṃ cittasantānaṃ nāmeti. Yathāvuttasaṅkhārā taṃ tattha khipanti. Tasmiṃ abhinava viññāṇapātubhāvaṃ sādhentīti dassetīti.
我來將這段巴利文直譯成簡體中文: 因為在註釋書中完整說明時,為何要用不完整的《法隨念》呢?"在有分盡時"即只是在有分終了時的意思。如果在兩種路心之後,在五蘊有中有色根,在四蘊有中心相續還剩餘兩心剎那的壽命,那時就說是在一個有分的終了。這裡,對於以悅俱結生而以憂心死亡者,有客有分的可能。當有這種可能時,其他有分的可能性也未被遮止,因此"在有分盡時"說得很好。"在其滅盡終了時"即是在其滅盡后,在其滅盡的終了。 有些人主張在世間死亡和結生之間有所謂的中有,在那裡生起的有情如同具有天眼,如同具有神通,能在剎那間去到想去的地方。從這裡死後,有些人生在那裡,等待父母的和合等,住七天或超過七天。爲了否定他們的主張而說"就在其後"。在五蘊有中有所依,在四蘊有中則無所依。"隨其所應"即是隨順善的或不善的行的適合。意思是:對於善的,無明貪愛隨眠以未斷的方式;對於不善的,則以俱生的方式成為眷屬和根本。未到現行狀態,以不相違的方式也隨順於善、無記心相續。隨眠即是隨著、連續地潛伏。被隨眠性的無明所包圍即是被無明隨眠所包圍。以貪愛隨眠為根本的。但若說"被以無明隨眠為根本的貪愛隨眠所包圍"則更為恰當。因為無明也是貪愛的根本,由於它遮蔽過患,才有可能在所緣中生起貪愛。而貪愛以助緣的方式驅使各種行而轉起,因此成為行的眷屬,成為強力臨近的助伴。 這裡,應當知道對於與不善業俱生的,或與對業的貪著、對相的貪著俱生的,或與後悔俱生的,或與臨死速行俱生的無明貪愛,由於在法上類似隨眠,所以可稱為隨眠。而且,所謂隨眠對於在產生結生時的善行也成為強力的助伴。因此在這裡既然已經包含了絕對的隨眠,為何還要提及俱生的呢?因此在註釋書中也用"因為未斷貪愛無明"這樣的未斷之詞,只取絕對的隨眠。"以行"即是以稱為能產生結生的業的思行。或者也包括與之俱生的觸等法的集合。因為這些在成為親依止時也確實產生結生。或者,"以行"即是與臨死速行識俱生的思行。或者也包括與之俱生的觸等法的集合。因為這兩者都以投向業等境界的行的方式而產生結生。如是在註釋書中說:"因為未斷貪愛無明,由於無明遮蔽過患,貪愛引導到那境界,俱生行投向。"在根本復注中說:"俱生行即是與臨死速行識俱生的思,或者是一切觸等。"通過整個文句顯示:未被最上道所斷的無明遮蔽業等境界或他有中的過患,如是貪愛引導心相續到那兩者中,如上所說的行將它投向那裡,成就新識的顯現。
Sampayuttehipariggayhamānanti phassādīhi sampayuttadhammehi parivāretvā gayhamānaṃ. Sahajātānanti nāmarūpadhammānaṃ. Adhiṭṭhāna bhāvenāti nissayabhāvena. Pubbaṅgamabhūtanti padhānabhūtaṃ. Pada dvayena vijānanadhātuyā ativiya mahānubhāvabhāvaṃ dasseti. Yathā hi loke ekasmiṃ mahānubhāve purisavisese jāyamāne parivārabhūtā sahajātajanāca tassa upabhoga paribhogabhūtā pāsādakapparukkhādayova tena saha jāyanti. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Bhavantarapaṭisandhānavasenāti ekasmiṃbhave niruddhe tena saha nirantaraṃ katvā bhavantarassa paṭisandahana vasena. Uppajjamānameva patiṭṭhāti na purimabhave uppajjitvā anirujjhitvā ṭhitibhāvena gantvā bhavantare patiṭṭhātīti adhippāyo. Na hi uppannuppannā dhammā pakatikālepi desantaraṃvā khaṇantaraṃvāsaṅkantā nāma atthi. Kuto maraṇakāle bhavantaraṃ. Yañca anamataggo yaṃ bhikkhave saṃsāro. Pubbakoṭi napaññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsaratanti vuttaṃ, taṃpi pariyāyena vuttaṃ. Yesañhi avijjā taṇhāsaṅkhārānaṃ vasena bhavantare paṭisandhi pātubhavati. Teca pubbe yassa santāne pavattanti, so tesaṃ hetuphalasambandhena bhavantaraṃ sandhāvati saṃsaratīti vuccatīti. Tatoyevaca tassā paṭisandhiyā purimabhavapari yāpannehi hetūhi vinā anuppajjanaṃpi siddhaṃ hotīti. Paṭighosa padīpamuddhādīni cettha nidassanānīti.
Etthāti maraṇuppattiṭṭhāne. Mandappavattānīti kammadubbalabhāvena vatthudubbalabhāvenaca mandaṃ hutvā pavattāni. Tasmā paccuppannā lambaṇakā labbhatīti sambandho. Dharantesvevāti tiṭṭhantesu eva. Paṭisandhi bhavaṅgānaṃpīti paṭisandhiyāpi katipayabhavaṅgānaṃpi. Iti katvāti iminā kāraṇena. Kāmañcettha aṭṭhakathāyaṃ gatinimittaṃnāma nibbattanakaokāse eko vaṇṇo upaṭṭhātīti vatvā sabbesu gatinimittavāresu gabhinimittaṃ vaṇṇāyatanameva manodvāra gahitameva paccuppannamevaca dassitaṃ. Tathāpi chadevalokato attano santikaṃ āgate dibbaratheyeva gatinimittaṃ katvā cavantānaṃ dhammikaupāsaka duṭṭhagāmaṇi abhayarājādīnaṃ vasena taṃpi kammanimittaṃviya chabbidhaṃpi chadvāragahitaṃpi paccuppannamatītaṃpi sambhavatīti adhippāyena taṃkammanimittena nibbisesaṃ katvā kāmāvacarapaṭisandhiyā.La. Upalabbhatīti vuttaṃ. Tathā cavantā hi dibbavaṇṇopi devatānaṃ ānubhāvena cakkhunā diṭṭhoyeva hoti. Dibbo rathasaddovā tūriyasaddovā vacanasaddovā sotena sutoyeva. Dibbagandhopi ghānena ghāyitoyeva. Nirayato uggatena aggijālena dayhamānakāyena cavantānaṃ devadatta nandayakkha nandamāṇa vakādīnaṃ khuracakke āsajjamānānaṃ mittavindakādīnañca vasena phoṭṭhabbaṃpi sambhavatiyeva. Rasadhammāpi yathā sambhavaṃ yojetabbāti. Vuttañca saccasaṅkhepe –
Pañcadvāre siyā sandhi, vinā kammaṃ dvigocareti.
我來將這段巴利文直譯成簡體中文: "被相應法所攝持"即是被觸等相應法所環繞而被攝持。"俱生的"即是名色法的。"以住立的方式"即是以依止的方式。"成為先導的"即是成為主要的。通過這兩句話顯示識界極其大的威力。就像在世間當一個具大威力的特殊人物出生時,作為眷屬的俱生人們和作為他受用、享用的宮殿、如意樹等都與他一同出生。這個道理應當如是理解。"以連線他有的方式"即是在一個有滅盡時,與之無間而連線另一個有的結生的方式。意思是:正在生起時就安立,不是在前有中生起后不滅而以住立的方式去到他有中安立。因為即使在平常時候,已生起的諸法也沒有所謂轉移到其他處所或其他剎那的情況,何況是在死亡時轉移到他有。又如所說:"諸比丘,輪迴是無始的。被無明所障蔽、被貪愛結所繫縛的諸有情的奔走、輪迴的最初起點是不可知的",這也是以方便說的。因為通過無明、貪愛、諸行的力量而在他有中顯現結生。這些在之前在誰的相續中轉起,就說他通過這些的因果關聯而奔走、輪迴到他有。正因如此,那結生離開屬於前有的諸因而不生起,這也成立。回聲、燈火、印章等在這裡是譬喻。 "這裡"即是在死亡生起之處。"微弱轉起"即是由於業力微弱和所依微弱而轉起微弱。因此得到現在所緣,這是相連的。"正在持續"即是正在住立。"結生和有分"即是結生和若干有分。"如是作"即是以這個原因。雖然在這裡註釋書中說:"所謂趣相即是在將生處顯現一個顏色",而在所有趣相的章節中都顯示胎相只是意門所取的現在色處。然而,通過如法居士、惡村主阿巴耶王等人的例子,他們是以來到自己面前的天界馬車作為趣相而死亡,因此那也像業相一樣可以是六種、可以是六門所取、可以是現在或過去,帶著這樣的意趣,將它與業相無差別地說"在欲界結生...乃至...被獲得"。因為如是死亡者,天界的色也由於諸天的威力而確實被眼所見。天界馬車聲或音樂聲或言語聲也確實被耳所聞。天界香也確實被鼻所嗅。對於被從地獄升起的火焰燒身而死亡的提婆達多、難陀夜葉、難陀摩納婆迦等,以及碰觸剃刀輪的彌多頻陀迦等的例子來說,觸也確實可能。味和法也應當隨其所應配合。如在《諦要略》中說: "五門中有結生,除業有二所緣"。
Mahāṭīkāyaṃpi ayamattho vuttoyeva. Yadā pana antima javanavīthito pubbabhāge yathopaṭṭhitaṃ gatinimittaṃ antimajavanassa ārammaṇaṃ hoti. Tadā taṃ atītaṃpi hotiyevāti. Aṭṭhakathāyaṃ pana santativasena tassa paccuppannatāva vuttā. Tathā vaṇṇārammaṇabhāvo manodvārena gahitabhāvoca yebhuyyena vuttoti veditabbo. Itarathā kammanimittaṃpi paccuppannabhūtaṃ pañcadvāreeva aṭṭhakathāyaṃ dassitanti taṃpi manodvāragahitaṃ paccuppannabhūtaṃ pañcārammaṇaṃvā dhammārammaṇaṃvā nasambhavatīti vattabbaṃ siyā. Naca sakkā tathā vattuṃ. Kasmā, cakkhuṃ aniccato dukkhato anattato vipassantītiādinā paṭṭhāne vuttassa chaḷārammaṇa bhūtassa purejātapaccayassa manodvārika maraṇāsanna javanānampi icchitabbattā. Tatoyevaca tadanubandhāya paṭisandhiyāpi sambhava toti.
[168] Vibhāvaniyaṃ pana
Tathā avicāretvā yaṃvuttaṃ 『『paccuppannārammaṇesu āpātamāgatesu manodvāre gatinimittavasena pañcadvāre kammanimittavasenā』』ti. Taṃ na sundaraṃ.
[169] Yañca tattha
『『Chadvāragahitanti kammanimittaṃ chadvāragahitaṃ gatinimittaṃ chaṭṭhadvāragahitanti yathāsambhavaṃ yojetabba』』nti vuttaṃ. Taṃpi na yujjati.
Evañhi sati kammaṃ viya gatinimittaṃpi therena bhinditvā vuttaṃ siyā. Naca taṃ vuttanayena pañcadvāragahitaṃ na sambhavatīti.
[170] Yañca tattha
Aṭṭhakathāyaṃ mūla ṭīkādīsuca yebhuyyavasena vuttaṃ sāvasesapāṭhaṃ avicāretvā 『『aṭṭhakathāyaṃ pana gatinimittaṃ manodvāre āpātamāgacchatīti vuttattā tadārammaṇāyaca pañcadvārikapaṭisandhiyā adassitattā mūlaṭīkādīsuca kamma balena upaṭṭhāpitaṃ vaṇṇāyatanaṃ supinaṃ passantassaviya dibba cakkhussa viyaca manodvāreyeva gocarabhāvaṃ gacchatīti niyametvā vuttattā tesaṃ vacanaṃ nasampaṭicchanti ācariyā』』ti vuttaṃ. Tatthapi asampaṭicchantānaṃ aññaṃ kāraṇaṃ natthi aññatra avicāraṇāyāti.
Paccuppannamatītanti ettha yassa javanāvasānāya pañcadvārikavīthiyā cavanaṃ hoti. Tassa paṭisandhiyā dvinnañca bhavaṅgānaṃ paccuppannā rammaṇatā upalabbhati. Yassa tadārammaṇāvasānāya, tassa paṭisandhiyā eva. Yassa pana javanāvasānāya paccuppannārammaṇāya manodvārikavīthiyā cavanaṃ hoti, tassa paṭisandhiyā channañca bhavaṅgānaṃ. Yassa pana tadāraṇāvasānāya, tassa paṭisandhiyā catunnañca bhavaṅgānanti. Etthaca ārammaṇe bahutarāyuke balavantepi vatthudubbalabhāve sati kāmasattānaṃpi javanāvasānā vīthi hotiyevāti daṭṭhabbaṃ. Aṭṭhakathāyaṃ pana tadārammaṇāvasānāya eva yojitattā manodvāre paṭisandhito paraṃ catunnaṃ bhavaṅgānaṃ pañcadvāre paṭisandhiyāeva paccuppannārammaṇatā vuttā. Tadārammaṇa pariyosānāyavā suddhāyavā javanavīthiyāti vuttattā pana idha javanāvasānāpi yojitāti veditabbā.
[171] Vibhāvaniyaṃ pana
Evaṃ avicāretvā yaṃ vuttaṃ 『『manodvāre tāva paṭisandhiyā catunnaṃ bhavaṅgānañca pañcadvāre paṭisandhiyāeva paccuppannārammaṇatā labbhatī』』tiādi. Taṃ anupapannaṃ.
我來將這段巴利文直譯成簡體中文: 在大復注中也說了這個意思。當在最後速行路之前,已現前的趣相成為最後速行的所緣時,那時它確實也是過去的。但在註釋書中只是從相續的角度說它是現在的。同樣地,應當理解是以大多數情況而說它是色所緣、是意門所取的。否則,業相也是現在的、只在五門中,這樣在註釋書中顯示的話,那就應當說它是意門所取的現在的五所緣或法所緣是不可能的。但不能這樣說。為什麼?因為在《發趣論》中說"以無常、苦、無我觀察眼"等,對於臨死速行也必須承認有作為前生緣的六所緣。正因如此,對隨之而來的結生也有可能。 [168] 在《清凈疏》中: 未如是思察而所說"在現在所緣來現時,在意門中以趣相方式,在五門中以業相方式",這是不妥當的。 [169] 又在那裡: 說"六門所取即是業相是六門所取,趣相是第六門所取,應當隨其所應配合",這也不合適。 因為如果這樣,趣相也會像業那樣被長老分開說明。而且按照所說的方式,它不是不可能被五門所取。 [170] 又在那裡: 未思察在註釋書和根本復注等中以大多數情況而說的未完整文句,而說"因為在註釋書中說'趣相在意門中來現',且未顯示有五門有分結生,又因為在根本復注等中明確說'由業力顯現的色處,如同見夢者、如同天眼,只在意門中成為所行',諸阿阇黎不接受他們的說法"。在那裡,不接受者除了未思察外別無其他原因。 "現在和過去"在這裡,對於以五門路速行終了而死亡者,其結生和兩個有分得到現在所緣。對於以有分終了而死亡者,則只有其結生。對於以取現在所緣的意門路速行終了而死亡者,則其結生和六個有分。對於以有分終了而死亡者,則其結生和四個有分。這裡應當知道,即使所緣壽命較長且強力,當所依微弱時,欲界有情也必定有速行終了路心。但在註釋書中只配合有分終了,所以說在意門中結生后四個有分,在五門中只有結生是現在所緣。但因為說"以有分終了或純速行路",所以應當知道這裡也配合了速行終了。 [171] 在《清凈疏》中: 未如是思察而所說"首先在意門中,結生和四個有分,在五門中只有結生得到現在所緣"等,這是不恰當的。
Etthaca yasmā paṭisandhijanakasseva kammassa ārammaṇaṃvā upakaraṇaṃvā kammanimittanti adhippetaṃ. Pañcadvārikakammañca paṭisandhijanakameva na hoti. Tasmā tadā paṭisandhijanakaṃ kammaṃ purimabhāgeeva manodvāravasena siddhaṃ hoti. Tassaca ārammaṇabhūtameva upakaraṇabhūtamevavā ekantena kammanimittaṃnāma hoti. Yaṃ pana pañcadvārikassa antimajavanassa ārammaṇaṃ hoti. Taṃ purimena niruddhena ārammaṇena vatthuto abhinnattāvā tassadisattāvā kammanimittanteva vuccatīti. Tathā hi vuttaṃ mūlaṭīkāyaṃ pañcadvāre āpātaṃ āgacchantaṃ paccuppannaṃ kammanimittaṃ āsannakatakammārammaṇa santatiyaṃ uppannaṃ taṃsadisañca daṭṭhabbanti. Tattha yesu deyyadhammavatthūsu cetiyādīsuvā yehi satthādīhivā pubbe kammaṃ siddhaṃ. Tesaṃ paccakkhe dharamānataṃ sandhāya santatiyaṃ uppannanti vuttaṃ. Tehi sadi savatthūnaṃ dharamānataṃ sandhāya taṃsadisañcāti vuttaṃ. Sadisavatthūnipi hi kammassa laddhokāsakāraṇāni hontiyeva. Yathā taṃ ito parittakena pāpakammena niraye ussadasāmante nibbattānaṃ pubbe puññakaraṇakāle laddhanimittasadisaṃ nirayaggijālānaṃ saddaṃ sutvāvā vaṇṇaṃ disvāvā puññaṃ saritvā cavitvā sagge nibbattānaṃ aggijālāni viyāti.
[172] Vibhāvaniyaṃ pana
Mūlaṭīkāpāṭhaṃ avicāretvā taṃsadisañcātiettha naṭṭhacakāraṃ pāṭhaṃ disvā 『『manodvārika javanānaṃ ārammaṇabhūtena saha samānattā tadekasantatipatitaṃ cutiāsannajavanagahi taṃpi paccuppannaṃ vaṇṇādikaṃ kammanimitta bhāvena vutta』』nti vuttaṃ. Taṃ anupapannameva.
我來將這段巴利文直譯成簡體中文: 這裡,因為只有能產生結生的業的所緣或工具才被稱為業相。而五門業不會是能產生結生的。因此那時能產生結生的業在前分就已通過意門方式成就。而只有作為它的所緣或作為工具的才絕對稱為業相。至於成為五門最後速行的所緣,那是因為與先前已滅的所緣在事物上無差別或相似,所以也稱為業相。如是在根本復注中說:"應當知道在五門中來現的現在業相是在臨近所作業的所緣相續中生起的和與之相似的。"其中,對於在前曾以什麼施物、塔廟等或以什麼刀劍等而成就業,是指那些實際存在的延續而說"在相續中生起"。是指與那些相似的事物的存在而說"與之相似的"。因為相似的事物也確實成為業獲得機會的原因。就像由於從這裡的少許惡業而生在地獄邊緣處的人們,聽到或看到與他們過去行善時所得相似的地獄火焰的聲音或顏色,憶念善業后死亡而投生天界的火焰一樣。 [172] 在《清凈疏》中: 未思察根本復注的文句,看到"與之相似的"這裡失去了連線詞的文句后說:"因為與作為意門速行的所緣相同,所以說落在同一相續中被臨死速行所取的現在色等也是以業相的方式。"這完全不恰當。
Apica, aṭṭhakathāyaṃ aparassa maraṇasamaye ñātakā ayaṃ tāta tavatthāya buddhapūjā karīyati. Cittaṃ pasādehīti vatvā pupphadāmadhajapaṭākādivasena rūpārammaṇaṃvā dhammasavanatūriyapūjādi vasena saddārammaṇaṃvā dhūmavāsagandhādivasena gandhārammaṇaṃvā idaṃ tāva sāyassu, tavatthāya dātabbaṃ deyyadhammanti vatvā madhuphāṇi tādivasena rasārammaṇaṃvā idaṃ tāva phusassu, tavatthāya dātabbaṃ deyyadhammanti vatvā cīnapaṭa somārapaṭādivasena phoṭṭhabbā rammaṇaṃvā pañcadvāre upasaṃharantīti vuttaṃ. Tattha rūpasaddagandhārammaṇāni sandhāya ṭīkāyaṃ santatiyaṃ uppannanti vuttaṃ. Rasaphoṭṭhabbā rammaṇāni sandhāya taṃsadisañcāti vuttaṃ. Tāni hi pathamaṃ sāyita phusitāni aññāni honti. Pacchā dinnāni aññānīti etthaca evaṃ upasaṃhaṭāni rūpārammaṇādīni pathamaṃ pañcadvārena gahetvā acavitvā pacchā puna atthi dāni evarūpānīti suddhena manodvārena gahetvā cavantānaṃ tāni manodvāragahitāni paccuppannabhūtāni kammanimittāni hontīti veditabbānīti. Pathamatatīyāruppa paṭisandhīnaṃ paññatti bhūtaṃ dutīyacatutthāruppapaṭisandhīnaṃ mahaggatabhūtanti vuttaṃ yathārahanti. Āruppesu uparibhūminibbattānaṃ arūpīnaṃ heṭṭhimajjhānāni paṭipassambhanti. Na ca te tāni puna āyūhantīti vuttaṃ heṭṭhimāruppa vajjitāti. Pamādapakkhe patitvā vissaṭṭhajjhānānaṃ tatoyevaca appahīnehi orambhāviya saṃyojanehi heṭṭhabhāgaṃ ākaḍḍhita mānasānaṃ kāmabhave uppajjamānānaṃ tesaṃ thapetvā tihetu kukkaṭṭhabhūtaṃ upacārajjhānacetanaṃ aññaṃ dubbalakammaṃ okāsaṃ nalabhatīti vuttaṃ tathā kāmatihetukāti. Tathā hi aṅguttaraṭṭha kathāyaṃ-na hi tassa upacārajjhānato balavataraṃnāma kammaṃ atthīti vuttaṃ. Ṭīkāyañca na hi tassa.La. Atthīti iminā tato cavantānaṃ upacārajjhānameva paṭisandhijanakaṃ kammanti dīpetīti vuttanti. Rūpāvacarapaṭisandhi pana tesaṃ natthiyeva. Evañca katvā yamakearūpadhātuyā cutassa arūpadhātuṃ upapajjantassātivā arūpa dhātuyā cutassa kāmadhātuṃ upapajjantassātivā vuttaṃ. Na pana vuttaṃ arūpadhātuyā cutassa rūpadhātuṃ upapajjantassāti. Rūpa lokato cavantānaṃ pana aññaṃ dubbalakammaṃ okāsaṃ nalabhatīti navattabbaṃ. Evaṃsantepi suṭṭhu vikkhambhitanīvaraṇānaṃ tesaṃ appanā pattajjhānavisesena suparibhāvitacittasantānattā jaccandhādivipatti janakaṃ dvihetukomakakammaṃpi okāsaṃ na labhati. Kuto apāyagāmikammanti vuttaṃ ahetuka rahitā siyunti.
[173] Vibhāvaniyaṃ pana
『『Upacārajjhānā nubhāveneva duhetuka tihetuka paṭisandhiyo siyu』』nti vuttaṃ. Taṃ vicāretabbaṃ.
我來將這段巴利文直譯成簡體中文: 而且,在註釋書中說:在他人臨死時,親屬們說:"孩子啊,正在為你作佛供養,請生起信心",然後在五門中呈現或以花鬘、幢幡等方式的色所緣,或以聽法、音樂供養等方式的聲所緣,或以薰香、香氣等方式的香所緣,或說"孩子啊,請先嚐這個,這是要給你的施物"而以蜜糖等方式的味所緣,或說"孩子啊,請先觸這個,這是要給你的施物"而以中國綢緞、細軟布等方式的觸所緣。其中關於色、聲、香所緣,在復注中說"在相續中生起"。關於味、觸所緣,說"與之相似"。因為那些先前嚐到、觸到的是一些,後來給予的是另一些。這裡應當知道,如是呈現的色所緣等,先由五門取得后未死亡,後來再以純意門取得"現在還有這樣的"而死亡者,那些被意門所取的現在的成為業相。關於第一、第三無色界結生是概念所緣,第二、第四無色界結生是廣大所緣,說"隨其所應"。說"除下無色界"是因為在無色界中投生上地的無色眾生,下地禪已止息,他們也不再修習那些。對於落入放逸一邊而捨棄禪那,正因如此被未斷的欲貪結等牽引到地獄心意的人們,當他們投生欲界時,除了作為三因殊勝的近行禪心之外,其他微弱業不得機會,因此說"如是欲界三因"。如是在《增支部注》中說:"因為他沒有比近行禪更強的業。"在復注中說:"因為他沒有...等,以此顯示對於從彼處死亡者,只有近行禪是能產生結生的業。"但他們絕對沒有色界結生。如是作已,在《雙論》中說"從無色界死亡后投生無色界者"或"從無色界死亡后投生欲界者",但未說"從無色界死亡后投生色界者"。但對於從色界死亡者,不應說其他微弱業不得機會。即使如此,由於他們善於降伏蓋障,因證得禪那殊勝而心相續善修,連能產生天生盲等缺陷的二因劣等業也不得機會,何況是導向惡趣之業,因此說"必定無無因"。 [173] 在《清凈疏》中: 說"只由近行禪的威力而有二因、三因結生。"這應當思察。
Yadi hi taṃ paṭisandhidānaṃ sandhāya vuttaṃ siyā. Duhetukapaṭi sandhi na yujjati. Na hi suṭṭhu vikkhambhitanīvaraṇānaṃ appanāvīthiyaṃ pavattaṃ upacārajjhānaṃ tihetukomakaṃnāma sambhavatīti. Atha kammantarassa upatthambhanaṃ sandhāya vuttaṃ siyā. Sayaṃ balavatarassapi sato paṭisandhiṃ adatvā dubbalassa kammantarassa upatthambhane kāraṇaṃ natthīti. Yasmā pana rūpabrahmānaṃ upacārajjhānato aññānipi kāyavacīmanokammakusalāni uppajjantiyeva tāniyevaca kānici tihetukomakānipi kānici dvihetukukkaṭṭhānipi bhavanti. Oḷārikānaṃ pana nīvaraṇānaṃ suṭṭhu vikkhambhitattā savipattikapaṭi sandhijanakāni dvihetukomakāni tesaṃ nuppajjanti. Aparapariyāya bhūtānica tādisāni tesaṃ okāsaṃ nalabbhanti. Nānārammaṇesuca nesaṃ chandovā nikantivā pavattatiyeva. Yena nānākammānipi vipaccituṃ okāsaṃ labhanti. Yenaca te cakkhu sotadvārehipi tato cavanti. Tasmā ettha upacārajjhānena kāraṇaṃ avatvā vuttanayeneva taṃkāraṇaṃ vattuṃ yuttanti daṭṭhabbaṃ. Kāmatihetumhā cutiyā paraṃ sabbā vīsati paṭisandhiyo siyuṃ. Itarā duhetukāhetukacutito paraṃ kāmesveva bhavesu dasapaṭisandhiyo siyunti yojanā. Evaṃ paṭisandhikkhaṇe visayappavattiyā saha vīthimuttacittānaṃ pavattākāraṃ dassetvā idāni pavattikāle paraṃparabhavesuca dassetuṃ iccevantiādimāha. Paṭisandhinirodhānantaratoti paṭisandhiyā nirodhassa bhaṅgassa anantarakālato. Tamevacittanti tassadise tabbohāro daṭṭhabbo. Yathā tāniyeva osadhānīti. Yāva cuticittuppādāti ettha cutiggahaṇena tadāsanna vīthicittānampi gahaṇaṃ daṭṭhabbaṃ. Asati vīthicittuppādeti antarantarā vīthicittānaṃ uppattiyā asati. Bhavassaaṅgabhāvenāti upapattibhavassa aviccheda kāraṇabhāvena. Tasmiṃti avattamāne pacchājātapaccayarahitānaṃ rūpadhammānaṃ vassodaka rahitānaṃ taruṇasassānaṃ viya milāta bhāvapattiyā upapattibhavo occhijjatīti. Cuticittaṃ hutvā nirujjhati tameva cittanti sambandho. Yathākkamaṃ eva parivattantā pavattantīti yāva parinibbānacutiyā yathākkamaṃ parivattantā pavattantieva. Na pana parasamaye viya kadāci katthaci nivattiṃ pāpuṇantīti attho.
[174] Vibhāvaniyaṃ pana
『『Yāva vaṭṭa mūla samucchedā』』ti vuttaṃ, vaṭṭamūlasamucchedo vuccati arahattamaggo. Tato paraṃpi yāvakhandhaparinibbānā pavattantiyeva.
我來將這段巴利文直譯成簡體中文: 因為如果是關於給予結生而說的話,二因結生是不合適的。因為對於善於降伏蓋障者,在安止路心中轉起的近行禪不可能成為三因劣等。如果是關於支援其他業而說的話,即使自身強力,在不給予結生而支援其他微弱業時也沒有理由。又因為色界梵天也生起除近行禪以外的身語意善業,那些有的是三因劣等,有的是二因殊勝。但由於粗重的蓋障被善加降伏,能產生有缺陷結生的二因劣等業不會生起。成為後後品的這類業也不得機會。而他們對各種所緣也轉起欲求或愛著,由此各種業也得到成熟的機會。由此他們也從眼耳門死亡。因此這裡應當知道不說近行禪是原因,而應當按照所說的方式說明那個原因。從欲界三因死亡后可能有一切二十種結生。從其他二因無因死亡后只可能有欲界中的十種結生,這是配合。如是顯示了結生剎那與境界轉起俱有的離路心的轉起方式后,現在爲了顯示在轉起時和在後後有中的情況而說"如是"等。"在結生滅盡之後"即是在結生滅盡、壞滅的無間時。"那個心"應當知道是對相似者的稱呼,如說"那些藥"。"直到死亡心生起"這裡以死亡的提取也應當知道包含臨近的路心。"在沒有路心生起時"即是在中間路心生起的缺乏時。"以為有的支分"即是以為生有的不間斷因的方式。"在那個"即是在不轉起時,沒有後生緣的色法,如同沒有雨水的幼苗一樣達到枯萎狀態,生有就會斷絕。"成為死亡心后滅盡"與"那個心"相連。"只是按次第轉變而轉起"即是直到般涅槃死亡都只是按次第轉變而轉起。意思是不像在他人的學說中有時在某處達到還滅。 [174] 在《清凈疏》中: 說"直到輪迴根本斷盡",所謂輪迴根本斷盡即是阿羅漢道。但在那之後直到蘊的般涅槃仍然轉起。
Ihāti imasmiṃ bhave. Iccayanti iti ayaṃ. Itisaddo ādiattho. Yathā iha paṭisandhica bhavaṅgañca āvajjanādi vīthiyoca cuticāti ayaṃ cittasantati pavattati. Tathā puna bhavantarepi sandhibhavaṅgādikā ayaṃcittasantati parivattati parivattamānā pavattatīti attho. Idāni yassa vipassanā maggaphalanibbānassa atthāya cittacetasikānaṃ pabhedapavattisaṅgahā paṭṭhapiyanti. Tadatthaṃ dassento gāthamāha. Tattha paṭisaṅkhāyāti paṭisaṅkhāna saṅkhātena vipassanā ñāṇena punappunaṃ ñatvā. Etanti yathāvuttaṃ cittacetasikānaṃ pabhedapavattividhānaṃ. Adhuvanti aniccaṃ. Adhigantvāti adhigamasaṅkhātena catumaggaññāṇena patilabhitvā sacchikatvā. Padanti saupādisesaṃ nibbānaṃ. Budhāti paṇḍitā. Suṭṭhu anusaya mattaṃpi asesetvā sesakilesehi saddhiṃ ucchinnaṃ yathā vuttesu cittacetasikesu adhisayitaṃ taṇhāsineha saṅkhātaṃ bandhanaṃ etehīti susamucchinna sineha bandhanā. Samanti vūpasamanti vaṭṭadukkhasantāpā etasminti samo. Anupādisesanibbānaṃ. Essantīti gamissanti. Cirāyāti cirakālaṃ. Sundaraṃ adhigamāvahaṃ sīla dhutaṅgasaṅkhātaṃ vataṃ etesanti subbatā. Suparisuddhasīlasallekha vuttinoti attho. Cirāya subbatā budhā etaṃ adhuvaṃ paṭisaṅkhāya accutaṃ padaṃ adhigantvā susamucchinnasinehabandhanā samaṃ essantīti yojanā.
Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa
Catutthavaṇṇanāya vīthimutta saṅgahassa
Paramatthadīpanā niṭṭhitā.
Rūpa saṅgaha paramatthadīpanī
我來將這段巴利文直譯成簡體中文: "這裡"即是在此生。"如是此"即是這個。"如是"字有開始的意思。如同在這裡結生、有分、從轉向等的路心和死亡,這個心相續如是轉起。同樣地在其他生中也是這個結生、有分等的心相續轉變、轉變而轉起,這是意思。現在爲了誰的觀智、道、果、涅槃而建立心心所的差別、轉起、攝集,為顯示那個目的而說偈頌。其中"以思擇"即是以所謂思擇的觀智反覆了知。"這個"即是如上所說的心心所的差別、轉起方式。"無常"即是非恒常。"證得"即是以所謂證得的四道智獲得、證悟。"境地"即是有餘依涅槃。"智者"即是賢者。"善斷除愛結"即是在所說的心心所中,很好地連隨眠也不剩餘而與其餘煩惱一起斷除了所謂貪愛粘著的結縛。"寂靜"即是在此輪迴苦熱惱寂滅,即無餘依涅槃。"將至"即是將去。"長久"即是長時間。"善戒者"即是有美好的、能帶來證得的、所謂戒與頭陀支的行持的人們,意思是具有極清凈戒與嚴肅行持的人。配合為:長久以來具善戒的智者們,思擇這無常,證得不死境地后,善斷除愛結,將至於寂靜。 如是名為《勝義燈》的《阿毗達摩義廣釋》 第四章註釋離路攝中的 《勝義燈》竟。 色攝勝義燈
- Evaṃ cittacetasike dvīhi pabhedappavattīhi dassetvā idāni yathānuppattaṃ rūpaṃ dassento ādigātha māha. Tattha etaṃ parimāṇaṃ assāti ettāvaṃ. Tena ettavatā. Nipātapadaṃvā etaṃ. Hi saddo padapūraṇe. Pabhedoca pavattica pabhedappavattiyo. Tāhi saha ye vattanti te sappabhedappavattikā. Ettāvatā sappabhedappavattikā cittacetasikā dhammā mayā vibhattā. Idāni rūpaṃ pavuccatīti yojanā. Saṅkhepato uddisanaṃ kathanaṃ samuddeso. Samuddiṭṭhassa rūpassa puna vibhajanaṃ vibhāgo. Samuṭṭhāti rūpaṃ etenāti samuṭṭhānaṃ. Kammādi. Kalā vuccanti avayavā. Tā appenti pavisanti etthāti kalāpo. Piṇḍīti attho. Pavattikkamatoti uppattikkamato. Salakkhaṇato sasambhāratoca mahantāni hutvā bhavanti pātubhavantīti mahābhūtāni. Tāni hi attano sabhāvatopi mahantānieva hutvā pātubhavanti upādārūpāni upādāyāti.
[175] Vibhāvaniyaṃ pana mahāṭīkāyañca
『『Sasambhāradhātuvasenāti』』 vuttaṃ. Taṃ anupapannaṃ.
Na hi sasambhāravatthuvaseneva tesaṃ ayaṃ vohāro pavattoti sakkā vattuṃ. Naca salakkhaṇato mahattena vinā tesaṃ sasambhārato mahattaṃnāma sambhavatīti. Tasmā yaṃ tesaṃ indriyānindriyabaddhasantānesu pathavipabbatādivasena samudde macchakacchapādivasena sasambhārato mahattaṃ. Taṃpi salakkhaṇamahattamūlakamevāti daṭṭhabbaṃ. Mahābhūtātivā loke visaṃvāda kaṭṭhena māyākārāvā āvisanagahaṇesu acinteyyaṭṭhānaṭṭhena yakkhādayovā vañcakaṭṭhena yakkhiniyovā vuccanti. Tenevaṭṭhena tehi sadisattā imānipi mahābhūtāviyāti mahābhūtāni. Ubhayatthapica mahantāni abhūtāni abbhutānivā etesūti nibbacanaṃ yujjatiyeva.
[176] Vibhāvaniyaṃ pana
Yakkhiniṃ visuṃ upamāmattaṃ katvā 『『manāpavaṇṇasaṇṭhānā dīhivā sattānaṃ vañcikā yakkhinīādayo viya manāpa itthipurisarūpadassanādinā sattānaṃ vañcakattā mahantāni abhūtāni etesūti mahābhūtāti』』 vuttaṃ. Taṃ aṭṭhakathā ya na sameti.
Aṭṭhakathāyañhi mahābhūtasāmaññatoti padassa vitthāre eva māyākāro yakkho yakkhinīti tayo mahābhūtā vuttāti. Catunnañcamahābhūtānanti upayogatthe sāmivacanaṃ. Upādāyāti daḷhaṃ nissāya. Pavattanti pāṭhaseso. Upādāya rūpantivā samāsapadaṃ daṭṭhabbaṃ.
[177] Vibhāvaniyaṃ pana
『『Upādāya pavattaṃ rūpaṃ upādārūpanti』』 vuttaṃ. Taṃ idha na yujjati.
我來將這段巴利文直譯成簡體中文: 如是以兩種差別轉起顯示了心心所后,現在為顯示如是生起的色而說初偈。其中"這是它的量"即是"如是多"。所以"如是多"。或者這是不變詞。"實"字是用於填補字句。差別和轉起即是差別轉起。與它們一起轉起的是具差別轉起的。配合為:如是多的具差別轉起的心心所法已被我分別。現在將說色。簡略地指出、說明是總說。對已總說的色再分別是分別。色由此等生起為等起。業等。支分稱為部分。它們聚集、進入於此為聚。意思是堆。"依轉起次第"即是依生起次第。成為、顯現為大而有自相和具資具故為大種。因為它們就自性而言也是成為大而顯現,而攝持所造色。 [175] 但在《清凈疏》和大復注中: 說"依具資具界"。這是不恰當的。 因為不能說這稱呼只依具資具事物而轉起。也不能說離開自相的大性而有所謂具資具的大性。因此,它們在根和非根相續中以地、山等方式,在海中以魚、龜等方式的具資具大性,也應當知道只是以自相大性為根本。或者在世間,具欺誑義的幻師,或者在入胎執取中具不可思議處所義的夜叉等,或者具欺騙義的夜叉女,都稱為大種。由於與它們具有相同的這些義,這些也像大種一樣為大種。在兩處"它們中有大的、非有的或稀有的"這樣的詞源解釋都是合適的。 [176] 但在《清凈疏》中: 將夜叉女分開作為單純的譬喻而說"如同以可意的色相等欺騙有情的夜叉女等,因為以可意的男女色等相欺騙有情,它們中有大的非有的為大種"。這與註釋書不符。 因為在註釋書中在解釋"與大種共同"這詞時只說幻師、夜叉、夜叉女這三種大種。"四大種的"是賓格意義的屬格。"執取"即是堅固依止。"轉起"是文句補充。或者應當視為"所造色"的複合詞。 [177] 但在《清凈疏》中: 說"依大種轉起的色為所造色"。這在此處不合適。
Na hi imasmiṃ pāṭhe katthaci yakāraviraho diṭṭho. Tathā hi mūlaṭīkāyaṃ upādāyati nissayatīti upādāyaṃ. Tameva rūpantipi vuttaṃ. Pathayatīti pathavī. Sahajātarūpānaṃ patiṭṭhāna bhāvena pakkhāyati upaṭṭhātīti attho. Puthu mahantī hutvā jāyatītipi pathavī. Pakārena thavīyati sabbesaṃ rūpasambhārānaṃ adhiṭṭhānattā. Ayaṃ tesaṃ adhiṭṭhānā patiṭṭhānā vatthubhūtā bhūmi bhūtātiādinā nānāppakārena guṇapadena abhitthavīyatīti pathavī. Sāeva nisattanijīvaṭṭhena dhātūti pathavīdhātu. Āpeti sahajātarūpāni byāpetvā tiṭṭhati, appāyati vā tāni suṭṭhu brūheti vaḍḍhetīti āpo. Tānivā avippakiṇṇāni katvā bhuso pāti rakkhati, pivativā vivanto viya tāni saṅgaṇhati sampiṇḍetīti āpo. Soyeva dhātūti āpodhātu. Te jati tikkhabhāvena samujjalanto viya sahajātadhammānaṃ majjhe pakāsati, tejetivā niseti sahajātadhamme tikkhathāma bale karoti, paripācetivā usmāpetīti tejo, so eva dhātūti tejodhātu. Vāyati samīreti desantaruppatti hetubhāvena bhūtasaṅghāṭaṃ desantaraṃ gametīti vāyo. Vāyati vā sahajātadhamme apatamāne katvā vahatīti vāyo. Soeva dhātūti vāyodhātu. Tattha kakkhaḷalakkhaṇā pathavī. Ābandhanalakkhaṇo āpo. Uṇhattalakkhaṇo tejo. Vitthambhanalakkhaṇo vāyo. Ettha siyā, kasmā pathavī kakkhaḷalakkhaṇāti vuttā. Nanu sā mudubhūtāpi hotīti. Saccaṃ, mudubhūtāpi pana sā sesabhūtattayaṃ upādāya kakkhaḷā tveva saṅkhyaṃ gacchati. Aññamaññaṃ upādāyeva pana ayaṃmudu ayaṃ kakkhaḷāti bhavati. Teneva mudukakkhaḷānaṃ dīgharassānaṃ viya anavaṭṭhānatā hoti. Mudubhūtāpi hi tato mudutaraṃ patvā kakkhaḷānāma jātā. Kakkhaḷāpi kakkhaḷataraṃ patvā mudubhūtānāma jātāti. Ābandhanalakkhaṇo āpoti vutto. Soca pakatiudake adhimattoti pakatiudakaṃ baddhaṃ ghanībhūtameva siyāti ce. Na. Ābandhitabbāya pathaviyā tattha paridubbalattāti, yattha pana pathavī balavatī hoti tattheva so baddhataraṃ ābandhatīti. Uṇhatta lakkhaṇo tejoti vutto. Evañcasati sītabhāvo tejoyeva na siyāti ce. Na. Usati dahati paripāceti pariṇa tabhāvaṃ gametīti uṇhonāma. Sītabhāvoca dahati paripāceti tabbhāvaṃ gametiyevāti. Vuttañca mūlaṭīkāyaṃ tejoeva hi sītaṃ. Himapātasamayādīsu sītassa paripācakatādassana toti. Vitthambhana lakkhaṇo vāyoti vutto. So pana ghana thaddhesu silāthambhādīsu nalabbhatīti ce. Na. Tattha hi pathavī attanā sahajātavāyuvitthambhanaṃ labhitvā thāmappattā thiratarappattāca hutvā vahatīti. Cakkhatīti cakkhu. Samavisamaṃ ācikkhati samavisamajānanassa tammūlakattā. Rūpaṃvā assādeti āpātaṃ āgatāgatassa rūpassa anirākaraṇato. Taṃvā vibhāvetīti attho. Suṇātīti sotaṃ. Suṇanti suyyantivā ete nāti sotaṃ. Ghāyatīti ghānaṃ. Ghāyanti ghāyiyantivā etenāti ghānaṃ. Jīvitanimittaṃ raso jīvitanti vuccati. Tasmiṃ ninnatāya taṃ avhāyatīti jivhā. Athavā. Jīvitaṃ vahati etāyavā taṃ vahanti pavattenti jīvitavuttisampādanattāti jivhā. Jītivā jayo parājayovā vuccati. Tadubhayaṃ vahati vahantivā etāyāti jivhā. Sasambhārajivhā. Yathāha –
Purisassa hi jātassa, kudārī jāyate mukhe;
Yāya chindati attānaṃ, naro dubbhāsitaṃ bhaṇanti.
我來將這段巴利文直譯成簡體中文: 因為在這經文中任何地方都未見到缺少"y"字。如是在根本復注中說"'執取'即是依止,即是色"。"展開"為地。意思是以作為俱生色立足處的方式顯現、出現。或者"成為廣大而生"為地。以特殊方式被讚歎,因為是一切色資具的所依。這是它們的所依、立足處、事物所依、界所依等,以種種方式的功德詞被讚歎為地。它以無有情無命的意義為界,故為地界。 水浸潤俱生色而住,或者善好地增長、增廣它們為水。或者使它們不散亂而善加保護,或者如同飲入般攝取、凝聚它們為水。它為界故為水界。它以銳利性如同遍燃般在俱生法中顯現,或者使俱生法銳利有力,或者遍熟、使生熱為火,它為界故為火界。 吹動、飄動,以作為轉往他處的因而使大種聚往他處為風。或者使俱生法不墮落而運載為風。它為界故為風界。其中地以堅硬為相。水以結合爲相。火以熱性為相。風以支援為相。這裡可能有問:"為什麼說地以堅硬為相?難道它不是也有柔軟嗎?"誠然,即使柔軟,它相對於其他三界來說也被稱為堅硬。但互相比較時才有這個柔軟那個堅硬。因此柔硬如同長短一樣是不確定的。因為即使柔軟,遇到比它更柔軟的就成為堅硬。即使堅硬,遇到更堅硬的就成為柔軟。 說"水以結合爲相"。如果說它在自然水中特別強,那麼自然水應該結合、固化。不是這樣。因為在那裡被結合的地是極其微弱的。而在地強力的地方,它才更加結合。說"火以熱性為相"。如果這樣,冷性就不是火了?不是這樣。燃燒、焚燒、遍熟、導至成熟狀態稱為熱。冷性也是焚燒、遍熟、導至那種狀態。在根本復注中也說:"冷確實是火。因為在降雪時等看到冷有遍熟性。" 說"風以支援為相"。但在堅實的石柱等中不見它?不是這樣。因為在那裡地獲得與它俱生的風的支援而達到力量、達到更堅固而執行。 "看"為眼。宣說平坦不平坦,因為知道平坦不平坦是以它為根本。或者享受色,因為不排斥已來現的色。或者意思是使它顯明。"聞"為耳。由此而聞或被聞為耳。"嗅"為鼻。由此而嗅或被嗅為鼻。命的因緣即味被稱為命。因傾向於它而稱呼它為舌。或者由此運載命或他們由此執行,因為成就生命的活動為舌。或者勝敗被稱為命。由此運載兩者或他們由此運載為舌。具資具的舌。如說: "對於生為人者,口中生利斧; 以此斬自身,人說不善語。"
Idha pana taṃ sahacaritattā jivhāti pasādarūpamo vuccati. Kucchitānaṃ kesādīnaṃ pāpadhammānañca āyo uppattiṭṭhānanti kāyo. Sasambhārakāyo. Idha pana taṃ sahacarito pasāda kāyoeva adhippeto. Pasīdantīti pasādā. Pasīdanti vā ettha candamaṇḍalādīni ārammaṇanimittāni tattha saṃsīdamānāni viya sarūpato sandissantīti pasādā, suparisuddhaādāsamaṇḍasadisā kammajamaṇḍā. Ime pana pañca daṭṭhukāmatādi nidāna kammasamuṭṭhāna bhūtapasāda lakkhaṇā rūpādi abhighātāraha bhūtapasādalakkhaṇā vā cakkhupasādādayo daṭṭhabbā. Tattha cakkhu tāva setamaṇḍala parikkhittassa kaṇhamaṇḍalassa majjhe ūkāsirapamāṇe atimukhe ṭhitānaṃ sarīrasaṇṭhānuppatti padesabhūte diṭṭhamaṇḍale telamiva sattapicupaṭalāni sattaakkhipaṭalāni byāpetvā tiṭṭhati. Sotaṃ sotabilabbhantare aṅguliveṭhanākāraṃ upacitatanutambalomaṃ padesaṃ byāpetvā tiṭṭhati. Ghānaṃ nāsikabbhantare ajapadasaṇṭhānaṃ padesaṃ byāpetvā tiṭṭhati. Jivhā sasambhāra jivhāmajjhe uppala dalagga saṇṭhānaṃ padesaṃ byāpetvā tiṭṭhati. Kāyo pana mahanti yā kappāsa paṭalavaṭṭiyaṃ āsittatelaṃviya thapetvā pācaka tejassa patiṭṭhānaṭṭhānaṃ kesagga lomagga nakhagga sukkhacammānica avasesaṃ sakalasarīraṃ byāpetvā tiṭṭhatīti. Te pana pañca yathārahaṃ pañcadvārikacittānaṃ vatthudvārabhāvaṃ sādhenti. Tesuca ekekassa catasso catasso dhātuyo sandhāraṇaābandhana paripācana samudīraṇa kiccehi upakāraṃ karonti. Yathākhatti yakumārassa catasso dhātiyo dhāraṇa nahāpana maṇḍana bījana kiccehīti. Utucittāhārāca naṃ upatthambhenti. Yathā taṃ khattiyakumāraṃ pitu jeṭṭhabhātu jeṭṭhabhaginiyoviya. Āyuca naṃ suṭṭhu anupāleti. Yathā taṃ khattiyakumāraṃ disāpāmokkho rājasammato mahābhisakkoviya. Vaṇṇādayoca naṃ parivārenti. Yathā taṃ khattiyakumāraṃ sahajātā amaccaputtā viyāti. Yasmā pana sattānaṃ cittaṃ nāma vicittaṃ hoti. Cittavicittatāya saññāvicittā. Saññāvicittatāya taṇhāvicittā. Taṇhāvicitta tāya kammāni vicittāni. Kammavicittatāya kammasamuṭṭhānāni bhūtāni vicittāni. Bhūtavicittatāya ime pasādā vicittā. Aññamaññaṃ asadisā honti. Tehi pasādamaṇḍabhūtāpi samānā keci rūpasseva abhighātārahā honti, na saddādīnaṃ. Keci saddādīnaṃ eva, na rūpassāti. Tasmā tesaṃ aññamaññañca aññarūpehica lakkhaṇato asaṃmissatā veditabbāti.
我來將這段巴利文直譯成簡體中文: 在此處由於相伴而稱凈色為舌。由於是不凈的發毛等和惡法的處所、生起處為身。具資具的身。在此處由於相伴而意指凈色之身。"明凈"為凈。或者在此月輪等所緣相像沉入般以自性顯現為凈,如同極清凈鏡面般的業生凈色。這五種應當知道以欲見等為因的業生大種凈色為相的,或者以堪能對色等撞擊的大種凈色為相的眼凈色等。 其中,首先眼遍佈在為白輪所圍繞的黑輪中央如蟣卵大小的極前面,在身體形狀生起處所成的見輪中,如油般遍佈七層棉絮般的七層眼膜。耳遍佈在耳孔內如指環形狀生起細薄毛的處所。鼻遍佈在鼻腔內如山羊足形狀的處所。舌遍佈在具資具舌中央如蓮花瓣尖形狀的處所。而身如同浸透在大棉絮團中的油般,除了火界的住處、發端、毛端、指甲端和干皮之外,遍佈整個身體。 那五種根據其所應,成就作為五門心的所依和門的功能。對於它們每一個,四界以支援、結合、遍熟、推動的作用提供幫助。如同四個乳母以抱持、洗浴、裝飾、扇涼的作用對剎帝利王子一樣。而時節、心、食物支援它,如同父親、長兄、長姐對剎帝利王子一樣。壽命善加護持它,如同受王認可的國師大醫師對剎帝利王子一樣。而色等環繞它,如同與生俱來的大臣之子對剎帝利王子一樣。 又因為有情的心是種種的。因心種種故想種種。因想種種故愛種種。因愛種種故業種種。因業種種故業生大種種種。因大種種種故這些凈色種種。彼此不同。雖然都是凈色所成,但有些只堪能對色的撞擊,不堪能對聲等。有些只堪能對聲等,不堪能對色。因此應當知道它們彼此和與其他色在相上不相混。
Rūpayatīti rūpaṃ. Vaṇṇavisesaṃ āpajjitvā hadayaṅgatabhāvaṃ pakāseti. Pakatiyāpi vā yaṃkiñcidabbaṃ samavisamaṃvā pakāse tīti attho. Sappati sotaviññeyyabhāvaṃ gacchatīti saddo. Saddayatīti saddo. Taṃ taṃ atthaṃvā attano vatthuṃvā ācikkhatīti attho. Sadativā taṃ taṃ disaṃvā desaṃvā khaṇena vissarati vippharatīti saddo. Gandhayatīti gandho. Attano vatthuṃsūcetīti attho. Gacchatīti go. Vāto. Tena dhārīyatīti gandho. Rasīyati assādīyatīti raso. Rasantivā taṃ assādentīti raso. Phusīyatīti phoṭṭhabbaṃ. Phusanañcettha pasādena saha ghaṭṭanaṃ kalāpantarabhūtehi saddhiṃ paṭihananañca veditabbaṃ. Tadubhayaṃpi āpo dhātuyā natthīti vuttaṃ āpodhātuvivajjitanti. Kasmā pana taṃ tassā natthi. Nanu sītatāvā dravatāvā phusitvā gayhatīti. Vuccate, sītatā hi tejoyeva, na āpo. Yadi hi sā āpoyeva siyā. Pakkumite santatte loharasepissa sītatā labbhamānā siyā. So hi raso āpādhiko hotīti. Evaṃ pana nalabbhati. Tasmā sā tejoyeva, na āpoti. Apica, sītuṇhānaṃ ekasmiṃ kalāpe saha appavattanato orapārānaṃ viya tesaṃ anavaṭṭhānatoca viññāyati. Na hi sītakalāpe uṇhaṃ, uṇhakalāpevā sītaṃ saha pavattati. Yasmiṃca vatthumhi pubbe sītasaññā saṇṭhāti. Pacchā tato sītatare āgate tasmiṃyeva puna uṇhasaññā saṇṭhāti. Pubbe uṇhasaññāyaṃpi eseva nayo. Tathā uṇhe mande sītasaññā saṇṭhāti. Sīte mande uṇhasaññāti.
Atha pana dravabhāvabhūto āpo phusitvā gayhati. Ayo piṇḍādīsu ābandhanabhūtopi phusitvāva gayheyya. Evañca sati yathā tesu itarāni tīṇi bhūtāni vinā itarītarena visuṃ visuṃ kāyika sukhadukkhānaṃ ārammaṇabhūtāni honti. Tathā sopi vinā itarehi visuṃ kāyikasukhadukkhānaṃ ārammaṇabhūtoeva siyā. Na pana hoti. Yañhi tāni ayopiṇḍādīni phusantānaṃ kāyikaṃ sukhaṃvā dukkhaṃvā uppajjati, taṃ saṇhathaddhatā vasenavā uppajjati. Sītuṇhatāvasenavā abbhantarathambhanassa mandagāḷhatāvasenavā. No aññathāti. Tasmā purimabhāge tīṇi bhūtāni phusitvāvā vaṇṇaṃ disvāvā pacchā bhāge suddhena mano viññāṇasantānena dīgharassādisaṇṭhānaṃvā rattiyaṃ alātacakkaṃ vā taṃtaṃchiddavivaraṃvā jānantā viya pathamaṃ dravatāsahitāni vilīnāni mudūni tīṇi bhūtāni pathaviṃ eva vā phusitvā pacchā suddhena mano viññāṇasantānena visuṃ dravabhāvaṃ addatintabhāvaṃ jānanti. Evaṃ santepi taṃ phusitvā jānantā icceva maññanti avisesavidunoti. Gunnaṃ abhiṇhaṃ caraṇaṭṭhānaṃ gocaro. Gocarasadisattā idha gocaro. Gotivā idha cakkhādīni indriyāni vuccanti. Tāni viññāṇādhiṭṭhitāni hutvā etesu caranti. Etānivātesu caranti pavattanti ghaṭṭentīti gocarā. Teyeva idha ekattaṃ upanetvā gocararūpanti vuttaṃ. Imānipana pañca yathākkamaṃ cakkhādīsu paṭihanana lakkhaṇāni rūpādīnīti veditabbāni.
我來將這段巴利文直譯成簡體中文: "變現"為色。達到特殊顏色后顯示入心的狀態。或者本性即顯示任何物質的平坦不平坦,這是意思。"流向"為聲,達到可被耳識知的狀態。"發聲"為聲。宣說彼彼義或自己的事物,這是意思。或者"散發",瞬間散佈到彼彼方向或處所為聲。 "散發"為香。標示自己的事物,這是意思。"去"為牛(即風)。由風持有為香。"被嘗"為味。或者他們嘗它為味。"被觸"為觸。這裡應當知道觸有與凈色相碰觸和與其他聚的大種相撞擊。這兩者水界都沒有,所以說"除去水界"。 為什麼它沒有那個?難道不是觸取冷性或流動性嗎?說明如下:冷性確實是火,不是水。因為如果它就是水,那麼在煮沸的熱鐵汁中也應該得到冷性。因為那汁液是水增上。但實際上不是這樣。因此它是火,不是水。而且,由於冷熱不能在一個聚中同時轉起,如同此岸彼岸,由於它們的不確定性而得知。因為在冷聚中不與熱同轉,或在熱聚中不與冷同轉。在先前建立冷想的事物中,後來遇到比它更冷的,在那同一事物中又建立熱想。在先前熱想中也是這個道理。如是在微弱的熱中建立冷想,在微弱的冷中建立熱想。 那麼流動性的水是以觸取的嗎?在鐵丸等中作為結合的也應該以觸取。如果這樣,如同在它們中其他三界離開彼此分別成為身體樂苦的所緣,如是它也應該離開其他分別成為身體樂苦的所緣。但實際上不是。因為那些觸鐵丸等所生起的身體樂或苦,是依細滑堅硬而生起,或依冷熱而生起,或依內部支援的微強度而生起,不是其他方式。因此在前分觸取三界或見色后,在後分以純意識相續了知長短等形狀,或夜晚的火輪,或彼彼空隙,如同先觸取具流動性的融化柔軟三界或唯地界,后以純意識相續別知流動性、濕潤性。即使如此,以觸知者也只以為是觸知,因為不知差別。 牛的經常行處為牧場。因為與牧場相似故此處為境。或者此處稱眼等根為牛。它們被識執持后在這些中行。或者這些在那些中行、轉起、撞擊為境。此處把它們歸為一而說"境色"。應當知道這五種依次是在眼等中有撞擊相的色等。
Itthī vuccati avisadākārasaṇṭhitaṃ khandhapañcakaṃ. Yassa pana dhammassa ānubhāvena taṃ tathā saṇṭhāti pavattati. So itthi yā bhāvoti itthattaṃ. Puriso vuccati visadākārasaṇṭhitaṃ khandhapañcakaṃ. Sesaṃ vuttanayameva. Tattha itthiliṅga itthinimitta itthi kutta itthākappānaṃ hetubhāva lakkhaṇaṃ itthattaṃ. Purisaliṅga purisanimitta purisakutta purisākappānaṃ hetubhāva lakkhaṇaṃ purisattaṃ. Tattha liṅganti padhānaṅgabhūtaṃ mahāsaṇṭhānaṃ. Nimittanti paccaṅgabhūtaṃ khuddakasaṇṭhānaṃ. Kuttanti kīḷālilādi kriyāviseso. Ākappoti gamanādiko ākāravikāro. Sabbepete khandhapañcakassa pavattivisesāeva. Ye saddasatthesu liṅganti vuccanti. Yesañca vasena ayaṃ itthīeva, na puriso. Ayaṃ purisoeva, na itthīti sañjānanti. Yasmā panettha saṇṭhānādīnaṃ avisadādibhāvoeva atthato itthipurisatā hoti. Tadubhayamuttabhāvoca napuṃsakatā. Soca akkharapada saṅkhātesu vacanesu ca vacanatthesuca yathārahaṃ sandissatiyeva. Tasmā indriyarahitesupi padesuca rukkhādīsu padatthesuca pariyāyena itthipumanapuṃsakatāsiddhi veditabbāti.
[178] Yaṃ pana vibhāvaniyaṃ
『『Itthīnaṃ aṅgajātaṃ itthiliṅga』』nti vuttaṃ. Taṃ na sundaraṃ.
Na hi katthaci pāḷiyaṃ aṭṭhakathāsuca nimittasaddoviya liṅgasaddo aṅgajāte pākaṭo diṭṭhoti.
[179] Yañca tattha
『『Itthisaṇṭhānaṃ itthākappo』』ti vuttaṃ. Taṃpi na sundaraṃ.
Na hi liṅgasaddo viya ākappasaddo saṇṭhāne pākaṭo diṭṭhoti. Sesaṃpana tattha vuttaṃ yaṃkiñci aṭṭhakathāya asamentaṃpi tena pariyāyena yujjatiyeva. Bhavanti pavattanti taṃsahite khandhasantāne esā itthī, eso purisoti evaṃ pavattā sadda buddhiyo etenāti bhāvo bhavantivā pātubhavanti taṃsahite khandhasantāne liṅgādīni etasmiṃ satīti bhāvo. So eva rūpanti bhāvarūpaṃ. Hadanti sattā taṃtaṃatthaṃvā anatthaṃvā pūrenti etenāti hadayaṃ. Hadantivā sattā ito nānāvikakke osajanti muñcantīti hadayaṃ. Harantivā pariharanti taṃ sattā jīvitaṃviya dayanti rakkhanticāti hadayaṃ. Vasanti nivasanti cittaceta sikādhammā etthāti vatthu. Hadayañca taṃ vatthucāti hadayavatthu. Dhātudvayanissayalakkhaṇaṃ vatthurūpaṃ. Taṃ pana hadayakosabbhantare aḍḍhapasatamattaṃ lohitaṃ byāpetvā tiṭṭhatīti veditabbaṃ. Dhammasaṅgaṇiyaṃ pana desanābhedarakkhanatthaṃ avatvā paṭṭhāneeva taṃ vuttaṃ. Yathāha-vatthu kusalānaṃ khandhānaṃ nissayapaccayena paccayo. Vatthu akusalānaṃ khandhānaṃ nissayapaccayena paccayotiādi. Etthaca chahi vatthūhi aññaṃ vatthunāma natthi. Tesuca purimāni pañca kusalādīnaṃ nissayāeva na honti. Tasmā tesaṃ nissayabhāvena tattha vuttaṃ vatthunāma visuṃ ekaṃ vatthurūpamevāti siddhanti.
[180] Vibhāvaniyaṃ pana
Yaṃ rūpaṃ nissāyāti pāṭhassa uddhaṭattā rūpasāmaññapasaṅgo hotīti taṃ visodhetuṃ yuttināma vuttā. Paṭṭhāne pana bahūsu anaññasādhāraṇesu ṭhānesu vatthunāmena visesetvā vuttattā sopasaṅgo natthiyevāti daṭṭhabbaṃ.
我來將這段巴利文直譯成簡體中文: 女人是指不明顯形狀所成的五蘊。由於某法的威力使它如是成立、轉起,那個是女性。男人是指明顯形狀所成的五蘊。其餘如前所說。其中女相、女標誌、女舉止、女裝扮的因性為相的是女性。男相、男標誌、男舉止、男裝扮的因性為相的是男性。其中"相"是作為主要支分的大形狀。"標誌"是作為次要支分的小形狀。"舉止"是遊戲、娛樂等特殊行為。"裝扮"是行走等的姿態變化。這一切都只是五蘊的特殊轉起。在聲論中稱為性。依這些而了知"這是女人,不是男人","這是男人,不是女人"。又因為這裡形狀等的不明顯性等實際上就是女性男性。離開這兩者的狀態就是中性。這在稱為字句的言語和言語義中都可以適當地看到。因此應當知道在沒有根的處所和樹等事物中也依方便而成就女性、男性、中性。 [178] 但在《清凈疏》中: 說"女人的生殖器為女相"。這不好。 因為在任何經典和註釋書中都未見像"標誌"字那樣"相"字明顯用於生殖器。 [179] 又在那裡: 說"女人形狀為女裝扮"。這也不好。 因為沒有見到像"相"字那樣"裝扮"字明顯用於形狀。但在那裡所說的其餘任何與註釋書不符的,以那方便也是適合的。以此在具有它的蘊相續中有"這是女人"、"這是男人"如是轉起的聲音認知為性,或者在具有它的蘊相續中有相等顯現時為性。那個即是色為性色。 有情以此充滿彼彼義或非義為心。或者有情從此放出、捨棄種種思慮為心。或者有情運載、保持它如命般愛護、保護為心。心心所法居住、安住於此為所依。心和它是所依為心所依。以二界為所依為相的是所依色。應當知道它遍佈在心膜內半把掌的血中而住。但在《法集論》中爲了保護說法差別而不說,只在《發趣論》中說它。如說:"所依對善蘊以依止緣為緣。所依對不善蘊以依止緣為緣"等。這裡除了六所依外沒有其他所依。在那些中前五個只是善等的所依。因此以它們的所依性在那裡所說的所依名即是一個別的所依色,這是成立的。 [180] 但在《清凈疏》中: 由於引用"依止色"的文句而有色一般的過失,爲了清凈它而說合理的名稱。但應當知道在《發趣論》中在許多不共通的處所以所依名而特別說,所以根本沒有那個過失。
Jīvanti sahajātadhammā yenāti jīvitaṃ. Tesaṃ jīvane ādhipaccayogena tesu indaṃ issaraṃ attānaṃ karotīti indriyaṃ. Jīvitañca taṃ indriyañcāti jīvitindriyaṃ. Sahajātā nupālana lakkhaṇaṃ jīvitindriyaṃ. Yathā hi bījanibbattāni uppalādīni bījevinaṭṭhepi udakānupālitāni ciraṃpi kālaṃ jīvanti. Evamevaṃ niruddha kammanibbattāni kammajarūpāni kamme asantepi jīvitānupālitāni santativasena vassasataṃpi vassasahassaṃpi kappaṃpi soḷasakappasahassānipi jīvantiyeva, tathā hi jīvitarahitāni itararūpāni jīvantānināma nahonti. Tāni hi yena ekena cittenavā utunāvā āhārenavā jāyanti. Tasmiṃ niruddhe nirujjhanti, paraṃ muhuttamattaṃpi santānaṃ ghaṭetuṃ nasakkonti. Tesu hi cittajarūpānaṃ santatipaccuppannaṃ ekavīthi ekajavanavāra ekasamāpattivārena paricchinnaṃ hoti. Utujāhārajānañca sabhāgeka utuāhāra vasena paricchinnaṃ hoti. Kammajarūpānaṃ pana visuṃ santatipaccuppannaṃnāma natthi. Tesaṃ ekabhavaparicchinnaṃ addhāpaccuppannameva hotīti. Yadi evaṃ arūpadhammānaṃ kathanti. Tehi jīvitayogena jīvantāeva honti. Evaṃsantepi tesaṃ santatipaccuppannaṃ dissatīti. Vuccate, arūpadhammesu vipākāni tāva kammajarūpasadisāni. Tānipi hi asati vīthicittuppāde yāvajīvaṃpi ekasantativasena pavattissantiyeva. Itarāni pana yassa ārammaṇassa āpātāgatattā uppajjanti. Tasmiṃ niruddhe tadabhāvepi tadārammaṇā bahū cittasantatiyo jīvitassaaddhānapharaṇānubhāvena pavattantiyeva. Apica, yāvakhandhaparinibbānā anantarapaccayupanibandhena abbocchinnaṃ pavattamānāya cittasantatiyāvasenapi ayamattho vattabbo. Teneva hi kilesasīsaṃ avijjā. Pavattasīsaṃ jīvitindriyanti vuttaṃ.
[181] Vibhāvaniyaṃ pana
Āhārajādīnaṃ āhārādiyeva uppattiyāpi ṭhitiyāpi kāraṇaṃ hoti. Kasmā, taṅkhaṇe dharamānattā. Kamma jānaṃ pana kammaṃ uppattiyāeva kāraṇaṃ, na ṭhitiyā. Kasmā, taṅkhaṇābhāvato. Jīvitena pana anupālitattā eva tesaṃ khaṇaṭṭhiti siddhāti iminā dhippāyena yaṃ vuttaṃ 『『yathāsakaṃ khaṇamattaṭṭhāyīnaṃpi hi sahajātānaṃ pavattihetubhāvena anupālakaṃ. Na hi tesaṃ kammaṃyeva ṭhitikāraṇaṃ hoti. Āhārajādīnaṃ āhārādi viya kammassa taṅkhaṇābhāva toti』』. Taṃ na yuttaṃ.
我來將這段巴利文直譯成簡體中文: 由此俱生法活命為命。由於在它們的活命中具有增上義,在它們中成為因陀羅(主)、自在、自我為根。命和它是根為命根。命根以護持俱生法為相。正如由種子生起的蓮花等,即使種子已壞,由水護持也能長時活命。如是由已滅業所生的業生色,即使沒有業,由命護持也依相續而活命一百年、一千年、一劫、十六千劫。如是離命的其他色不名為活命。因為它們由某一心或時節或食所生,當那個滅時即滅,不能繼續相續一剎那。在它們中心生色的現在相續以一路、一速行輪、一定輪來限定。時節生和食生的以同類一時節食來限定。而業生色沒有所謂別的現在相續。它們只有以一有來限定的時分現在。 如果這樣,無色法如何?它們由結合命而成為活命。即使如此,它們的現在相續也可見。說明如下:在無色法中,首先異熟如同業生色。因為它們在沒有路心生起時也將依一相續而轉起盡形壽。而其他的由於所緣的現起而生起,當那個滅時,即使在它不存在時,也由於命的遍及時分的威力而轉起許多緣那個所緣的心相續。而且,這個意義也應當依未斷絕而轉起直至蘊般涅槃的心相續由於無間緣的系屬來說。因此說無明是煩惱之首,命根是輪迴之首。 [181] 但在《清凈疏》中: 食生等的食等是生起和住立的因。為什麼?因為在那剎那存在。而業生的業只是生起的因,不是住立的因。為什麼?因為不在那剎那。由於被命護持故它們的剎那住立成就,以這個意趣而說:"對只住一剎那的俱生法以轉起因的方式護持。因為業不是它們的住立因,如同食等是食生等的(因)一樣,因為業不在那剎那。"這是不合理的。
Dhammānañhi khaṇaṭṭhitināma ekakalāpagatasahajātapaccayā yattāeva hoti. Na nānākalāpagatajanakapaccayāyattā. Itarathā uppādakkhaṇe labbhamānānaṃ upacayasantatīnaṃ viya ṭhitikkhaṇe labbhamānāya jaratāyapi kutocisamuṭṭhānatā pāḷiyaṃ vuttā siyāti. Apica, khaṇaṭṭhitināma sabhāvasiddhāeva. Na hi uppannā dhammā paccayavekallena attano khaṇesu paripuṇṇaṃ aṭṭhatvā antarāva bhijjantīti atthi. Naca paccayādhimattena atire kataraṃ tiṭṭhantīti atthi. Tasmā khaṇaṭṭhitiyaṃ upatthambhayamānāpi āhārādayo anupālayamānañca jīvitaṃ pacchā balavarūpasantati pavattiatthāyaeva upatthambhenti pāletica. Na khaṇaṭṭhitipavattiyāti. Ettāvatā sabbesaṃpi khaṇaṭṭhitināma dharamānajanakāyattā vā jīvitāyattāvā nahotīti siddhaṃ hoti. Yadi pana taṃ santatipavattimeva sandhāya vuttaṃ siyā, evaṃsati yujjeyyāti. Aṭṭha kathāyaṃpi santepica anupālana lakkhaṇādimhi vidhāne atthikkhaṇeyeva taṃ tedhamme pāletītiādivacane yathāsantatiṭṭhiti labbhati. Tathā vicāretvā gahetabbāti. Idaṃ pana pācakagginā saha sakalaṃ upādinnakasarīraṃ byāpetvā tiṭṭhatīti. Kabaḷaṃ karīyatīti kabaḷīkāro. Āharīyati ajjhoharīyatīti āhāro. Kabaḷīkāroca so āhārocāti kabaḷīkārāhāro. Kabaḷīkāro āhārotipi pāṭho. Idañca savatthuka vacanaṃ daṭṭhabbaṃ. Athavā, kabaḷīkārāhārabhakkhānaṃ sattānaṃ attabhāvaṃ bhuso harati addhānaṃ pavattetīti āhāro. Khajja bhojjādike kabaḷīkāre āhāro tannissitattā tappariyā pannattācāti kabaḷīkārāhāro. Imasmiṃatthe sati nibbattita ojā eva labbhati. Atthato pana aṅgamaṅgānusārino rasassa sārabhūto upatthambhabalakāro bhūtanissito paramasiniddhasi neho idha āhārarūpaṃnāma. Tattha aṅgamaṅgānusārino rasassāti ajjhoharitvā āmāsaye patiṭṭhitāni āhāravatthūni pācakatejena vivecitāni rasādibhāvena pañcadhā vibhāgaṃ gacchanti. Tattha paṇīta siniddha lahuka sineha koṭṭhāso rasonāma. Ye loke rasadhātūti vuccati. So pācaka tejabalena tato uttaritvā rasaharaṇidhamanijālānusārena heṭṭhāca uddhañca sakalasarīre aṅgamaṅgāni anusaranto anupharanto aṅgamaṅgānusārīti vuccati. Tassa sārabhūto upatthambhaṃ balaṃ karotīti upatthambhabalakāro. So hi āmāsaye patiṭṭhita mattova sakalasarīre bhūtesu upatthambhakabalaṃ janetīti.
[182] Vibhāvaniyaṃ pana
『『Aṅgamaṅgā nasāri rasahara saṅkhātāti』』 pāṭho. So duppāṭho.
我來將這段巴利文直譯成簡體中文: 因為法的剎那住立只依於一聚中俱生緣,不依于不同聚中的能生緣。否則,如同在生起剎那得到的積集相續一樣,在住立剎那得到的老性也應該在經中說從某處生起。而且,所謂剎那住立是自性成就的。因為沒有已生法由於緣的缺乏而不在自己的剎那中圓滿住立而中途毀壞。也沒有由於緣的增上而住立超過那個剎那。因此,食等雖支援剎那住立,命雖護持,也只是爲了後來強力色相續的轉起而支援和護持,不是爲了剎那住立的轉起。如此就成立一切的剎那住立既不依于存在的能生者也不依于命。但如果是對相續轉起而說,那樣就合適。在註釋書中雖然在護持相等的規定中只在滅剎那"它護持那些法"等語中得到如實相續住立。應當如是思擇而取。 這個遍佈整個執受身體而與消化火一起住立。團塊化為團食。被取來、被吞嚥為食。團食和它是食為團食。"團食食"也是讀法。這應當視為有事物的語言。或者,對食團食的有情善加運載、使自體轉起時分為食。在可咀嚼、可食用等團食中為食,因為依託那個,也因為攝入那個為團食。在這個義中只得到已生的食素。但就意義而言,這裡所謂食色是以大種為所依、遍行支分的味的精華、能作支援力、最極潤滑的潤液。其中"遍行支分的味":吞嚥后住立在胃中的食物事物被消化火分別,以味等方式分為五種。其中殊勝、潤滑、輕快、潤液部分為味。在世間稱為味界。它由消化火的力量從那裡上升,依循運味脈管網路向下和向上遍行、遍滿全身的支分而稱為遍行支分。它的精華作支援力為能作支援力。因為它一住立在胃中就在全身的大種中生起支援力。 [182] 但在《清凈疏》中: 讀為"稱為遍行支分的運味"。那是壞讀法。
Taṃ pana sendriyakāyopatthambhanalakkhaṇaṃ āhārarūpaṃ. Ojālakkhaṇaṃ vā. Tattha udayati pasavatīti ojā. Avasaddovā rakkhaṇe. Rakkhaṇañcettha upatthambhanameva. Avati janeticāti ojā. Kiṃ avati. Attano nissayavatthuṃ. Kiṃca janeti. Āhārasamuṭṭhānarūpaṃ. Udayānantaraṃ rūpaṃ janetīti ojātipi vadanti. Aññāpadesarahitena kakkhaḷattādinā attano bhāvena siddhaṃ rūpaṃ sabhāvarūpaṃ. Uppādādinā aniccatādināca saṅkhahalakkhaṇena sahitaṃ rūpaṃ salakkhaṇarūpaṃ. Ujukatova kammādīhi paccayehi nipphāditaṃ rūpaṃ nipphannarūpaṃ. Ruppanalakkhaṇasampannaṃ nippariyāyarūpaṃ rūparūpaṃ. Yathā dukkhadukkhaṃ ajjhattaajjhattanti. Saṅkhatalakkhaṇayutta tāya aniccatādikaṃ lakkhaṇattayaṃ āropetvā sammasanārahaṃ rūpaṃ sammasanarūpaṃ. Te te dabbasambhārāvā rūpakalāpāvā visuṃvisuṃ bhuso kāsanti pakāsanti etenāti ākāso. Nisatta nijīvaṭṭhena dhātu. Ākāsasaṅkhātā dhātūti ākāsadhātu. Parito samantato chindati kalāpantarabhūtāni kalāpantara bhūtehi saddhiṃ asaṃmissaṃ ekattaṃ anupagamanaṃ karotīti paricchedo. Tehivā paricchindīyati attanovā paresaṃvā akatvāmajjhe visuṃ thapīyati. Tesaṃvā chiddavivaramattabhūto. Na visuṃ eko uppādasahito sabhāvadhammo. Nāpi kassaci rūpakalāpassa pakkhabhūtoti paricchedo. Vikāralakkhaṇarūpāni hi asabhāvadhammabhūtānipi taṃtaṃ rūpakalāpesu sandissamānatā taṃtaṃrūpakalāpapakkhikānieva honti. Ayaṃ pana tehi rūpa kalāpehi sabbaso vimuttabhāvena bahibhūtattā kassaci rūpa kalāpassa pakkhabhūto na hotīti. Asabhāvadhammattāca pana kenaci rūpena phusana pariyāyopi tassa sabbaso natthīti katvā so asaṃphuṭṭhaṃ catūhi mahābhūtehīti pāḷiyaṃ vutto. Aṭṭhakathāyaṃ pana ghanapiṇḍavatthūsu paṭighaphoṭṭhabbasabhāvānaṃ nānā kalāpagatabhūtānaṃ aññamaññasaṃphuṭṭhatā atthīti katvā asaṃphuṭṭhaṃ catūhi mahābhūtehīti etehi asaṃphuṭṭhaṃ ajaṭākāsaṃ kaṃthitanti vuttaṃ. Ṭīkāyaṃ pana ayaṃ niddeso ajaṭākāsaniddeso nahoti, paricchedarūpaniddesoyeva. Soca ghanapiṇḍa vatthūsueva veditabbo. Tesuca bhūtānaṃ asaṃphuṭṭhatānāma natthi. Tasmā bhūtānaṃ aññamaññaabyāpitā ekattaṃ anupagatatāeva. Tattha asaṃphuṭṭhatānāma yuttā siyāti adhippāyena abyāpikatā hi asaṃphuṭṭhatāti vuttaṃ. Atthato pana nānākalāpagatānaṃ bhūtānaṃ pariyantatā saṅkhāto antarāḷadhammo. Rūpaparicchedalakkhaṇaṃ paricchedarūpaṃ. Yā pana calamānena kāyaṅgena attānañca attasamaṅgino puggalassa adhippāyañca paccakkhe ṭhite jane viññāpeti pākaṭaṃ katvā dasseti. Sayañca tena kāyaṅgena tehi janehi viññāyati. Sā kāyaviññattināma. Yā uccārīyamānena vācaṅgena saddena attānañca attasamaṅgino puggalassa adhippāyañca sotapathe ṭhite jane viññāpeti. Sayañca tenavācaṅgena tehi janehi viññāyati. Sā vacīviññattināma. Athavā, viññāpenti janā viññāyantivā janehi aññamaññassa cittāni etāyāti viññatti. Sasambhāre aṅgapaccaṅgabhūte kāye pavattā viññatti kāyaviññatti. Copana kāyasaṅkhāto kāyo evavā viññatti kāyaviññatti. Cittajasaddasaṅkhātāya vācāya pavattā viññatti vacīviññatti. Copanavācā saṅkhātā vācā evavā viññatti vacīviññatti.
我來將這段巴利文直譯成簡體中文: 那個食色以支援有根身為相,或以食素為相。其中"生起、流出"為食素。或者"av"字根為保護。這裡保護即是支援。保護和生起為食素。保護什麼?保護自己的所依事物。生起什麼?生起食所生色。他們也說"生起后立即生起色"為食素。 以無需其他表示的堅硬性等自性成就的色為自性色。與生起等無常等相具有的色為相色。直接由業等緣造作的色為產生色。具有變壞相的無比喻色為色色。如苦苦、內內。由於具有有為相而安立無常等三相、堪能思惟的色為思惟色。 由此彼彼物質資具或色聚各別顯現為虛空。以無有情無命義為界。稱為虛空的界為虛空界。遍一切處割截,使色聚之間的大種與色聚之間的大種不混雜、不成一為限界。或者被它們限界,或者不對自己或他人作為中間而別立。或者只是它們的孔隙。不是別的一個具有生起的自性法。也不是任何色聚的一分為限界。因為雖然變化相色是非自性法,由於在彼彼色聚中可見而只是彼彼色聚的一分。但這個由於與那些色聚完全分離而成為外在,所以不是任何色聚的一分。又因為是非自性法,所以完全沒有被任何色觸及的方式,因此在經中說"不被四大種觸"。但在註釋書中,因為在固體事物中具有對礙觸所性的不同聚大種有相互接觸,所以說"不被四大種觸"即說明不被這些觸及的網狀虛空。但在復注中說這個說明不是網狀虛空的說明,只是限界色的說明。它只應在固體事物中了知。在它們中大種沒有所謂不相觸。因此大種的相互不遍滿、不成一即是所謂的不相觸,這是以"不遍滿即是不相觸"的意趣而說。但就意義而言,是不同聚大種的邊際所稱的間隙法。限界色以限界色為相。 以動搖的身份使自己和具有自己的人的意圖對現前的人表示、顯示、明瞭。而且自己由那個身份被那些人了知。這稱為身表。以發出的語分聲音使自己和具有自己的人的意圖對處在聽域中的人表示。而且自己由那個語分被那些人了知。這稱為語表。或者由此人們表示或被人們了知彼此的心為表。在具資具的支分大支分所成的身中轉起的表為身表。或者即身稱為身的表為身表。在稱為心生聲的語中轉起的表為語表。或者即語稱為語的表為語表。
Tattha cittavasena yaṃkiñci kāyaṅgavikāraṃ karontassa taṃtaṃaṅgaṃ santambhantā sandhārentā cālentā aṅgamaṅgānusārisaṅkhātā cittajavātakalāpā taṃtaṃaṅgaṃ pūretvā uppajjanti. Uppajjantāca yathāvā tathāvā anuppajjitvā yassa tehi cittajavātakalāpeti sahajātassa copanakāyassa ānubhāvena sabbe te kalāpā yathādhippetadisābhimukhāeva uppajjanti. Ayaṃ copanakāyasaṅkhāto ākāravikāro kāyaviññatti nāma. Niyāmakasadisī hi ayaṃ kāyaviññatti. Teca nāvāsadi sāti. Yathā hi niyāmako nāvāya mūlabhāge ṭhatvā ekaṃ mahāphiyaṃ daḷhaṃ gahetvā nadisote cāretvā sakalaṃ mahānāvaṃ icchitadisābhimukhaṃ niyojeti. Na yaṃvā taṃvā disaṃ gantuṃ deti. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Ekacittakkhaṇikā hi viññatti tesaṃ mūlabhāgeeva labbhamānā te yathādhippetadisābhimukhe evaṃ katvā niyojetīti sā niyāmakasadisī hotīti. Etthaca yadetaṃ aṭṭhakathāyaṃ. Ekajavanavīthiyaṃ sattasu javanesu pathama javanasamuṭṭhitā vāyodhātu attanā sahajātarūpakāyaṃ saṃthambhetuṃ sandhāretuṃ sakkoti. Aparāparaṃ pana cāletuṃ nasakkoti. Dutīyādīsupi eseva nayo. Sattamacittena pana samuṭṭhitā vāyodhātu heṭṭhā chahicittehi samuṭṭhitaṃ vāyodhātuṃ upatthambhanapaccayaṃ labhitvāattanāsahajātaṃ rūpakāyaṃ saṃthambhetuṃ sandhāretuṃ cāletuṃ abhikkamāpetuṃ sakkotīti vuttaṃ. Taṃ abhikkamāmīti kāyaṃ paggaṇhantānaṃ anekasahassesu javana vāresu pavattamānesu yasmiṃvāre calanasaṅkhātaṃ desantarapāpanaṃ jāyati, taṃ sandhāya vuttaṃ. Na hi katipayajavanavārehi calanaṃ jāyati. Yadi jāyeyya, iddhimantānaṃ iddhiyāgamanaṃ viya sabbesaṃpi sīghataraṃ gamanaṃ paññāyeyya. Kasmā, ekaccharakkhaṇepi anekakoṭisatasahassacikkapavattiyā sambhavato. Ayañca attho upari akkharuppattivicāraṇāyaṃ pākaṭo bhavissatīti. Tasmā tato purimavāresu saṃthambhanasandhāraṇānieva sampajjantīti veditabbaṃ. Yā cettha sattayugasakaṭopamā vuttā, sāpi nānājavanavīthīsu samuṭṭhitānaṃ vāyodhātūnaṃ aparāparaṃ upatthambhaneca yujjatiyeva. Tathā hi calanacittajarūpasantatiyaṃ pavattāni utujarūpasaṅghāṭānipi viññattisahitāni viya tadākāravantāni savegāni savipphārānieva pavattanti. Tasmā pubbāparapavattānaṃ nānā javanavīthīnaṃ antarantarā bhavaṅgasamayesupi abhikkamanādikaṃ calanaṃ sampajjatiyeva. Ekābaddhapavattānica catusamuṭṭhānikarūpānināma ekassa visaye itarāni ekasamuṭṭhānāni viya sabbaso tadanu parivattīni hontīti cittaje calante itarānipi calanti yevāti daṭṭhabbaṃ. Calanañcettha pacchimapacchimānaṃ rūpakalāpasaṅghāṭānaṃ purima purimānaṃ uppannadesato desantare yathāpavattasannivesākārena aparāparaṃ uppajjamānaṃ veditabbaṃ. Na hi rūpārūpadhammānaṃ uppanna dese anirujjhitvā kesaggamattaṃpi desantara saṅkamanaṃnāma atthi. Itarathā khaṇikadhammatā abyāpāradhammatā avasavattitāca tesaṃ nasiyāti. Yaṃkiñci vacībhedaṃ karontassa kaṇṭhaṭṭhānādi gataupādinnaka pathavīdhātūsu calamānakaṇṭhapadesādigatacittaja pathavīdhātūnaṃ saṅghaṭṭanasaṅkhātena ṭhānakaraṇasannipātena sahevayo vacīghosasaṅkhāto cittajasaddo jāyati. So yena attanā saha jātena ākāravikārena yathādhippāyaṃ taṃtaṃ vaṇṇavisesattaṃ upagacchati.
我來將這段巴利文直譯成簡體中文: 其中,對於隨心而作任何身份變化的人,稱為遍行支分的心生風聚以支援、維持、推動彼彼支分,充滿彼彼支分而生起。生起時不是隨意生起,而是由於與那些心生風聚俱生的稱為動作身的威力,所有那些聚都只朝向如所意圖的方向生起。這個稱為動作身的姿態變化名為身表。因為這個身表如同舵手,那些(風聚)如同船隻。如同舵手站在船的根部,牢牢握住一個大舵,在河流中行駛,引導整艘大船朝向所欲方向,不讓它去任意方向。應當知道這個也是如此圓滿。因為一心剎那的表只在它們的根部得到,使它們只朝向如所意圖的方向,因此它如同舵手。 這裡在註釋書中說:"在一速行路中七個速行里,第一速行所生的風界能支撐、維持與自己俱生的色身,但不能推動後後(色身)。在第二等中也是這個道理。但由第七心所生的風界得到下面六心所生的風界作為支援緣,能支撐、維持、推動、使前進與自己俱生的色身。"這是對於'我前進'而提舉身體時,在許多千速行輪轉起中,在哪一輪生起稱為移動的到達他處,是針對那個而說。因為不會由少數速行輪生起移動。如果會生起,那麼所有人的行走都會像神通者以神通行走那樣快速顯現。為什麼?因為在一彈指剎那中也有數千俱胝心輪轉起的可能。這個義理在上面字生起的考察中將會明顯。因此應當知道在那之前的輪中只成就支撐、維持。 這裡所說的七對牛車的譬喻,在不同速行路中所生風界的後後支援中也是適合的。如是在移動心生色相續中轉起的時節生色積聚,也如同具有表那樣具有那個形態而有勢力、有擴充套件地轉起。因此在前後轉起的不同速行路的中間有分時分中也成就前進等移動。而且應當知道稱為四等起色是連續轉起的,在一個(等起)的境中其他(等起)也如同一等起般完全隨轉,因此當心生動搖時其他也動搖。 這裡應當知道移動是後後色聚積聚在前前已生處所從其他處所如轉起安布相而後後生起。因為色無色法在已生處所不滅而名為移動到其他處所哪怕如發端許也是沒有的。否則它們的剎那法性、無功用法性、不自在性就不會有。 對於作任何語言表達的人,在喉部等處的執受地界中,以動搖喉部等處的心生地界的撞擊所稱的處所、作具、和合,立即生起稱為語聲的心生聲。它由與自己俱生的形態變化隨意趣達到彼彼特殊音。
Yenaca suṇantānaṃ taṃtaṃatthajotako akkharasannipātabhūto padabyañjanaviseso upalabbhati. So copanavācāsaṅkhāto ākāravikāro vacīviññattināma. Aṭṭhakathāyaṃ pana tassā pana cittasamuṭṭhānāya pathavīdhātuyā upādinnaghaṭṭanassa paccayabhūto eko ākāravikāro vacī viññattināmāti vuttaṃ. Tattha upādinnaghaṭṭanassa paccayabhūtoti kammajabhūtāya catujabhūtāyaevavā upādinnapathavīdhātuyā sahaghaṭṭanaṃ paṭicca saddavisesapavattiyā paccayabhūtoti attho. Ghaṭṭanassa paccayo pana calamānakaṇṭhapadesādivikārabhūto kāyaṅgavisesoeva siyā. Vikāradvayañca asaṃmissaṃ katvā veditabbanti. Etthaca upādinnakapathavīhi saha ghaṭṭanaṃ cittajapathavīnaṃ kiccaṃ. Yaṃ pana tāsaṃ yathāvā tathāvā aghaṭṭetvā yathā icchitakkharaṃ sampajjati. Tathā ghaṭṭanapakāravidhānaṃ. Idaṃ kāyaviññattiyā kiccaṃ. Ghaṭṭanena saheva uppannasaddānaṃ taṃtaṃvaṇṇatta pattiyā vidahanameva vacīviññattiyā kiccaṃ. Kumbhathunatalaṃ viyaca upādinnakapathavī. Paharaṇahattho viya cittajapathavī. Hatthapari vattana vikāro viya kāyaviññatti. Saddavikāro viya vacīviññatti. Kumbhathunassa nānāsaddapabhedoviya nānāvaṇṇabhedoti. Etthaca yadetaṃ aṭṭhakathāyaṃ idaṃ vakkhāmi etaṃ vakkhāmīti uppajjamānaṃ cittaṃ aṭṭharūpāni samuṭṭhāpeti. Tesaṃ abbhantare citta samuṭṭhānā pathavīdhātu upādinnakaṃ ghaṭṭayamānāva uppajjati. Tena dhātughaṭṭanena saheva saddo uppajjatītica purimacittasamuṭṭhā nāya upatthambhanakiccaṃpi natthītica vuttaṃ. Taṃpi anekasatesu javanavāresu pavattamānesu yasmiṃvāre paribyattaṃ akkharaṃ pavattati, taṃ sandhāya vuttanti gahetabbaṃ. Teneva hi mūla ṭīkāyaṃ upatthambhanakiccaṃ natthi laddhāsevanena citteneva ghaṭṭanassa balavabhāvatoti vuttaṃ. Etthaca laddhāsevanenāti etena pubbabhāge nānājavanavīthīhi laddhāsevanabhāvaṃ dasseti. Pathama javanacittassapi laddhāsevanatāya adhippetattā. Naca ekajavana vāramattena paribyattaṃ ekakkharaṃ sampajjatīti sakkā viññātuṃ. Kasmā, tassa ekadviaccharakkhaṇamattena kālena vattabbattā ekaccharakkhaṇeca anekasatasahassānaṃ javanavīthīnaṃ pavattisambhavato. Vuttañca –
Ekamattā tayo rassā, dvimattā dīghamuccare;
Timatto tu gīto ñeyyo, byañjanā aḍḍhamattikāti.
我來將這段巴利文直譯成簡體中文: 由此聽聞者得到作為彼彼義明照的字合成的句語差別。那個稱為語的形態變化名為語表。但在註釋書中說:"作為執受撞擊的緣的那個心所生地界的一個形態變化名為語表。"其中"作為執受撞擊的緣"的意思是:依于與業生大種或四大種的執受地界共同撞擊而作為特殊聲音轉起的緣。但撞擊的緣應該只是作為動搖喉部等處變化的特殊身份。兩種變化應當知道是不混雜的。 這裡與執受地撞擊是心生地的作用。但它們不是隨意撞擊,而是使如所欲的字成就,這樣的撞擊方式的安排是身表的作用。與撞擊同時生起的聲音達到彼彼音的安排才是語表的作用。如同陶罐與杵,執受地如陶罐,心生地如打擊之手,手的轉動變化如身表,聲音變化如語表,陶罐杵的各種聲音差別如各種音的差別。 這裡在註釋書中說:"'我要說這個、我要說那個'而生起的心生起八色。在它們內部心所生地界生起時正在撞擊執受。由於那個界的撞擊同時生起聲音。"因此說也沒有前心所生的支援作用。這也應當理解為是對在許多百速行輪轉起中,在哪一輪發起明顯的字,是針對那個而說。因此在根本復注中說:"沒有支援作用,因為由已得熟習的心使撞擊有力。"這裡以"已得熟習"顯示在前分由不同速行路得到熟習性,因為意指第一速行心也已得熟習。而且不能了知僅由一速行輪就成就明顯的一字。為什麼?因為它應以一兩彈指剎那的時間來說,在一彈指剎那中有數百千速行路轉起的可能。如說: "三短音一拍,長音說二拍; 歌聲知三拍,輔音半拍量。"
Milindapañheca sādhike vīhivāhasate vīhibījāni ekaccharakkhaṇe uppannassa cittassa kalaṃpi naupenti. Kalabhāgaṃpi naupentīti dīpitaṃ. Ekakkharaṃ uccārentassaca tattakaṃpi kālaṃ uccāraṇacittabyāpāro sandissatiyeva. Naca paramatthato ekameva saddaṃ uccāremītivā suṇomītivā sakkā niyametvā uccāretuṃ sotuñca. Tathā niyamentassapi saddānaṃ pubbāparato anekasatasahassasseva uccāraṇa savana sambhavato. Ekamevāti abhimāno pana samūhaghana santatighanehi paṭicchannattāeva hotīti daṭṭhabbaṃ. Sesamettha kāyaviññattiyaṃ vuttana yena yathāsambhavaṃ veditabbanti. Etthaca viññattisaddo kāyena viññāpeti vācāya viññāpetītiādisu bodhanattho. Sudinna kaṇḍe tikkhattuṃ viññāpetītiādīsu pavattanattho. Idha pana duvidhopi yujjati. Evañhi sati paraṃ bodhetukāmatārahi tesu sabbesu kāyaṅgavācaṅgacopanesupi pavattakaviññattiyā labbhamānatā veditabbā hotīti. Mūlaṭīkāyaṃ pana paraṃ bodhetukāmatāya vināpi abhikkamanādipavattanena so citta sahabhūvikāro adhippāyaṃ viññāpeti. Sayañca viññāyatīti dvidhāpi viññattiyevāti vuttaṃ, tattha dvīsu bodhanaviññattīsu purimā kāyaviññatti aṅgapaccaṅgassa calamānavaṇṇaṃ cakkhuviññāṇavīthiyā calamānaṅgapaccaṅgaṃ kāyaviññāṇavīthiyā gahetvā pacchā suddhena manodvārikajavanenaeva viññāyati pacchimāca vacīviññatti uccāriyamānaṃ saddaṃ sotaviññāṇavīthiyā gahetvā pacchā suddhena manodvārikajavanenaeva viññāyati, na pañcadvārikajavanena. Sā hi attānaṃ jānanteeva parasatte attanā samaṅgino puggalassa cittaṃ viññāpeti, na ajānante. Ñāpaka hetu hi nāma attānaṃ jānanteeva ñāpetabbaṃ ñāpeti, no ajānante. Evañca katvā kāyaṅga copanaṃ disvāvā parāmasitvāvā saddaṃ sutvāvā parassa taṃtaṃadhippāyaṃ jānantānaṃ tiracchāna gatānaṃpi pathadhaṃ viññattijānanaṃ siddhaṃ bhavati. Taṃjānanena vinā adhippāyajānanassa asambhavato. Viññattiṃ jānantānaṃca purimasiddhasaṅketa sambandha jānanena vinā adhippāyajānanaṃ na sambhavatīti majjhe visuṃ pubbasaṅketa sambandhagahanaṃpi icchanti, dvīsu pana pavattakaviññattīsu paraṃ abhikkamantaṃ cakkhuviññāṇavīthiyā disvā abhikkamanaviññattiñca abhikkamanacittañca manoviññāṇavīthiyā jānanti. Esanayo paṭikkamanādīsu. Tathā parassa kathaṃ sotaviññāṇavīthiyā sutvā kathanaviññattiñca kathanacittañca manoviññāṇavīthiyā jānanti. Paraṃ rattacittena kāyaṅgaṃ cālentaṃ disvā calanaviññattiñca rāgacittañca jānanti. Rattassa kathaṃ sutvā kathana viññattiñca rāgacittañca jānanti. Esanayo sabbāsu kāyikavācasikakriyāsūti. Lahuno bhāvo lahutā. Muduno bhāvo mudutā. Kammani sādhu kammaññaṃ. Kammayogyanti attho. Kammaññassa bhāvo kammaññatā.
我來將這段巴利文直譯成簡體中文: 在《彌蘭陀問經》中也說明:二百五十車載的稻穀種子比不上一彈指剎那生起心的一部分,也比不上一部分的部分。對於發出一個字的人,在那麼多時間裡也看到發聲心的活動。而且從勝義諦來說不能確定說"我只發出一個聲音"或"我只聽一個聲音"而發出或聽。即使這樣確定,也有前後數百千聲音的發出和聽聞的可能。應當知道"只是一個"的執著只是由於被聚合密、相續密所遮蔽。這裡其餘的應當以如在身表中所說的方式隨所適合而了知。 這裡"表"字在"以身表示、以語表示"等處是表知義。在善生犍度"三次表示"等處是轉起義。但在這裡兩種都適合。因為如是,應當知道在那一切身份語分動作中也得到轉起表,只有在欲使他人了知時。但在根本復注中說:"即使沒有欲使他人了知,由前進等轉起,那個與心俱有的變化表示意趣,而且自己被了知,所以兩種都是表。"在那裡兩種表知表中,前面的身表以眼識路取動搖支分大支分的色,以身識路取動搖的支分大支分,後來只由清凈意門速行而了知;後面的語表以耳識路取正在發出的聲音,後來只由清凈意門速行而了知,不是由五門速行。因為它只對了知自己的有情表示具有自己的人的心,不對不了知的。因為所謂能知因只對了知自己的表示所表,不對不了知的。這樣作了之後,對於見到身份動作或觸到或聽到聲音而知道他人彼彼意趣的畜生,也成就首先知道表。因為沒有知道表就不可能知道意趣。而且知道表的人沒有知道前成就的約定聯繫就不可能知道意趣,所以在中間也欲求別立取前約定聯繫。但在兩種轉起表中,以眼識路見他人前進,以意識路知道前進表和前進心。在後退等中也是這個道理。如是以耳識路聽他人說話,以意識路知道說話表和說話心。見到以有貪心動搖身份的人,知道動搖表和貪心。聽到有貪者的話,知道說話表和貪心。在一切身業語業中也是這個道理。 輕的狀態為輕。軟的狀態為軟。善於作業為適業。意思是適合作業。適業的狀態為適業性。
Adandhatālakkhaṇā rūpassa lahutā. Athaddhatā lakkhaṇā rūpassa mudutā. Sarīrakriyānukūlakammaññabhāvalakkhaṇā rūpassa kammaññatā. Aññamaññaṃ avijahantiyopi etā viruddhapaccayasappāya paccayānaṃ vasena asaṃmissato veditabbā. Tathā hi attano kāyaviruddhaṃ utuṃvā āhāraṃvā cittakriyaṃvā sevantānaṃ sarīragatā dhātuyo kadāci sakalasarīraṃvā sarīrekadesaṃvā khobhetvā visesato pūtimukha sappasaṅkhātaāpo pariyuṭṭhānaṃ katvā kāyaṃ asayhabhāraṃ viya garuṃ bhāriyaṃ karonti. Iriyā pathaparivattane kāyabhāriyanimittaṃ dukkhaṃ uppādenti. Tadārūpassa lahutā napavattati. Puna attano sarīrasappāyaṃ utuṃvā āhāraṃvā cittakiriyaṃvā sevantānaṃ so dhātukkhobho vūpasammati. Kāyo sallahuko hoti. Iriyāpathaparivattane kāya bhāriyanimittaṃ dukkhaṃnāma natthi. Tadā sā pavattati. Esanayo sesāsupi. Visesanato panettha mudubhāyaṃ kaṭṭhamukhasappasaṅkhāta pathavīpariyuṭṭhānaṃ katvā sukkhakaṭṭhaṃviya kāyaṃ thaddhaṃ kakkhaḷaṃkaronti. Iriyāpathaparivattane aṅgamaṅgānaṃchijjanabhijjanākārapattaṃ thaddhaṃ kakkhaḷanimittaṃ dukkhaṃ uppādentīti vattabbaṃ. Kammaññatāyaṃ satthamukhasappasaṅkhāta vāyo pariyuṭṭhānaṃ vāyovisamaṃ katvā dāmarikacorapariyuṭṭhitaṃ paccantaraṭṭhaṃ viya kāyaṃ vivaṭṭamānaṃ karonti, sabbairiyāpathesu sukhaṃnāma natthīti vattabbaṃ. Tejodhātu pana tāsaṃ sabbāsaṃpi mūlabhūtā hotīti veditabbā.
Imā pana arogino kallabhāvoviya suparimadditacammassa mudubhāvoviya sudandhasuvaṇṇassa kammakkhamabhāvoviya rūpakāyassa iriyāpathaparivattane sallahukatādivasena sandissamānā visesākārā hontīti katvā vikārarūpaṃ nāma. Cayanaṃ cayo. Piṇḍavasena abhinibbattīti attho. Ādito uparitoca cayo upacayo. Pathamābhinibbatti uparuparivaḍḍhicāti attho. Ayañhi upasaddo upaññattantiādīsu viya pathamattho upasittantiādīsu viyaca upari atthoti. Vuttañca mūlaṭīkāyaṃ upasaddo pathamattho upariatthoca hotīti. Tenevahi pāḷiyaṃ yo āyatanānaṃ ācayo, so rūpassa upacayo. Yorūpassa upacayo, sā rūpassa santatīti vuttaṃ. Tananaṃ vitthāraṇaṃ tati. Sambandhā tati punappunaṃvā tati santati. Yathā pavattānaṃ āyatanānaṃ addhānapūraṇavasena pavattīti attho. Tattha gabbhaseyyakānaṃ sattānaṃ paṭisandhikkhaṇe rūpānaṃ uppādo pathamānibbattiatthena upacayonāma. Tato paraṃ yāva sabbapathamaṃ uppannānaṃ cakkhu sota ghānajivhānaṃ uppādo, etthantare rūpānaṃ uppādo upari vaḍḍhiatthena upacayonāma. Tato paraṃ yāvajīvaṃ catusantatirūpānaṃ uppādo santatināma. Vuttañhetaṃ aṭṭhakathāyaṃ nadītīre nikhātakūpasmiṃ udakuggamanakāloviya ācayo nibbatti. Paripuṇṇakāloviya upacayo vaḍḍhi. Ajjhottharitvā gamanakālo viya santati pavattīti.
Vibhāvaniyaṃ pana
Paṭisandhito paṭṭhāya yāvacakkhādi dasakānaṃ uppatti. Etthantare rūpuppādo upacayonāma. Tato paraṃ santati nāmāti vuttaṃ. Taṃpi tena pariyāyena yujjatiyeva.
我來將這段巴利文直譯成簡體中文: 色的輕以不遲鈍為相。色的軟以不僵硬為相。色的適業性以適合身體活動的適業狀態為相。這些雖然互不分離,但應當知道由於違逆緣與適宜緣而不混雜。如是對於受用對自身違逆的時節或食物或心的活動的人,身體中的界有時擾動整個身體或身體某部分,特別是作所謂腐面蛇的水遍滿,使身體如不能負擔的重擔般沉重。在威儀路轉換時生起身體沉重為緣的苦。那時色的輕不轉起。再對於受用對自身適宜的時節或食物或心的活動的人,那個界的擾動平息。身體輕快。在威儀路轉換時沒有所謂身體沉重為緣的苦。那時它轉起。在其餘中也是這個道理。 而這裡特別在軟性中,作所謂木面蛇的地遍滿,使身體如干木般僵硬堅硬。應當說在威儀路轉換時生起支分達到斷裂破壞狀態的僵硬堅硬為緣的苦。在適業性中,作所謂劍面蛇的風遍滿,使風不調,使身體如被暴民盜賊遍滿的邊遠地區般動盪,應當說在一切威儀路中沒有所謂的樂。但應當知道火界是它們一切的根本。 而這些如同無病者的健康狀態、如同善揉皮革的柔軟狀態、如同善鍊金的適業狀態,由於是在色身的威儀路轉換中以輕快等方式顯現的特殊行相,所以名為變化色。積集為積。意思是以聚的方式生起。從開始和向上的積為生起。意思是最初生起和上上增長。因為這個"upa"(生)字如在"鄰近"等處是"最初"義,如在"灑"等處是"向上"義。在根本復注中也說:"'upa'字是最初義和向上義。"因此在經中說:"諸處的積集,那是色的生起。色的生起,那是色的相續。" 展轉為相續。相連的展轉或一再展轉為相續。意思是如已轉起的諸處以充滿時分的方式而轉起。其中,對於胎生有情,在結生剎那色的生起以最初生起義名為生起。從那以後直到最先生起的眼耳鼻舌生起之間色的生起以向上增長義名為生起。從那以後盡形壽四相續色的生起名為相續。因為這在註釋書中說:"如在河邊掘井中水上升的時候如積集生起,圓滿的時候如生起增長,遍滿流動的時候如相續轉起。" 但在《清凈疏》中說: "從結生開始直到眼等十法生起之間的色生起名為生起。從那以後名為相續。"那也以那個方式適合。
Saṃsedajopavātikānaṃ pana paṭisandhikkhaṇe rūpānaṃ uppādo pathamā bhinibbatti atthena paripuṇṇa vaḍḍhi atthenaca upacayo nāma, tato paraṃ rūpānaṃ uppādo santatināma. Apica, tisamuṭṭhānika rūpānaṃpi visuṃ visuṃ santatipaccuppannaṃnāma atthi. Tassaca ekekassa nibbatti vaḍḍhi pavatti vasena tisso tissoavatthā honti. Tattha ekekasantatiyaṃ ādimhi santatisīsarūpānaṃ sabbapathamaṃ uppādo nibbattināma. Tato vaḍḍhanarūpānaṃ uppādo vaḍḍhīnāma. Vaḍḍhane samatte avaḍḍhitvā pabandhaṭṭhitivasena vattanavasenauppādopavattināma. Tattha ca nibbattivaḍḍhiyo upacayonāma. Pavattisantati nāma. Saṅkhepato pana loke sabbāsu indriyānindriyabaddharūpapavattīsu sandissamāne jāyana vaḍḍhana pavattanasaṅkhāte avatthābhede disvā upacayasanta tiyo veditabbā. Tatrāyaṃ nayo-rukkhatiṇādīnivā sākhā pattapupphaphalādīnivā ādimhi jāyanti. Jāyitvā vaḍḍhanti. Vaḍḍhane samatte avaḍḍhitvā pabandhavasena pavattitvā bhijjantīti. Jīraṇaṃ jarā, jīranti jiṇṇabhāvaṃ gacchanti etāyāti jarā. Sāyeva jaratā. Uppādajarābhaṅgehi niccalati nakampatīti nicco asaṅkhata dhammo. Na nicco anicco, saṅkhatadhammo. Aniccassa bhāvo aniccatā, bhaṅgo.
[183] Vibhāvaniyaṃ pana
『『Niccadhuvabhāvena na iccaṃ anugantabbanti anicca』』nti vuttaṃ. Taṃ na sundaraṃ.
Niccasaddo hi sāsane lokeca pākaṭo. So eva idha nakārayutto aniccoti vuttoti. Lakkhīyanti sallakkhīyanti vinicchīyanti dhammā ime saṅkhatāti etenāti lakkhaṇaṃ. Saṅkhata bhāvajānananimitanti attho. Yathāha- aṅguttare tīṇi māni bhikkhave saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi, uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṃ paññāyatīti. Nanu pāḷiyaṃ jātināma āgatā. Tasmā sāpi idha vattabbāti vuttaṃ jātirūpamevātiādi. Etthāti rūpasamuddese. Jananaṃ pātubhavanaṃ jāti. Jāyantivā etāyāti jāti, upacaya santati nāmenapavuccati tassājātiyātathā avatthābhedayogatoti adhippāyo. Sā hi ādito paṭisandhirūpāni pātubhavantāni karoti. Puna aparipuṇṇānica āyatanāni pūreti. Pūritāni ca dīghaṃpi addhānaṃ abbocchinnaṃ katvā pavatteti pabandhayatīti. Ekā dasavidhaṃpīti mahābhūtādibhāvena ekattaṃ upanayanavasena ekā dasapabhedaṃpi. Kathaṃ sarūpavasena aṭṭhavīsatividhaṃ hotīti pucchitvā bhūtappasāda visayātiādinā ekādasavidhasseva sarūpato dassanaṃ antogadhabhedānaṃ pubbe vuttabhāvena supākaṭattāti daṭṭhabbaṃ. Tenāha-aṭṭhārasavidhanti.
我來將這段巴利文直譯成簡體中文: 但對於濕生和化生者,在結生剎那色的生起以最初生起義和圓滿增長義名為生起,從那以後色的生起名為相續。而且,三等起色也各別有所謂相續現在。它們每一個都有生起、增長、轉起三種狀態。其中在每一個相續中,最初相續首色的最初生起名為生起。從那以後增長色的生起名為增長。增長完成後不增長而以相續住立方式、以轉起方式的生起名為轉起。其中生起和增長名為生起。轉起名為相續。但簡要地說,應當見到在世間一切根和非根色的轉起中顯現的稱為生、長、轉的狀態差別而了知生起和相續。這裡是這個道理:樹草等或枝葉花果等最初生起。生起后增長。增長完成後不增長而以相續方式轉起后毀滅。 衰老為老,由此它們衰老、達到老性為老。那個即是老性。由生、老、滅不動搖不震動為常,無為法。非常為無常,有為法。無常的狀態為無常性,即壞滅。 [183]但在《清凈疏》中: 說"以非常恒狀態而不應隨行為無常"。那不好。因為"常"字在教法和世間中顯著。在這裡即是加上否定詞說為"無常"。 由此標記、觀察、決定"這些法是有為"為相。意思是了知有為性的相。如在《增支部》中說:"比丘們,這三是有為的有為相。是哪三個?生顯現,滅顯現,住的變異顯現。"然而在經中生是已來。因此說"這裡也應該說它"等說為"即是生色"。"在這裡"即在色總說中。生起、顯現為生。或由此它們生起為生,以生起相續之名而說,意思是與那個生的如是狀態差別相應。因為它使最初結生色顯現。再使未圓滿的諸處圓滿。使已圓滿的長時不斷地轉起、相續。 "一而十種"即以大種等性、以歸一方式為一而十種差別。問"如何以自性方式成為二十八種"后,應當知道以"大種、凈色、境"等只顯示十一種自性,是因為所包含的差別在前已說而很明顯。因此說"十八種"。
Cattāri bhūtāni pañcapasādā agahitagahaṇena cattāro visayā gocarā. Duvidho bhāvo. Ekaṃ hadayaṃ. Iti idaṃ soḷasavidhaṃ rūpaṃ jīvitāhārarūpehi saha aṭṭhārasavidhaṃ hoti tathā eko paricchedo. Duvidhā viññatti. Agahitagahaṇena tividho vikāro. Catubbidhaṃ lakkhaṇanti dasa anipphannācāti rūpaṃ sarūpato aṭṭhavīsatividhaṃ bhaveti yojanā. Etthaca pacchimāni dasarūpāni sabhāvato anupalabbhamānattā paccayehi nipphāditāni rūpāni na hontīti anipphannāni nāma. Api cettha abhidhamme visuṃ uddiṭṭhāni niddiṭṭhānica etāni sabhāvato anupalabbhamānānīti vā paramatthato avijjamānānītivā nasakkā vattuṃ. Vohārasiddha mattabhāvaṃ atikkamma tādisena suddhadhammagatiyā siddhena paramattha lakkhaṇena upaladdhattā. Itarathā nibbattilakkhaṇarahitaṃ asaṅkhata nibbānaṃpi sabhāvato anupalabbhamānaṃ paramatthato avijjamānañca nāma siyāti. Tasmā nibbatti lakkhaṇarahitattāeva etāni anipphannānināma. Na sabhāvato anupalabbhamānattāti yuttaṃ siyāti. [Rūpasamuddeso]
我來將這段巴利文直譯成簡體中文: 四大種、五凈色,未取而取的四境所緣,二種性,一個心處。如是這十六種色與命根和食色一起成為十八種。如是一個限界,二種表,未取而取的三種變化,四種相,以及十種非完成色,這樣色以自性成為二十八種,這是解釋。 這裡後面的十種色因為以自性不可得,故不是由緣產生的色,所以名為非完成。而且這裡在阿毗達摩中別立和說明的這些,不能說是"以自性不可得"或"就勝義而言不存在"。因為超越世俗成就的狀態,以如是清凈法性成就的勝義相而可得。否則無生相的無為涅槃也會名為以自性不可得、就勝義而言不存在。因此這些名為非完成只是因為無生相,不是因為以自性不可得,這是適當的。[色總說]
- Rūpavibhāgesabbañca pana etaṃ yathāsamuddiṭṭhaṃ aṭṭhavīsati vidhaṃ rūpaṃ ahetukaṭṭhena ekavidhameva. Na sahetukā hetuka vasena duvidhaṃ. Tathāsappaccayaṭṭhena ekavidhameva. Na sappaccayāpaccaya vasena duvidhanti evaṃ pavattaṃ ekavidhanayaṃ tāva dassetuṃ sabbañcātiādimāraddhaṃ.
[184] Vibhāvaniyaṃ pana
Ekavidhanayopi rūpavibhāgoevāti katvā 『『yathā uddiṭṭha rūpānaṃ ekavidhādinayaṃ dassanatthaṃ sabbañca panetantiādi vutta』』nti vuttaṃ. Taṃ na sameti.
Vakkhati hi –
Ajjhattikādibhedena, vibhajanti yathārahanti.
Etena ajjhattikādibhedo eva rūpavibhāgonāmāti viññāyati.
Tattha sabbaṃpi rūpaṃ hetusampayogā bhāvato ahetuka meva, na kiñci sahetukaṃ. Kiñci ahetukanti evaṃ vibhāgo atthīti adhippāyo. Sappaccayaṃ sāsavaṃ saṅkhataṃ lokiyanti pāṭho. Sappaccayaṃ saṅkhataṃ lokiyaṃ sāsavanti pana yutto. Pāḷiyaṃpi tathā diṭṭhattā sabhāgayugaḷasambhavatocāti. Itarāni pana pāḷikamena asamentānipi sabhāga yugaḷattā bhāgato yuttānieva. Tattha attano janakena paccayena saheva vattatīti sapaccayaṃ. Paccayehi saṅgamma karīyatīti saṅkhataṃ. Pañcupādā nakkhandhasaṅkhāte lokeeva pariyāpannanti lokiyaṃ. Attānaṃ ārabbha pavattehi āsavehi saheva vattatīti sāsavaṃ. Akaniṭṭha brahmasantāna bhūtaṃpi rūpaṃ kāmataṇhā visayabhāvena kāmeeva pariyāpannattā kāmāvacaraṃ. Natthi attanā gahitaṃ kiñci ārammaṇaṃnāma assāti anārammaṇaṃ. Yo dhammo aññena payogena pahīnopi samudayapahāne asati apahīnova hoti. Puna avassaṃ uppajjamānattā. Appahīnopi tasmiṃ sati pahīnova hoti. Puna anuppajjamānattā. Tādiso dhammo pahānavāyāmassa aṭṭhānattā appahātabbonāma. Rūpaṃpi edisameva hotīti vuttaṃ appahātabba mevāti. Aṭṭhānattā pahāna vāyāmaṃ na arahatīti attho. Athavā, vinā samudayapahānena pahātuṃ asakkuṇeyyoti attho. Yadi evaṃ rūpaṃ bhikkhave na tumhākaṃ. Taṃ pajahatha. Taṃ vo pahīnaṃ dīgharattaṃ atthāya hitāya sukhāya bhavissatīti idaṃ kathanti. Taṃpi tabbisayassa rāgassa pahānaṃ sandhāya vuttanti daṭṭhabbaṃ. Yathāha –
Rūpe kho rādha yo chando, yo rāgo, yānandī, yā taṇhā, taṃ pajahatha. Evaṃ taṃrūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammanti.
我來將這段巴利文直譯成簡體中文: 色分別 所有這如前總說的二十八種色,以無因義是一種。不是有因無因而成二種。如是以有緣義是一種。不是有緣無緣而成二種。爲了顯示如是轉起的一種方法,首先說"所有"等。 [184]但在《清凈疏》中: 說"一種方法也是色分別,因此說'爲了顯示如所總說諸色的一種等方法而說所有這等'"。那不相符。 因為將要說: "以內等差別,隨應而分別。" 由此了知只有內等差別名為色分別。 其中一切色因為無因相應故只是無因,不是某些有因某些無因這樣的分別,這是意趣。"有緣、有漏、有為、世間"是讀本。但"有緣、有為、世間、有漏"才適當。因為在經中也如是見到,而且有相似偶的可能。但其他雖然與經文次序不符,因為是相似偶而部分適當。其中與自己的生因俱轉為有緣。由諸緣和合而作為有為。只屬於稱為五取蘊的世間為世間。與緣自己而轉起的諸漏俱轉為有漏。即使是色究竟梵天相續所成的色,因為以欲貪境界性而屬於欲,故為欲界。因為它沒有所謂由自己所取的任何所緣,故為無所緣。若法即使由其他加行斷除,因為無集諦的斷除故未斷,因為必定再生起;即使未斷,因為有彼故已斷,因為不再生起。如是法因為斷的努力無處故名為不應斷。色也正是如此,所以說"只是不應斷"。意思是因為無處故不值得斷的努力。或者意思是離開集諦的斷除不能斷除。如果這樣,"諸比丘,色不是你們的。你們應斷那個。那個被你們斷除將長時有益有利有樂",這怎麼說?那也應當知道是針對它的境界貪的斷除而說。如說: "羅陀,在色中的欲、貪、喜、愛,你們應斷那個。如是那個色將被斷除,根被斷,如多羅樹樁,成為無有,成為未來不生之法。"
Ayaṃ nayo aññesupi kusalādīsu appahātabbesu veditabboti. Evasaddo cettha purimapadesupi yojetabbo. Itisaddo ādiattho, pakāratthovā. Tena pāḷiyaṃ āgataṃ na hetu hetuvippayuttantiādiṃ saṅgaṇhāti. Tassa tassa puggalassa attabhāvapariyāpanno dhammasamūho ajjhattaṃnāma. Tasmiṃpica yattha taṇhāya atirekataraṃ daḷhapariggaho hoti. So cakkhādiko cittena saha chabbidho dhammo ajjhattiko nāma. Ajjhatte vidito pākaṭoti katvā. Tathā hi so ajjhattajjhattantipi vutto. Itarāni pana rūpādini phassādīnica tadupādāya taṇhāpariggahassa mandattā bāhirāni nāma. Yathā hi loke maṇivā suvaṇṇaṃvā rajataṃvā bahigehe nidahitvā thapitaṃ hoti. Pacchivā suppaṃvā ghaṭovā sarāvovā anto gehe thapito. Tattha pacchimāni chaḍḍetvāpi purimāni rakkhanti. Tasmā tāneva taṇhāpariggahadaḷhatāya antoparibhogātveva vuccanti. Pacchimāni pana bāhira paribhogātveva. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Idhapi hi yadi sakkuṇeyya. Rūpādīni phassādinica sabbāni chaḍḍetvāpi cakkhādikaṃ chabbidhameva avassaṃ rakkhissantīti. Iti taṇhā pariggahassa daḷhamandatā vaseneva tesaṃ dvinnaṃ ajjhattika bāhiratā vuttā. Na pavattidesavasenāti niṭṭhamettha gantabbaṃ.
[185] Yaṃ pana vibhāvaniyaṃ
『『Ajjhattikarūpaṃ atthabhāvasaṅkhātaṃ attānaṃ adhikicca uddissa pavattattā. Kāmaṃ aññepi ajjhattasambhūtā atthi. Ruḷhīvasena pana cakkhādikameva ajjhattikanti』』 vuttaṃ. Taṃ na sundaraṃ.
[186] Yañca tattha
『『Attasaṅkhātaṃpā cittaṃ adhikicca tassa dvārabhāvena pavattatīthi ajjhattaṃ. Tadeva ajjhattikanti』』 vuttaṃ. Taṃpi na sundaraṃ.
Tasmiṃ atthe hi sati cittassa ajjhattatā na sampajjati. Ajjhattadhamma ajjhattikammonañca aviseso āpajjatīti.
Yaṃ pana tattha
Athavā yadi mayaṃ na homa, tvaṃ kaṭṭhakaliṅgarūpamo bhavissatīti vadantā viya attabhāvassa sātisayaṃ upakārakattā cakkhādineva visesato ajjhattikānīti vuttaṃ. Taṃ yuttataraṃ.
Tathā upakārātisayattāeva hi tesu sattānaṃ pariggaha daḷhatā hotīti. Sattavidhaṃpi dvārarūpaṃnāma. Yathākkamaṃ vīthi cittānaṃ pāṇātipātādikammānañca pavattimukhattā. Tattha pana pañca vidhaṃ pasādarūpaṃ upapattidvāraṃnāma. Viññattidvayaṃ kammadvāraṃnāmāti oḷārikarūpaṃ pakatiyā thūlasabhāvattā ghaṭṭanasaṅkhātassaca attano kiccassa oḷārikattā. Santikerūpaṃ dūre pavattassapi sīghataraṃ ñāṇena gahaṇayogyattā. Sappaṭigharūpañcāti ettha paṭihananaṃ paṭigho. So duvidho visayavisayīnaṃ paṭighaṭṭanaṃ mahā bhūtānaṃ aññamaññapaṭighaṭṭananti. Tattha yena paṭighaṭṭanena pasāda dvārānaṃ bhavaṅgassaca vikārappatti hoti. Idaṃ visayavisayīnaṃ paṭighaṭṭanaṃnāma. Yena ruppanalakkhaṇānaṃ rūpadhammānaṃ ruppana kuppana ghaṭṭana pīḷana bhijjanādayo pavattanti. Idaṃ mahābhūtānaṃ aññamaññapaṭighaṭṭanaṃ nāma. Paṭighena saha vattatīti sappaṭighaṃ.
[187] Vibhāvaniyaṃ pana
『『Yo sayaṃ nissayavasenaca sampattānaṃ asampattānañca paṭimukhabhāvo aññamaññapatanaṃ. So paṭigho viyāti paṭigho. Yathāhi paṭighāte sati dubbalassa calanaṃ hoti. Evaṃ aññamaññapaṭimukhabhāve sati arūpasabhāvattā dubbalassa bhavaṅgassa calanaṃ hotīti』』 evaṃ mahābhūtaghaṭṭanaṃ upamāmattaṃ katvā visayavisayighaṭṭanameva gahitaṃ. Taṃ anupapannaṃ.
我來將這段巴利文直譯成簡體中文: 這個道理也應當了知于其他不應斷的善等。這裡"只是"字也應當結合於前面的詞。"如是"字是等義或差別義。由此攝取經中所說"非因離因"等。 屬於那個那個補特伽羅的自體的法的聚合名為內。而在那中哪裡有更強的渴愛執取,那與心一起的六種眼等法名為內,因為被了知、顯現於內。因此它也說為"極內"。但其他色等和觸等因對彼的渴愛執取薄弱而名為外。如在世間或寶石或黃金或白銀藏置於外屋,而筐或箕或瓶或碗置於內屋。其中即使捨棄後者也保護前者,所以只有那些以渴愛執取堅固而說為內受用。但後者只說為外受用。應當知道這是這樣成就。因為這裡也如果可能的話,即使捨棄一切色等和觸等也必定保護六種眼等。如是隻是以渴愛執取的堅固和薄弱而說它們兩者的內外性,不是以轉起處,這裡應當如是結論。 [185]但在《清凈疏》中說: "內色因為對稱為自體的自我而轉起。雖然其他內生的也有,但由慣用故只有眼等為內。"那不好。 [186]而在那裡說: "或者對稱為我的心而以其門性轉起為內。那個即是內。"那也不好。 因為若是那個意思,心的內性不成就,內法和內業無差別。 但在那裡說: "或者如說'如果我們不存在,你將如木塊',因為對自體特別有益故特別說眼等為內。"那更適當。 因為正是由於特別有益,所以有情對它們的執取堅固。 七種門色,因為依次是路心和殺生等業的轉起門。其中五種凈色名為生門,二種表名為業門。粗色因為本性粗大狀態,因為稱為撞擊的自己的作用粗大。近色因為即使遠處轉起也適合被智迅速取。有對色,這裡撞擊為對。它有兩種:境和有境的撞擊,大種的互相撞擊。其中由那個撞擊而凈門和有分得到變化,這名為境和有境的撞擊。由那個而有壞相色法的壞、動、撞、壓、破等轉起,這名為大種的互相撞擊。與對俱轉為有對。 [187]但在《清凈疏》中: "那個以依止方式對已得未得的對面性、互相撞擊,如對一樣為對。如對擊時弱者動搖,如是在互相對面性時因為非色自性故弱的有分動搖",如是隻以大種撞擊為譬喻而取境和有境撞擊。那不合理。
Evañhi sati yāni loke ajjhattabahiddhāsantānesu ghaṭṭanāni dissanti. Yesaṃ vasena rūpadhammesu aññamaññaṃ laggana bandhana thambhana dhāraṇa calanādīnivā vaḍḍhana hāyana chedana bhedana vilīna vikiraṇādīnivā pavattanti. Tāni idha asaṅgahitāni siyuṃ. Naca tāni anuggaha upaghāta vasena pavattibhūta sannipāta saṅkhātaṃ ghaṭṭanaṃvinā aññapakārānieva sakkā bhavitunti. Itaraṃ soḷasavidhaṃ vuttapaṭipakkhavasena sukhumarūpaṃ dūrerūpaṃ apaṭigharūpañca. Upādinnarūpaṃ nāma katthaci yaṃkiñci sarīraṭṭhakarūpaṃ vuccati. Katthaci kammasamuṭṭhāna meva tadubhayaṃpi taṇhādiṭṭhīhi tusaṃ ādinnaparāmaṭṭhattā upādinnaṃ nāma nippariyāyato pana kammasamuṭṭhānameva upādinnaṃnāma. Kasmā tasseva sattasantāne niccakālaṃ pavattivasena sātisayaṃ bhusaṃ ādinnagahitaparāmaṭṭhatāsambhavatoti vuttaṃ kammajaṃupādinnarūpanti. Etaṃ mamātiādinā taṇhādiṭṭhīhi bhusaṃ ādiyatīti upādinnaṃ. Aṭṭhakathāyaṃ pana taṇhādiṭṭhīhi upetena kammunā attano phalabhāvena ādinnaṃ gahitanti imamatthaṃ dasseti. Saha nidassanena sanidassanaṃ. Nidassananti cakkhuviññāṇena daṭṭhabbabhāvo vuccati. So pana dhammato anaññattepi aññe viya katvā upacarīyati. Evañhi sati atthavisesabodho hotīti. Nidassanantivā cakkhuviññāṇakiccaṃ vuccati. Tena saha vattatīti sanidassanantipi yujjatiyeva. Cakkhādidvayaṃ asampattavasena gocaraggāhikaṃ. Ghānādittayaṃ sampattavasena gocaraggāhikanti pañcavidhaṃpi gocaraggāhikarūpanti yojanā. Tattha pasāde allīyitvā laggitvā uppannaṃ ārammaṇaṃ sampattaṃnāma. Kesaggamattaṃpi muñcitvā uppannaṃ asampattaṃnāma. Kasmā panettha cakkhādidvayaṃ asampattameva gaṇhāti. Ghānādittayaṃ sampattamevāti, paccayavisesato. Āloko hi rūpagahaṇe cakkhussa paccayo. Ākāsoca saddagahaṇe sotassāti cakkhurūpesuca aññamaññaṃ laggitvā uppajjamānesu ālokaparivārassa okāso natthi. Tathā sotasaddesuca ākāsaparivārassāti. Vāyuāpapathaviyo pana ghānādittayassa gandhādigahaṇe paccayā honti. Tattha vāyunāma gandhākaḍḍhanako nāsavātoyeva, soca sampattasseva paccayo. Āponāma jivhātemanako āpo, sopi sampattasseva paccayo. Na hi raso sukkhajivhāya pharatīti. Pathavīca ghaṭṭanatthāya paccayo. Na hi dubbalapathavīsannissayo ālokovā rajovākāye patamānopi pasāde ghaṭṭetīti. Iti paccayavisesato tesaṃ sampattāsampattavasena gahaṇa viseso hotīti. Tattha cakkhussa tāva asampattagahaṇaṃ pākaṭaṃ. Tañhi samīpe akkhivaṇṇaṃvā bhamukamūlaṃvā napassati. Dūre pana mahantaṃ candamaṇḍalādikaṃvā phalikāditirohitaṃvā vaṇṇaṃ passati. Disādesavavatthānañcassa paññāyatīti. Sotassa pana kathanti, tattha hi dūre saddo cirena suyyamāno dissati pacchimadisābhāge uppannopi saddo antarā mahante cetiyādike antarite sati dakkhiṇapassatovā suyyati. Uttarapassatovā. Asuyyamānovā hotīti. Vuccate, uppanno saddasaṅghāṭo āsanne ṭhitānaṃ ādito paṭṭhāya yāva avasānā kamena pākaṭībhūto hoti. Paṭighaṭṭanānighaṃsoca balavā hoti. Ahaṃ suṇomīti pavattā sallakkhaṇavīthiyo sīghataraṃ nirantaraṃ viya pavattanti. Dūre ṭhitānaṃ pana paṭighaṭṭanānighaṃso mandataro hoti. Ādito apākaṭo. Majjhevā avasānevā piṇḍavasena pākaṭībhūto.
我來將這段巴利文直譯成簡體中文: 因為如果這樣,在世間內外相續中所見的撞擊,由它們的力量而在色法中轉起互相粘著、束縛、支撐、保持、動搖等,或增長、減少、切斷、破壞、融化、散失等,這些將不被攝取在這裡。而且它們離開稱為以攝益損害力而轉起的和合的撞擊就不能成為其他方式。其他十六種以所說相反方式為細色、遠色、無對色。 所謂所執色,有處說是任何住于身體的色,有處只說是業等起,這兩者因為被渴愛見所執取而名為所執。但無譬喻地說只有業等起名為所執。因為說"業生所執色"是因為只有它在有情相續中由於恒時轉起方式而有特別猛利的被執、被取、被執著的可能。被渴愛見以"這是我的"等猛利執取為所執。但在註釋書中顯示這個意思:"被具有渴愛見的業以自己的果性而執取、攝取"。 與顯示俱為有顯示。顯示說是能被眼識見的狀態。但它雖然不異於法而如異者被假說。因為如是才有特殊義的了知。或者顯示說是眼識的作用。與它俱轉為有顯示也適當。眼等二以不至方式取境。鼻等三以至方式取境,這樣五種為取境色,這是解釋。 其中依附、粘著于凈色而生起的所緣名為已至。離開即使發端量也生起的名為未至。為什麼這裡眼等二隻取未至,鼻等三隻取已至?因為緣的差別。因為光明是眼取色的緣。虛空是耳取聲的緣。而且在眼和色、耳和聲互相粘著生起時沒有光明圍繞和虛空圍繞的機會。但風、水、地是鼻等三取香等的緣。其中風名為牽引香的鼻風,它只是已至的緣。水名為濕潤舌的水,它也只是已至的緣。因為味不遍於干舌。地是爲了撞擊的緣。因為依於弱地的光明或塵落於身也不撞擊凈色。如是由於緣的差別而有它們以至未至方式取的差別。 其中首先眼的未至取很明顯。因為它不見近處的眼色或眉根,但見遠處的大月輪等或水晶等遮蔽的色。而且顯現它的方位處確定。但耳如何?因為在那裡遠處的聲音遲緩地被聽聞,在後方生起的聲音,當中間有大塔等障礙時,或從右方或從左方被聽聞,或不被聽聞。說:生起的聲聚對近處住者從開始直到結束次第顯現,撞擊摩擦也強烈,"我聽"的觀察路迅速似乎無間轉起。但對遠處住者撞擊摩擦較弱,開始不明顯,或在中間或結尾以聚的方式顯現。
Sallakkhaṇavīthiyo cirena parena pavattanti. Tasmā tesaṃ lahuṃ suto. Cirena sutoti atimāno hotīti. Apica, saddonāma nissayadhātuparaṃparāya pavattitvā dūraṃpi desaṃ gacchatiyeva. Evaṃ gacchantoca gatagataṭṭhāneeva ṭhatvā savanūpacāre ṭhitānaṃ sotasahassaṃpi ghaṭṭeti. Mahante pana cetiyādike antarite sati yato ākāso ujuṃ vivaṭo hoti. Tato dakkhiṇapassatovā uttarapassatovā gatagataṭhānatovasotaṃ ghaṭṭeti. Mandataro pana saddoasuyya mānopi hoti. Evaṃ gacchantoca yāva sotapasāde allīyitvā nuppajjati. Tāva asampattoyeva hoti. Yo pana allī yitvā uppajjati. So sampattonāma hoti. Na so suyyatīti. Yadi pana sotaṃ sampattavisayaṃ siyā. Yathā anto kucchigato gandho bahi naghāyiyati. Tathā anto kucchigato saddopi bahi nasuyeyya. Gandhassa viya disādesavavatthānaṃ vissana siyāti.
[188] Vibhāvaniyaṃ pana
『『Gantvā visayadesaṃ taṃ, pharitvā gaṇhatīti ce. Adhiṭṭhāna vidhā nepi, tassa so gocaro siyā.』』 Tipi vicāritaṃ. Taṃ na sundaraṃ.
Na hi cakkhādidvayassa bahiddhā visayadesagamanasaṅgo atthīti. Gocaraṃ gaṇhātīti gocaraggāhikaṃ. Pasāda maṇḍabhūtattā āpātamāgataṃ ārammaṇanimittaṃ sampaṭicchatīti attho.
Vibhāvaniyaṃ pana
Viññāṇādhiṭṭhitaṃ hutvā taṃtaṃ gocaragahaṇa sabhāvattāti vuttaṃ.
Vaṇṇoti rūpārammaṇassetaṃ nāmaṃ. Ojāti āhāra rūpa māha. Vinibhujjatīti vinibbhogo. Ṭhānato desato uppattikāraṇato visuṃvisuṃ vavatthapīyatīti attho. Navinibbho goti avinibbhogo. So eva rūpanti avinibbhogarūpaṃ. Ācariyānandattherenapanettha gandharasaojā katthaci vinībhuttā dissantīti pañcavidhameva avinibbhogarūpaṃ icchitaṃ. Taṃ parato āgamissatīti. [Rūpavibhāgo].
我來將這段巴利文直譯成簡體中文: 觀察路經久後轉起。因此對他們來說迅速聽聞、經久聽聞的增上慢生起。而且,所謂聲音依次第經依界轉起而確實去到遠處。如是去時在所到之處住立而撞擊處於聽聞範圍的千耳。但當有大塔等障礙時,從虛空直接開放之處,從右方或從左方從所到之處撞擊耳。但較弱的聲音也成為不被聽聞。如是去時直到不依附於耳凈色而生起之前都是未至。但依附而生起的名為已至。它不被聽聞。如果耳是至境,如在腹內的香不在外被嗅,如是在腹內的聲音也不在外被聞,方位處確定將如香一樣不清楚。 [188]但在《清凈疏》中: "若說'去到境處,遍滿而取',即使以住立方式,它也將是它的境。"也如是思察。那不好。 因為眼等二確實沒有去到外境處的執著。 取境為取境。意思是因為成為凈色壇而領受來現的所緣相。 但在《清凈疏》中說:"成為識所住立而有取彼彼境的自性。" 色是色所緣的這個名字。食素說是食色。分別為差別。意思是從處所、處、生起因而各別確立。非差別為無差別。那個即是色為無差別色。但阿阇黎阿難長老在這裡因為見到香、味、食素有處分別,所以只欲要五種無差別色。那將在後面來。[色分別]
158.Kammanti ekā cetanāeva. Sāyeva hi paṭṭhāne nānākkhaṇika kammapaccayabhāvena vuttā. Yathāha-nānākkhaṇikā kusalākusalā cetanā vipākānaṃ khandhānaṃ kaṭattāca rūpānaṃ kammapaccayena paccayoti. Cittanti pana sasampayuttadhammaṃ adhippetaṃ. Paṭṭhāne cetasikadhammānaṃpi rūpasamuṭṭhāpanabhāvena vuttattā. Yathāha-hetū hetusampayuttakānaṃ dhammānaṃ taṃ samuṭṭhānānañca rūpānaṃ hetu paccayena paccayotiādi. Utūti tejoyeva. So hi kappasaṇṭhāpanavasena sakalaṃ okāsa lokaṃpi nānāsarīrasaṇṭhāpanavasena saka laṃ rūpamayaṃ kāyaṃ sattalokaṃpi nānārukkhatiṇādīnaṃ abbhapaṭalameghavuṭṭhijalaaggi vātādīnañca saṇṭhāpanavasena sakalaṃ saṅkhāralokaṃpi udayati pasavati janeti vaḍḍheti. Tasmā utūti vuccatīti. Arati gacchati pavattatīti utūtipi vadanti. Āhāroti ojāeva. Rūpavirāgabhāvanābhūtaṃ arūpakusalaṃ kammajarūpaṃ najanetīti vuttaṃ pañcavīsatividhaṃpīti. Atisaṅkhatanti atītakāle yathākā lantare rūpaṃ janeti, tathā visesetvā suṭṭhukataṃ. Ajjhatti kasantāneti vuttaṃ, ajjhattasantāneti pana vattabbaṃ. Ajjhatta meva ajjhattikantivā ikasaddassa attho daṭṭhabbo. Paṭisandhimupādāyāti paṭisandhicittassa uppādakkhaṇaṃ upādāya. Khaṇekhaṇeti ekekassa cittassa tīsu tīsu khaṇesu. Ācariyānandatthero pana sabbesaṃpi catusamuṭṭhānikarūpānaṃ ekekassa cittassa uppādakkhaṇeeva uppādaṃ bhaṅgakkhaṇeeva nirodhañca āha. Ahaṃ panassā dhippāyo-sabbānipi catusamuṭṭhānikarūpāni cittassa uppādakkhaṇeeva uppajjanti, na bhaṅgakkhaṇe. Yathāha –
Yassavā pana samudayasaccaṃ nirujjhati, tassa dukkhasaccaṃ uppajjatīti. Noti.
Tathā tāni cittassa bhaṅgakkhaṇeeva nirujjhanti. Na uppādakkhaṇe. Yathāha –
Yassa kusalā dhammā akusalā dhammā uppajjanti, tassa abyākatā dhammā nirujjhantīti. Noti.
Arūpabhavaṃ sandhāya etaṃ yamakadvayaṃ vuttaṃ. Rūpāni pana cittassa bhaṅgakkhaṇepi uppajjanti. Uppādakkhaṇepi nirujjhantīti ce. Na. Evañhi sati –
Yassavā pana samudayasaccaṃ nirujjhati, tassa dukkhasaccaṃ uppajjatīti. Arūpe taṇhāya bhaṅgakkhaṇe tesaṃ samudayasaccaṃ nirujjhati. Noca tesaṃ dukkhasaccaṃ uppajjati. Pañcavokāre taṇhāya bhaṅgakkhaṇe tesaṃ samudayasaccañca nirujjhati, dukkhasaccañca uppajjatītica.
Itaratthaca
Arūpe kusalānaṃ uppādakkhaṇe tesaṃ kusalā dhammā uppajjanti. Noca tesaṃ abyākatā dhammā nirujjhanti. Pañcavokāre kusalānaṃ uppādakkhaṇe tesaṃ kusalā dhammāca uppajjanti. Abyākatā dhammāca nirujjhantītica.
Evaṃ paripuṇṇapañhāeva uddhaṭā siyuṃ. Noti pana paṭisedhova uddhaṭo. Tasmā nayidaṃ arūpabhavaṃ sandhāya vuttanti sakkā vattunti. Cittajarūpaṃ sandhāya vuttanti ce. Tampi na. Kammajarūpassa vigahaṇe virodhassa yamakapāṭhantarassa abhāvato. Anulomassevaca bhāvato. Yathāha –
Yassavāpana yattha manindriyaṃ na uppajjati. Tassa tattha jīvitindriyaṃ nauppajjatīti. Asaññasattānaṃ tesaṃ tattha manindriyaṃ na uppajjati. Noca tesaṃ tattha jīvitindriyaṃ na uppajjati.
Sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇe tesaṃ tattha manindriyañca nauppajjati. Jīvitindriyañca nauppajjatīti.
我來將這段巴利文直譯成簡體中文: 業即是一個思。因為只有它在《發趣論》中說為異時業緣性。如說:"異時善不善思以業緣為諸蘊的異熟和所作色的緣。"但說心是與相應法一起,因為在《發趣論》中說心所法也有生起色的性質。如說:"因以因緣為因相應諸法和它們所生諸色的緣"等。時節即是火界。因為它以建立劫波方式生起、產生、產生、增長全部空間世界,以建立種種身體方式生起全部色所成的有情世界,以建立種種樹草等和雲層、雲團、雨、水、火、風等方式生起全部行世界。所以說為時節。也說"行去、轉起為時節"。食即是食素。說"二十五種"是因為色離貪修習所成的無色善不生業生色。 極造作即是在過去時如適當間隔生色那樣特別地善作。說"在內相續",但應當說"在內"。或者應當了知"內"即是"內","ika"字的意思。"從結生起"即是從結生心的生時起。"在剎那剎那"即是在每一心的三個剎那中。但阿阇黎阿難長老說一切四等起色都只在每一心的生時生起,只在壞時滅。但我的意趣是:一切四等起色都只在心的生時生起,不在壞時。如說: "或者對誰集諦滅,對他苦諦生起嗎?不。" 如是它們都只在心的壞時滅,不在生時。如說: "對誰善法不善法生起,對他無記法滅嗎?不。" 這兩個雙論是針對無色有而說。但色在心的壞時也生起,在生時也滅。若說:不。因為如果這樣: "或者對誰集諦滅,對他苦諦生起嗎?在無色中貪的壞時對他們集諦滅,但苦諦不生起。在五蘊中貪的壞時對他們集諦滅而且苦諦生起。" 在其他處: "在無色中善的生時對他們善法生起,但無記法不滅。在五蘊中善的生時對他們善法生起而且無記法滅。" 如是會引述完整的問題。但只引述"不"的否定。所以不能說這是針對無色有而說。若說是針對心生色而說,那也不。因為在排除業生色時沒有相反的其他雙論文,而且只有順說。如說: "或者對誰在何處意根不生起,對他在那裡命根不生起嗎?對無想有情在那裡意根不生起,但命根不是不生起。對一切死者在轉起中心的壞時對他們在那裡意根不生起而且命根不生起。"
Ettha hi asaññasattānanti etena rūpajīvitindriya meva vuttaṃ. Yadica taṃ cittassa bhaṅgakkhaṇepi uppajjeyya, purimakoṭṭhāse pavatte cittassa bhaṅgakkhaṇe asaññasattānaṃ tesaṃ.La. Jīvitindriyaṃ nauppajjatīti vuttaṃ siyā, pacchimakoṭṭhāseca sabbesaṃ cavantānaṃ icceva vuttaṃ siyāti. Pacchimakoṭṭhāse pana arūpa jīvitindriyaṃ sandhāya vuttanti ce. Na. Tathā gahaṇatthaṃ yamaka pāṭhantarābhāvato sabbaññuvisayeca ṭhāne pāḷiyo saṃsanditvā balavatiyā pāḷiyuttiyāeva ṭhātabbatoti. Yasmāca rūpadhammā nāma dandhapavattino honti. Arūpadhammā lahupavattino ṭhitikkhaṇoca tesaṃ visuṃ gaṇanūpago natthi. Tasmā aññoyeva rūpa dhammānaṃ khaṇapabandho. Añño arūpadhammānaṃ. Tattha sabbepi rūpadhammā ekacittakkhaṇaparimāṇena attano uppādakkhaṇena yuttā khaṇe khaṇe nirantarameva uppajjanti. Paṭisandhito paṭṭhāya sahuppannattāca pana dvinnaṃ tesaṃ uppādādivā nirodhantovā yāvajīvaṃpisaheva hotītipi tassa adhippāyoti. Yamaka pāḷiyo pana nānātthā, nānābyañjanā, gambhīroca satthu adhippāyo. Tasmā suṭṭhu vicāretvā sallakkhetabbo. Na pana dhammatā esā yamakassa. Yadidaṃ yathālābhayojanāti katvā attano adhippāye ṭhatvā diṭṭhaṃ diṭṭhaṃ yamakapāṭhaṃ yathālābhayo janāyaeva sakkā yojetunti. Rūpavirāgabhāvanāvisesabhūtaṃ arūpakusalaṃ tasmiṃ loke rūpasahitaṃ paṭisandhiṃ najaneti. Suddhaarūpameva janeti. Tasmā rūpasantatisīsassa sabbaso abhāvā tatruppannāni sabbāni chacattālīsacittāni rūpaṃ janetuṃ na na sakkonti. Arūpavipākā pana tattheva niyamuppannāti arūpapākasseva gahaṇaṃ kataṃ, teneva aṭṭhakathāyaṃ, aññānipi bahūni āruppe uppannāni anokāsatthā rūpaṃ nasamuṭṭhāpentīti vuttaṃ tattha anokāsatānāma ādito paṭṭhāya uppannassa rūpasantatisīsassa abhāvo eva daṭṭhabboti.
[189] Vibhāvaniyaṃ pana
『『Rūpavirāgabhāvanānibbattattā hetuno tabbidhuratāyā』』tipi kāraṇaṃ vuttaṃ. Taṃ akāraṇaṃ.
Rūpārūpavirāgabhāvanābhūtamagganibbattassa lokuttaravipākassa rūpokāse sati rūpajanakatādassanatoti. Jhānaṅgavirahena aṅgadubbalānipi rūpaṃ na janentīti dvipañcaviññāṇagahaṇaṃ kataṃ. Itarā nipi pana pannarasakāmarūpa paṭisandhicittāni khīṇāsavānaṃ parinibbānacuti cittanti imāni cittāni rūpaṃ na samuṭṭhāpentiyeva. Evaṃsantepi tāni sabbānipi bhavaṅgakāle akhīṇāsavānañca cutikāle samuṭṭhāpentīti tesaṃ idha agahaṇaṃ daṭṭhabbaṃ.
[190] Vibhāvaniyaṃ pana
Paṭisandhicittaṃ pana cuticittañca ekūnavīsati bhavaṅgasseva antogadhattā cittantaraṃ na hotīti na tassa vajjanaṃ kata』』nti vuttaṃ. Tattha ekūnavīsati bhavaṅgassevāti na vattabbaṃ.
Arūpavipākassa sarūpato vajjitattāti. Kasmā pana yathā vuttāni pannarasa paṭisandhicittāni paṭisandhikkhaṇe rūpaṃ na samuṭṭhāpentīti, paridubbalattā. Cittañhināma uppādakkhaṇeeva paripuṇṇaṃ paccayaṃ labhitvā balavaṃ hoti. Rūpañca ṭhitikkhaṇeva.
我來將這段巴利文直譯成簡體中文: 這裡"對無想有情"以此說的只是色命根。如果它也在心的壞時生起,在前分"在轉起中心的壞時對無想有情"等應當說"命根不生起",在後分應當只說"對一切死者"。若說在後分是針對無色命根而說,不。因為沒有爲了如是理解的其他雙論文,而且在一切知者境界處應當會合諸經而住立於有力的經文理趣。 因為所謂色法是遲緩轉起,無色法是迅速轉起,而且它們的住時不能別別計數。所以色法的剎那相續是一種,無色法的是另一種。其中一切色法以一心剎那量與自己的生時相應而在剎那剎那中無間生起。而且因為從結生起俱生,所以兩者的生起等或滅盡直至命終都一起,這也是他的意趣。 但雙論經文意義不同、文句不同,佛陀的意趣甚深。所以應當善加思察而觀察。但雙論的法性不是這樣,就是說以如所得解釋而住立於自己的意趣,所見的雙論文只能以如所得解釋來結合。 色離貪修習所成的無色善在那個世界不生帶色的結生,只生純無色。所以因為色相續首的一切無有,所以在那裡生起的一切四十六心都不能生色。但無色異熟在那裡決定生起,所以只取無色異熟。因此在註釋書中說:"其他許多在無色界生起的因為無處所故不等起色。"在那裡無處所性應當了知正是從開始起色相續首的無有。 [189]但在《清凈疏》中說:"因為由色離貪修習生起故因有彼相反性"也是理由。那不是理由。因為見到色無色離貪修習所成的出世間異熟在有色處所時能生色。因為缺乏禪支而支分羸弱也不生色,所以取二種五識。但其他十五欲界結生心和阿羅漢般涅槃死心,這些心也確實不等起色。雖然如此,應當了知它們一切在有分時和非阿羅漢的死時都等起,所以這裡不取它們。 [190]但在《清凈疏》中說:"而結生心和死心因為攝在十九有分中故不是別心,所以不作它們的除外。"其中不應當說"攝在十九有分中"。因為已以自性除外無色異熟。但為什麼如所說的十五結生心在結生剎那不等起色?因為極羸弱。因為所謂心只在生時得到圓滿緣而有力。而色只在住時。;
Tasmā attano balavantakkhaṇe uppajjamānabhāvena dubbalaṃ vatthuṃ nissāya uppannattā sayaṃpi paridubbalaṃ hotīti sabbānipi tāni tadā rūpaṃ nasamuṭṭhā pentīti. Etthaca keci anantarāsevanādipaccayā cittassa uppādakkhaṇeeva pharanti. Rūpassa pana upatthambhakabhūtā utuāhārā pacchājātapaccayadhammāca ṭhitikkhaṇeevapharantīti tesaṃ yathākkamaṃ uppādakkhaṇe ṭhitikkhaṇeca paripuṇṇapaccayalābho veditabbo.
[191] Vibhāvaniyaṃ pana
『『Pacchājāta paccayarahitaṃ pana āhārādīhica anupatthaddhaṃ dubbalavatthuṃ nissāya pavattattā attanoca āgantukatāya kammajarūpehica cittasamuṭṭhānarūpānaṃ ṭhānaṃ gahetvā ṭhitattā』』ti kāraṇaṃ vuttaṃ. Tattha pacchājāta paccaya rahitanti idaṃ vicāretabbaṃ.
Paṭisandhicittassa ṭhitikkhaṇe pacchājāta paccaya rahitassa piutussa rūpajanakabhāvassa vakkhamānattā. Na hi attanā avijjamānaṃ pacchimacittaṃ purimacittakkhaṇe ṭhitassa kassaci rūpassa pacchājāta paccayo hoti. Atthi paccayekadesattā tassa paccayassāti. Khīṇāsavānaṃ cuticittaṃ pana pakatiyāva vūpasantavaṭṭamūle santāne pavattattā santataraṃ hoti. Puna āyusaṅkhārānaṃ parikkhayena dubbalatare pariyantagate ca vatthumhi nissitattā dubbalatarañca hotīti taṃ rūpaṃ nasamuṭṭhāpetīti, ācariyānandatthero pana sabbasattānaṃpi cuticittaṃ rūpaṃ nasamuṭṭhāpetīti icchati. Yathāha-khīṇāsavānaṃ cuticittanti visesetvā vuttaṃ.
Kāmāvacarānaṃ pacchimacittassa uppādakkhaṇe yassa cittassa anantarā kāmāvacarānaṃ pacchimacittaṃ uppajjissati. Rūpāvacare arūpāvacare pacchimabhavikānaṃ yeca rūpāvacaraṃ arūpāvacaraṃ upapajjitvā parinibbāyissanti, tesaṃ, cavantānaṃ tesaṃ vacī saṅkhāro nirujjhissati, noca tesaṃ kāyasaṅkhāro nirujjhatīti –
Pana vacanato aññesaṃpi cuticittaṃ rūpaṃ nasamuṭṭhāpetīti viññāyati. Na hi rūpasamuṭṭhāpaka cittassa gabbhagamanādi vinibaddhābhāve kāyasaṅkhārāsamuṭṭhāpanaṃ atthi, na ca yuttaṃ cutoca cittasamuṭṭhānañcassa pavattatīti. Nāpi cuticittaṃ rūpaṃ samuṭṭhāpetīti pāḷi atthīti.
Anuṭīkāyaṃ pana
Tasmiṃ pāṭhe tesaṃ cavantānaṃ noca kāyasaṅkhāro nirujjhatīti vacanaṃ na kevalaṃ cuticittasseva rūpasamuṭṭhāpanābhāvaṃ sādheti, athakho tato purimānaṃ sabbesaṃ maraṇāsanna cittānaṃ rūpasamuṭṭhāpanābhāvaṃpi sādhetiyevāti dīpeti. Cuti cittasmiṃhi kāyasaṅkhārassa nirodhe paṭisiddhe tato pubbe yāva sattarasamacittā etthantare tassa uppādopi paṭisiddhoeva hotīti. Sabbañcetaṃ vicāretabbaṃ.
Kāyasaṅkhāroti hi assāsapassāso vuccati. Soca suṭṭhu oḷāriko rūpadhammoti nacuticitte tannirodhābhāva vacanena itarāni sukhumānipi rūpāni cuticittaṃ najanetīti sakkā vattuṃ.
[192] Yañca tattha
Na hi rūpasamuṭṭhāpakacittassa gabbhagamanādi vinibaddhābhāve kāyasaṅkhārāsamuṭṭhāpanaṃ atthīti vuttaṃ. Taṃpi na yujjati.
Tānieva hi gabbhagamanādīni imassatthassa sādhakāni bhavituṃ arahanti oḷārikassa kāyasaṅkhārassa asamuṭṭhāpakaṃpi cittaṃ itaraṃ sukhumarūpaṃ pana samuṭṭhāpetiyevāti.
[193] Yaṃpi tattha
Na ca yuttaṃ cutoca cittasamuṭṭhānañcassa pavattatīti vuttaṃ. Taṃpi akāraṇaṃ.
Na hi cutito paraṃ katipayakhaṇamattaṃ cittajarūpapavattiyā koci virodho atthīti.
我來將這段巴利文直譯成簡體中文: 因此它在自己有力的剎那中生起,而依于羸弱的所依生起,所以自己也極羸弱,因此它們一切那時都不等起色。這裡有些人說相續等緣只在心的生時遍滿,但對色作支援的時節、食和後生緣法只在住時遍滿,應當了知它們依次在生時和住時得到圓滿緣。 [191]但在《清凈疏》中說理由是:"由於無後生緣而且不被食等支援,依于羸弱所依轉起,而且自己是客性,而且由業生色而住立於心等起色的處所。"其中"無後生緣"這個應當思察。 因為將要說在結生心的住時雖無後生緣但時節有生色性。因為實在不存在的後心不成為前心剎那中住立的任何色的後生緣。因為它是部分緣。但阿羅漢的死心因為在本性寂止輪迴根本的相續中轉起而更加寂靜,又因為依于因壽行耗盡而更羸弱而到達邊際的所依而更加羸弱,所以不等起色。但阿阇黎阿難長老意欲一切有情的死心都不等起色。如說特別說"阿羅漢的死心"。 因為說:"在欲界最後心的生時,對誰的心無間將生起欲界最後心,對色界無色界的後有者和將生起色界無色界而般涅槃者,對他們死時語行將滅,但身行不滅。" 由此了知其他的死心也不等起色。因為在缺乏入胎等約束時沒有不等起身行的生色心,而且不應當"又死又有心等起轉起",而且沒有"死心等起色"的經文。 但在復注中說:在那段經文中"對他們死時而身行不滅"的說法不僅證明死心無生色性,而且也確實證明在那之前一切臨死心的無生色性。因為在死心中否定身行的滅時,在那之前直至第十七心之間它的生起也就被否定。這一切應當思察。 因為身行說是入出息,而且它是很粗的色法,所以不能因為說死心中它不滅而說死心不生其他細的色。 [192]而在那裡說: "因為在缺乏入胎等約束時沒有生色心的身行等起。"那也不適當。 因為正是那些入胎等適合成為這義的證明:雖然不等起粗的身行的心但確實等起其他細色。 [193]而在那裡也說: "而且'又死又有心等起轉起'不適當。"那也不是理由。 因為在死後數剎那的心生色轉起沒有任何相違。
Yañca tattha
Nāpi cuticittaṃ rūpaṃ samuṭṭhāpetīti pāḷi atthīti vuttaṃ. Tatthapi cuticittaṃ rūpaṃ nasamuṭṭhāpetītipi natthi, aññatra kāyasaṅkhārāti na na sakkā vattunti.
Evaṃ pana yuttaṃ siyā, yathā rūpadhammā ādito paṭisandhikāle ekacittakkhaṇamatte paccayaparittatāyavā attano dandhavutti tāyavā dubbalā honti, tathā pariyosānepi maraṇakāle parikkhīyamānapaccayatāyavā nirodhāsannatāyavā paridubbalāeva hontīti sakkā vattuṃ. Tasmā vatthussa ādiantanissitāni paṭisandhicuticittāni samadubbalānieva hontīti sakkā viññātunti.
Vibhāvaniyaṃ pana
Abhidhammatthavikāsaniyañca pāḷivirodhaṃ maññamāno kiñcimattampi avicāretvā ṭīkāsu vuttanayameva suṭṭhu vikāsayitvā gatoti.
Pathamabhavaṅgamupādāyāti pathama bhavaṅgacittassa uppādakkhaṇato paṭṭhāya. Jāyantamevāti uppādakkhaṇe uppādakkhaṇe uppajja mānameva, na tiṭṭhantaṃ. Naca bhijjamānanti attho. Kāraṇaṃ vuttameva. Tatthāti tasmiṃ pañcasattatividhe citte. Appanājavananti abhiññādvayavajjitaṃ chabbīsatividhaṃ appanājavanacittaṃ. Iriyāpathanti gamanavajjitaṃ tividhaṃpi iriyāpathaṃ.
[194] Vibhāvaniyaṃ pana
『『Gamanādī』』ti vuttaṃ. Taṃ na yujjati.
Na hi aṅgapaccaṅgānaṃ calanaphandanamattaṃpi viññattiyā vinā sijjhati. Kuto gamanaṃ. Naca yathāvuttaṃ appanājavanaṃ viññattiṃ samuṭṭhāpetuṃ sakkotīti. Pi saddena taṃ nakevalaṃ rūpasamuṭṭhāpakamattaṃti dasseti. Sannāmetīti sandhāreti ayamevavā pāṭho siyā, vakkhamānehi cittehi abhisaṅkhataṃ yathāpavattaṃ iriyāpathaṃ apatamānaṃ acalamānaṃ dhāreti upatthambhetīti attho. Upatthambhanañcettha yathāpavattassa iriyāpathassa rakkhanamattaṃ daṭṭhabbaṃ. Naukkhipitvā viya abhinīharaṇaṃ. Itarathā thambhanaviññattiyā pasaṅgo siyāti. Etthaca yathānisinnassavā ṭhitassavā bhavaṅga citte abbokiṇṇe pavattamāne aṅgāni osīdanti patanti. Na tathā imasmiṃ chabbīsatividhe jāgaraṇacitte vakkhamānesucadvattiṃsa vidhesu jāgaraṇacittesupavattamānesu. Tesu pana pavattamānesu aṅgāni upatthaddhāni honti. Na osīdanti na patanti. Pubbe yathā thapitāneva pavattantīti veditabbaṃ.
[195] Vibhāvaniyaṃ pana
『『Na eva metesu dvattiṃsavidhesu vakkhamānesu ca chabbīsati yā jāgaraṇacittesu pavattamānesū』』ti pāṭho.
Na evametesu chabbīsatiyā jāgaraṇacittesu vakkhamāne suca dvattiṃsa vidhesu pavattamānesūti pana pāṭho yutto. Voṭṭhabbananti manodvāre āvajjanamāha. Na hi pañcadvārikāni javana cittānipi viññattiṃ samuṭṭhāpenti. Iriyāpathupatthambhana mattaṃ vā pisaddena gahithaṃ sandhāya voṭṭhabbanādīni pañcadvārikānipi gahitāniti daṭṭhabbaṃ. Etthaca iriyāpathonāma gamanādinā tena tena avatthāvisesena pavattā rūpadhammāeva. Evaṃ santepi kiñcicittaṃ rūpa sāmaññameva janeti na tatoparaṃ. Kiñci aññacittassa vasena yathāpavattaṃ iriyāpathaṃ rakkhituṃeva sakkoti, na appavattaṃ iriyāpathaṃ pavattetuṃ. Kiñci viññattiṃ samuṭṭhāpetvā appavattañca iriyāpathaṃ pavattetuṃ sakkoti. Aññānica kāyika vācasika vikārāni janetuṃ sakkoti. Yānica cittāni uttarakiccaṃ janetuṃ sakkonti. Tāni heṭṭhimaheṭṭhimaṃ kiccaṃ janetuṃ sakkontiyevāti dassanatthaṃ ayaṃ vibhāgo katoti veditabbo.
我來將這段巴利文直譯成簡體中文: 而在那裡說:"也沒有'死心等起色'的經文。"在那裡也不能說"死心不等起色"和"除了身行"都沒有。 但這樣應當適當:如色法在開始結生時因為緣少或因為自己遲鈍轉起而在一心剎那中羸弱,如是在最後死時也因為緣耗盡或因為接近滅而極羸弱。所以可以了知依于所依的始終的結生死心都同樣羸弱。 但在《清凈疏》和《阿毗達摩義顯明》中以為違背經文,完全不思察就只是善加開顯註釋書中所說的方法而去。 "從第一有分起"即是從第一有分心的生時起。"只是生起"即是在生時生時只是生起,不是住立。也不是壞滅的意思。理由已說。"在那裡"即在那七十五種心中。"安止速行"即是除二神通的二十六種安止速行心。"威儀"即是除了行走的三種威儀。 [194]但在《清凈疏》中說:"行走等"。那不適當。 因為沒有表也不能成就肢節的動搖,何況行走。而且如所說的安止速行不能等起表。以"也"字顯示它不僅是生色。"使屈"即是支援,或者這才是讀法,意思是對被所說諸心所作的如轉起的威儀,使不倒不動而持、支援。這裡支援應當瞭解只是保護如轉起的威儀,不是如舉起那樣引導。否則將有支援表的過失。 這裡應當了知:如對已坐或已立者,當有分心不間斷轉起時肢節下沉、倒下。不如是在這二十六種覺醒心和將說的三十二種覺醒心轉起時。但在它們轉起時肢節被支援,不下沉不倒下。如前所立而轉起。 [195]但在《清凈疏》中讀作:"不如是在這三十二種和將說的二十六種覺醒心轉起時。" 但"不如是在這二十六種覺醒心和將說的三十二種轉起時"這個讀法適當。"確定"說的是意門轉向。因為五門速行心也不等起表。或者應當瞭解針對以"也"字所取的只是威儀支援而取五門的確定等。 這裡所謂威儀就是以行走等那個那個特殊狀態而轉起的色法。雖然如此,某心只生普通色不過此,某心只能保護依其他心而如轉起的威儀,不能使未轉起的威儀轉起,某心能等起表和能使未轉起的威儀轉起,能生其他身語變化。凡是諸心能生上作用,它們必定能生下下作用,應當了知為顯示這個意思而作這個分別。
[196] Yaṃ pana vibhāvaniyaṃ
『『Yaṃpana cittaṃ viññattijanakaṃ, taṃ ekaṃsato iriyāpathu patthambhakaṃ. Iriyā pathassa viññattiyā saha avinābhāvato』』ti vuttaṃ. Taṃ na yujjati.
Idha hi iriyāpathupatthambhanaṃnāma viññattirahitamevā dhippetaṃ, na viññattisahitaṃ. Itarathā appanājavanānaṃpi viññattijanakatā āpajjeyyāti. Somanassajavanāni terasāti hasituppādena saddhiṃ lobhamūlato mahā kusalato mahā kriyato ca cattāricattārīti terasa somanassajavanāni. Tesupana kusalā kusalato aṭṭhaputhujjanānaṃ. Diṭṭhivippayuttā kusalakusalato chasekkhānaṃ. Kriyato pañcakhīṇāsavānanti daṭṭhabbaṃ. Sabbaṃ kāyavacīmanokammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattanti vacanato vicāraṇakiccarahito hasituppādo sabbaññubuddhānaṃ nasambhavatīti evaṃ pavatto vādo aṭṭhakathāyaṃ paṭikkhittoyeva. Tasmiṃvāde hi sati itaresaṃpi ahetukacittānaṃ ñāṇavippayuttamahā kriyajavanānañca buddhānaṃ asambhavo āpajjati. Tasmā tesaṃ hasituppādacittena pavattassa sitakammassa pubbāparapavattānaṃ ñāṇānaṃ vasena ñāṇapubbaṅgamatā ñāṇānuparivattatā ca veditabbāti. Sītuṇhotusamaññātāti idaṃ sītaṃ idaṃ uṇhanti evaṃ sabba lokiyamahājanehi suṭṭhu paricchinditvā ñātā. Ṭhitippattāvāti attano ṭhitibhāvaṃ ṭhitikkhaṇaṃvā pattāeva. Na pana cittamiva jāyanta mattāti attho. Kāraṇaṃ vuttameva.
[197] Yaṃ pana vibhāvaniyaṃ
『『Pacchājātādipaccayupatthambhalābhena ṭhitikkhaṇeeva utuojānaṃ balavabhāvoti vuttaṃ tejodhātu ṭhitippattātiādi』』. Tattha pacchājātapaccayavacanaṃ heṭṭhā vicāritameva.
Apica, yadi utuno balavabhāvo rūpuppādanañca pacchājātapaccayāyattaṃ siyā. Evaṃ sati so paṭisandhicittassa ṭhitikkhaṇe rūpaṃ na samuṭṭhāpeyya, tadā pacchājātapaccayasseva abhāvato. Vakkhatica ṭhitikālamupādāya utusamuṭṭhānāti. Etthaca ṭhitikālanti paṭisandhicittassa ṭhītikālo vuttoti. Tasmā pacchājātapaccayavacanaṃ vicāretvā sampaṭicchitabbanti. Ojāsaṅkhāto āhāroti kammasamuṭṭhānādivasena catubbidho ajjhattasantāna gatoasitapītakhāyitasāyitavasena catubbidho, bahiddhasantā nagatoca ojāsaṅkhāto duvidhāhāro. Tadubhayāpica saṃsagga vasena laddhupatthambhā evarūpaṃ samuṭṭhāpentīti vuttaṃ ajjhoharaṇa kāleti. Etthaca bahiddhāsambhūtena utunā saha ajjhatta sambhūtānaṃ catusamuṭṭhānānaṃ utuojānaṃ viya bahiddhāsambhūtāya ojāyapi ajjhattaṃ rūpasamuṭṭhānaṃ sabbaaṭṭhakathāsu vuttaṃ.
Yathāha-majjhimaṭṭhakathāyaṃ
Kabaḷīkārāhāro tāva mukhe thapitamatto eva aṭṭharūpāni samuṭṭhāpeti. Dantavicuṇṇitaṃ pana ajjhoharīyamānaṃ ekekaṃ sitthaṃ aṭṭha aṭṭha rūpāni samuṭṭhāpetīti.
我來將這段巴利文直譯成簡體中文: [196]但在《清凈疏》中說:"而能生表的心必定是威儀支持者,因為威儀與表不可分離。"那不適當。 因為這裡所謂威儀支援只是指無表,不是有表。否則安止速行也將成為能生表。十三喜速行即是與笑生共,從貪根、大善、大唯作各四為十三喜速行。其中應當了知:善不善八種為凡夫的,離見善不善六種為有學的,唯作五種為漏盡者的。因為說"一切身語意業以智為前導、以智相隨",所以無思察作用的笑生不可能屬於一切知佛,如是流傳的說法在註釋書中已被否定。因為若接受那說法,其他無因心和離智大唯作速行也將成為佛陀不可能有。所以應當了知它們由笑生心轉起的微笑業依前後轉起的智而有以智為前導、以智相隨性。 "為冷熱時節所共知"即是"這是冷,這是熱"如是被一切世間大眾善加區別而知。"已達住立"即是已達到自己的住立性或住剎那。不像心只是生起的意思。理由已說。 [197]但在《清凈疏》中說:"'火界已達住立'等是因為得到後生等緣支援而在住剎那時節食素有力性。"其中後生緣的說法前已思察。 而且,如果時節的有力性和生色依賴後生緣,如是的話它在結生心的住剎那不會等起色,因為那時沒有後生緣。而且將說"從住時起有時節等起"。這裡"住時"說的是結生心的住時。所以後生緣的說法應當思察後接受。 "所謂食素的食"即是依業等起等方式四種,依所食、所飲、所咀嚼、所嘗方式四種,進入內相續和進入外相續兩種所謂食素的食。說"在吞嚥時"是因為那兩者由結合方式得到支援而等起色。這裡在一切註釋書中說外生的時節與內生的四等起的時節食素一樣,外生的食素也在內部等起色。 如在《中部注》中說:"段食一放在口中就等起八色。而被牙齒研碎吞嚥時每一口都等起八八色。"
Ācariyadhammapālattherena pana yadi bahiddhasambhūtā ojā rūpaṃ samuṭṭhāpeyya, evaṃ sati yathā bahiddhasambhūto utu ajjhattañca bahiddhāca rūpaṃ samuṭṭhāpeti. Tathā sā bahiddhāpi rūpaṃ samuṭṭhāpeyya. Na pana samuṭṭhāpeti. Tasmā sā ajjhattaṃ patvāpi rūpaṃ na samuṭṭhā petiyeva. Ekantena pana ajjhattaojāeva samuṭṭhāpeti. Sā pana tassā upatthambhanapaccayoeva hotīti adhippāyena mukhe thapitamattoeva. Na saṅkhādito. Tattakenapi abbhantarassa paccayo hotiyeva, kenāha aṭṭha aṭṭha rūpāni samuṭṭhāpetīti majjhimaṭīkāyaṃ vuttaṃ. Yasmā pana upādinnakā utu ojānāma suṭṭhu paṇītarūpā honti, tasmā bahiddhā ojāpi ajjhattaṃ patvā tena utunā suṭṭhu sediyamānā tāyaca ojāya suṭṭhu upatthambhīya mānā sarīre medasinehupacayavasena rūpaṃ samuṭṭhāpetiyevāti yuttaṃ. Ajjhoharaṇakāleti idañca suṭṭhu balavabhāvappatta kālaṃ sandhāya vuttaṃ. Visuddhimagge pana mātarā paribhuttāhāropi dārakassa sararaṃ pharitvā rūpaṃ samuṭṭhāpeti. Sarīre makkhitāhā ropi rūpaṃ samuṭṭhāpetīti vuttaṃ. Mukhe thapitamattoeva aṭṭharūpāni samuṭṭhāpetītica pubbe vuttanti. Ṭhāna pattovāti attano ṭhitikkhaṇaṃ pattoeva. Etthaca catūsu samuṭṭhānesu utueva mahanto mahāthāmo mahāvipphāroca hoti. So hi sakalassapi okāsalokassa bahiddhā saṅkhāralokassaca samuṭṭhā pako vināsako ca hoti. Sattalokassaca soeva mahanto ajjhattasambhārabhūto hoti. Itarāni pana tīṇi tassa parivāramattānieva sampajjantīti.
Hadaya indriya rūpāni kammajāneva, na cittajādini. Yadievaṃ vippasannāni kho te āvuso sāriputta indriyāni. Katarena tvaṃ etarahi vihārena viharasīti kasmā vuttanti. Indriyasambhārānaṃ vaṇṇānaṃ samāpatti cittasamuṭṭhitānaṃ visadavippasannatāvasena upacari tattāti. Tathā hi ekābaddhapavattāni catujarūpāni ekasmiṃ vippasanne sabbāni vippasannāneva honti. Milāteca milātānevāti. Utucittāhārā pana tesaṃ navannaṃ upatthambhanapaccayā hontīti veditabbaṃ. Ettha ca uppalapadumāni viya kammajarūpāni daṭṭhabbāni. Tesaṃ bījaṃ viya kammaṃ. Kaddamodakāni viya utuāhārādīni. Viññatti dvayaṃ cittajameva. Tathā hi taṃ cittasahabhū cittānuparivattidhammesu bhagavatā niddiṭṭhanti. Saddocittotujoti kasmā vuttaṃ. Nanunidhikaṇḍasutte suvaṇṇatā susaratā susaṇṭhānaṃ surūpatātiādinā tādisena kammavisesena saddasampattināma vuttāti. Saccaṃ, kammavisesena pana yathā suvisado sumadhuro saddo pavattati, tathā ṭhānakaraṇagatānaṃ upādinnakasarīrānaṃ susaṇṭhitatā vāta semhādīhi apalibuddhatāca hoti. Tasmā tammūlikāsaddasampatti kammaphalesu pakkhipitvā susaratāti vuttā. Na ekantena saddassa kammajanitattāti veditabbā.
我來將這段巴利文直譯成簡體中文: 但阿阇黎法護長老說:如果外生食素能等起色,如是的話如外生時節在內外等起色,如是它也應在外等起色。但它不等起。所以它即使到達內部也確實不等起色。但一定只有內食素等起。而它只是那個的支援緣,以這個意趣在《中部注》中說"一放在口中",不是從咀嚼起。即使那麼少也確實成為內部的緣,所以說"等起八八色"。 但因為所謂執受的時節食素是很殊勝的色,所以外食素到達內部時被那時節很好地煮熟,被那食素很好地支援,依身體脂肪潤澤積聚方式確實等起色是適當的。"在吞嚥時"這也是針對達到很有力時說的。但在《清凈道論》中說:"母親所食的食物也遍滿孩子的身體而等起色。塗抹在身體上的食物也等起色。"前面說"一放在口中就等起八色"。 "已達處所"即是已達到自己的住剎那。這裡在四等起中只有時節是大、大力、大廣。因為它是一切空間世界和外行世界的等起者和壞滅者。對有情世界它也是大內資具。但其他三隻成為它的隨從。 心、根色只是業生,不是心生等。如果這樣,為什麼說:"友舍利弗,你的諸根很清凈。你現在住于哪種住?"因為依能力資具的色由定心等起而有清凈明凈性。如是相續結合的四生色在一個清凈時一切都清凈,在萎時一切都萎。但應當了知時節、心、食是那九個的支援緣。 這裡應當視業生色如蓮花,業如它們的種子,時節食等如泥水。表二隻是心生。如是它被世尊說在心俱有心隨轉法中。為什麼說"聲是心時節生"?在《寶藏經》中不是以"金色性、妙聲性、妙形性、妙色性"等說這樣的業特勝名為聲圓滿嗎?是的,但由業特勝使如是清凈甜美的聲音轉起,如是發聲處所的執受身體善住立而不被風痰等障礙。所以以它為根本的聲圓滿被放入業果中而說"妙聲性"。應當了知不是聲一定由業生。
Lahutādittayaṃ utucittāhārehi sambhotīti kasmā vuttaṃ. Nanu appābādhasaṃvattanikā esā māṇava paṭipadā, yadidaṃ avihiṃsāti vuttaṃ. Appābādha paccayasamuṭṭhitañca etaṃ rūpattayaṃ. Tathā hi dandhattādi kara dhātukkhota paṭipakkhapaccaya samuṭṭhānatā etassa vuttāti. Vuccate, kammajarūpānināma udake pakkhittāni satapākatelāni viya pakatiyāva kammānurūpaṃ lahu mudu kammañña bhūtāni honti. Tasmā tesaṃ visuṃ lahutādi vikāronāma natthi. Yato tesaṃ ekasmiṃbhave ekāaddhā paccuppannatāva labbhatīti. Evañca katvā yamakesupi tesaṃ kālabhedo paṭisandhivutiparicchinnena addhā paccuppanneneva gahitoti. Yasmā pana cittaṃnāma nānānīvaraṇabhedavasenavā sukha dukkha pīti passaddhi saddhā paññādi vasenavā nānā khaṇesu nānā avatthā yuttaṃ hoti. Tathā utuāhārāca sappāyā sappāyabhedavasena. Tasmā tehi tīhi samuṭṭhita rūpānieva nānākhaṇesu garukalahukādi vasena nānāvikārayuttāni honti. Yato tesaṃ santati samaya vasena kālabhedo labbhati. Evañca katvā yamakesupi akammajānaṃ pavattikāle khaṇasantativasenapi kālabhedo gahitoti. Nanu kammavipākajā ābādhāti vuttaṃ. Satica kamma samuṭṭhāne ābādharūpe tatovuṭṭhānabhūto kammajo lahutādi guṇopi visuṃ labbhamāno siyāti. Na. Yesañhi vasena imasmiṃ sarīre kammavipākajānāma ābādhā uppajjanti. Tāni upapīḷakupa ghātakakammānipi gatikālapayoga vipattiyo labhamānāni eva sarīraṭṭhakā pathavādayo vātapittādayoca utusamuṭṭhānā dhātuyo khobhetvā nānābādhe uppādenti. Utusamuṭṭhānāsu pana khubbhitāsu itarāni tadanugatikāni eva honti. Teneva hi sītenapi ruppati, uṇhenapi ruppati, jigacchāyapi ruppati, vipāsāyapi ruppatītiādinā utupadhānova rūpadhammānaṃ ruppanapaccayo vuttoti. Tasmā kevalaṃ kammasamuṭṭhāno ābādhonāma natthi. Yato yathāvutto kammajo lahutādiguṇonāma visuṃ labbhamāno siyāti.
Yasmā pana avihiṃsā kammanibbattā sattā tesaṃ upapīḷakādīnaṃ kammānaṃ suvidūratāyaceva sarīrakoṭṭhāsānaṃ ghanasiniddhasaṇṭhitiyā dukkhobhaniyatāyaca nibbattabhave nirābādhā honti. Tasmā tadatthaṃ sandhāya appābādhasaṃvattanikā esā māṇavapaṭipadā. Yadidaṃ avihiṃsāti vuttaṃ, na pana appābādhanimittassa lahutādittayassa kammasamuṭṭhānatāya. Evañca katvā rūpakaṇḍena kammassakaṭattārūpesu eva etaṃ rūpattayaṃ niddiṭṭhanti daṭṭhabbaṃ. Rūpakalāpānāma ekasmiṃ paramāṇusmiṃpi bahuvidhā hutvā pavattanti. Tasmā catujarūpa kalāpesu ghanabhāvena pavattamānesu kalāpantarabhūtā ākāsadhātupi dissamānāeva hotīti katvā catujesu tassā gahaṇaṃ kataṃ. Kāmaṃ sabbānipi anipphannarūpāni kenaci paccayena anipphāditāni honti. Tesu pana na tathā lakkhaṇarūpāni. Yathā itarāni cittādi paccaya visesena dissamāna visesāni hontīti vuttaṃ lakkhaṇarūpāni na kutoci jāyantīti. Jāyamānādi rūpānanti jāyamāna jiyyamāna miyyamānānaṃ rūpakalāpānaṃ. Sabhāvattāti jātijarāmaraṇasaṅkhātalakkhaṇasabhāvamattattā. Etthaca rūpakaṇḍe utusamuṭṭhānanti ca āhārasamuṭṭhānanti ca vuttaṃ natthi. Paṭṭhāne eva vuttaṃ.
我來將這段巴利文完整翻譯成簡體中文: 為什麼說輕快等三法是由氣候、心識、食物所生?這樣說是否有誤?因為經中說:"婆羅門子,這種不傷害的修行方法能導致少病"。而且這三種色法是由少病的因緣而生。如同所說,它們是由對治遲鈍等性質的界擾亂的相反因緣所生。 對此解釋如下:業生色法就如同投入水中的經過百次煎熬的油,本性上自然隨順於業而成為輕快、柔軟、適業的界。因此它們沒有單獨的輕快等變化。所以在一期生命中,它們只能在單一的現在時獲得。基於此理解,在《雙論》中它們的時間差異也僅以結生、住、變壞所限定的現在時來把握。 而名為心識的,由於各種障礙的差異,或由樂、苦、喜、輕安、信、慧等的差異,在不同剎那呈現不同狀態。同樣地,氣候和食物也因適宜與否而有差異。因此由這三者所生的色法在不同剎那中會有沉重、輕快等不同變化。所以它們依相續和時節而有時間差別。基於此理解,在《雙論》中非業生色法在轉起時也依剎那和相續而有時間差別。 有人說:"不是說有業異熟所生的病苦嗎?"若有業所生的病苦色法,則由此所生的業生輕快等功德也應該能單獨獲得。不然。因為在這個身體中所謂的業異熟所生病苦生起,是那些壓迫性和破壞性的業,在得到趣處、時節、加行的違逆時,擾亂了身體中的地等八法和風、膽等氣候所生的界,而產生各種病苦。當氣候所生的界受到擾亂時,其他的界也隨之而動。所以說:"為寒所惱,為熱所惱,為饑所惱,為渴所惱"等,以氣候為主的是色法受損的因緣。因此沒有單純由業所生的病苦。所以如前所說的業生輕快等功德不能單獨獲得。 因為不傷害業所生的眾生,由於遠離那些壓迫等業,以及身體部分形成堅固潤澤難以擾動的狀態,所以在所生的生命中無病。因此針對這個意義說:"婆羅門子,這種不傷害的修行方法能導致少病。"而不是因為能生少病之因的輕快等三法是業所生。基於此理解,應當理解這三種色法在《色品》中只在業與業生色中被說明。 色聚即使在一個極微中也以多種方式轉起。因此當四生色聚以密集方式轉起時,作為色聚之間的虛空界也是可見的,所以在四生色中包括了虛空界。雖然一切非完成色都是由某些因緣所生,但在其中,相色不像其他(非完成色)那樣因心等因緣的差異而顯現差異,所以說相色不從任何處生起。"生起等色"是指正在生起、正在衰老、正在死亡的色聚。"以自性"是指僅具有生、老、死等相的自性。在這裡,《色品》中沒有說"氣候所生"和"食物所生",這是在《發趣論》中說的。
Ettha siyā, jaratā aniccatā pāḷiyameva na kutoci samuṭṭhānāti vuttā. Tasmā idhapi tāsaṃ nakutoci samuṭṭhānesu gahaṇaṃ yuttaṃ. Upacayasantatiyo pana pāḷiyaṃpi kutoci samuṭṭhānesu vuttā. Aṭṭhakathāyaṃpi tāhi saddhiṃ visati kammajarūpāni sattarasa cittajarūpāni cuddasa utujarūpāni terasa āhāraja rūpāni vuttāni. Tasmā idha tāsaṃ nakutocisamuṭṭhānatā navattabbāti. Vuccate, rūpajanakānaṃ jananabyāpāronāma attanā janitarūpānaṃ uppādakkhaṇe eva pharati. Na-tato paraṃ, tasmā tasmiṃ khaṇe labbhamānā upacayasantatiyoyeva kutoci jātapariyāyaṃ arahanti, na jaratā aniccatāyoti katvā pāḷiyaṃ aṭṭhakathā yaṃca tāsaṃeva kutoci samuṭṭhānesu gahaṇaṃ kataṃ. Apica, pubbe ajātā dhammā paccaye sati jāyanti. Asati na jāyantīti atthi. Jātā pana dhammā paccaye sati jiyyanti, miyyanti. Asati najiyyanti namiyyantīti natthi, tasmā purimānaṃ dvinnaṃ pavatti ekantena paccayāyattā hoti. Pacchimānaṃ dvinnaṃ pavatti pana ekantena paccaya nirapekkhā hotīti iminā pariyāyena tāsaṃ tesu gahaṇaṃ agahaṇañca veditabbaṃ. Yaṃ pana suttapadesu jarāmaraṇaṃ bhikkhave saṅkhataṃ paṭicca samuppannanti vuttaṃ. Taṃ jātiyā satieva tadubhayaṃ paññāyati. Asati na paññāyatīti iminā pariyāyena vuttanti veditabbaṃ. Idha pana pubbe vuttanayena itara anipphannarūpāni viya cattāripi etāni cittādipaccayavisesena dissamānavisesāni na hontīti catunnaṃpi na kutoci jātatā vuttā. Evaṃsantepi sārataraṃ pāḷinayaṃ atidhāvanto viya hotīti upacayasanta tīnaṃ kutoci samuṭṭhānesu saṅgahoeva seyyoti. [Rūpasamuṭṭhānanayo]
provided by EasyChat
- Eko eva jāti saṅkhāto uppādo etesanti ekuppādā. Ekoeva aniccatāsaṅkhāto nirodho etesanti ekanirodhā. Ekasaddo cettha saṅkhāne pavatto. Tasmā tena yāni rūpāni ekāyaeva jātiyā jāyanti. Ekāya eva aniccatāya nirujjhanti. Tesaṃ piṇḍi idha rūpakalāponāmāti dasseti. Ye pana kalāpagata rūpagaṇanāya ekasmiṃ kalāpepi anekāni jātiādīni kappenti, tesaṃ mūlaṭīkāya nasameti. Yuttica natthi. Vuttañhi tattha ekekakalāpa pariyāpannānaṃ rūpānaṃ saheva uppādādipavattito ekekakalāpassa uppādādayo ekekāva hontīti yathā ekekassa kalāpassa jīvitindriyaṃ kalāpā nupālakaṃ upādāya rūpanti vuccati. Evaṃ kalāpuppādādi sabhāvā jātiādayo upādāyarūpānicceva vuccanti. Evaṃ vikārapariccheda rūpānica yojetabbānīti. Yadica yo āyatanānaṃ ācayo. So rūpassa upacayotica yo rūpassa upacayo. Sārūpassa santatītica vuttattā tāni jātiādīni lakkhaṇarūpāni visuṃvisuṃ rūpānaṃeva, nakalāpassāti vucceyyuṃ. Catunnaṃ mahābhūtānaṃ upādāya pasādo rūpīnaṃ dhammānaṃ āyūtiādinā vuttattā cakkhādi jīvitādīnipi ekasmiṃ kalāpe anekānieva āpajjeyyuṃ. Tasmā tathā kappanaṃ akatvā ekasmiṃ kalāpe aññāni upādārūpāni viya lakkhaṇarūpānipi ekekānievāti niṭṭhaṃ gantabbanti.
Eko samāno mahābhūtasaṅkhāto nissayo etesanti ekanissayā. Ettha pana samānatthe ekasaddo yutto. Catunnaṃ bhūtānaṃ nissayatāsambhavato. Yānicaekuppādatādīhitīhilakkhaṇehi yuttāni. Tāni ekantena sahavuttīni nāma hontīti vuttaṃ sahavuttinoti. Dasaparimāṇāniassātidasakaṃ. Dasannaṃ samūho vā dasakaṃ. Cakkhunā upalakkhitaṃ dasakanti cakkhudasakaṃ. Cakkhupadhānaṃvā dasakaṃ cakkhudasakaṃ. Esanayo sesesupi. Yasmā pana cittajo saddo viññattivikārena vinā napavattati. Viññattivikāroca tena saddena vinā napavattati. Tasmā cittajaṃ saddanavakaṃvā vacīviññattinavakaṃvā nasambhavatīti adhippāyena vacīviññatti sadde hi ca sahavacīviññatti dasakanti vuttaṃ. Ettha pana viññatti vikāro saddena vinā napavattatīti idaṃ tāva yujjati. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ. Idaṃ taṃrūpaṃ vacīviññattīti hi vuttaṃ. Viññattivikārarahitaṃ pana cittajaṃ saddanavakaṃ. Aṭṭhakathāsu āgatameva. Yathāha-paṭiccasamuppāda niddesesu paṭisandhikkhaṇato uddhaṃ pavattaututoceva cittatoca saddanavakanti.
Mahāaṭṭhakathā nayena viññatti rahito vitakka vipphāra saddonāma asota viññeyyo cittajo saddo labbhati. So pana saṅgahakārena paṭisiddho. Yathāha-paṭṭhānepi cittasamuṭṭhānaṃ saddāyatanaṃ sotaviññāṇassa ārammaṇapaccayena paccayoti āvataṃ. Tasmā vinā viññattighaṭṭanāya uppajjamāno asota viññeyyo vitakkavipphārasaddonāma natthīti. Visuddhimagge assāsa passāse cittajaṃ saddanavakaṃ vuttaṃ. Yathāha-cittaje assāsa passāsa koṭṭhāsepi ojaṭṭhamakañceva saddocāti navāti, saddanavakeca āgate saddalahutādi dvādasakaṃpi āgatameva hoti. Tasmā suddhaṭṭhakaṃ, saddanavakaṃ, kāyaviññatti nākaṃ, vacīviññatti dasakaṃ, lahutādekā dasakaṃ, saddalahutādidvādasakaṃ, kāyaviññatti lahutādi dvādasakaṃ, vacīviññattisaddalahutādi te rasakanti aṭṭhacittajakalāpā paccetabbāti. Saccasaṅkhepe pana sadda lahutādi dvādasakaṃ visuṃ agahetvā cittaja kalāpā satteva vuttā.
我將為您完整翻譯這段巴利文: 159. 因為它們有同一個稱為"生起"的生,所以稱為"同生"。因為它們有同一個稱為"無常"的滅,所以稱為"同滅"。這裡的"一"字是用於表示集合。因此,由此表明那些色法以同一個生而生,以同一個無常而滅,它們的集合在此稱為色聚。有些人在計算色聚中的色法時,認為即使在一個色聚中也有多個生等[特相],這與根本復注不相符,也沒有合理性。因為在那裡說:"由於屬於每一色聚的諸色法同時生起等,每一色聚的生起等只有一個,就像每一色聚的命根被稱為色聚維持的所造色一樣。如此,色聚的生起等性質的生等被稱為所造色。變化和限定色也應如此理解。"如果說"諸處的積集即是色法的積集",以及"色法的積集即是色法的相續",那麼這些生等表徵色法應該是分別屬於各個色法的,而不是屬於色聚的。又因為說"依四大種而有凈色,諸色法的壽命"等,則眼等和命根等在一個色聚中也會變成多個。因此,不應作如此安立,應該確定在一個色聚中,表徵色法如同其他所造色一樣,都是各一個。 因為它們有同一個稱為"大種"的所依,所以稱為"同所依"。這裡的"一"字適合表示"相同"之義,因為四大種都具有能作所依的特性。凡是具有同生等三種特相的,必定是俱生法,所以說是"俱生"。具有十種度量的稱為"十法",或者說是十法的集合稱為"十法"。以眼為特徵的十法稱為"眼十法",或以眼為主的十法稱為"眼十法"。其他的也以此類推。又因為心生聲音離不開表色變化,表色變化也離不開那個聲音,所以心生聲九法或語表九法是不可能的,基於這個意思說"語表聲十法"。這裡,表色變化離不開聲音這一點是合理的,因為說:"由此語言而有表示、令知、被令知的狀態,這色法即是語表。"但是,不具表色變化的心生聲九法在註釋書中是存在的。如說:"在緣起分別中說,結生剎那之後,由時節和心產生聲九法。" 根據大註釋書的觀點,有一種不含表色、由尋的擴充套件所生的、非耳識所知的心生聲音。但這被《攝阿毗達摩義論》否定了。如說:"在發趣論中也說:'心所生的聲處是耳識的所緣緣'。因此,沒有不依表色撞擊而生起的、非耳識所知的尋的擴充套件聲。"在《清凈道論》中提到呼吸中的心生聲九法。如說:"在心生出入息部分也有八法聚和聲,共九法。"當提到聲九法時,聲輕快性等十二法也包含在內。因此,應當承認有八種心生色聚:純八法、聲九法、身表九法、語表十法、輕快性等十一法、聲輕快性等十二法、身表輕快性等十二法、語表聲輕快性等十三法。但在《諦要略》中,沒有單獨列出聲輕快性等十二法,只說有七種心生色聚。
Ṭīkāsu panassa porāṇaṭīkāyaṃ
Mahāṭṭhakathānayena viññattirahite asota viññeyye vitakka vipphārasadde saddanavakaṃ dassetvā puna vādantaraṃ dassentena. Apica, mahājanasannipātassa dūrato apaññāyamānakkharapadabyañjanattho cittasamuṭṭhānanighosasaddo aviññattiko evāti vadanti. Tathā migapakkhīnaṃca aññamaññaṃ bhāsaṃ ajānantānaṃ andhadamiḷādinaṃ aviññattiko cittasamuṭṭhānasaddo atthīti vuttaṃ.
Tattha viññattirahito asotaviññeyyo vitakkavipphāra saddo aṭṭhasāliniyaṃ paṭikkhitto. Mahājanasannipātassa citta samuṭṭhāna nighosasaddopi āsanne ṭhitānaṃ paññāyamānakkharapada byañjanattho saviññattikoeva hoti. Itarathā sabbepi citta jasaddā dūratare ṭhitānaṃ apaññāyamāna padabyañjanāeva hontīti sabbepi viññattirahitā siyunti. Naca migapakkhiādīnaṃ cittajo saddo viññattirahito hoti. Samānajātiyānaṃ paresaṃ adhippāyattha viññāpanatoti.
Pacchima ṭīkāyaṃ panassa
Saddanavakaṃ panettha accharā saṅghāta pāṇippahārādi sadda sahitaṃ aṭṭhakamevāti vuttaṃ. Taṃpi na yuttaṃ.
Tādiso hi saddo cittapaccayo utusamuṭṭhānoeva. Tasmā visuddhimagge vuttanayena assāsapassāsevā avacīghosesu kadāci cittasahitesu ukkāsita khipita vamita chaḍḍitasaddādīsu pivā etaṃ saddanavakaṃ veditabbanti. Utujakalāpesu pacchimā dvepi kasmā bahiddhā nalabbhanti. Nanu bahiddhāpi rūpānaṃ lahu garu mudu thaddha kammaññatā dissantīti. Saccaṃ, tā pana bhūtānaṃ omattādhimatta vasena honti, na pana lahutādittayavasenāti daṭṭhabbaṃ. Kasmā pana ākāsadhātuca lakkhaṇarūpānica rūpakalāpesu nagahitānīti vuttaṃ kalāpānantiādi. Ākāsadhātukalāpānaṃ pariccheda mattattā kassaci rūpakalāpassa aṅgabhūtā avayavabhūtā na hoti, lakkhaṇarūpānica sabbesaṃpi kalāpānaṃ uppādādi lakkhaṇa mattattā vikārarūpāni viya kalāpānaṃ bhedakarāni aṅgabhūtāni kalāpavisesapaññāpanassa kāraṇabhūtāni na honti. Tasmā tāni tesu nagahitānīti dasseti. Etena ekuppādātiādinā pubbe vuttaniyamo nipphannarūpānaññeva, na anipphannarūpānaṃ. Tesaṃ pana kalāpa bheda karaṇa meva kalāpaṅganti ca dīpeti. Evañca katvā ekanirodhaṅgarahitassapi viññattidvayassa kalāpabheda karattāeva tesu gahaṇaṃ suṭṭhu upapannaṃ hotīti veditabbanti. [Kalāpayojanā]
我來為您翻譯這段巴利文: 在諸復注中,在古復注里: 根據大註釋書的觀點,先說明不含表色、非耳識所知的尋的擴充套件聲中的聲九法,然後顯示另一種觀點說:"而且,大眾集會時從遠處聽不清楚字句含義的心生噪聲是無表的。同樣地,相互不解對方語言的野獸、鳥類以及盲人、達米羅人等所發的無表心生聲音是存在的。" 其中,不含表色、非耳識所知的尋的擴充套件聲在《殊勝義注》中被否定。大眾集會時的心生噪聲,對於站在近處的人來說字句含義是可以理解的,所以是有表的。否則,所有的心生聲音對於站在較遠處的人來說都會是聽不清楚字句的,那麼一切聲音都將成為無表的了。而且野獸、鳥類等的心生聲音也不是無表的,因為它們能向同類傳達意圖的含義。 在後期復注中則說: 這裡的聲九法只是與彈指、手掌相擊等聲音相應的八法。這也不妥當。 因為這樣的聲音是以心為緣的時節所生的。因此,應當依據《清凈道論》所說的方式,理解這聲九法是在出入息或非語音中有時與心相應的咳嗽聲、打噴嚏聲、嘔吐聲、吐痰聲等。在時節生色聚中,為何最後兩種在外界中不存在?難道在外界的色法中不是也能見到輕、重、軟、硬、適業性嗎?確實如此,但那些是由於界的程度不同而有,而不是由於輕快性等三法而有,應當如此理解。為何虛空界和表徵色法不被包含在色聚中呢?因此說"諸色聚"等。虛空界由於只是色聚的界限,不能成為任何色聚的成分或部分;表徵色法由於只是一切色聚的生等相,如同變化色法一樣,不是構成色聚差別的成分,不是顯示色聚特殊性的原因。所以它們不被包含在色聚中。由此表明,前面所說"同生"等規則只適用於完成色,而不適用于非完成色。而且也顯示它們只是造成色聚差別的因素,而不是色聚的成分。這樣理解的話,雖然兩種表色不具有同滅這一特相,但由於它們能造成色聚的差別,所以被包含在其中是完全合理的。【色聚相應】
160.Yathārahanti sabhāvakā bhāvakānaṃ paripuṇṇāpari puṇṇindriyānañca arahānurūpato. Anūnānīti paripuṇṇāni. Nañhi idaṃ nāmarūpaṃ kāmaloke pavattiyaṃ na labbhatīti atthīti.
[198] Vibhāvaniyaṃ pana
『『Yathārahanti sabhāvakaparipuṇṇāyatanānaṃ anurūpato』』ti vuttaṃ, taṃ na sundaraṃ.
Na hi anūnānīti idaṃ puggalavasena visesanaṃ hotīti. Saṃsedajānañcevaopapātikānañcāti ettha mahāsīhanādasutte-
Catasso kho imā sāriputta yoniyo. Katamā catasso, aṇḍajā yoni jalābujā yoni saṃsedajāyoni opapātikā yonīti. Ye kho te sāriputta sattā aṇḍakosaṃ abhinibbhijja abhinibbhijja jāyanti, ayaṃ vuccati sāriputta aṇḍajā yoni. Ye kho te sāriputta sattā vatthikosaṃ abhinibbhijja abhinibbhijja jāyanti. Ayaṃ vuccati sāriputta jalābujā yoni. Ye kho tesāri puttasattāpūtimacchevā jāyanti. Pūtikuṇapevā pūtikummāsevā candanikāyavā oḷigallevā jāyanti, ayaṃ vuccati sāriputta saṃsedajā yoni. Devā nerakā ekacce ca manussā ekacceca vinipātikā ayaṃ vuccati sāriputta opapātikā yonīti vuttaṃ.
Aṭṭhakathāyañca aṇḍe jātā aṇḍajā. Jalābumhi jātā jalābujā. Saṃsede jātā saṃsedajā. Vinā etehi kāraṇehi uppattitvā viya nibbattā abhinibbattāti opapātikā. Abhinibbhijja jāyantīti bhinditvā nikkhamanavasena jāyanti. Pūti kuṇapetiādīhi aniṭṭhaṭṭhānāneva dassitāni. Iṭṭhesu sappi telamadhuphāṇitādīsu sattā jāyantievāti vuttaṃ. Etthaca purimesu dvīsu pāḷinayena aṇḍaṃ vuccati aṇḍakoso. Jalābuvuccati vatthikoso, tato jātā vijātā nikkhantāti aṇḍajā jalābujātica vuccantīti veditabbā. Tattha jaraṃ jīraṇaṃ bhedaṃ yāti upetīti jalābūti saddanītiyaṃ vuttaṃ. Jalaṃ vuccati kalalaṃ. Taṃ āvunāti paṭicchādeti avativā rakkhatīti jalābu, gabbhapaliveṭhanāsayo. Saṃsīdanti etthāti saṃsedo. Pūtimacchā diko sappitelādiko padumagabbhaveḷugabbharukkhasusirapupphaphalādi koca allakilinnapadeso. Upapattikkhaṇeeva paripuṇṇaaṅgapaccaṅgattā tato tato uppatitvā viya jāyantīti opapātikā.
Vibhāvaniyaṃ pana
Aṇḍajādayopi aṇḍakosādimhi okkamantā uppatantā eva nāma hontīti tesaṃpi opapātikattapasaṅgaṃ maññamāno upapāto nesaṃ atthīti opapātikāti vatvā ukkaṃsagati paricchedavasena cettha visiṭṭhaopapāto gahito. Yathā abhirūpassa kaññā dātabbāti vadati.
我來為您翻譯這段巴利文: 160. "隨其所應"是指依照本性具足者和根門具足不具足者的適當性。"無缺"是指圓滿。因為這名色在欲界轉起時是必定存在的。 [198] 然而在《明顯》中: 說"隨其所應"是指依照本性具足處的適當性。這不妥當。 因為"無缺"這個詞不是依人而作的限定。關於"濕生和化生",在《大獅子吼經》中說: "舍利弗,有四種生。哪四種?卵生、胎生、濕生、化生。舍利弗,那些破卵殼而出生的眾生,這稱為卵生。舍利弗,那些破胎膜而出生的眾生,這稱為胎生。舍利弗,那些在腐魚中出生,或在腐尸中出生,或在腐爛粥中出生,或在污水坑中出生,或在污水溝中出生的眾生,這稱為濕生。諸天、地獄眾生、某些人類和某些墮處眾生,這稱為化生。" 在註釋書中說:生於卵中的為卵生,生於胎膜中的為胎生,生於濕氣中的為濕生,不依這些因緣而似乎飛來般出生的稱為化生。"破而出生"是指以破裂出來的方式出生。"腐尸"等只是顯示不可意之處,眾生也會生於可意的酥油、油、蜜、糖漿等處。這裡應知,在前兩種中,依經文,卵殼稱為"卵",胎膜稱為"胎",從其中生、產、出來的稱為卵生、胎生。其中,在《聲明論》中說:"趨向、達到衰老、破壞,故稱為胎"。"胎"是指羊水,它覆蓋或保護,故稱為胎,即胎衣。"濕氣"是指眾生所依止之處,如腐魚等、酥油等、蓮蕾、竹筍、樹洞、花果等潮濕之處。由於在生起的剎那即具足諸根肢節,似從各處飛來而生,故稱為化生。 然而在《明顯》中: 認為卵生等在進入卵殼等時也可說是飛來,因此也會有它們成為化生的過失,所以說"有飛來故為化生",並說這裡是就最殊勝的趣向和限定而取特殊的化生,如說"應將少女嫁給英俊者"。
Ukkaṭṭhavasenāti paripuṇṇāyatanabhāvasaṅkhātena ukkaṃsatāvena, tattha opapātikā aṅgapaccaṅgehi saha sabbaso paripuṇṇena attabhāvena jāyanti. Puna tesaṃ vaḍḍhanakiccaṃ natthi. Saṃsedajānaṃ pana āyatanāni eva paripuṇṇāni honti. Aṅgapaccaṅgāni pana puna vaḍḍhitvāeva paripuṇṇāni jātānīti veditabbaṃ. Omakavasenāti avakaṃsavasena. Cakkhusotaghānabhāvasekānikadācipi na labbhanti jātibadhira jaccaghānakānaṃ abhāvakānañca sambhavatoti appoyo. Tattha tāni sabbānipi sugati duggati jātiyānaṃ ahetukasaṃsedajānaṃ kadāci nalabbhanti. Sugatiyaṃ pana opapātikabhāvonāma seṭṭho attabhāva paṭilābhoti nayena kenaci omakena kammena labbhati. Tasmā sugatijāti yānaṃ opapātikānaṃ aparipuṇṇindriyatānāma natthi aññatra abhāvakehi ādikappikehiti. Duggatijātiyānaṃpi pana tesaṃ kadāci cakkhu sota bhāva vekallatāeva vattabbā. Na ghānavekallatā. Kāmadhātuyaṃ pana aghānako opapātiko natthīti hi aṭṭha kathāyaṃ vuttaṃ. Jivhāvekallatānāma sabbesaṃpi natthi yevāti veditabbaṃ. Tathā hi dhammahadayavibhaṅge –
Kāmadhātuyā upapattikkhaṇe kassaci ekādasā yatanāni pātubhavanti. Kassaci dasa. Kassaciaparāni dasa. Kassaci nava. Kassaci sattāyatanāni pātubhavantīti vuttaṃ.
Tattha kāmadhātuyanti kāmaloke. Upapattikkhaṇeti paṭisandhicittassa uppādakkhaṇe. Kassaci ekādasā yatanānītiādisu catūsu vākyesu saṃsedajopapātikā vuttā. Kassaci sattāyatanānīti ettha pana gabbhaseyyakova vutto. Tattha yasmā sattāyatanaṃ nāma paṭisandhikkhaṇe na labbhati. Pavatti kāleyeva labbhati. Tasmā ekādasayatanānīti vuttaṃ. Kassaci dasāti cakkhuvekallavasena. Kassaci aparāni dasāti sota vekallavasena. Kassaci navāti cakkhusota dvaya vekalla vasena vuttaṃ. Yadica aghānako opapātikonāma siyā. Tadā suddhajaccaghānakena saddhiṃ tayo dasakavārā vuttā siyuṃ. Tathā jaccandhaghānaka jaccabadhiraghānakehi saddhiṃ tayo navakavārā ekoca aṭṭhakavāro vutto siyā tiṇṇaṃ vipannānaṃ vasena. Tathā avuttattā pana natthi aghānako opapāti koti viññāyatīti. Tasmiṃ pana vibhaṅge indriyavāre napuṃsakānaṃ opapātikānanti avuttattā thapetvā ādikappike abhāvakopi opapātiko natthiyevāti. Pāḷiyaṃ avuttaṃpi pana saṃsedajānaṃ vuttapakāraṃ cakkhādivekallaṃ aṭṭhakathāvasena veditabbaṃ. Yathāha-sattati ukkaṃsatova rūpāni saṃsedajopapāta yonīsu. Athavā, avakaṃsato tiṃsāti. Tattha tiṃsāti jivhākāya vatthu dasakānaṃ vasena tiṃsarūpānīti ca vuttaṃ. Idañhi vacanaṃ saṃsedajānaṃ vasena vuttanti mahāṭīkāyaṃ vuttaṃ. Ācariyā nandattherena pana yamake ghānajivhānaṃ aññamaññaṃ avinābhāva vuttitā vuttāti jivhā vekallatā viya ghānavekallatāpi natthīti icchitaṃ. Indriya yamake pana –
Yassavā pana itthindriyaṃ uppajjati, tassa ghānindriyaṃ uppajjatīti. Aghānakānaṃ itthīnaṃ upapajjantīnaṃ tāsaṃ itthindriyaṃ uppajjati, noca tāsaṅghānindriyaṃ uppajjatītica. Yassavā pana purisindriyaṃ uppajjati, tassa ghānindriyaṃ uppajjatīti. Aghānakānaṃ purisānaṃ upapajjantānaṃ tesaṃ purisindriyaṃ uppajjati, noca tesaṃ ghānindriyaṃ uppajjatītica vuttaṃ.
Tasmā aṭṭhakathāyaṃ vuttanayena ghānavekallatāpi atthīti yuttaṃ.
我來為您 譯這段巴利文: "就殊勝而言"是指以具足諸處的殊勝性而言,其中化生眾生生時即具足一切肢節,之後不需要再成長。但濕生眾生只是諸處具足,而肢節則需要再生長才能完全,應當如此理解。"就低劣而言"是指就下等而言。眼、耳、鼻有時完全不具足,因為存在天生聾子、天生無鼻者和無性者。其中,這些(諸根)對於善趣、惡趣生的無因濕生者有時都不具足。但在善趣中,化生是最殊勝的身體獲得,因此不會由某種低劣的業而得到。所以,除了無性的最初劫人外,善趣生的化生者不會有根不具足的情況。對於惡趣生者,有時也只能說有眼根、耳根的缺陷,而不會有鼻根的缺陷。因為在註釋書中說:"在欲界中沒有無鼻的化生者。"應當知道所有眾生都不會有舌根的缺陷。因此在《法心分別》中說: "在欲界結生時,有些具有十一處,有些具有十處,有些具有另外十處,有些具有九處,有些具有七處。" 其中"在欲界"是指欲界中,"結生時"是指結生心生起的剎那。在"有些具有十一處"等四句中說的是濕生和化生,而在"有些具有七處"中只說到胎生。其中因為七處在結生時是不存在的,只在生存期間才有,所以說有十一處。"有些具有十處"是就缺少眼根而說,"有些具有另外十處"是就缺少耳根而說,"有些具有九處"是就缺少眼根和耳根二者而說。如果有無鼻的化生者,那麼應該和天生無鼻者一起說三個十處的情況,同樣地,應該和天生盲無鼻者、天生聾無鼻者一起說三個九處的情況和一個八處的情況,就三種缺陷而言。由於沒有如此說,所以可知沒有無鼻的化生者。又因為在那分別的根品中沒有說"中性的化生者",所以除了最初劫人外,也沒有無性的化生者。雖然在聖典中沒有說到,但濕生者上述所說的眼等缺陷應依註釋書而知。如說:"最多有七十種色法在濕生和化生中,或者最少有三十種。"其中說"三十種"是指舌、身、所依十法的三十種色法。這段話是就濕生者而說,在大復注中如是說。然而阿阇黎難陀長老認為,因為在《雙論》中說鼻和舌是相互不離的,所以如同沒有舌根缺陷一樣,也沒有鼻根缺陷。但在《根雙論》中說: "對於正在結生的女人,若女根生起,其鼻根也生起嗎?對於無鼻而結生的女人,其女根生起,但鼻根不生起。對於正在結生的男人,若男根生起,其鼻根也生起嗎?對於無鼻而結生的男人,其男根生起,但鼻根不生起。" 因此,按照註釋書所說的方式,認為也有鼻根缺陷是合理的。
Vibhāvaniyaṃ pana
Apare pana yamake ghānajivhānaṃ sahacāritā vuttāti ajivhassa asambhavato aghānakassapi abhāvameva vaṇṇenti. Tatthāpi yathā cakkhusotāni rūpabhave ghāna jivhāhi vinā pavattanti. Na evaṃ ghānajivhā aññamaññaṃ vinā pavattanti. Dvinnaṃpi rūpabhave anuppajjanatoti evaṃ visuṃ visuṃ kāmabhave apavatti vasena tesaṃ sahacāritā vuttāti na na sakkā vattunti vuttaṃ. Taṃ yuttaṃ.
Okāsavāre hi ekantasahacāritā vuttamattena puggalesu ekantasahacāritā na sakkā vattunti. Gabbhe mātukucchimhi sentīti gabbhaseyyakā. Rūpādīsu khandhesu sañjanti laggantīti sattā. Yathāha-rūpe kho rādha yo chando, yo rāgo, yā nandi, yā taṇhā, tatra satto, tatra visatto, tena sattoti vuccatītiādi. Gabbhaseyyāca te sattācāti samāso. Aṇḍajāceva jalābujāca. Tīṇidasakāni pātu bhavanti. Yāni kalalanti vuccanti. Bhāvadasakaṃ kadāci nalabbhati napuṃsakassāti adhippāyo. Evañcakatvā dhammahadayavibhaṅge gabbhaseyyakānaṃ sattānaṃ ahetukānaṃ napuṃsakānaṃ upapattikkhaṇe cattārindriyāni pātubhavanti kāyindriyaṃ manindriyaṃ jīvitindriyaṃ upekkhindriyanti vuttaṃ. Tatoparanti gabbhaseyyakānaṃ paṭisandhikkhaṇato paraṃ. Pavattikāleti ekadasame sattāhe. Tathā hi kathāvatthuaṭṭhakathāyaṃ sesāni cattāri sattasattati rattimhi jāyantīti vuttaṃ. Tattha sesānīti kāyāyatana manāyatanato avasesāni cattāri cakkhusotaghānajivhā yatanāni. Sattasattatirattimhīti ekādasamasattāhassa pariyosānarattimhi. Ayañca attho yamakaṭīkāya dīpetabbo. Vuttañhi tattha –
Gabbhaseyyakassa pacchimabhavikassa upapajjantassa ekadasa masattāhā orato ṭhitassa rūpāyatanaṃ nuppajjissati, noca cakkhāyatanaṃ nuppajjissatīti.
Yaṃ pana yassavā pana yattha rūpāyatanaṃ uppajjittha, tassa tattha ghānāyatanaṃ uppajjatīti. Kāmāvacarā cavantānaṃ aghānakānaṃ kāmāvacaraṃ upapajjantānaṃ rūpāvacarānaṃ tesaṃ tattha rūpāyatanaṃ uppajjittha. Noca tesaṃ tattha ghānāyatanaṃ uppajjatīti ettha aghānakānaṃ kāmāvacaraṃ upapajjantānanti vuttaṃ.
Taṃ ye ekādasamasattāhā orato kālaṅkarissanti. Tesaṃ ghānāyatanānibbattakakammena gahitapaṭisandhikānaṃ vasena vuttantica vuttaṃ. Etthaca cakkhughānesu vuttesu sotajivhā avuttāpi atthato siddhāeva hontīti.
[199] Yaṃ pana vibhāvaniyaṃ
『『Pavattikāleti sattame sattāheti』』 vuttaṃ. Taṃ na gahetabbaṃ.
Aṭṭhakathā virodhato īdisesu ca ṭhānesu aṭṭhakathā pamāṇatoti.
[200] Yañca tattha
『『Ṭīkākāramatena ekādasame sattāhe vāti』』 vuttaṃ. Tampi na sundaraṃ.
Nahi aṭṭhakathāyaṃ niddiṭṭhato vutto vinicchayo ṭīkākāra matonāma sakkā vattunti.
[201] Yañca tattha
『『Kamenāti cakkhudasakapātubhāvato sattāhātikkamena sotadasakaṃ. Tato sattāhātikkamena ghāna dasakaṃ. Tato sattāhā tikkamena jivhādasakanti evaṃ anukkamenāti vuttaṃ』』. Taṃpi na daṭṭhabba.
Yathāvutta aṭṭhakathāvirodhattā eva.
[202] Yaṃpi tattha
『『Aṭṭhakathāyaṃpi hi ayamattho dassito vā』』ti vuttaṃ. Taṃpi na yuttaṃ.
我來為您翻譯這段巴利文: 然而在《明顯》中說: 其他人則說,因為在《雙論》中說鼻和舌是共存的,由於無舌者不可能存在,所以無鼻者也不存在。對此說:"在那裡,如同眼耳在色界中可以離開鼻舌而存在,而鼻舌卻不能相互分離而存在,這是因為二者在色界中都不生起。這樣,說它們共存是就它們在欲界中不能分別存在而言,因此不能說不合理。"這是合理的。 因為在處品中,僅僅說到絕對共存,並不能說在個體中也是絕對共存。"胎生"是指住在母胎中的。"有情"是指執著、粘著於色等諸蘊。如說:"羅陀,對色的慾望、貪染、喜愛、渴愛,於此執著,於此粘著,因此稱為有情"等。"胎生有情"是複合詞。卵生和胎生時有三個十法顯現,這些稱為羯羅藍。有時不得到性十法,這是指無性者。這樣的話,在《法心分別》中說:"對於胎生的無因無性者,在結生時四根顯現:身根、意根、命根和舍根。""其後"是指胎生者結生之後。"在生存期"是指第十一個七日。因為在《論事注》中說:"其餘四處在七十七夜中生起。"其中"其餘"是指除了身處和意處之外剩餘的四處:眼、耳、鼻、舌處。"七十七夜"是指第十一個七日的最後一夜。這個意思應當在《雙論復注》中說明。因為在那裡說: "對於最後有的胎生者,在結生時未滿十一個七日者,色處將不生起,但眼處將生起。" 又說:"或者對於那些在某處色處已生起者,其鼻處也生起嗎?對於從欲界死而無鼻地投生欲界者,以及投生色界者,他們在那裡色處已生起,但鼻處不生起。"在這裡說"無鼻地投生欲界者"。 這是就那些將在十一個七日之前死亡,以能產生鼻處的業而取得結生的人而說。這裡,當說到眼和鼻時,雖然沒說到耳和舌,但實際上也已成立。 [199] 然而在《明顯》中說: "在生存期,即在第七個七日",這不應採納。 因為與註釋書相違,在這樣的地方應以註釋書為準。 [200] 又在那裡說: "依復注作者的意見,或在第十一個七日",這也不妥當。 因為不能說註釋書中已明確說明的決定是復注作者的意見。 [201] 又在那裡說: "'依次'是指:從眼十法顯現后經過七日而有耳十法,再經過七日而有鼻十法,再經過七日而有舌十法,如此依次",這也不應採信。 因為與前述註釋書相違。 [202] 又在那裡說: "在註釋書中也顯示了這個意思",這也不合理。
Na hi sānāma aṭṭhakathā atthi. Yattha īdiso uppattikkamo dassito siyā. Nanu paṭiccasamuppādaṭṭhakathāsu gabbhaleyyakavasenavā purimaṃbhavacakkaṃ vuttaṃ. Anupubbapavattidīpanatoti vuttanti ce.Na. Tañhi viññāṇādīnaṃ pañcannaṃ aṅgānaṃ paccayapaccayuppannabhāvapavattikkamena pāḷiyaṃ āgataṃ pañcapadaṃ sandhāya vuttanti. Āyatananiddesaṭṭhakathāsu pana so paṭikkhittoyeva. Naca aṭṭhakathāsu paṭikkhitto uppattikkamo therena idha kamenāti iminā pāṭhena dassitoti sakkā vattunti. Tasmā kamenāti idhapi desanakkamenāti attho. Desitānīti sambandhoca veditabbo.
Saccasaṅkhepa ṭīkāyaṃ pana
Sākhāvatthaṃ atikkamma pacchā sattame sattāhe cakkhu sotaghānajivhādasakāca uppajjanti. Ṭīkākāropana ekādasame sattāheti āhāti vuttaṃ. Taṃpi nayujjati yevāti.
Ettha ca kalalādīnaṃ uppattikkamo saṃyuttake vutto. Yathāha –
Pathamaṃ kalalaṃ hoti, kalalā hoti abbudaṃ;
Abbudā jāyate pesi, pesiyā nibbattate ghano;
Ghanā pasākhā jāyanti, kesā lomā nakhāpicāti.
Aṭṭhakathāyañca vuttaṃ. Tattha pathamanti pathamena paṭisandhiviññāṇena tissoti vā phussotivā nāmaṃ natthi. Athakho tīhi jātiuṇṇaṃsūhi katasuttagge saṇṭhitatelabindupamāṇaṃ kalalaṃ hoti. Yaṃ sandhāya vuttaṃ –
Tilatelassa yathā bindu, sappimaṇḍo anāvilo;
Evaṃ vaṇṇapaṭibhāgaṃ, kalalaṃ saṃpavuccatīti.
Kalalā hoti abbudanti tasmā kalalā sattāhaccayena maṃsadhovanaudakavaṇṇaṃ abbudaṃnāma hoti, kalalanti nāmaṃ anta radhāyati. Vuttaṃpi cetaṃ –
Sattāhaṃ kalalaṃ hoti, paripakkasamūhakaṃ;
Vivattamānaṃ tabbhāvaṃ, abbudaṃnāma jāyatīti.
Abbudā jāyate pesīti tasmāpi abbudā sattāhaccayena vilīna tipusadisā pesināma sañjāyati. Sā maricaphāṇitena dīpetabbā. Gāmadārakā hi supakkāni maricāni gahetvā sāṭakantare bhaṇḍikaṃ katvā pīḷetvā maṇḍaṃ ādāya kapāle pakkhipitvā ātape thapenti. Taṃ sukkhamānaṃ sukkhamānaṃ sabbabhāgehi muccati. Evarūpā pesi hoti. Abbudanti nāmaṃ antaradhāyati. Vuttaṃpi cetaṃ –
Sattāhaṃ abbudaṃ hoti, paripakkasamūhakaṃ;
Vivattamānaṃ tabbhāvaṃ, pesināma pajāyatīti.
Pesiyā nibbattate ghanoti tato pesito sattāhacca yena kukkuṭaṇḍasaṇṭhāno ghanonāma maṃsapesi piṇḍo nibbattati. Pesītināmaṃ antaradhāyati. Vuttaṃpi cetaṃ –
Sattāhaṃ pesi bhavati, paripakkaṃ samūhakaṃ;
Vivattamānaṃ tabbhāvaṃ, ghanotināma jāyatīti;
Yathā kukkuṭiyā aṇḍaṃ, samantaṃ parimaṇḍalaṃ;
Evaṃ ghanassa saṇṭhānaṃ, nibbattaṃ kammapaccayātica.
我來為您翻譯這段巴利文: 因為確實沒有這樣的註釋書,在其中顯示這樣的生起次第。難道不是在緣起註釋書中依胎生者或前世輪迴而說,是爲了顯示次第生起嗎?不是的。因為那是就經中所說的識等五支的因緣和緣生法的生起次第而說的五分。但在處分別註釋書中那種[說法]是被否定的。而且不能說註釋書中被否定的生起次第,長老在此以"依次"這個詞顯示出來。因此這裡"依次"的意思也是依教說次第。應當理解與"所說"相連。 然而在《諦要略復注》中說: "超過枝節位后,在第七個七日生起眼、耳、鼻、舌十法。但復注作者說在第十一個七日。"這也完全不合理。 這裡,羯羅藍等的生起次第在《相應部》中說。如說: "最初成為羯羅藍,從羯羅藍成為頞部曇; 從頞部曇生閉尸,從閉尸產生為堅; 從堅生出諸枝節,以及發毛與指甲。" 在註釋書中說:其中"最初"是指最初的結生識,沒有"提沙"或"富沙"等名字。而是如三根細毛端上的油滴大小的羯羅藍。關於這個說: "如芝麻油之滴,清凈酥油精, 如是色相似,稱為羯羅藍。" "從羯羅藍成為頞部曇"是指從那羯羅藍經過七日後,成為如洗肉水顏色的名為頞部曇,羯羅藍的名字消失。這也說: "七日為羯羅藍,圓熟聚集已, 轉變成彼性,生為頞部曇。" "從頞部曇生閉尸"是指從那頞部曇經過七日後,產生如融化的錫似的名為閉尸。這可以用胡椒糖漿來說明。村童們取成熟的胡椒,用布包裹擠壓取汁,放在碗中置於陽光下。那[汁]在乾燥時從各處脫離。閉尸就是這樣的形態。頞部曇的名字消失。這也說: "七日為頞部曇,圓熟聚集已, 轉變成彼性,生為名閉尸。" "從閉尸產生為堅"是指從那閉尸經過七日後,產生如雞蛋形狀名為堅的肉團。閉尸的名字消失。這也說: "七日為閉尸,圓熟聚集已, 轉變成彼性,生為名為堅"; "如雞所生蛋,周遍圓滿形, 如是堅形狀,依業緣而生。"
Ghanā pasākhā jāyantīti pañcame sattāhe dvinnaṃ hatthapādānaṃ sīsassaca atthāya pañcapīḷakā jāyanti. Yaṃ sandhāyetaṃ vuttaṃpañcame kho bhikkhave sattāhe pañcapīḷakā jāyanti. Saṇṭhanti kamma toti. Kesā lomā nakhāpicāti dvācattālīsame sattāhe etāni jāyantīti. Ettha ca chaṭṭhasattāhādayo chasattāhā pasādanissayānaṃ aṅgapaccaṅgānaṃ anukkamena vaḍḍhitvā pariṇatakālā honti. Cakkhādīni pana ekādasama sattāhassa pariyo sānadivase ekato jāyantīti niṭṭhamettha gantabbaṃ. Yaṃ panettha tilatelassa yathābindūtiādinā kalalassa vaṇṇasaṇṭhānaṃ vuttaṃ. Taṃ thokaṃ vaḍḍhitaṃ sandhāya vuttaṃ. Na paṭisandhikkhaṇe pavattamānaṃ. Na hi tadā tādisaṃ pakaticakkhunā diṭṭhaṃ vaṇṇajātaṃvā saṇṭhānaṃvā tassa paññāyeyyāti. Anumānato pana evaṃ veditabbaṃ. Ekāya ūkāya sattamo bhāgo likkhānāma. Likkhāya chattiṃsatimo bhāgo rathareṇunāma. Rathareṇussa chattiṃsatimo. Tajjārī nāma. Tajjāriyā chattiṃsatimo aṇunāma. Aṇussa chattiṃsatimo bhāgo paramāṇunāma. So pana ākāsakoṭṭhāsiko maṃsacakkhussa āpātaṃ nāgacchati. Dibbacakkhusseva āgacchatīti aṭṭhakathāyaṃ vuttaṃ. Tesaṃ chattiṃsa parimāno aṇu pana titticchidda tālacchiddehi paviṭṭhasūriyarasmīsu vaṭṭivaṭṭi hutvā paribbhamanto paññāyatīti vuttaṃ. Sakalaṃ pana kalāpattayaparimāṇamattabhūtaṃ paṭisandhikkhaṇe paramāṇutopi parittakameva siyā. So hi santānānubandhavasena pavattattā khaṇe khaṇe upacitarūpakalāpasamūhoeva hotīti heṭṭhima koṭiyā ekūnapaññāsakalāpaparimāṇoeva siyā. Tato parittake sati santāna ghaṭanasseva asambhavatoti. Yaṃ pana mahāṭīkāyaṃ te pana kalāpā paramāṇuparimāṇā hontīti vuttaṃ. Taṃ dhātūnaṃ cuṇṇamanasikārānurūpamattavasena vuttanti gahetabbaṃ. Dutīyacittanti pathama bhavaṅgacittaṃ. Ṭhitikālanti paṭisandhi cittassa ṭhitikālaṃ. Ojāpharaṇamupādāyāti gabbhaseyyakānaṃ tāva abbudabhāva pesibhāva ghanabhāvādi pattakāle mātuyā āmāsayagatāya ajjhohaṭāhāra sinehabhūtāya ojāya jalābumūlā nusārena vatthusmiṃ pharaṇakālaṃ upādāya, yathāha –
Yañcassa bhuñjati mātā, annaṃ pānañca bhojanaṃ;
Tena so tattha yāpeti, mātukucchigato tiroti.
我來為您 譯這段巴利文: "從堅生出諸枝節"是指在第五個七日,爲了兩手、兩足和頭而生出五個隆起。關於這個說:"諸比丘,在第五個七日生出五個隆起。依業而形成。""以及發毛與指甲"是指在第四十二個七日這些生出。這裡,從第六個七日開始的六個七日是凈色所依的肢節逐漸增長成熟的時期。而眼等在第十一個七日的最後一天同時生起,這裡應當如此確定。這裡所說的"如芝麻油之滴"等描述羯羅藍的顏色形狀,是就稍微增長后而說的,不是就結生剎那的狀態而說。因為在那時,以普通眼睛看不到那樣的顏色種類或形狀。但可以通過推理而知。一虱子的七分之一稱為"里卡",里卡的三十六分之一稱為"車塵",車塵的三十六分之一稱為"塔加利",塔加利的三十六分之一稱為"阿努",阿努的三十六分之一稱為"極微"。這是空間的部分,肉眼無法看見,只有天眼才能看見,在註釋書中如是說。說三十六個[極微]大小的阿努,在從鳥洞、棕櫚葉孔透過的陽光中,可以看到它們旋轉盤旋。在結生剎那,整個[身體]是三個色聚的量,比極微還要小。因為它依相續而轉起,每一剎那都是積累的色聚的集合,以最低限度來說,應該是四十九色聚的量。如果比這更小,相續的連線就不可能發生。雖然在大復注中說:"那些色聚是極微量的",這應理解為是就界的微塵作意的適當程度而說的。"第二心"是指第一有分心。"住位"是指結生心的住位。"從攝取食素開始"是指對於胎生者,當達到頞部曇狀態、閉尸狀態、堅狀態等時,從母親胃中所消化的食物中的滋養素,通過胎膜的根部遍佈于處所的時候開始。如說: "其母所食用,飲食與飲料, 依此得存活,住于母胎者。"
Aṭṭhakathāyañca tena so tattha yāpetīti tassa hi nātito uṭṭhito nāḷo mātuudara paṭalena ekābaddho hoti. So uppaladaṇḍako viya chiddo. Tena āhāraraso saṃsaritvā āhārasamuṭṭhānarūpaṃ samuṭṭhāpeti. Evaṃ so dasamāse yāpeti. Mātukucchigato tiroti mātuyā tiro kucchigato. Mātukucchiyā abbhantaragatoti atthoti vuttaṃ. Tattha pana nābhināḷassa uṭṭhitakālaṃ sandhāya nātito uṭṭhito nāḷoti vuttanti gahetabbaṃ. Na hi abbudādikāle tassa nātināḷonāma uṭṭhito siyāti. Saṃsedajopapātikānaṃ pana yaṃkiñci laddhaṃvā attano kheḷaṃvā ajjhoharaṇakāle ojāpharaṇaṃ upādāya. Tena vuttaṃ ojāpharaṇamupādāyaāhārasamuṭṭhānāti . Cuticittopari sattarasamacittassāti cuticittato upari pubbakāle sattarasamassa bhavaṅgacittassa. Kammajarūpāni na uppajjanti tesaṃ tato paṭṭhāya anuppannattāyeva tato satta rasamaṃ cuticittaṃnāma hoti. No aññathāti. Puretaranti tassa sattarasamassa cittassa uppādakkhaṇaṃeva sandhāya vuttaṃ. Tatoparanti cuticittato parasmiṃ soḷasacittakkhaṇaparimāṇe khaṇe. Cittajāhārajarūpañcāti cittajarūpasantānaṃ āhāraja rūpasantānañca vocchijjati anupādinnakasantāne tesaṃ uppattiyā asambhavato. Yamettha vattabbaṃ taṃ rūpasamuṭṭhāne vuttameva. Bhāvadasakaṃnāma kāmarāganidānakammasamuṭṭhānaṃ hotīti tabbirāga bhāvanākammanibbatte rūpaloke tassa alābho vutto. Āhārajakalāpānica na labbhanti ajjhohaṭā hārā bhāvato, tatoyevaca sarīragatassa ajjhattāhārassapi rūpasamuṭṭhānā bhāvato. Ācariyānandatthero pana tattha labbhamāna rūpakalāpesupi gandharasānaṃ ojāyaca abhāvaṃ vaṇṇeti. Rūpadhātuyā upapattikkhaṇe pañcāyatanāni pātubhavanti cakkhāyatanaṃ rūpāyatanaṃ, sotā yatanaṃ, manā yatanaṃ, dhammāyatananti ca, pañcadhātuyo pātubhavanti cakkhudhātu, rūpadhātu, sotadhātu, manoviññāṇa dhātu, dhammadhātūtica, tayo āhārā pātubhavanti phassāhāro, manosañcetanā hāro, viññāṇā hāroti ca vibhaṅgevuttattā. Etthaca pāḷiyaṃ rūpaloke phoṭṭhabbe paṭikkhittepi kiccantarasabbhāvā mahābhūtānaṃ tattha paṭilābho avārito eva hoti. Gandhādīnaṃ pana kiccantarameva natthi. Yena te dhammamattabhāvepi tiṭṭheyyaṃ tasmā tesaṃ avacanaṃ tattha abhāvameva dīpetīti ācariyassa adhippāyo. Tathā pana bhūtacatukkaṃ tattha atthiyeva, yathāha-asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtātiādi. Phoṭṭhabbāyatanaṃ pana phoṭṭhabba dhātuca tattha paṭikkhittā. Tasmā sabbesaṃ sabhāvadhammānaṃ dhammabhāve samānepi yena kiccavisesena gandho raso phoṭṭhabbaṃ kabaḷīkārāhārotica vuccati. Tassa natthitāya tesaṃ tena nāme na tattha anupalabbhamānataṃ sandhāya vibhaṅge kathāvatthumhi yamake sūti sabbattha tesaṃ tattha paṭikkhepo. Mahābhūtānaṃ pana nisanda dhammamattabhāvena vijjamānānaṃ tesaṃ dhammāyatanadhammadhātūsu anupavesoti yutto siyāti vadanti. Tīṇidasakāni jīvitanavakañcāti ettha ācariyānanda matiyā cakkhusattakaṃ sotasattakaṃ vatthusattakanti evaṃ tīṇi sattakāni jīvitachakkañcāti vattabbaṃ. Abhiricchatīti alabbhamāne pathamaṃ vajjite tattha labbhamānatāvasena avasissati. Atirekaṃvā hotīti attho. Etthaca rūpaloke viya kāmaloke jīvitanavakaṃ kasmā visuṃ na vuttanti.
我來為您翻譯這段巴利文: 在註釋書中說:"依此得存活"是指他的臍帶從臍部升起與母親的腹膜相連。它像蓮莖一樣是中空的。食物的精華通過它流動而生起食所生色。如此他度過十個月。"住于母胎者"是指住在母親的胎內,意思是處在母親腹中內部。這裡應理解說"從臍部升起的臍帶"是就臍帶生起的時候而說的。因為在頞部曇等階段不會有所謂的臍帶從臍部生起。對於濕生和化生者,則是從攝取任何所得或自己的唾液時食素的遍佈開始。因此說"從攝取食素開始是食所生"。 "在死心之上第十七心"是指在死心之上前面的第十七個有分心。業生色不再生起,因為從那時起不再生起,所以那稱為第十七死心,不是其他。"更早"是就那第十七心的生起剎那而說。"其後"是指在死心之後的十六心剎那量的時間。"心生和食生色"是指心生色相續和食生色相續斷絕,因為在非執取相續中它們不可能生起。這裡應說的在色生起中已說過。 "性十法"是欲貪因緣的業所生的,所以說在離彼貪的修行業所生的色界中得不到它。食生色聚也得不到,因為沒有所吞嚥的食物,也因此身內的食物也不能生起色法。但阿阇黎難陀長老解釋說在那裡可得的色聚中也沒有香、味和食素。 因為在《分別論》中說:"在色界結生時五處顯現:眼處、色處、耳處、意處、法處",和"五界顯現:眼界、色界、耳界、意識界、法界",以及"三食顯現:觸食、意思食、識食"。這裡雖然經典否定色界有觸處,但由於大種有其他作用,所以不妨礙它們在那裡獲得。但香等沒有其他作用,即使作為法的本質也不能存在,因此不說它們表示在那裡完全不存在,這是阿阇黎的意思。但四大種在那裡是存在的,如說:"無想有情依一大種而有三大種"等。但觸處和觸界在那裡是被否定的。因此,雖然一切自性法都同樣是法,但由於特殊作用而稱為香、味、觸、段食,因為沒有這些作用,所以在《分別論》、《論事》、《雙論》等處處否定它們在那裡得到這些名稱。他們說,大種作為等流法的本質而存在,它們包含在法處、法界中是合理的。 "三個十法和命九法",這裡依阿阇黎難陀的意見應說"眼七法、耳七法、所依七法"這樣三個七法和命六法。"超過"是指在所不得的首先排除后,依在那裡所得而餘下,或是有剩餘的意思。這裡,為什麼不像在色界那樣在欲界中分別說命九法?;
Rūpaloke pana āhārupatthambhakassa aññassaca sakalasarīrabyāpino anupālaka jīvitassa abhāvā etadeva tadubhayaṭṭhāne ṭhatvā sakalasarīraṃ anupāletīti pākaṭaṃ tattha jīvitanavakanti visuṃ vuttaṃ. Kāmaloke pana aññāni upatthambhakā nupālakāni bahūni pākaṭānica honti. Tasmā jīvitanavakaṃ apākaṭanti katvā visuṃ na vuttaṃ siyā. Kāmalokepi pana etaṃ asitādipācakaggivasena tassevaca udayabhūtassa sakalasarī rānupālakassa usmāsaṅkhātassa kāyaggino vasena pākaṭameva. Yaṃ sandhāya –
Āyu usmāca viññāṇaṃ, yadā kāyaṃ jahantimaṃ;
Apaviddho tadā seti, niratthaṃva kaliṅgaranti vuttaṃ.
Tattha āyūti tesu dvīsu aggīsu patiṭṭhitaṃ jīvitameva vuccati. Usmāti te dve aggayo vuccanti. Yesu tikkhamandavasena visama bhūtesu kāye nānābādhā uppajjanti. Yathāha-bahvābādho hoti bahvātaṅko. Visamavepākiniyā gahaṇiyā samannā gato hoti atiuṇhāyaatisītalāyāti. Samabhūtesu pana sattā nirābādhā honti. Yathāha-appābādho hoti. Appātaṅko. Samavepākiniyāgahaṇiyā samannāgatohoti. Nātisītāya naccuṇhāya majjhimāya padhānakkhamāyāti. Keci pana asitādipācakaggismiṃ eva etaṃmaññanti. Therenacanāmarūpaparicchedejīvitanavakaṃ nāma, rūpaloke visuṃ siyāti vuttaṃ.
Visuddhimagge pana sesesu catusamuṭṭhānesu aṭṭhasu jīvitanava kañceva tīṇi ojaṭṭhamakāni cāti tettiṃsa tettiṃsa rūpāni pākaṭāni hontīti vuttaṃ. Tattha aṭṭhasūti pācakaggiassāsa passāsavajjitesu tīsu tejokoṭṭhāsesu pañcasu vāyo koṭṭhāsesūti aṭṭhasu. Iti kāmalokepi sakalasarīrabyāpīsu tejovāyo koṭṭhāsesu labbhamānattā etaṃ sakala sarīreeva daṭṭhabbanti. Ettha siyā, kasmā panettha kāmaloke viya rūpaloke rūpakalāpānaṃ nirodhakkamo na vuttoti. Visesābhāvato, rūpalokepi hi maraṇakāle pana cuticitto pari sattarasamacittassa ṭhitikāla mupādāya kammajarūpāni nuppajjantītiādiko nirodhakkamo kāmalokasadisoyeva. Kevalaṃ panettha āhārajarūpa nirodhonāma natthi, tathā kaḷevara nikkhepoca. Tasmā tatthapi cuticittato paraṃ soḷasacittakkhaṇa parimāṇe ekasmiṃ khaṇe cittajarūpasantānaṃ vocchijjati. Tato paraṃ utusamuṭṭhānarūpaparaṃparā ekadviti accharākālamattaṃpi pavattitvā vocchijjatīti yuttaṃ. Naca ettakamattena kālena pavattamānāyapi rūpasantatiyā matakaḷevaraṃnāma sakkā laddhuṃ. Passantānaṃ ekakkhaṇena viya sarīrassa antaradhānassa paññāyanatoti. Yathāca rūpaloke, tathā kāmalokepi upapattidevānaṃ aññesañca opapātikānanti. Tesañhi sarīrāni paṭisandhikkhaṇeyeva sabbaso paripuṇṇena kammajakāyena nibbattattā kammajarūpehi ghanapūritāni sallahukabharāni ca honti. Itararūpāni kammajarūpesu patiṭṭhāya pavattanti. Tasmā tesaṃ cutikāle kammajarūpesu niruddhesu tāni tinna patiṭṭhāni hutvā ciraṃ santānaṃ ghaṭṭetuṃ nasakkonti. Thokaṃ pavattitvā sabbaso nirujjhanti. Sarīranikkheponāma tesaṃ natthīti daṭṭhabbaṃ.
[203] Yaṃ pana vibhāvaniyaṃ
『『Maraṇakāle pana brahmānaṃ sarīranikkhepābhāvato sabbesaṃpi tisamuṭṭhānāni dvisamuṭṭhānānica saheva nirujjhantī』』ti vuttaṃ. Taṃ na sundaraṃ.
我來為您 譯這段巴利文: 但在色界中,由於沒有食所支援的和其他遍及全身的維持生命的[力量],所以這[命九法]就在那兩者的位置上而存在,維持整個身體,因此明顯地在那裡稱為命九法而別說。但在欲界中,有許多其他支援維持的[力量]且明顯,所以命九法不明顯,因此可能不別說。但在欲界中,這也是明顯的,通過所食等的消化之火,以及由此而生起的遍及全身維持的稱為溫煦的身火。關於這個說: "壽、暖及識三,當舍此身時; 棄置即躺臥,如無用木塊。" 其中"壽"是指安立在那兩種火中的生命。"暖"是指那兩種火。當它們以強弱[不平衡]而變異時,身體中生起各種疾病。如說:"多病多患,具有消化不調的胃,或太熱或太冷。"但當[諸界]平衡時,眾生無病。如說:"少病少患,具有消化調和的胃,不太冷不太熱,適中堪能精進。"有些人認為這只是指所食等的消化之火。長老在《名色差別論》中說:"所謂命九法,在色界中應別說。" 但在《清凈道論》中說:"在其餘四種生起中的八處,有命九法和三個八法食素,共三十三色法是明顯的。"其中"八處"是指除了消化之火、入息出息的三種火界部分和五種風界部分的八處。如是在欲界中也是因為在遍及全身的火界和風界部分中可得,所以這應在整個身體中看到。這裡可能有問題:為什麼這裡不像欲界那樣說色界中色聚的滅盡次第?因為沒有差別,在色界中死亡時也和欲界相似,從死心之上第十七心的住位開始業生色不再生起等的滅盡次第。只是這裡沒有所謂的食生色的滅盡,同樣也沒有屍體的遺棄。因此在那裡也是在死心之後十六心剎那量的一個剎那中心生色相續斷續。此後,溫度所生色的相續,經過一兩個彈指頃就斷續,這是合理的。而且僅僅這麼短的時間內執行的色相續,不可能得到所謂的死屍,因為對看到的人來說,身體似乎在一剎那間消失。 如同色界,欲界中的化生天神和其他化生者也是如此。因為他們的身體在結生剎那即以完全圓滿的業生身體出生,所以被業生色充滿而輕盈。其他色法依業生色而轉起。因此在他們死時,當業生色滅盡時,那些[其他色法]失去所依而不能長時維持相續。轉起片刻后完全滅盡。應知他們沒有所謂的屍體遺棄。 [203] 然而在《明顯》中說: "在死亡時,因為梵天沒有屍體遺棄,所以一切三生和二生[色法]同時滅盡。"這不妥當。
Evañhi sati sabbesaṃ rūpabrahmānaṃ maraṇāsannacittāni rūpaṃ nasamuṭṭhāpentīti āpajjati. Na hi maraṇāsanna citta samuṭṭhitāni rūpāni kammajarūpehi saheva nirujjhantīti sakkā vattunti. Yathācatāni kammajarūpanirodhato thokaṃ pavattitvā nirujjhanti. Tathā utujarūpānipi cittajarūpanirodhato thokaṃ pavattitvā nirujjhantīti na na sakkā viññātuṃ. Naca tāvattakena kālena tesu pavatta mānesupi sarīranikkheponāma sakkā bhavitunti. Brahmānaṃ pana thina middhādīnaṃ nīvaraṇajātiyānaṃ atthitāya tadanurūpaṃ cittajarūpānaṃ tadanugatikānañca utujarūpānaṃ lahukagarukatādivikāro na na sambhavatīti lahutādittayaṃpi gahetvā vuttaṃ tevīsarūpesūti. Ghānādittayabhāvadvayavajjāni tevīsarūpāni honti. Tāniyeva cakkhu sotavatthu viññattidvayavajjāni asaññīnaṃ sattaraseva rūpāni hontīti yojanā. Asaññīnaṃ pana garulahutādipakāro cinte tabbo. Na vā cintetabbo rūpadhammānaṃ ruppanavikārassa bahukāraṇattāti. Upapattiyanti kāmarūpāsaññīnaṃ paṭisandhiyā uppādakkhaṇe. Uppādakkhaṇoeva hi ekantena upapattikhaṇonāma hotīti. Pavattetūti paṭisandhiyā ṭhitikkhaṇato paṭṭhāya sakale pavattikāle pana nakiñcipi nalabbhati. Labbhatiyevāti adhippāyo. Na hi idaṃnāma rūpaṃ pavatte nalabbhati. Paṭisandhiyaṃeva labbhatīti atthīti. [Rūpapavattikkamo]
我來為您翻譯這段巴利文: 因為如果這樣,就會得出所有色界梵天的臨死之心都不生起色法的結論。因為不能說心生色法與業生色法同時滅盡。如同它們在業生色滅盡後轉起片刻而滅盡,同樣地,也不能不理解溫度生色在心生色滅盡後轉起片刻而滅盡。而且在它們轉起那麼短的時間內,不可能有所謂的屍體遺棄。 但是因為梵天有昏沉睡眠等蓋的種類存在,所以與此相應的心生色法和隨之的溫度生色法的輕重等變化是可能的,因此包括輕等三法而說二十三色法。除去鼻等三種和性二種,就是二十三色法。這些再除去眼、耳、所依和二表,對無想有情來說就只有十七色法,這是解釋。對於無想有情,是否應當考慮重輕等種類?或者不應考慮,因為色法的變壞有多種原因。 "在結生"是指欲界、色界、無想有情在結生的生起剎那。因為只有生起剎那才是確定的結生剎那。"在轉起"是指從結生的住位開始在整個轉起期間,沒有任何[色法]不可得。意思是都可得到。因為沒有這樣的色法在轉起時不可得而只在結生時可得。[色法轉起的次第]
- Evaṃ cittacetasika rūpasaṅgahaṃ katvā idāni yathā nuppattaṃ nibbānasaṅgahaṃ karonto nibbānaṃpanātiādi māha. Nibbānaṃ pana nibbānanti pavuccatīti sambandho. Lokuttarasaṅkhātanti lokuttaranti bhagavatā kathitaṃ, yathāha-katame dhammā lokuttarā. Cattāroca ariyamaggā cattārica sāmaññaphalāni asaṅkhatāca dhātu, ime dhammā lokuttarāti. Etena nibbānassa paññattimattabhāvaṃ nivatteti. Na hi lokavohārasiddhā paññatti lokuttarānāma sakkā bhavitunti. Catumaggañāṇena sacchikātabbanti cakkhumantena candamaṇḍalaṃviya cakkhunā paṭiladdhamaggañāṇehi ariyajanehi catūhi ariyamaggañāṇehi paccakkhato daṭṭhabbaṃ. Paṭivijjhitabbanti attho. Tattha catumaggañāṇenāti etena tādi samhā paṭipattimaggato vimukhānaṃ andhaputhujjanānaṃ jaccandhānaṃ viya canda maṇḍalassa tassa avisayabhāvaṃ dasseti. Na ca jaccandhānaṃ cakkhumhi anupaladdhamattena candamaṇḍalaṃ natthināma hotīti. Sacchikātabbanti etena paramatthato vijjamānabhāvaṃ dasseti. Yañhi kiñci paramatthato vijjamānaṃ nahoti. Taṃ sarūpato kassa paccakkhaṃnāma bhavissatīti. Tadubhayena panassa paññavantānaṃ kalyāṇakaputhujjanānaṃ anumānato siddhataṃ dīpeti, na hi anumānatopi attano buddhiyaṃ asiddhassa apākaṭassa sacchikiriyāya vāyāmopināma atthi. Yena sacchikiriyā siddhiyāti. Evaṃ nibbānassa paramatthato vijjamānataṃ dassetvā idāni kevalaṃ vijjamānamattameva na hoti. Athakho mahātejavantaṃ mahojavantañca taṃ hotīti dassetuṃ maggaphalānamālambaṇabhūtanti vuttaṃ. Etena nibbānena vināmagga phalānaṃ akiccasiddhiṃ dasseti. Tato tassa mahātejavanta taṃ mahojavantatañca dīpeti. Yathā hi mahiddhiko eko rājā hoti. Tassa raṭṭhe ekasmiṃ mahāgāme eko gāmabhojako ekoca corajeṭṭhako mahāparivāro vasati. Teca aññamaññaṃ vadhāya parisakkantā vicaranti. Tattha gāmabhojako nagaraṃ gantvā rājānaṃ upaṭṭhahi. So na cirasseva rājavallabho hoti. Rājato mahatiṃ āṇaṃ labhati. Taṃ sutvā corajeṭṭhako idāni idhavasantassa mamajīvitaṃ natthīti attano parivārena saddhiṃ aṭṭaviṃ paviṭṭho. Gāmabhojakoca taṃaṭṭaviṃ paviṭṭhaṃpi muñcituṃ adatvā gahetvā vadhi. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Mahiddhikarājā viya hi nibbānaṃ. Gāma bhojako viya ñāṇaṃ. Corajeṭṭhako viya moho. Parivāra corā viya sesakilesā. Pubbe rañño anupaṭṭhā nakāle gāmabhojako viya puthujjanañāṇaṃ. Upaṭṭhānakāle gāma bhojako viya maggañāṇanti. Taṇhā pavattamānā ajjhattabahiddhādi bhedesu khandhādidhammesu vinandhamānāva pavattati. Yathāha –
Antojaṭā bahijaṭā, jaṭāya jaṭitā pajāti.
我來為您 譯這段巴利文: 161.這樣總結了心、心所、色法后,現在爲了總結尚未講述的涅槃而說"涅槃則"等。"涅槃則稱為涅槃"是語句的連線。"稱為出世間"是指被世尊稱為出世間,如說:"什麼法是出世間?四聖道、四沙門果和無為界,這些法是出世間。"由此否定涅槃只是概念。因為世俗言說成立的概念不能成為所謂的出世間。 "應以四道智證悟"是指如同具眼者見到月輪那樣,應由獲得道智的聖者們以四聖道智親證。意思是應該通達。其中"以四道智"表示對於遠離如是修行道的盲凡夫來說,像生盲者對月輪一樣,那是不可及的境界。但不是說因為生盲者看不見就沒有月輪。"應證悟"表示它在勝義上是存在的。因為任何在勝義上存在的東西,對誰來說能不是親證的呢?通過這兩者顯示它對於有智慧的善凡夫通過推理而成立,因為對於通過推理在自己的智慧中也不成立、不明顯的東西,是沒有證悟的努力的,由此證悟得以成就。 這樣顯示了涅槃在勝義上存在後,現在不僅僅是存在而已,而且是具有大威力和大功能的,爲了顯示這一點而說"是道果的所緣"。由此顯示沒有涅槃,道果就不能完成其作用。因此顯示它的大威力和大功能。就像有一個大威力的國王,在他的國土中的一個大村落里,住著一個村長和一個有大隨從的盜賊首領。他們互相謀殺而活動。其中村長去城中侍奉國王,不久成為王的寵臣,從國王獲得大權力。盜賊首領聽到這個訊息后[想]:"現在住在這裡我沒有活路",就和他的隨從進入森林。村長不讓他即使進入森林也逃脫,抓住他殺了。這個譬喻應當這樣理解:如同大威力的國王就是涅槃,如同村長就是智慧,如同盜賊首領就是愚癡,如同隨從盜賊就是其餘煩惱,如同以前未侍奉國王時的村長就是凡夫智,如同侍奉時的村長就是道智。 渴愛在執行時,只在內外等差別的蘊等法中結縛而執行。如說: "內結外結,眾生為結所縛。"
Tasmā sā veḷugumbe veḷusākhā viya vinanaṭṭhena saṃsibbanaṭṭhena vānasamaññaṃ labhatīti vuttaṃ vānasaṅkhātāyataṇhāyāti. Nikkhantattāti nissaṭattā. Tassā visayabhāvaṃ atikkamitvā ṭhitattāti attho. Etena vānato nikkhantanti nibbānanti imamatthaṃ dasseti. Sabhāvatoti santilakkhaṇena. Ajjhattasambhūtānaṃ tividhavaṭṭasantāpānaṃ nibbutiatthena. Tesaṃ sabbaso abhāvaṭṭhenāti attho. Ekavidhaṃpīti yathā cittaṃ sabhāvato ekavidhaṃpi jātidhammattā jātibhūmisampayogādi bhedena kāla disādesapuggalabhedenaca vatthuto bhinnameva hoti. Na tathā idaṃ nibbānaṃ. Idaṃ pana sabhāvatopi vatthutopi abhinnameva hutvā ekavidhaṃ hoti. Idañhi anamatagge saṃsāre atīte etarahi anāgateca parinibbutānaṃ buddhānaṃvā paccekabuddhānaṃvā buddhasāvakānaṃvā sabbesaṃpi ekameva hoti. Kasmā, aniddisitabbadhammattā. Viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhanti hi bhagavatā vuttaṃ. Tattha viññāṇanti saṅkhatadhammānaṃ khayanirodhabhāvena siddhattā etaṃ tabbhāvenaeva suṭṭhu abhibyattaṃ katvā ñātabbaṃ. Anidassananti animittadhammattā bālaputhujjanānaṃ dassanavisayabhūtena kenacinimittena nidassituṃvā kālabhedena disādesapuggalasantāna bhedena hīnapaṇītādibhedena ca bhinnaṃ katvā nidassituṃvā nārahatīti attho. Anantanti pubbantāparantavirahitaṃ. Sabbatopabhanti vaṭṭadukkhapaṭipakkhasiddhehi anantehi guṇobhāsehi sabbato pabhāvantanti attho. Tathā aniddisitabbadhammattāca pana anamatagge saṃsāre sabbāsuca disāsu asukasmiṃ nāma kāle asukāyanāma disāya natthīti navattabbaṃ. Kasmā, ariyamaggaṃ bhāventena yadā kadāci yattha katthaci avassaṃ adhigantabbatāvasena sabbadā sabbattha ca labbhamānattā. Vuttañhetaṃ vinaye, aṅguttare, udāneca –
Seyyathāpi bhikkhave yākāci loke savantiyo mahāsamuddaṃ appenti. Yāca antalikkhā dhārā papatanti. Na tena mahāsamuddassa ūnattaṃvā pūrattaṃvā paññāyati. Eva meva kho bhikkhave bahūcepi bhikkhū anupādisesāya nibbāna dhātuyā parinibbāyanti. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃvā paññāyatīti.
Aṭṭhakathāsuca na tena nibbānadhātuyā ūnattaṃvā pūrattaṃvā paññāyatīti asaṅkhyeyyepi mahākappe buddhesu anuppajjantesu ekasattopi parinibbātuṃ nasakkoti. Tadāpi tucchā nibbāna dhātūti nasakkā vattuṃ. Buddhakāle pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti. Tadāpi nasakkā vattuṃ pūrā nibbānadhātūti vuttaṃ. Brahmanimantanasutteca viññāṇaṃ anidassanaṃ anantaṃ sabbatopabhanti vuttaṃ. Aṭṭhakathāyañca sabbatopabhanti sabbato pabhāsampannaṃ. Nibbānato hi añño koci dhammo pabhassaratarovā jotivantatarovā parisuddhatarovā paṇḍara tarovā natthi. Sabbatovā pabhūtameva hoti. Nakatthaci natthīti sabbatopataṃ. Puratthimadisādīsu hi asukadisāyaṃnāma nibbānaṃ natthīti navattabbanti vuttaṃ.
我來為您翻譯這段巴利文: 因此它像竹叢中的竹枝一樣,以纏繞義或縫合義而得到"結網"的名稱,所以說"稱為結網的渴愛"。"已出離"是指已脫離,意思是超越了它的境界而住立。由此顯示"從結網出離"即是"涅槃"的意思。"自性"是以寂靜相。以內生的三種輪迴熱惱寂滅為義,意思是以它們完全不存在為義。 "唯一種"是指就像心在自性上雖然是一種,但因為是生法,由於生地、相應等差別以及時間、方位、處所、人的差別而在事物上是有差別的。但這涅槃不是這樣。這在自性上和事物上都是無差別的,成為唯一種。因為這對於在無始輪迴中過去、現在、未來般涅槃的諸佛、辟支佛或佛弟子們全都是同一個。為什麼?因為是不可指示的法。因為世尊說:"識無相、無邊、一切光明。" 其中"識"因為是由有為法的滅盡而成就,所以應以它的存在很好地顯現而了知。"無相"意思是因為是無相法,不適合用凡夫能見的任何相來指示,或者用時間差別、方位處所人相續差別以及劣勝等差別來分別指示。"無邊"是離前際后際。"一切光明"意思是以輪迴苦對治成就的無量功德光明而普遍光明。 因此由於是不可指示的法,在無始輪迴中在一切方位中不能說"在某時某方位沒有"。為什麼?因為修習聖道者無論何時何處必定能證得,所以在一切時一切處都可得。這在律藏、增支部和自說經中說: "諸比丘,譬如世間任何流水都流入大海,從空中落下的雨水[也是如此],但大海不因此而顯示減少或增加。同樣地,諸比丘,即使許多比丘在無餘涅槃界般涅槃,涅槃界也不因此而顯示減少或增加。" 在註釋書中說:"涅槃界不因此而顯示減少或增加"是說即使在無數大劫中諸佛不出世,一個眾生也不能般涅槃,那時也不能說涅槃界是空的。而在佛出世時,在每一次集會中無數眾生都證得不死,那時也不能說涅槃界是滿的。在《梵天邀請經》中說:"識無相、無邊、一切光明。"在註釋書中說:"一切光明"是在一切方面具足光明。因為沒有任何法比涅槃更光耀、更明亮、更清凈、更白凈。或者是在一切處都存在,不是在某處不存在,所以是"一切光明"。因為不能說在東方等方位中某方位沒有涅槃。
Evaṃsantepi etaṃ niruddhatekālikadhamma sannissayena viññāya mānattā niruddhadhammabhedena bhinnaṃ katvā upacarituṃ labbhatīti vuttaṃ saupādisesātiādi. Tattha upādīyati taṇhādiṭṭhīhi bhusaṃ gaṇhīyatīti upādi. Upādinnakhandhapañcakaṃ. Soyeva ekadesenavā anavasesenavā pahīnehi kammakilesehi sesoti upādiseso. Saṃvijjati tasmiṃ santāne upādiseso yassā adhigatakāleti saupādisesā. Nibbānadhātūti nibbūtisa bhāvo. Saupādisesāca sā nibbānadhātucāti samāso. Natthi tasmiṃ santāne upādiseso yassā adhigatakāleti anupādisesā, anupādisesāca sā nibbānadhātucāti viggaho. Vuttañhetaṃ iti vuttake-dve mā bhikkhave nibbānadhātuyo. Katamā dve, saupādisesāca nibbānadhātu, anupādisesāca nibbānadhātūtiādi. Tattha purimā kilesanibbānaṃnāma. Pacchimā khandhanibbānaṃnāma. Purimāvā diṭṭhadhammika nibbānaṃnāma. Pacchimā samparāyika nibbānaṃnāma. Yathāha-ekā hi dhātu idha diṭṭhadhammikā saupādisesā bhavanetti saṅkhayā. Anupādisesā pana samparāyikāti. Aṅguttare pana sattanipāte ubhatobhāgavimutta paññāpi muttānaṃ dvinnaṃ khīṇāsavānaṃ khandhupādisesavasena kāyasakkhidiṭṭhipatta saddhāvimuttadhammānusārīsaṅkhātānaṃ catunnaṃ sekkhānaṃ āraddhavipassa kassaca yogīkalyāṇaputhujjanassa kilesu pādisesavasena saupādisesatā anupādisesatāca vuttā. Tattheva navanipāte antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃ sotaakaniṭṭhagāmīti pañcannaṃ anāgāmīnaṃ sakadāgāmissa tiṇṇaṃ sotāpannānanti navannaṃ sekkhapuggalānaṃ kilesupādisesavasena saupādisesatā vuttā.
Nettiyaṃ pana arahattaphalaṃpi saupādisesanibbānanti vuttaṃ. Taṃ idha nādhippetaṃ. Etthaca maggakkhaṇe kilesānaṃ khayo saupādi sesaṃnāma. Cuti anantare khandhānaṃ anuppādo anupādisesaṃnāma. Yasmā pana paṭisandhivandhānāma kilesesu satieva jāyanti. Asati najāyanti, tasmā tepi kilesakkhayena saheva khiyyanti. Yāvacutiyā pavattamānaṃ paccuppannakhandhasantānaṃ pana khīṇāsavassapi purimabhave pavattakammakilesānaṃ phalanisandabhūtaṃ sabbasattānaṃ dhamma tāsiddhaṃ. Tasmā taṃ khīṇesupi kilesesu yāvacutiyā pavatta tiyeva. Cutikkhaṇe tassa nirodhopi dhammatānirodho eva. Yo pana tadanantare punabhavassa anuppādo. So kilesakkhayena saheva siddho. Na kevalaṃ tadanantare puna bhavasseva. Tato paraṃpi anamatagga saṃsāre bhavaparaṃparāya anuppādopi tena saheva siddho. Sabbañcetaṃ ekameva nibbānaṃ. Evaṃsantepi khandhāvasesassa bhāvā bhāvalesaṃ upādāya ayaṃ bhedo vuttoti vuttaṃ duvidhaṃ hoti kāraṇapariyāyenāti duvidha paññāpanassa kāraṇalesenāti attho.
我來為您 譯這段巴利文: 雖然如此,因為它是依已滅的三時法而被了知,所以可以依已滅法的差別而分別稱說,因此說"有餘"等。其中,"依"是指被渴愛、見強烈執取,即五取蘊。它以部分或全部被已斷的業和煩惱所餘,即是"依余"。在那相續中存在依余,在證得時稱為"有餘"。"涅槃界"是寂滅的自性。"有餘涅槃界"是複合詞。在那相續中不存在依余,在證得時稱為"無餘","無餘涅槃界"是語詞分析。 這在《如是語經》中說:"諸比丘,有兩種涅槃界。什麼是兩種?有餘涅槃界和無餘涅槃界"等。其中前者稱為煩惱涅槃,後者稱為蘊涅槃。或者前者稱為現法涅槃,後者稱為來世涅槃。如說:"一界是此現法有餘,滅盡有結;而無餘是來世的。" 但在增支部七集中,說雙分解脫和慧解脫這兩種漏盡者依蘊余,以及身證、見至、信解脫、隨法行這四種有學,和已開始觀察的瑜伽行善凡夫依煩惱余而有有餘性和無餘性。在同部九集中,說中般涅槃、生般涅槃、無行般涅槃、有行般涅槃、上流色究竟天去這五種不還,一來,和三種預流,共九種有學補特伽羅依煩惱余而有有餘性。 在《導論》中說阿羅漢果也是有餘涅槃,但這裡不是這個意思。這裡,在道的剎那煩惱的滅盡稱為有餘,在死後剎那諸蘊不再生起稱為無餘。因為所謂結生蘊只在有煩惱時才生,沒有就不生,所以它們也隨煩惱滅盡而滅盡。但直到死亡轉起的現在蘊相續,即使對漏盡者來說也是前生轉起的業煩惱的果報余流,是一切眾生的法性成就。因此即使煩惱已滅,它也直到死亡而轉起。在死亡剎那它的滅盡也只是法性的滅盡。但在那之後不再有後有生起,這是隨煩惱滅盡而成就的。不僅是那之後的後有,從那以後在無始輪迴中的輪迴相續不生起也是隨之成就。這一切都是同一個涅槃。雖然如此,依蘊余的有無而說這個差別,所以說"依原因的方式而有二種",意思是依原因的微細而施設為二種。;
Yasmā pana saṅkhatadhammānāma sapalibodhadhammattā nānāpalibodhehi niccakālaṃ janaṃ pīḷenti. Santasukhaṃnāma laddhuṃ nadenti. Sanimitta dhammattāca kilesānaṃ jarāmaraṇādīnañca sabbesaṃ anatthānaṃ vatthu bhūtā bhūmibhūtā honti. Sapaṇihitadhammattāca sabbadukkhānaṃ mūlabhūtaṃ āsādukkhaṃnāma niccakālaṃpi janenti. Tasmā tappaṭipakkhasiddhena guṇabhedena tividhaṃbhedaṃ dassetuṃ suññatantiādi māha. Tattha sabbapalibodha vivittattā suññataṃ. Sakkāyadiṭṭhiyā hi sati bālānaṃ yattakā pāpakammapalibodhā apāya dukkhapalibodhāca sandissanti. Paṇḍitānaṃca tato attānaṃ rakkhanatthaṃ yattakā kalyāṇakammapalibodhā sandissanti. Sakkāyadiṭṭhinirodhoyeva sabbe te sakkāyadiṭṭhimūlake palibodhe nirodhetuṃ sakkoti. Na vinā tena añño koci. Tasmā sonirodho tehi palibodhehi vivitto hoti, tathā rāgakkhayoyeva rāgamūlake palibodhe nirodhetuṃ sakkoti. Na vinā tena añño koci. Dosakkhayoyeva dosamūlake. Mohakkhayoyeva mohamūlaketiādi vattabbaṃ. Iti nibbānaṃ sabbapali bodhehi vivittattā suññataṃnāma.
Nimittaṃ vuccati uppādapavattamūlako oḷārikākāro. Yena samannāgatā saṅkhatadhammā sabbesaṃ kilesānaṃ jarāmaraṇānañca vatthubhūtā bhūmibhūtā honti. Tathā sabbesaṃ mārānaṃ sabbesaṃ verānaṃ sabbesaṃ rogādi anatthānaṃ vatthubhūtā bhūmibhūtā honti. Yato te māradheyyātipi maccudheyyātipi vuccanti. Kāla disā desa santānādi bhedena hīnapaṇītādi bhedenaca bhedaṃ gacchanti. Nibbānaṃ pana sabbesaṃ nimittadhammānaṃ khayanirodhabhāvena siddhattā natthi. Tasmiṃ nimittanti animittaṃ. Tañhi sabbesaṃ kile sādīnaṃ anatthānaṃ vatthubhūte nimittadhamme viddhaṃsetvā tesaṃ anatthānaṃ abhāvaṃ sādhentaṃ niccaṃ tiṭṭhati. Naca taṃ kālabhedena bhinnaṃ hoti. Idaṃ atīte asukakappe asukabuddhassa nibbānaṃ, idaṃ anāgate, idaṃ etarahīti. Nāpi disābhedena bhinnaṃ. Idaṃ dasasu disāsu asukāyanāma disāya nibbānaṃ, idaṃ asukāya nāmāti. Nacāpi desabhedenavā santānabhedenavā bhinnaṃ. Idaṃ manussaloke idaṃ devaloke idaṃ brahmaloketi vā idaṃ manussānaṃ idaṃ devānaṃ idaṃ brahmānantivāti. Tathā paṇītādi bhedena bhinnaṃ na hoti. Idaṃ sabbaññubuddhānaṃ. Idaṃ paccekabuddhānaṃ. Idaṃ buddhasāvakānanti.
我來為您翻譯這段巴利文: 因為所謂有為法由於是有障礙法,所以以種種障礙經常壓迫人們,不讓獲得寂靜之樂。又因為是有相法,所以成為一切煩惱、老死等不利的所依、所住。又因為是有愿法,所以即使在任何時候也生起一切苦的根本所謂希望之苦。因此爲了顯示以對治成就的功德差別而有三種差別,所以說"空性"等。 其中,因為遠離一切障礙故為空。因為當有身見存在時,對愚人來說顯現多少惡業障礙和惡趣苦障礙,對智者來說爲了保護自己免於那些[障礙]而顯現多少善業障礙,只有身見的滅盡才能滅除所有這些以身見為根本的障礙,除此之外沒有其他任何[方法]能滅除。因此那滅盡遠離那些障礙。同樣地,只有貪的滅盡才能滅除以貪為根本的障礙,除此之外沒有其他任何[方法]能滅除。只有嗔的滅盡[才能滅除]以嗔為根本的[障礙]。只有癡的滅盡[才能滅除]以癡為根本的[障礙]等,應當這樣說。如是涅槃因為遠離一切障礙故稱為空性。 相是指生起轉起根本的粗顯形態。具有此[相]的有為法成為一切煩惱、老死的所依、所住。同樣地成為一切魔、一切怨、一切病等不利的所依、所住。因此它們被稱為"魔界"或"死界"。它們隨時間、方位、處所、相續等差別和劣勝等差別而有差別。但涅槃因為是以一切相法的滅盡而成就,所以在其中沒有相,故為無相。因為它摧毀作為一切煩惱等不利的所依的相法,成就那些不利的不存在而常住。它不因時間差別而有差別[如]:"這是過去某劫某佛的涅槃,這是未來的,這是現在的。"也不因方位差別而有差別[如]:"這是十方中某方位的涅槃,這是某方位的。"也不因處所差別或相續差別而有差別[如]:"這是人界的,這是天界的,這是梵界的"或"這是人的,這是天的,這是梵天的。"同樣地不因勝等差別而有差別[如]:"這是正等覺者的,這是辟支佛的,這是佛弟子的。"
Paṇihitaṃ, paṇidhānaṃ, paṇidhi, patthanā, āsā, jīghacchā, pipāsāti atthato ekaṃ. Saṅkhatadhammāca labbhamānāpi bhijjanadhammattā punappunaṃ laddhuṃ āsā dukkhaṃnāma vaḍḍhenti. Āsādukkhassa pariyantonāma natthi. Sabbañca dukkhaṃ āsāmūlakaṃ hoti. Āsāsadisaṃ dukkhanidānaṃnāma natthi, nibbānaṃ pana sayaṃ pipāsavinayadhammattā āsāsaṅkhātaṃ sabbaṃ taṇhāpaṇidhiṃvā chandapaṇidhiṃvā vinentaṃ vidhamentaṃ vattatīti natthi. Tasmiṃ paṇihitanti appaṇīhitaṃ. Etthaca duvidhaṃ sukhaṃ vedayitasukhaṃ santisukhanti. Tattha manussa dibba brahma sampattiyo labhitvā anubhavanavasena pavattaṃ pītisomanassa sukhaṃ vedayitasukhaṃnāma. Taṃ pana khaṇekhaṇe vijjuviya bhijjanadhammaṃ. Sampattiyoca aniccadhammā. Sabbe te apariyantaṃ āsādukkhaṃ bhiyyo vaḍḍhentiyeva. Tasmā sabbaṃ vedayitasukhaṃnāma āsā dukkhajanakattā ekantena dukkhameva hoti. Yathāha-yaṃkiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti. Dhammasenāpatināca katamaṃ taṃ āvuso sāriputta nibbāne sukhaṃ, yadettha vedayitaṃ natthīti puṭṭhena etadevettha āvuso nibbāne sukhaṃ, yadettha vedayitaṃ natthīti vuttaṃ. Santisukhaṃnāma attani uppannānaṃvā uppajjituṃ paccupaṭṭhi tānaṃvā kilesādīnaṃ apāyadukkhādīnañca attano sammāpayogaṃ paṭicca vimuccanasukhaṃ. Etadevettha ekantasukhaṃ acalasukhaṃ. Etasmiñhi asati puthujjanānaṃ manussa dibbabrahmasampattiyo anubhavantānaṃpi avassaṃ pattabbaṭṭhena paccupaṭṭhitāneva honti aviciniraya bhayādīnīti. Tasmā sabbassa vedayitasukhamūlakassa āsādukkhassa santisukhadīpakaṃ idaṃ appaṇihitapadaṃ nibbānassa ekaṃ mahantaṃ guṇapadaṃ hotīti.
Ākāra bhedenāti tividhassa suññatādikassa guṇakoṭṭhāsassa bhedena. Etthaca yadetaṃ anamatagge saṃsāre ajjhattaṃ anusayitvā āgatānaṃ kilesānaṃ maggakkhaṇe ajjhattameva nirujjhanaṃ khiyyanaṃ. Taṃ khayadhātu nirodhadhātu saṅkhātaṃ ekaṃ dhammāyatanaṃ hoti. Ekā dhammadhātu hoti. Eko paramatthadhammo hoti. Khayaṭṭhena nirodhaṭṭhena sabhāvato vijjamānattā, na hi taṃ paññattirūpaṃ hoti. Kāye ñāṇeca sarūpato upaladdhattā, duvidhañhi nibbānassa sacchikaraṇaṃ kāyasacchikaraṇaṃ ñāṇasacchikaraṇañca. Yathāha-chandajāto ussahati. Ussahitvā tuleti. Tulayitvā padahati. Pahitatto samāno kāyenaceva paramatthasaccaṃ sacchikaroti. Paññāyaca taṃ paṭivijjha passatīti. Tattha anamatagge saṃsāre ajjhattaṃ niccaṃ santāpetvā paridayhitvā āgatānaṃ kilesānaṃ maggakkhaṇe ajjhattameva nirujjhanaṃ nibbāyanaṃ kāyasacchikaraṇaṃnāma. Evaṃ kāyena sacchikatvā puna paccavekkhanto ajjhattaṃ taṃ nirujjhanaṃ ñāṇena paccakkhato passati. Niruddhā me kilesāti jānāti, idaṃ ñāṇasacchikaraṇaṃnāma. Tesu kāya sacchikaraṇaṃ anantaṃ aparimāṇaṃ vaṭṭadukkhaṃ khepeti. Ñāṇasacchikaraṇaṃ anappakaṃ pītisomanassaṃ uppādeti. Paññattidhammesu eva rūpaṃ sacchikaraṇaṃnāma natthīti. Tassa pana nirujjhanassa suññatadhammattā mandabuddhīnaṃ tasmiṃ tucchasaññā niratthakasaññā saṇṭhāti. Animitta dhammattā tasmiṃ abhāvamattasaññā paramatthato avijjamānasaññā saṇṭhāti. Appaṇihitadhammattā taṇhāvasikā janā tasmiṃ sukhaṃ nāma kiñci natthīti maññanti.
我來為您翻譯這段巴利文: "所愿"、"願望"、"愿"、"期望"、"希求"、"饑"、"渴"在意義上是一樣的。有為法即使獲得也因為是壞滅法,所以一再獲得而增長所謂希求之苦。希求之苦沒有所謂的邊際。一切苦都以希求為根本。沒有所謂與希求相似的苦因。但涅槃因為自身是息滅渴望之法,所以沒有所謂希求的一切渴愛愿或欲愿,[而是]息滅、消除而轉起,因此在其中沒有所愿,故為無愿。 這裡有兩種樂:受樂和寂靜樂。其中,獲得人、天、梵天的圓滿而依享受方式轉起的喜悅快樂稱為受樂。但那如閃電般剎那剎那壞滅,圓滿也是無常法。它們都只是增長無邊際的希求之苦。因此一切所謂受樂因為生起希求之苦,所以必定只是苦。如說:"凡是所受,那一切都是苦。"法將軍[舍利弗]被問:"友舍利弗,什麼是涅槃中的樂,即是在此沒有所受?"時說:"友,這就是涅槃中的樂,即是在此沒有所受。" 所謂寂靜樂是對已在自身生起或將要生起的煩惱等和惡趣苦等,依自己的正確努力而解脫的樂。這才是在此唯一的樂、不動的樂。因為如果沒有這個,即使凡夫享受人、天、梵天的圓滿,以必定要達到[的意義]而存在著阿鼻地獄的怖畏等。因此對一切以受樂為根本的希求之苦,這個顯示寂靜樂的無愿詞是涅槃的一個大功德詞。 "以行相差別"是指以空性等三種功德部分的差別。這裡,在無始輪迴中內在隨眠而來的諸煩惱在道的剎那內在滅盡、消失,那稱為滅盡界、寂滅界的一個法處,一個法界,一個勝義法。因為以滅盡義、寂滅義在自性上存在,因為它不是概念法。因為在身和智中如實證得,因為涅槃的證悟有兩種:身證和智證。如說:"生起欲求而努力,努力后權衡,權衡后精進,既已精進,以身證悟勝義諦,以慧通達而見。" 其中,無始輪迴中內在經常熱惱、熾燃而來的諸煩惱在道的剎那內在滅盡、寂滅稱為身證。這樣以身證悟后,再觀察時以智親見那內在的滅盡。了知"我的煩惱已滅",這稱為智證。在這兩者中,身證滅盡無邊無量的輪迴苦,智證生起不少的喜悅。在概念法中沒有所謂如實證悟。但是因為那滅盡是空法,所以愚鈍者對它建立空想、無義想。因為是無相法,所以對它建立僅是不存在想、勝義上不存在想。因為是無愿法,所以為渴愛所制的人們認為其中沒有所謂的什麼樂。
Ye pana yathāvuttaṃ khayanirodhamattaṃ nibbānaṃnāma nahoti. Tañhi abhāvamattaṃ paññattirūpaṃ hoti. Nibbānañcanāma gambhīrādīnaṃ anantaguṇānaṃ vatthu hoti, naca abhāvamattaṃ tesaṃ vatthu bhavituṃ arahati. Nibbānaṃ paramaṃ sukhanti vuttaṃ. Naca abhāvamatte kiñci sukhaṃnāma sakkāladdhuṃ. Tasmā yo tassa khayanirodhassa paccayo atthi. Yassaca ānubhāvena so khayanirodho sijjhati. Eta deva nibbānaṃ nāmāti icchanti. Tesaṃpi vaṭṭadukkha santito atirekapayojanaṃnāma nalabbhati. Nibbānassaca guṇapadāni nāma anantānaṃ vaṭṭadhammānaṃ paṭipakkhavasena sijjhanti, no aññathā. Tasmā yattakāni aguṇapadāni vaṭṭadhammesu labbhanti, tattakāni tesaṃ khaya nirodhe anantāni guṇapadāni hutvā sijjhanti. Yo khayanirodhopi tāva visuṃ dhammabhāvenaviññātuṃ dukkarogambhīro hoti. Yato taṃ abhāvamattaṃ paññattirūpaṃ maññanti. Guṇapadānaṃ panassa gambhīrabhāve vattabbamevanatthi. Santisukhañca nāma vaṭṭadukkhānaṃ vūpasantatāeva. Tesaṃ vūpasamo sukhoti hi vuttaṃ. Vūpasantatātica tesaṃ sabbaso khayanirodhoevāti vaṭṭadukkhapariyāpannānaṃ sabba vedayītasukhānaṃ ukkaṃsagatā tassa khayanirodhassa paramasukhatā siddhā hotīti. Tassa pana paramatthato vijjamānabhāve tāva idaṃ suttaṃ.
Atthi bhikkhave ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ. No ce taṃ bhikkhave abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, na yimassa jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha. Yasmāca kho bhikkhave atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatīti.
我來為您翻譯這段巴利文: 但那些[認為]涅槃只是如前所說的滅盡、寂滅[的人]是不對的。因為那只是不存在、概念法。因為所謂涅槃是甚深等無量功德的所依,而僅僅不存在不適合成為它們的所依。說"涅槃是最勝樂",但在僅僅不存在中不能獲得所謂的任何樂。因此那些認為"那滅盡、寂滅的因存在,由於它的威力那滅盡、寂滅成就,這才是所謂涅槃"的人們,他們也得不到所謂超過輪迴苦寂止的利益。 涅槃的功德詞是依無量輪迴法的對治而成就,不是其他方式。因此在輪迴法中獲得多少非功德詞,在它們的滅盡、寂滅中就成就多少無量功德詞。連那滅盡、寂滅作為別異法性都難以了知而甚深,因此他們認為那只是不存在、概念法。至於它的功德詞的甚深性就更不用說了。 所謂寂靜樂就是輪迴苦的止息。因為說"它們的止息是樂"。"止息"就是它們完全的滅盡、寂滅。因此屬於輪迴苦的一切受樂達到最勝,那滅盡、寂滅的最勝樂性得以成就。關於它在勝義上的存在,這是經文: "諸比丘,有不生、不有、不作、不為。諸比丘,如果沒有不生、不有、不作、不為,則不會顯現已生、已有、已作、已為的出離。諸比丘,正因為有不生、不有、不作、不為,所以顯現已生、已有、已作、已為的出離。"
Tattha ajānanaṃ ajātaṃ. Jātikkhayoti attho. Abhavanaṃ abhūtaṃ. Abhāvoti attho. Akaraṇaṃ akataṃ. Asaṅkharaṇaṃ asaṅkhataṃ. Uppādetuṃvā pavattetuṃvā saṅkhāradukkhassa abhāvoti attho. Jātikkhayotivā visuṃ ekā dhammadhātu hoti. Tasmā visuṃ dhammabhāvaṃ sandhāya natthi jātaṃ etthāti ajātantīpi yujjatiyeva. Idaṃ vuttaṃ hoti, saṅkhatadhammānāma paccaye sati jāyanti. Asati na jāyantīti jātaṃ viya ajātaṃpi tesaṃ atthi. Paramatthato vijjamānaṃ hotīti attho. Yadica ajātaṃnāma natthi, jātameva atthi. Evaṃsati attani kilesānaṃ ajātatthāya sammā paṭipajjantānaṃpi sabbe kilesadhammā jātāyeva siyuṃ. No ajātā. Kasmā, ajātassanāma natthitāyāti. Esanayo sabbesu duccaritadhammesu apāyadukkhavaṭṭadukkhesu, diṭṭhadhammeca sabbesu rogābādhabhayupaddavesu. Evañca sati loke sabbe purisakārā purisathāmā purisaparakkamā niratthakā eva siyunti imamatthaṃ sandhāya no cetaṃ bhikkhave.La. Paññāyethāti vuttaṃ. Yasmā pana ajātaṃnāma ekantena atthiyeva. Tasmā attani ajātatthāya sammāpaṭipajjantānaṃ te ekantena najāyanti. Evaṃ sati sabbe purisakārā purisathāmā purisaparakkamā satthakā eva hontīti imamatthaṃ sandhāya yasmāca kho bhikkhavetiādi vuttaṃ. Ettāvatā avijjānirodhā saṅkhāra nirodho. Saṅkhāranirodhā viññāṇanirodho.La. Dukkhakkhandhassa nirodho hotīti evaṃ vuttassa nirodhassa paramatthato vijjamānabhāvaṃ dasseti. Atthi saddassa vijjamānatthavacanattā. Tattha nirodho duvidho jātanirodho ajātanirodhoti. Tattha uppajjitvā nirodho jātanirodhonāma. Maccūtica maraṇantica etassevanāmaṃ. Ajjhattapariyā pannānaṃ kilesādīnaṃ uppādassapi sabbaso abhāvo ajāta nironāma. Yo sabbasaṅkhārasamatho sabbupadhinissaggo taṇhakkhayo virāgo nirodho nibbānanti vuccati. Ayamidhādhippeto, ayameva hi sabbapalibodhehi suññattā suññatonāma. Kilesānaṃ jārāmaraṇādīnañca vatthubhūtassa nimittassa abhāvā animittonāma. Sabbadukkhānaṃ nidānabhūtassa āsādukkhassa abhāvā appaṇihitonāma. Tena vuttaṃ suññataṃanimittaṃ appaṇihitañceti tividhaṃ hotīti. Padantiādi nibbānassa vevacanāni. Tañhi visuṃ asaṃmisso kevalo upalabbhamāno eko paramattha dhammoti padaṃ nāma. Koṭṭhāsattho hi padasaddo. Yathā padaso dhammaṃ vāceyyāti. Cavanābhāvena accutaṃ. Pubbantāparante atikkamma pavattattā accantaṃ. Saṅkharaṇakiccarahitattā asaṅkhataṃ. Attano uttaritarassa kassaci dhammassa abhāvato anuttaranti. Vānamuttā taṇhā vimuttā, mahante sīlakkhandhādike dhamme esiṃsu adhigacchiṃsūti mahesayo, buddhā.
Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa
Catutthavaṇṇanāya rūpanibbāna saṅgahassa
Paramatthadīpanā niṭṭhitā.
Samuccaya saṅgaha paramatthadīpanī
我來為您翻譯這段巴利文: 其中,"不生"是不生起,意思是生的滅盡。"不有"是不存在,意思是無有。"不作"是不造作。"不為"是不行作,意思是生起或轉起行苦的不存在。或者"生的滅盡"是一個別異的法界。因此關於別異法性,"此中沒有生"所以稱為"不生"也是合適的。這是說,所謂有為法在有因緣時生起,無則不生,所以如同有生一樣不生對它們來說也是存在,意思是在勝義上是存在的。如果所謂不生是不存在,只有生是存在,如此則在自身爲了煩惱不生而正確修行的人們,一切煩惱法也只會是生而不是不生。為什麼?因為所謂不生是不存在。 這個道理適用於一切惡行法、惡趣苦、輪迴苦,以及現法中一切病苦、怖畏、災難。如此則世間一切人的努力、人的力量、人的精進都將毫無意義。關於這個意思而說"諸比丘,如果沒有...則不會顯現。"但因為所謂不生必定是存在的,所以對在自身爲了不生而正確修行的人們,它們必定不生。如此則一切人的努力、人的力量、人的精進都是有意義的。關於這個意思而說"諸比丘,正因為..."等。 至此顯示如是所說"由無明滅故行滅,由行滅故識滅...苦蘊滅"中的滅在勝義上是存在的。因為"有"字表示存在的意思。其中滅有兩種:已生之滅和不生之滅。其中已生起后滅稱為已生之滅,死和終也是它的名稱。內在所攝的煩惱等連生起也完全不存在稱為不生之滅,這稱為一切行寂止、一切依舍離、愛盡、離欲、滅、涅槃。這是這裡所要表達的,因為這個由於空一切障礙故稱為空性,由於沒有作為煩惱、老死等所依的相故稱為無相,由於沒有作為一切苦因的希求之苦故稱為無愿。因此說"空性、無相、無愿而成為三種。" "道"等是涅槃的同義詞。因為它作為別異、不混雜、清凈而獲得的一個勝義法稱為道。因為道字有部分義,如"以句教導法"。因為沒有死亡故為不死。因為超越前際后際而轉起故為究竟。因為沒有造作作用故為無為。因為沒有比自己更上的任何法故為無上。"離欲"是離渴愛,"大仙"是尋求、證得大戒蘊等法者,即是諸佛。 如是名為勝義光明的阿毗達摩概要 第四註釋的色涅槃攝 勝義光明已終。 攝集攝勝義光明;
- Evaṃ chahi paricchedehi cattāro paramatthe dassetvā idāni tesaṃ taṃtaṃrāsisaṅkhātaṃ samuccayaṃ dassento ādigātha māha. Ye salakkhaṇā dvāsattatividhā vatthudhammā mayā vuttā. Idāni tesaṃ samuccayaṃ yathāyogaṃ pavakkhāmīti yojanā. Tattha salakkhaṇāvatthudhammāti padehi dasavidhāni anipphannarūpāni paṭikkhipati. Na hi tāni attano āvenikabhūtena sabhāva lakkhaṇena aniccatādi sāmaññalakkhaṇenaca salakkhaṇāni honti. Ekantaparamatthatāya abhāvato. Tatoyevaca vatthudhammāca nahonti. Sarūpato anupalabbhamānattā. Dabbavācako hi idha vatthusaddo. Dabbañcanāma idha sarūpato labbhamāno sabhāvo eva. Etena nibbānassapi maggaphala paccavekkhanañāṇesu sarūpato labbhamāna sabhāvatā vuttā hoti. Anipphannarūpānaṃ viya ca vatthudhamma sannissayena dissamānadhammamattabhāvaṃ vā paññattidhammānaṃ viya parikappitākāramattabhāvaṃvā sasavisāṇa kacchapalomādīnaṃ viya sabbaso abhūta parikappita mattabhāvaṃvā nivāretīti veditabbaṃ. Etthaca dvāsattatividhāsalakkhaṇāvatthudhammāti vacane payojanaṃ nadissati. Tesu hi dvāsattatividhesu ekacce eva dhammā purimesu tīsu saṅgahesu āgatā. Pacchimeca sabbasaṅgahe anipphannarūpānipi adhippetānievāti. Etthaca vatthudhammāsalakkhaṇāti padehi anipphannarūpānaṃ salakkhaṇatā paṭikkhipane yaṃ vattabbaṃ. Taṃ rūpasamuddesa dīpaniyaṃ vuttamevāti. Ekantākusalajātiyānaṃ āsava catukkādīnaṃ saṅgaho akusalasaṅgaho, na akusala sampayuttattāyeva akusalabhūtānaṃ cittaphassādīnanti. Kusalā kusalābyākatamissakānaṃ saṅgaho missakasaṅgaho.
Bodhi vuccati catūsu maggesu ñāṇaṃ, bujjhanti etāyāti katvā. Bodhiyā pakkhā bodhipakkhā. Bodhisambhārāti attho. Bodhi pakkhesu bhavā antogadhāti bodhipakkhiyā. Tesaṃ saṅgahoti bodhipakkhiyasaṅgaho. Sabbesaṃ anavasesānaṃ paramatthadhammānaṃ saṅgaho sabbasaṅgaho. Cirapārivāsiyaṭṭhena madaniyaṭṭhenaca āsava sadisattā āsavā. Yadica tadubhayaṭṭhena āsavānāma siyuṃ. Ime lobhādayo eva āsavānāma siyuṃ. Pupphāsavādayo hi loke cha pañca rattimattaṃ vā sattaṭṭharattimattaṃ vā sayaṃpi kumbhesu parivāsaṃ gaṇhanti. Kumbheca parivāsaṃ gāhāpenti. Ime pana anamatagge saṃsāre sayaṃpi sattasantāne parivāsaṃ gaṇhanti. Sattasantānañca parivāsaṃ gāhāpenti. Sakalaṃ sattasantānaṃ sadā āsavapūritameva hoti. Yathāha-cakkhuṃ loke piyarūpaṃ sātarūpaṃ etthesā taṇhā uppajjamānā uppajjati. Ettha nivīsamānā nivīsatītiādi. Tattha esā taṇhā pariyuṭṭhānavasena uppajjamānā ettheva uppajjati. Uppajjitvāca puna anusayabhāvena parivāsaṃ katvā nivīsamānā ettheva nivīsatīti attho. Yāvaca ariyamaggadhovanaṃ nalabbhati. Tāva santānaṃ gūthapūritakūpaṃ viya dubbisodhaṃ katvā pavattati. Pupphāsavādayoca madaṃ janentā muhuttameva janenti. Ime pana yāva ariyamaggaṃ nalabhati. Tāva niccamadaṃ janenti. Tasmā ekantena imeyeva cirapārivāsiyaṭṭhena madani yaṭṭhenaca āsavānāma bhavituṃ arahantīti.
我來為您翻譯這段巴利文: 如是以六種區分顯示四種勝義后,現在為顯示它們各自群集所謂的攝集而說初偈。句意是:我已說具有自相的七十二種事法,現在將如理說它們的攝集。 其中以"具有自相的事法"兩詞排除十種非真實色。因為它們不以自己特有的自性相和無常等共相而成為具相,因為沒有決定的勝義性。也正因如此不成為事法,因為不能如實獲得。這裡事字表示實體,所謂實體在此只是能如實獲得的自性。由此表示涅槃在道果省察智中也是能如實獲得自性的。 應知排除如非真實色那樣依事法而顯現的僅僅法性,或如概念法那樣僅僅是遍計的行相,或如兔角龜毛等那樣僅僅是完全不存在的遍計。這裡在"具有自相的七十二種事法"這說法中看不到目的。因為在那七十二種中只有某些法出現在前三個攝中,而在最後的一切攝中也確實包含非真實色。這裡以"事法具相"兩詞排除非真實色的具相性,應說的已在色總說光明中說了。 只屬不善種類的漏四等的攝集是不善攝,不是因為與不善相應而成為不善的心觸等[的攝集]。善、不善、無記混合的攝集是雜攝。 覺說是四道中的智,因為以此覺悟。覺的支分是覺支,意思是覺的資糧。存在於覺支中、包含[于覺支中]是屬覺支。它們的攝集是覺支攝。一切無餘勝義法的攝集是一切攝。 因為有久住性和醉性而如漏故稱為漏。如果因為有這兩種性質而稱為漏,則只有這些貪等才稱為漏。因為世間的花漏等自己只在甕中住五六夜或七八夜,也使[酒]在甕中住。但這些[漏]在無始輪迴中自己住在有情相續中,也使有情相續住[其中]。整個有情相續總是充滿漏。如說:"在世間眼是可愛的、可意的,這渴愛生起時在此生起,安住時在此安住"等。其中這渴愛以遍起方式生起時在此生起,生起后又以隨眠方式住[在此],安住時在此安住,這是意思。只要不得聖道的洗滌,就像糞坑一樣難以清凈而轉起。花漏等生起醉時只生起片刻,但這些[漏]只要不得聖道就一直生起醉。因此必定只有這些以久住性和醉性而適合稱為漏。
Visandanaṭṭhenavā āsavasadisattā āsavā, yathā hi kudhita kuṭṭhino mahāvaṇamukhehi yūsasaṅkhāto āsavo visanditvā pilotikakhaṇḍāni dūseti, evaṃ imepi chahidvārehi visanditvā chaḷārammaṇānidūsentīti. Āyataṃvā saṃsāradukkhaṃ savantipasavanti vaḍḍhentīti āsavā. Athavā, bhavato ābhavaggā dhammato āgotratumhā savanti ārammaṇakaraṇavasena pavattantīti āsavā. Āsaddassa avadhiatthajotakattā. Avadhica duvidho mariyādavisayo abhividhivisayocāti tattha yassa sambandhinīkriyā avadhibhūtaṃ attānaṃ bahikatvā pavattati. So mariyādavisayo nāma. Yathā āpātaliputtā devo vuṭṭhoti. Yassa sambandhinīkriyā avadhibhūtaṃ attānaṃ byāpetvā anto katvā pavattati, so abhividhivisayonāma. Yathā ābrahmalokā bhagavato kittisaddo abbhuggatoti. Idha pana abhividhivisayo daṭṭhabbo. Tasmā bhavaggañca gotrabhuñca byāpetvā anto katvā savantīti attho veditabbo.
[204] Vibhāvaniyaṃ pana
Avadhica mariyādaabhividhivasena duvidhoti vatvā puna taṃ vibhāvento 『『tattha āpātaliputtā devo vuṭṭhotiādīsuviya kriyaṃ bahikatvā pavatto mariyādo. Ābhavaggāsaddo abbhuggatotiādīsuviya kriyaṃ byāpetvā pavatto abhividhī』』ti vadati. Taṃ na yujjati.
Na hi avavidhivisayabhūto bhavaggo lokattayabyāpakaṃ saddassa abbhuggamanakriyaṃ byāpetvā pavattati. Naca avadhibhūto attho kriyaṃ bahivā antovā katvā pavattatīti yutto. Kriyāeva pana taṃ bahivā antovā katvā pavattatīti yutto. Evañca katvā mūlaṭīkāyaṃ-duvidhohi avadhi abhividhivisayo anabhividhivisayoca. Abhividhivisayaṃ kriyābyāpetvā pavattati, ābhavaggā bhagavato yaso gatoti. Itaraṃ bahikatvā, āpātaliputtā vuṭṭho devoti. Kāmeti icchatīti kāmo. Soeva āsavoti kāmāsavo. Kāmīyativā oḷārikena kāmena icchīyatīti kāmo. Pañcakāmaguṇamukhena desito sabbo kāmāvacaradhammo. Idha pana taṃ nāmena tadārammaṇā taṇhāeva adhippetā, kāmoeva āsavoti kāmāsavo. Kāmāvacaradhammesu assādanābhinandana vasena pavatto kāmarāgo. Therena pana ayamatthova icchito. Vakkhati hi kāmabhava nāmena tabbatthukā taṇhā adhippetāti.
[205] Vibhāvaniyaṃ pana
Purimatthova vutto. So anupapanno, theramatānugatassa idhādhippetassa atthassa avuttattā.
Bhavāsavoti ettha duvidho bhavo kammabhavo upapattibhavo ca. Tattha mahaggatakusaladhammā kammabhavo. Taṃnibbattā vipāka dhammā upapattibhavo. Idhapi bhavasaddena tadārammaṇā taṇhāeva adhippetā. Bhavoeva āsavoti bhavāsavo. Tasmiṃ duvidhe bhave nikantivasena pavatto rūpārūparāgo.
[206] Yaṃ pana vibhāvaniyaṃ
『『Sassata diṭṭhisahagatoca rāgo ettheva saṅgayhatī』』ti vuttaṃ. Taṃ na yuttaṃ.
Bhavāsavo catūsu diṭṭhigata vippayutta lobhasahagatesu cittuppādesu uppajjatīti hi aṭṭhakathākaṇḍe vuttaṃ. Yattha pana kāmataṇhā bhavataṇhā vibhavataṇhāti āgataṃ. Tattheva sassatadiṭṭhi sahagato rāgo yākāci kusalākusala kammabhavanikanti yākāci upapattibhavapatthanā. Sabbā bhavataṇhāyaṃ saṅgahitāti yuttā. Idha pana yathāvuttaṃ bhavāsavaṃ thapetvā sabbo lobho kāmāsave eva saṅgahitoti yuttoti.
[207] Eteneva yañca tattha vuttaṃ.
『『Tatiyo bhādiṭṭhisahagato』』ti. Taṃpi paṭikkhittaṃ hoti.
我來為您 譯這段巴利文: 或因為有流溢性而如漏故稱為漏,因為如同發燒的麻風病人從大瘡口流出所謂的膿液而污染布片,如是這些[漏]也從六門流出而污染六境。或者因為流出、產生、增長長遠的輪迴苦故稱為漏。或者,從有到有頂、從法到種姓流出,以作為所緣的方式轉起故稱為漏。因為"ā"[字]表示界限義。 界限有兩種:範圍境域和遍滿境域。其中,所關聯的作用將作為界限的自己置於外而轉起的,稱為範圍境域。如"從波吒厘子城(即現在印度巴特那)降雨"。所關聯的作用遍及作為界限的自己包含在內而轉起的,稱為遍滿境域。如"世尊的名聲上達梵天界"。這裡應當看作遍滿境域。因此應知意思是遍及有頂和種姓包含在內而流出。 [204]但在《清凈》中說:"界限依範圍和遍滿有二種"后,再解釋說:"其中,如'從波吒厘子城降雨'等將作用置於外而轉起的是範圍。如'上達有頂'等遍及作用而轉起的是遍滿。"這是不合適的。 因為作為遍滿境域的有頂不會遍及遍三界的聲音上升的作用而轉起。作為界限的義也不應當將作用置於外或內而轉起。但作用應當將它置於外或內而轉起。如此在根本復注中[說]:"界限有二種:遍滿境域和非遍滿境域。遍滿境域遍及作用而轉起,如'世尊的聲譽達到有頂'。另一種置於外,如'從波吒厘子城降雨'。" 因為欲求故為欲,那就是漏即欲漏。或者因為被粗欲所欲求故為欲,以五欲功德為首所說的一切欲界法。但這裡意指以那名稱的緣彼的渴愛,欲就是漏故為欲漏。在欲界法中以受用歡喜方式轉起的欲貪。但長老意指這個意思。因為將說:"以欲有之名意指以彼為所緣的渴愛。" [205]但在《清凈》中只說前義。那是不適當的,因為沒有說隨順長老意趣、這裡所要表達的意思。 關於"有漏",這裡有兩種有:業有和生有。其中,廣大善法是業有。由彼所生的異熟法是生有。這裡也以有字意指緣彼的渴愛。有就是漏故為有漏。在那兩種有中以欣樂方式轉起的色無色貪。 [206]但在《清凈》中說:"與常見相應的貪也包攝在此中。"那是不適當的。 因為在註釋篇中說:"有漏生起於四個離見相應的貪俱心。"但在說"欲愛、有愛、無有愛"處,與常見相應的貪、任何善不善業有欲求、任何生有期望,一切適合包攝在有愛中。但這裡適合除了如上所說的有漏外,一切貪都包攝在欲漏中。 [207]由此也駁斥在彼中所說:"第三是與有見相應的。"
Yākāci diṭṭhi diṭṭhāsavo. Yokoci moho avijjāsavo. Ettha siyā, kasmā ime eva āsavāti vuttā. Nanu aññepi mānādayo cirapārivāsiyaṭṭhādiyuttā eva hontīti. Saccaṃ. Imesu pana kāmāsave parivuṭṭhe sati sabbekāmavisayā mānādayo parivuṭṭhāeva honti. Tasmiṃ vimutte vimuttāeva, tathā bhavāsave parivuṭṭhe sati bhavavisayā. Diṭṭhāsaveca parivuṭṭhe sati diṭṭhivisayāti. Avijjāpana tesaṃ tiṇṇaṃpi mūlabhūtāti. Iti ime eva pārivāsiyaṭṭhādīsu padhānabhūtā honti. Itare pana tadanubandhamattāeva sampajjantīti na te āsavāti visuṃ vattuṃ arahantīti. Attani patitaṃ janaṃ anassāsikaṃ katvā ajjhottha ranto hanati māretīti ogho. Pakatimahogho. Tathā avahananaṭṭhena duttaraṭṭhenaca oghasadisāti oghā. Yadica avahaññanaṭṭheca duttaraṭṭhenaca oghānāma siyuntiādiko pasaṅgo mānādīnañca oghabhāva parihāro vutta nayena veditabbo.
Vaṭṭasmiṃvā bhavayantakevā satte yojentīti yogā. Bhavantaracutiyā saha bhavantarapaṭisandhiṃ gantenti ghaṭentīti ganthā. Abhijjhāti sabbassa rāgassetaṃ nāmaṃ. Tasmā rūpārūpa rāgāpi ettha saṅgahitāti daṭṭhabbā. Byāpādotipi sabbo doso eva. Idaṃ saccāti nivesoti idameva saccaṃ, moghamaññanti pavatto micchābhiniveso. Vaṭṭadukkhato vimuttiyā amaggabhūtaṃyeva gosīlagovatādikaṃ parato āmasanaṃ tathā tathā kappetvā gahaṇaṃ sīlabbataparāmāso. Etthaca paratoti bhūtasabhāvapaccanikatoti attho. Kāyasaddo pana sabbattha rūpakāye nāmakāyeca pavattoti atitakāyena paccuppanna kāyaṃ paccuppannakāyenaca anāgatakāyaṃ gantheti ghaṭetīti kāyagantho. Athavā, kāye gaṇṭhoti kāyagaṇṭho. Ajjhatta gaṇṭhoti attho. Nigaṇṭhonāṭaputtotiādīsuviya gaṇṭhasaddo gaṇṭhiyaṃ pavatto. Bhusaṃ ādiyanti amuñcanagāhaṃ gaṇhantīti upādānāni. Kilesabhūto kāmoeva upādānaṃ kāmu pādānaṃ. Vatthubhūtaṃvā kāmaṃ upādiyatīti kāmupādānaṃ.
Dvāsaṭṭhidiṭṭhiyo tividha mahādiṭṭhiyo aññāpivā sāsane lokeca sandissamānā viparītagāhabhūtā diṭṭhiyo diṭṭhupādānaṃ. Yathāgahitaṃvā purimadiṭṭhiṃ idameva saccaṃ moghamaññanti upādiyatīti diṭṭhupādānaṃ. Goṇakukkurādīnaṃ taṃtaṃpakaticārittaṃ sīlaṃ nāma. Tameva suṭṭhuṃ samādinnaṃ vataṃnāma. Tadubhayaṃ saṃsāramuttiyā maggoti daḷhagahaṇaṃ sīlabbatu pādānaṃ nāma. Attavādupādānanti ettha attā vuccati parikappabuddhiyā gahito ekekasmiṃ satta santāne padhānissaro. Yaṃ lokiyamahājanā sattotivā puggalotivā jīvotivā tathāgatotivā lokotivā sañjānanti. Yañca nānātitthiyā issaranimmitaṃvā adhiccasamuppannaṃvā accantasassataṃvā ekaccasassataṃvā ucchedaṃvā paññapentīti. Taṃ attānaṃ abhivadanticeva upādiyantica sattā etenāti attavā dupādānaṃ. Vīsatividhā sakkāyadiṭṭhi. Tattha abhivadantīti visiṭṭhaṃ padhānaṃ katvā vadanti. Upādiyantīti daḷhaṃ ādiyanti. Yathāha –
Tattha katamā sakkāyadiṭṭhi. Idha assutavā puthujjano rūpaṃ attato samanupassati. Rūpavantaṃvā attānaṃ. Attani vā rūpaṃ. Rūpasmiṃvā attānaṃ. Vedanaṃ attato samanupassati. Vedanāvantaṃvā attānaṃ. Attanivā vedanaṃ. Vedanāpavā attānaṃ. Saññaṃ. Saṅkhāre. Viññāṇanti.
我來為您翻譯這段巴利文: 任何見是見漏。任何癡是無明漏。這裡可能[有疑問]:"為什麼只說這些是漏?難道其他慢等不也具有久住性等[性質]嗎?"是的。但是當欲漏住時,一切欲境的慢等也都住,當它解脫時也都解脫,同樣當有漏住時有境[的慢等也住],當見漏住時見境[的慢等也住]。而無明是那三者的根本。如是隻有這些在久住性等中是主要的。其他只成為隨附而已,所以它們不適合別說為漏。 因為使落入自身的人無所依靠而淹沒、殺害、令死故為暴流,如自然大暴流。同樣因為有淹沒義和難度義而如暴流故為暴流。如果因為有被淹沒義和難度義而稱為暴流等的過失,以及慢等非暴流性的避免,應以所說的方式了知。 或者因為在輪迴中或在有輪中結合眾生故為軛。使[眾生]從一有的死結合到另一有的結生故為結。"貪"是一切貪的名稱,因此應知色無色貪也包攝在此中。"嗔"也就是一切嗔。"這是真實"的執著是"只有這是真實,其他是虛妄"而轉起的邪執著。不是從輪迴苦解脫的道而是牛戒牛禁等,依他而取著,如此如此計度而執取是戒禁取。這裡"依他"意思是違背真實自性。但身字在一切處轉起於色身和名身,所以以過去身結合現在身、以現在身結合未來身故為身繫。或者,在身中的結故為身結,意思是內結。如"尼乾子"等中結字轉起于結縛。 因為強取,取不放的執取故為取。煩惱的欲就是取即欲取。或者取著事物的欲故為欲取。 六十二見、三種大見或其他在教內外可見的顛倒執著的見是見取。或者以"只有這是真實,其他是虛妄"而取著如前所執的見故為見取。牛、狗等各自的自然行為稱為戒,善加受持的就稱為禁,執取這兩者為解脫輪迴之道是戒禁取。關於我語取,這裡我說的是遍計慧所執的在每一有情相續中的主宰,即世間凡夫了知為"有情"、"人"、"命"、"如來"、"世間"的,以及外道施設為"自在天所造"、"無因生"、"究竟常"、"一分常"、"斷滅"的。眾生以此宣說和取著那個我,故為我語取,即二十種有身見。其中"宣說"是特別強調而說,"取著"是堅固執取。如說: "其中什麼是有身見?這裡無聞凡夫觀色為我,或[觀]我有色,或[觀]色在我中,或[觀]我在色中。觀受為我,或[觀]我有受,或[觀]受在我中,或[觀]我在受中。[如是觀]想、行、識。"
Tattha rūpaṃ attato samanupassatīti rūpameva attāti gaṇhāti. Rūpavantaṃvā attānanti attā me rūpavāti gaṇhāti. Attani vā rūpanti attānaṃ paṭicca rūpaṃ tiṭṭhatīti gaṇhāti. Rūpasmiṃvā attānanti rūpaṃ paṭicca attā tiṭṭhatīti gaṇhāti. Kathaṃ rūpakāyaṃ uddissa ajja ahaṃ thaddhomhīti vā ajja ahaṃ mudukomhītivā vadanto pathavi saṅkhātaṃ rūpaṃ attato samanupassatināma. Ajja mama kāyo thaddhotivā mudūtivā vadanto sesadhammevā dhammamuttakaṃvā attānaṃ gahetvā taṃ attānaṃ pathavīvantaṃ samanupassatināma. Ajja thaddhabhāvovā mudubhāvovā mayi jātoti vadanto attani pathaviṃsa manupassatināma. Ajjāhaṃ thaddhabhāve ṭhitomhi mudubhāve ṭhito mhīti vadantopathavimhi attānaṃ samanussatināma. Ayaṃ pathavimhi caturāvatthikāya saṃkkāyadiṭṭhiyā pavattākāro. Sesesu sattavīsatirūpesu yathāsambhavaṃ vattabbo. Ahaṃ marāmi marissāmītiādinā hi aniccatāyaṃpi sādiṭṭhi pavattatiyeva. Sesarūpesu vattabbaṃ natthi. Idaṃ nāma ahaṃ pubbe saṃbhuñjiṃ. Ajja saṃbhuñjāmi. Parato saṃbhuñjissāmītivā sukhitomhi dukkhitomhītivā vedanaṃ attato samanupassati. Ajja mama kāyo sukhito dukkhitotivā mamacittaṃ sukhitaṃ dukkhitantivā attānaṃ vedanāvantaṃ samanupassati. Ajjasukhaṃvā dukkhaṃvā mayijātanti attani vedanaṃ samanupassati. Ajjāhaṃ sukhita bhāve ṭhitomhi dukkhitabhāve ṭhitomhīti vedanāya attānaṃ samanupassatīti.
Saññāya sabbesuca paññāsamattesu saṅkhāresu visuṃ visuṃ vitthāretvā vattabbo. Ahaṃ passāmīti cakkhuviññāṇaṃ attato samanupassati. Dassanaṃ meti attānaṃ viññāṇavantaṃ samanupassati. Mayidassanaṃnāma atthīti attani viññāṇaṃ samanupassati, ahaṃ dassane samatthomhīti viññāṇasmiṃ attānaṃ samanupassati. Ese vanayo sesesu pañcasu viññāṇesūti. Aha masmi ahaṃ eko satto ekopuggalo eko jīvo eko loko eko naro manusso devosakko brahmātivā ahaṃgacchāmi ahaṃ tiṭṭhāmi ahaṃ nisīdāmi ahaṃ nippajjāmi ahaṃ samiñjemi pasāremītiādinā vā khandhapañcakaṃvā ekamekaṃvā khandhaṃ samūhato gahetvā pavattipi vattabbā. Apariññātavatthukānañhi ekamuhutta mattepi yaṃkiñci attanovā parassavā attapaṭisaṃyuttavacanaṃ kathentānaṃ cittaṃvā vacanaṃvā yathāvutte rūpārūpadhamme kadāci attato upādiyitvā pavattati. Kadāci attaparivāra bhāvena. Kadāci attanissitabhāvena. Kadāci attanissayabhāvena. Kadāci ekekadhammavasena. Kadāci samūhadhammavasenāti.
我來為您翻譯這段巴利文: 其中"觀色為我"是執取"色就是我"。"或[觀]我有色"是執取"我有色"。"或[觀]色在我中"是執取"依我而色住"。"或[觀]我在色中"是執取"依色而我住"。如何?談到色身時說"今天我是硬的"或"今天我是軟的",這稱為觀所謂地界的色為我。說"今天我的身體是硬的"或"軟的",取其餘諸法或離法之我,觀那我有地界,這稱為[觀我有色]。說"今天硬性或軟性在我中生起",這稱為觀地界在我中。說"今天我住于硬性,我住于軟性",這稱為觀我在地界中。這是在地界中有身見以四種方式的轉起行相。在其餘二十七色中應隨所適合而說。因為說"我死,我將死"等,這見也在無常性中轉起。關於其餘諸色沒有可說的。 "這我過去享受,今天享受,將來會享受"或"我樂我苦",這樣觀受為我。說"今天我的身體樂苦"或"我的心樂苦",這樣觀我有受。說"今天樂或苦在我中生起",這樣觀受在我中。說"今天我住於樂性,我住于苦性",這樣觀我在受中。 關於想和一切約五十行都應各別詳說。"我見",這樣觀眼識為我。"見是我的",這樣觀我有識。"在我中有所謂見",這樣觀識在我中。"我能于見",這樣觀我在識中。這樣的方式[應用]于其餘五識中。 "我是""我是一個有情""一個人""一個命""一個世間""一個男人""人""天""帝釋""梵天"或"我行""我住""我坐""我臥""我屈""我伸"等,也應說取五蘊或一一蘊為總體而轉起。因為對未遍知事物者,即使在一剎那中,任何關於自己或他人的我相關言語,心或語都有時取如上所說的色無色法為我而轉起,有時以我的眷屬性,有時以依我性,有時以我所依性,有時依一一法,有時依諸法總體。
Yasmā pana attanimittaṃnāma vasavattanākāraṃ paṭicca upaṭṭhāti. Vasavattanā kāroca rūpārūpadhammānaṃ paccayāyatta vuttikattaṃ khaṇi kattañca suṭṭhu passantānaṃ natthi. Tasmā pariññātavattukānaṃ atta paṭisaṃyuttavacanaṃ kathentānaṃpi cittaṃ paduminipatte udakabindu viya tesu dhammesu alaggitvāeva pavattatīti veditabbaṃ. Sattānaṃ cittasantāne kusale dhamme anuppannevā uppādetuṃ uppannevā vā setuṃ adatvā nīvārentīti nīvaraṇāni. Kāmanaṭṭhena kāmo, chandanaṭṭhenachandoti kāmacchando. Balavarāgo. Soevanīvaraṇanti kāmacchandanīvaraṇaṃ. Paṭṭhāneāruppekāmacchandaṃ nīvaraṇaṃ paṭiccauddhaccanīvaraṇanti vuttattā pana thapetvā rūpārūparāge avaseso sabbolobho kāmacchande asaṅgahitonāma natthi. Jhānapaṭipakkhabhāvopana pañcakāmaguṇikarāgasseva hotīti veditabbo. Byāpajjanaṃ byāpādo. Cittassa pūtibhāvoti attho. Yokocidoso. Kasmā panettha thinamiddha nīvaraṇanti ca uddhacca kukkucca nīvaraṇanti ca dve dve dhammā ekaṃ nīvaraṇaṃ katvā vuttāti. Kiccato paccayato paṭipakkhatoca sadisattā. Tathā hi kiccato tāva thinamiddhadvayaṃ cittuppādānaṃ līnabhāvā pādanakiccaṃ. Uddhaccakukkuccadvayaṃ avūpasantabhāvāpādanakiccaṃ. Paccayato purimadvayaṃ tandivijambhi tatāpaccayaṃ. Pacchimadvayaṃ ñātibyasanādivitakkapaccayaṃ. Paṭipakkhato purimadvayaṃ vīriyapaṭipakkhaṃ. Pacchimadvayaṃ samathapaṭipakkhanti.
Anusentīti anusayā. Anurūpaṃ kāraṇaṃ labhitvā uppajjantīti attho. Anuanu sentītivā anusayā. Yāva maggaṃ napaṭilabhati. Tāva antarā aparikkhiyyamānā hutvā kāraṇalābhe sati punappunaṃ uppajjantīti attho. Uppajjanañcettha appahīnaṭṭhena uppajjanā rahabhāvo veditabbo. Na pana sarūpato uppatti, kathaṃ viññā yatīti ce. Yassa kāmarāgānusayo uppajjati, tasseva paṭighānusayo uppajjatīti vuttattā. Evañca katvā pāḷiyaṃ puthujjanassa sattapi anusayā anusayavāre saha anusentīti uppajjanavāre saha uppajjantīti vuttā. Yathāha puthujjanassa avijjānusayoca anuseti. Kāmarāga. Paṭigha. Māna. Diṭṭhi. Vicikicchā. Bhavarāganusayoca anusetīti. Tathā uppajjanavārepīti.
Apica, sarūpato pariyuṭṭhānaṃ apatvā santāne pavattamānehi kusalākusalā byākatacittuppādehi saha anurūpā aviruddhā hutvā senti. Visuṃ sampayuttadhammabhāvena avuṭṭhitā hutvā sayitā hontīti anusayā. Anu anu sentītivā anusayā. Pakatiyā yathānusayitesueva kāmarāgādīsu punappunaṃ uppajjitvā diguṇa tiguṇādi vasena punappunaṃ senti. Sayanākārena uparupari paliveṭhentīti attho.
我來為您翻譯這段巴利文: 因為所謂我相是依自在行相而現起,而對於善見色無色法依緣而轉和剎那性的人來說沒有自在行相。因此應知對於已遍知事物者,即使說我相關言語時,心也如蓮葉上的水滴一樣不黏著于那些法而轉起。 因為在眾生心相續中阻礙未生善法生起或不讓已生[善法]住,故為蓋。以欲求義為欲,以希求義為欲,即欲欲。強力貪。那就是蓋即欲欲蓋。但因在發趣論中說"依無色界欲欲蓋而有掉舉蓋",所以除了色無色貪外,沒有任何其餘貪不包攝在欲欲中。但應知只有五欲功德的貪才是禪定的對治。 惱害是嗔,意思是心的腐敗,即任何嗔。為什麼這裡說昏沉睡眠蓋和掉舉惡作蓋,將兩兩法合為一蓋?因為在作用、因緣和對治上相似。即:首先在作用上,昏沉睡眠二者有使心所生起沉沒的作用,掉舉惡作二者有使[心]不寂靜的作用。在因緣上,前二者以倦怠、打呵欠為因,后二者以親屬損失等尋為因。在對治上,前二者以精進為對治,后二者以止為對治。 因為隨眠故為隨眠。意思是得到適當因緣時生起。或者一再隨眠故為隨眠。意思是隻要未得道,在中間不被斷而有因緣時一再生起。這裡生起應以未斷義為生起可能性而了知,不是以自相生起。如何了知?因為說"對誰生起欲貪隨眠,對他生起嗔恚隨眠"。如此在聖典中說凡夫的七隨眠在隨眠品中一起隨眠,在生起品中一起生起。如說:"凡夫有無明隨眠隨眠,欲貪、嗔恚、慢、見、疑、有貪隨眠隨眠。"在生起品中也如是。 又,未達到自相的遍起而在相續中轉起的善不善無記心所中,隨順、不相違而眠,未以別異相應法性而起而眠故為隨眠。或者一再隨眠故為隨眠。在本來如隨眠的欲貪等中一再生起,以二重三重等方式一再眠,以眠的方式層層纏繞,這是意思。
Tīsu rāgādīnaṃ avatthāsu pathamāvatthāya ṭhitānaṃ kāmarāgā dīnametaṃ adhivacanaṃ. Tisso hi avatthā anusayāvatthā pariyuṭṭhānāvatthā vītikkamāvatthāti. Tattha ye kāmarāgādayo uppajjitvā kāyaṅgavācaṅgaṃ cālenti, tesaṃ tathāpavattā avatthā vītikkamāvatthānāma. Ye manasmiṃ eva javanacittasahajātā hutvā pavattanti, tesaṃ tathāpavattā avatthā pariyuṭṭhānāvatthānāma. Ye pana javanasahajātabhāvaṃpi apatvā vāsanādhātuyo viya cikkasantānā nusayitā hutvā pariyuṭṭhānappattiyā bījabhāvena tiṭṭhanti, subhanimittādikeca ārammaṇe āpātamāgate yesaṃ vasena āvajjanaṃ rāgādipātubhāvatthāya ayoniso bhavaṅgaṃ āvaṭṭeti, abhāvitañca cittaṃ yesaṃ vasena damathaṃ naupeti, tesaṃ tathā pavattā avatthā anusayāvatthānāma. Tadavatthikā kāmarāgādayo anusayānāma. Te pana aparamatthabhūtāpi na honti. Ekantaparamatthajātikattā. Naca kusalābyākatabhūtā ekantākusalajātikattā. Nāpi kusalābyākataviruddhā, visuṃ sampayuttadhammabhāvena anupaladdhattā. Nāpi kālattayavinimuttā, tekālikadhammasannissayena pavattanato. Yadā pana te samuṭṭha hitvā pariyuṭṭhānabhāvaṃ gacchanti, tadā visuṃ sampayuttadhamma bhāvañca gacchanti. Sārammaṇādibhāvoca tesaṃ paribyatto hoti. Etadatthaṃ sandhāya kathāvatthumhi tesaṃ sārammaṇadhammabhāvo saṅkhārakkhandhabhāvoca patiṭṭhāpito hotīti.
Yathā pana phaladhārimhi rukkhamhi visakaṇṭake dinne rukkhānusayito phaluppattiyā paccayabhūto sineho parikkhayaṃ gacchati. Samaye uppajjissamānāni phalāni nuppajjanti. Evaṃ sānusaye citta santāne yasmiṃ khaṇe maggo pātubhavati, tasmiṃ sahamagguppādā so so anusayo parikkhayaṃ gacchati. Parikkhīṇassa pana puna pariyuṭṭhānaṃnāma natthi, kuto vītikkamoti imamatthaṃ sandhāya maggo anāgatasāmaññaṃ kilesajātaṃ pajahatīti tattha tattha vutto. Tattha anāgatasāmaññanti anāgatasammataṃ, na ekanta anāgataṃ. Teneva hi aṭṭhakathāyaṃ maggo yekilese pajahati, te atītākivā anāgatātivā paccuppannātivā navattabbāti vuttaṃ. Etenaca maggo kilesamukhena yāni kusalākusalakammānica upādinnakakhandhapañcakeca pajahati, te atītātivāanāgatātivā paccuppannātivā navattabbāti dīpeti. Yadi evaṃ maggena pahīnā sabbe tebhūmakadhammā kālavimuttānāma ataṅkhatā nāma apaccayānāma siyunti.Na. Tekālikajātikattā saṅkhata sapaccayajātikattā ca. Te hi magge anuppanne ime nāmadhammā uppajjissanti nirujjhissantīti evaṃ saṅkhatalakkhaṇaṃ āhacca ñāṇena gahitattā lakkhaṇavasena tebhūmakādibhāvaṃ bhajantīti. Evañca katvā visuṃ sampayuttadhammabhāvaṃ apattānaṃ anusayāvatthāya vā vāsanāvatthāyavā kammasamaṅgītāvatthāyavā āsayajjhāsayā dhimutticaritavatthāsuvā ṭhitānaṃ sabhāvānaṃ jātivasena paramattha dhammatā akusalāditāca paccetabbā hotīti.
[208] Vibhāvaniyaṃ pana
『『Appahīnā hi kilesā kāraṇalābhe sati uppajjanā rahā santāne anuanusayitā viya hontīti tadavatthā anusayāti vuccanti. Te pana nippariyāyato anāgata kilesā. Atītapaccuppannāpi taṃsabhāvattā tathā vuccantī』』ti vuttaṃ. Tattha anusayānāma santāne kadācipi anuppanna pubbā anāgata kilesā evāti katvā santāne anu anusayitā viya hontīti vuttaṃ. Taṃ na yujjati.
我來為您 譯這段巴利文: 在貪等的三種狀態中,這是處於第一狀態的欲貪等的名稱。因為有三種狀態:隨眠狀態、遍起狀態、違犯狀態。其中,欲貪等生起后使身業語業動搖,它們如是轉起的狀態稱為違犯狀態。在意中只與速行心俱生而轉起,它們如是轉起的狀態稱為遍起狀態。未達到與速行俱生性而如習氣界那樣隨眠於心相續,以遍起的種子性住立,當凈相等所緣現前時,由於它們的力量,作意爲了貪等顯現而非理轉向有分,未修習的心由於它們的力量不得調伏,它們如是轉起的狀態稱為隨眠狀態。處於那狀態的欲貪等稱為隨眠。它們不是非勝義的,因為是決定勝義種類。也不是善無記的,因為是決定不善種類。也不與善無記相違,因為未以別異相應法性而得。也不離三世,因為依三世法而轉起。但當它們生起而達到遍起性時,就達到別異相應法性。它們的有所緣等性也變得明顯。關於這個意思,在論事中確立它們是有所緣法性和行蘊性。 如果給結果的樹打了毒刺,隨眠于樹、作為果生起因緣的液汁會滅盡,將在適時生起的果就不生起。如是在有隨眠的心相續中,在道顯現的那剎那,與道生起同時那隨眠滅盡。已滅盡的就沒有所謂再遍起,何況違犯?關於這個意思,在各處說道斷未來一切煩惱種類。其中"未來一切"是被認為未來,不是決定未來。因此在義疏中說道所斷的煩惱不可說是過去、未來還是現在。由此顯示道以煩惱為頭所斷的善不善業和所生五蘊也不可說是過去、未來還是現在。如果這樣,道所斷的一切三界法就成為離時、無為、無因?不是。因為是三世種類和有為有因種類。因為在道未生時以"這些法將生起、將滅"這樣以智取著有為相,所以依相而分屬三界等性。如此,未達到別異相應法性而住于隨眠狀態或習氣狀態或具業狀態或意樂勝解行為狀態的自性,應當承認依種類而有勝義法性和不善等性。 [208]但在《清凈》中說:"因為未斷的煩惱在得到因緣時可能生起,如在相續中一再隨眠,所以那狀態稱為隨眠。它們無比喻地是未來煩惱。過去現在[煩惱]因為有那自性也如是稱。"其中說"隨眠就是在相續中從未生起過的未來煩惱",所以說"如在相續中一再隨眠"。那是不適當的。
Na hi te anuanusayitā viya honti. Ekantena anusayitāeva hontīti.
[209] Yañca tattha
『『Te pana nippariyāyato anāgatakilesā』』ti vuttaṃ. Taṃpi na yuttaṃ.
Na hi maggena appahīnā anusayā anāgatānāma honti. Pahīnāpica nippariyāyato anāgatāti nasakkā vattuṃ. Anāgata sāmaññassa adhippetattāti. Etena atītapaccuppannāpi taṃsabhāvattātathā vuccantīti idaṃvipaṭikkhittaṃ hoti. Apica, uppādaṭṭhitibhaṅga pattānaṃeva ekantena tekālikatā hotīti tadapattānaṃ anusayānaṃ paccuppannatā pariyāyova vattuṃ yutto. Evañca katvā pāḷiyaṃ yassa kāmarāganusayo uppajjati, tassa paṭighānusayo uppajjatītiādinā paccuppannakāliko uppādavāro eva vutto, na nirodhavāro, naca atītānāgata vārāti. Yaṃ pana paṭisambhidāmagge hañci paccuppanne kilese pajahati. Tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ, muḷho mohanti vuttaṃ. Taṃ pariyuṭṭhānapattānaṃ ekantapaccuppannakkhaṇaṃ sandhāya vuttanti daṭṭhabbaṃ. Teneva hi aṭṭhakathāyaṃ vattamānuppannaṃ bhutvā vigatuppannaṃ okāsakatuppannaṃ samudācāruppannanti catubbidhaṃ uppannaṃ na maggavajjhaṃ. Bhūmiladdhuppannaṃ ārammaṇā dhiggahi tuppannaṃ avikkhambhituppannaṃ asamugghāṭituppannanti catubbidhaṃ maggavajjhanti vuttaṃ. Tattha vattamānuppannaṃ samudā cāruppannanti idaṃ dvayaṃ khaṇapaccuppannameva. Bhutvāvigatuppannaṃ atītameva. Okāsa katuppannaṃ anāgatameva. Tadubhayaṃ pana paccuppannasamīpattā uppannanti vuttaṃ. Samīpapaccuppannanti vuttaṃ hoti.
Bhūmiladdhuppannaṃnāma attano khandhesu anusayitānaṃ maggena appahīnānaṃ anusayānaṃeva nāmaṃ. Ārammaṇādhiggahituppannaṃ nāma subhanimittādike ārammaṇe sakiṃ javitvā yāva tammūlako pariyuṭṭhānavego na vūpasammati, tāva adhimattathāmagata bhāvena ṭhitānaṃ tesaññeva nāmaṃ. Anusayā hi nāma anamatagge saṃsāre punappunaṃ pariyuṭṭhānapattānaṃ kilesānaṃ vasena uparupari thira tara daḷhatara pattiyā pakatiyāpi thāmagatāevanāma honti. Na yenavā tenavā vāyāmena pajahituṃ sakkuṇeyyā. Evaṃ santepi yadā yo yo anusayo paccayalābhena pariyuṭṭhāna bahulo hoti, tadā so so visesena adhimattathāma gatabhāvaṃ patvā ṭhito hoti. Yadā yo yo paṭipakkhadhamma samādānena niggahapatto hoti, tadā so so mandathāma gatabhāvaṃ patvā ṭhito hotīti. Avikkhambhituppannaṃnāma samatha vipassanāhi suṭṭhuaniggahitānaṃ tesaññeva nāmaṃ. Asamugghāṭi tuppannaṃnāma maggena appahīnānaṃ bhūmiladdhānaṃ tesaṃeva nāmanti. Yasmā pana lokuttaradhammānāma kilesānaṃ accantapaṭipakkhā hontīti heṭṭhimā maggaṭṭhaphalaṭṭhā sekkhā attano maggaphalakkhaṇesu upari maggājjhehipi anusayehi sānusayātivā nirānusayātivā thāmavatātivā athāmagatātivā navattabbā. Tasmā anusayānaṃ tādise paccuppanna bhāve satipi hañci paccuppanne kilese pajahati. Tenahi thāmagato anusayaṃ pajahatīti vutta doso natthīti veditabboti. Kāmarāgoeva anusayo kāmarāgānusayo.
我來為您翻譯這段巴利文: 因為它們不是如一再隨眠,而是決定隨眠的。 [209]在彼中說"它們無比喻地是未來煩惱",那也不適當。 因為道未斷的隨眠不稱為未來。已斷的也不能說是無比喻地未來,因為意指未來一切。由此駁斥"過去現在[煩惱]因為有那自性也如是稱"這說法。又,只有達到生住滅的才決定是三世的,所以對未達到的隨眠,只適合說是方便的現在。如此在聖典中只說以"對誰生起欲貪隨眠,對他生起嗔恚隨眠"等的現在時生起品,不說滅品,也不說過去未來品。但在無礙解道中說:"如果斷現在煩惱,那麼貪者斷貪,嗔者斷嗔,癡者斷癡",應知那是關於已達遍起的決定現在剎那而說。因此在義疏中說四種生起不為道所斷:正在生起、已生已去生起、已作機會生起、現行生起。四種為道所斷:地得生起、所緣執取生起、未鎮伏生起、未斷根生起。其中,正在生起和現行生起這二種只是剎那現在。已生已去生起只是過去。已作機會生起只是未來。但那兩種因為接近現在而說是生起,即說是近現在。 地得生起是對自己蘊中隨眠、未為道所斷的隨眠的名稱。所緣執取生起是對凈相等所緣一次速行后,只要那根源的遍起勢未息,就住于極強力性的那些[隨眠]的名稱。因為所謂隨眠在無始輪迴中由於一再達到遍起的煩惱的力量,以層層更堅固更牢固的獲得,本來就是強力的。不是以任何方便都能斷的。即使如此,當某隨眠得緣而多遍起時,那[隨眠]特別達到極強力性而住。當某[隨眠]以受持對治法而得抑制時,那[隨眠]達到弱力性而住。未鎮伏生起是對未被止觀善加抑制的那些[隨眠]的名稱。未斷根生起是對未為道所斷的地得的那些[隨眠]的名稱。因為所謂出世間法是煩惱的究竟對治,所以下位道果的有學在自己的道果剎那不可說對上位道所斷的隨眠是有隨眠或無隨眠、有力或無力。因此即使隨眠有那樣的現在性,也應知沒有"如果斷現在煩惱,那麼[斷]有力隨眠"所說的過失。欲貪就是隨眠即欲貪隨眠。
Saṃyojenti bandhantīti saṃyojanāni, tāni pana sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando byāpādoti pañca orambhāgiyāni. Rūparāgo arūparāgo māno uddhaccaṃ avijjāti pañca uddhaṃbhāgiyānīti suttante abhidhammeca dasasaṃyojanāni āgatāni. Itarāni pana abhidhammeeva āgatānīti tato visesakaraṇatthaṃ suttanteti vuttaṃ. Kamo pana dvinnaṃpi pāḷiyā nasameti. Sabhāga dhammasaṅgahavasena pana idha aññathā kamo vutto siyāti. Cittaṃ kilissanti vibādhenti upatāpenticāti kilesā. Kilissantivā malīnabhāvaṃ nihīnabhāvañca gacchanti sattā etehīti kilesā. Kāmabhavanāmenāti vatthukāmadīpakena kāmanāmena rūpārūpabhavadīpakena ca bhavanāmena. Tādisaṃ kāma bhavasaṅkhātaṃ ārammaṇabhūtaṃ vatthu etissāti tabbatthukā. Tathā pavattanti sīlabbatāni parato āmasanākārena idaṃ me saccaṃ moghamaññanti abhinivisanākārena khandhesu attābhinivesākārenaca pavattaṃ. Vatthutoti sabhāvadhammato. Ayaṃ pāpasaṅgaho akusalaṅgaho navadhā vuttoti yojanā. [Akusalasaṅgaho]
我來為您翻譯這段巴利文: 因為結合、束縛故為結,它們在經和論中說有十結:五下分結即有身見、疑、戒禁取、欲欲、嗔恚;五上分結即色貪、無色貪、慢、掉舉、無明。但其他[結]只在論中說,所以爲了區別而說"在經中"。但兩者的次第在聖典中不一致。但這裡以相似法攝受的方式說了另一種次第。 因為污染、逼惱、熱惱心故為煩惱。或者眾生因為這些而污染,達到染濁性、低劣性故為煩惱。 "以欲有之名"即以表示事欲的欲名和表示色無色有的有名。"以彼為所緣"即以那樣的稱為欲有的所緣事物為所緣。"如是轉起"即以外在攝取方式轉起的戒禁、以"這是我的真實,其他是虛妄"的執著方式[轉起見]、以在諸蘊中執著我的方式[轉起見]。"事物"即自性法。 這惡攝、不善攝說為九種,這是關聯。[不善攝]
- Missaka saṅgahe pāṇātipātādīni pāpakammāni karontānaṃpi cittassa ārammaṇe ujukaraṇaṃnāma jhānena vinā na sijjhatīti vuttaṃ sattajhānaṅgānīti. Kalyāṇevā pāpakevā ārammaṇe ujukaṃ cittapaṭipādanasaṅkhātassa upanijjhāyana kiccassa aṅgānīti attho. Tattha domanassaṃ akusalajjhānaṅgaṃ. Sesāni kusalākusalābyākatānīti. Kalyāṇakamma pāpakammasaṅkhātāsu sugati duggati vivaṭṭasaṅkhātāsuca nānādisāsu taṃtaṃdisāti mukhappavattisaṅkhātā cittassa gatināma sammāvā micchāvā pavattehi dassanādīhi eva sijjhatīti vuttaṃ dvādasamaggaṅgānīti. Cittassa ujugatiyāvā vaṅkagatiyāvā gamanassa pathaṅgāni upāyaṅgānīti attho. Tattha micchādiṭṭhi micchāsaṅkappa micchāvāyāma micchāsamādhayo pāpakamma duggatibhava saṅkhātāsu ahitadisāsu cittassa vaṅkagatiyā gamanassa upāyaṅgāni, itarāni kalyāṇakamma sugatibhava vivaṭṭadhammasaṅkhātāsu hitadisāsu ujugatiyāti daṭṭhabbaṃ. Tattha pāṇātipātakamme vitakka vicāra domanassekaggatā saṅkhātaṃ caturaṅgikajjhānaṃ micchāsaṅkappa micchāvāyāma micchāsamādhi saṅkhāto tiyaṅgīkamaggoca veditabbo. Evaṃ sesesu sucaritaduccaritakammesu jhānamaggā uddharitabbā. Vibhaṅge pana suttantesuca micchāvācā micchākammanto micchāājīvo micchāsatīti imepi cattāro āgatā. Ime pana visuṃ cetasikadhammā nahonti. Tathā tathā pavattānaṃ catunnaṃ khandhānaṃ adhivacananti katvā idha nagahitā.
[210] Yaṃ pana vibhāvaniyaṃ
『『Sugati duggatīnaṃ nibbānassa ca abhimukhaṃ pāpanato maggā; Tesaṃ pathabhūtāni aṅgāni maṅgānī』』ti vuttaṃ; Taṃ na sundaraṃ;
Na hi aṅgāni maggānaṃ pathabhūtānināma honti; Maggasaddoyeva pathapariyāyo aṭṭhakathāsu vutto na aṅgasaddoti;
[211] Yañca tattha
『『Maggassavā aṭṭhaṅgikassa aṅgāni maggaṅgānī』』ti vuttaṃ. Taṃpi anupapannaṃ.
我來為您翻譯這段巴利文: 163. 在雜攝中說"七禪支",因為即使對作殺生等惡業者,心對所緣的正直性也沒有離禪而成就。意思是,對善或惡所緣使心正直的稱為近觀作用的支分。其中,憂是不善禪支,其餘是善不善無記的。說"十二道支",因為心稱為面向運轉的、在稱為善業惡業的善趣惡趣以及出離的種種方向上的行相,只由正或邪的見等而成就。意思是心正直行或邪曲行的道路支分、方便支分。其中,邪見、邪思惟、邪精進、邪定是在稱為惡業惡趣有的不利方向上心邪曲行的方便支分,其他應知是在稱為善業善趣有出離法的利益方向上[心]正直行的[方便支分]。其中在殺生業中,應知有稱為尋、伺、憂、一境性的四支禪和稱為邪思惟、邪精進、邪定的三支道。如是在其餘諸善行不善行業中,應抉擇禪和道。但在分別論和諸經中也說邪語、邪業、邪命、邪念這四種。但這些不是別異心所法。因為是如此如此轉起的四蘊的名稱,所以這裡不取。 [210]但在《清凈》中說:"因為引向善趣、惡趣和涅槃故為道;作為它們的道路的支分為道支",那不好。 因為支分不稱為道的道路;只有道字在義疏中說是道路的同義語,不是支字。 [211]又在彼中說:"或者八支道的支分為道支",那也不合理。
Idha hi katthaci citte tiyaṅgiko katthaci caturaṅgikotiādinā nānāmaggova adhippetoti. Ādhipaccaṭṭhena indriyāni. Kiñca ādhipaccaṃ. Attādhīnavuttike dhamme attano gatiyaṃ sabbaso vattetuṃ samatthabhāvo. Iti tesu tesu kiccesu attano ādhipaccasaṅkhātaṃ indaṭṭhaṃ karonti sādhentīti indriyāni. Indaṭṭhaṃ kārentītipi indriyāni. Issarā adhipatinoti vuttaṃ hoti. Tattha pañcacakkhādīni dassanādikiccesu cakkhuviññāṇādīnaṃ issarāhonti. Balavadubbalamanda tikkhādīsu attākārānuvattāpanato. Bhāvadvayaṃ itthākārādivasena pavattiyaṃ catusamuṭṭhānika rūpānaṃ sakalakhandhapañcakasseva vā issaro hoti. Aññathā appavattito. Tathā hi yasmiṃ santāne paṭisandhiyaṃ itthibhāvo pavattati. Tasmiṃ sabbe kammādipaccayā catusamuṭṭhānarūpasantatiṃ samuṭṭhāpentā itthākārasahitameva samuṭṭhāpenti, no aññathā. Chandacittādhippāyāpi tasmiṃ mandākārasahitāva pavattanti. Tabbiparītena purisasantānaṃ veditabbaṃ. Jīvitadvayaṃ rūpā rūpasantatīnaṃ ratti diva māsa saṃvaccharānukkamena addhānapharaṇe sahajātadhammānaṃ issaro hoti. Tesaṃ tadāyattavutti kattā. Mano vijānanakicce. Vedanāpañcakaṃ tathā tathā ārammaṇarasānubhavane. Saddhā ārammaṇāvīmuccane. Vīriyaṃ kammani alīna vuttibhāve. Sati ārammaṇupaṭṭhāne. Samādhi ārammaṇe niccalaṭṭhi tiyaṃ. Paññā asammohakicce sampayuttadhammānaṃ issaro hoti. Anaññābhibhavanīyabhāvena pavattanato. Yathā hi silāyaṃ pathavī sahajātehi anabhibhavanīyā hoti. Attanāvate abhibhavitvā visuṃ avijjamāneviya katvā pavattati. Yathā ca udake āpo aggimhi tejo vāte vāyo. Evaṃ sampadamidaṃ daṭṭhabbaṃ.
Aññāyittha paṭivijjhitthāti aññātaṃ. Na aññātaṃ anaññātaṃ. Catusaccadhammo. Amataṃvā padaṃ. Anaññātaṃ ñassāmi jānissāmīti anaññātaññassāmi. Ākhyātikaṃpi hi padaṃ saññāsaddabhāve ṭhitaṃ nāmikaṭṭhāne tiṭṭhati. Yathā makkhaligosālo ehipassi koti. Evañhi sati tassa padantarena saha samāsabhāvo navirujjhatīti. Anaññātaññassāmīti evaṃ paṭipannassa indriyaṃ anaññā taññassāmītindriyaṃ. Ādimanasikārato paṭṭhāya tādisena ussāhena saha vipassanaṃ ārabhantassa tasmiṃ ussāhe apaṭipassaddheyeva sotāmattimaggaṃ paṭilabhantassa indriyanti vuttaṃ hoti. Ājānātīti aññaṃ. Tameva indriyanti aññindriyaṃ, pathamamaggena anaññātaṃ ñatvāpi kilesappahānakiccassa apariniṭṭhitattā tassa jānanakiccassa vippakatabhāvena yathā diṭṭhe tasmiṃ catusaccadhamme amatapadeeva vā punappunaṃ jānanakicca yuttānaṃ indriyanti vuttaṃ hoti. Aññātāvindriyanti aññā tāvino pariniṭṭhita ājānana kiccassa khīṇāsavassa indriyanti aññātāvindriyaṃ. Tividhaṃ petaṃ tathārūpe jānane sampayutta dhammānaṃ issaro hotīti veditabbaṃ.
我來為您翻譯這段巴利文: 因為這裡意指有處三支、有處四支等的種種道。以增上義為根。什麼是增上?是對依自己的法于自己的行相中完全轉起的能力。如此它們在那些那些作用中作、成就稱為增上的帝義,故為根。或者令[諸法]作帝義,故為根。意思是說是主、增上。其中,眼等五[根]在見等作用中是眼識等的主,因為使[所緣]隨順強弱鈍利等自相。二性在以女相等方式轉起中是四等起色或整個五蘊的主,因為不能另外轉起。即在那相續中結生時女性轉起,在那裡一切業等緣生起四等起色相續時,只生起具女相的,不能另外。欲、心、意向也只以柔弱相俱而轉起。應以相反的方式了知男相續。命根二者是色無色相續日夜月年相續中貫穿時分上俱生法的主,因為使它們依彼而轉起。意[根]在了知作用中[是主]。五受在如是如是領受所緣味中[是主]。信在所緣勝解中[是主]。精進在不懈怠行為中[是主]。念在所緣現起中[是主]。定在所緣不動住中[是主]。慧在無癡作用中是相應法的主,因為以不被他勝的方式轉起。如在石上地[界]不被俱生[法]勝,以自勝它們而轉起如別無所有。如在水中水[界]、在火中火[界]、在風中風[界]。應知這成就如是。 已了知、已通達故為已知。未已知為未已知,即四聖諦法,或不死處。"我將知未已知"故為"我將知未已知"。因為動詞語也住于名詞義中,如摩揵提喬薩羅的"來看"。如是則它與他語共為複合詞不相違。"我將知未已知"如是行道者的根為"我將知未已知根"。意思是說從初作意開始以那樣的精進俱起觀,在那精進未息時得須陀洹道者的根。了知故為已知。那根即已知根,因為雖以初道知未已知,但由於斷煩惱作用未完成,那了知作用未完,所以如在所見的四聖諦法或不死處中具有一再了知作用者的根,這是意思。已知者根為已知者根,即完成了知作用的漏盡者的根,這是已知者根。應知這三種在如是了知中是相應法的主。
Tattha imesaṃ sattānaṃ pākaṭe rūpakāye attagāhadaḷhattaṃ tabbimuttica imesaṃ apariññāya pariññāyaca hotīti dīpetuṃ ādito pañca pasādindriyāni vuttāni. Tassa attassa itthipuma tābhedo imesaṃ vasena hoti. Tasmiṃ vā itthipurisa gāho tabbimuttica imesaṃ apariññāya pariññāyaca hotīti dīpetuṃ kadanantaraṃ bhāvindriyadvayaṃ vuttaṃ. Soca attā imassa vasena jīvasaññaṃ labhati. Tasmiṃvā jīvagāho tabbimuttica imassa apariññāya pariññāyaca hotīti dīpetuṃ tadanantaraṃ jīvitindriyaṃ vuttaṃ. Idaṃ pana bhāvindriyato pure vattabbaṃpi rūpārūpa missakattā idha vuttanti daṭṭhabbaṃ. Nāmakāye attagāhadaḷhattaṃ tabbimuttica imassa apariññāya pariññāyaca hotīti dīpetuṃ nāmindriyesu manindriyaṃ ādito vuttaṃ. Soca arūpī attā imesaṃ vasena saṃkiliṭṭho vipphanditoca hoti. Tasmiṃvā sukhitadukkhitagāho tabbimuttica imesaṃ apariññāya pariññāyaca hotīti dīpetuṃ tadanantaraṃ pedanindriyapañcakaṃ vuttaṃ. Tassa saṃkiliṭṭhassa vodānappattiyā taṃtaṃgāhavimuttiyāvā paṭipattidassanatthaṃ tadanantaraṃ saddhādipañcindriyaṃ vuttaṃ. Tāya paṭipattiyā vodānappatti yā ādi majjha pariyosāna dassanatthaṃ ante tīṇi lokuttarindriyāni vuttānīti.
[212] Vibhāvaniyaṃ pana
『『Ettāvatā adhippetatthasiddhīti aññesaṃ agahaṇanti』』 vuttaṃ. Taṃ na yujjati.
Nahi santesupi aññesu indriyabhāvārahesu dhammesu ettāvatā adhippetatthasiddhiyā tesaṃ aññesaṃ bhagavato therassaca agahaṇanti yuttaṃ vattuṃ. Indriyabhāvārahassa aññassa asambhavato. Yadi hi sambhaveyya, sataṃpi sahassaṃpi gaṇhissatiyevāti. Baliyanti uppannuppanne paṭipakkhadhamme sahanti maddantīti balāni. Yathā abalānaṃ baliyanti. Maddantenaṃ parissayāti. Etthaca abalāti dubbalā. Nanti hīnavīriyaṃ janaṃ. Baliyantīti balasā karonti ajjhottharanti. Parissayāti abalā rāgādi parissayāti attho. Apica, paṭipakkhadhammehi akampiyaṭṭhena akkho bhaṇiyaṭṭhena balānināma. Tasmā assaddhiyasaṅkhātena paṭipakkhadhammena kampetuṃ asakkuṇeyyatā saddhābalaṃnāma. Kosajjasaṅkhātena kampetuṃ asakkuṇeyyatā vīriyabalaṃnāma. Muṭṭhasaccena kampetuṃ asakkuṇeyyatāsatibalaṃnāma. Uddhaccena kampetuṃ asakkuṇeyyatāsamādhibalaṃnāma. Avijjāyakampetuṃ asakkuṇeyyatā paññābalaṃ nāma. Sesadukadvayaṃ pana aññamaññaṃ paṭipakkhenayojetabbaṃ.
[213] Vibhāvaniyaṃ pana
Pāpabaladukaṃ paṭipakkhena yojetuṃ nalabbhatīti katvā 『『ahirikānottappadvayaṃ pana sampayuttadhammesu thirabhāve nevāti』』 vuttaṃ. Taṃ na sundaraṃ.
Sampayuttadhammesu thirabhāvotica paṭipakkhehi akampiyatā tica atthato nānattābhāvatoti. Vīriyasamādhibalāni kusalākusalābyākatāni. Ahirikānottappāni akusalabalāni. Sesāni kusalābyākatānīti. Adhipatīti ettha patīti sāmi issaro. So pana padesa issaro sakalissaroti duvidho. Tattha indriyāni paresaṃ visaye sayaṃ paravase vattitvā attano visayeeva parehi attano vase vattāpentīti padesissarā nāma. Pubbāti saṅkhāravasena pubbāgamanavasena vā visesetvā pavattaṃ adhipatiṭṭhānaṃ patvā pana añño dutiyo issaronāma natthi. Tasmā adhiko patīti adhipati. Attā dhīnavuttīnaṃ patīti adhipatītica vadanti.
我來為您翻譯這段巴利文: 其中,爲了顯示這些眾生對明顯的色身我執的堅固和解脫是依這些的不遍知和遍知,所以首先說五凈根。那我的女男性差別依這些而有,或者對它的女男執著和解脫是依這些的不遍知和遍知,所以其後說二性根。而且那我依此得命想,或者對它的命執著和解脫是依此的不遍知和遍知,所以其後說命根。但這雖應在性根前說,但因為是色無色雜,所以在這裡說,應當了知。爲了顯示名身中我執的堅固和解脫是依此的不遍知和遍知,所以在名根中首先說意根。而且那無色我依這些而有染污和動搖,或者對它的樂苦執著和解脫是依這些的不遍知和遍知,所以其後說五受根。爲了顯示那染污者的清凈得達和各種執著解脫的修習,所以其後說信等五根。爲了顯示由那修習得達清凈的始中終,所以最後說三出世間根。 [212]但在《清凈》中說:"如此已達成所要義,所以不取其他"。那不適當。 因為即使有其他適合為根的法,不能說因為如此已達成所要義,所以世尊和長老不取那些其他[法]。因為沒有其他適合為根的。如果有,即使百或千也必定會取。 以力量勝伏生起生起的對治法,故為力。如"軟弱者被力量勝伏,困厄勝伏他們"。這裡"軟弱者"即弱者。"他們"即懈怠的人。"被力量勝伏"即使有力、征服。"困厄"即軟弱的貪等困厄,這是意思。又,因為不為對治法所動搖義、稱為堅固義故為力。因此不能被稱為不信的對治法所動搖性為信力。不能被稱為懈怠的[對治法]所動搖性為精進力。不能被失念所動搖性爲念力。不能被掉舉所動搖性為定力。不能被無明所動搖性為慧力。但其餘二對應以對治相配。 [213]但在《清凈》中說:"惡力對不能以對治相配,所以'無慚無愧二者只在相應法中堅固'"。那不好。 因為在相應法中堅固和不為對治所動搖在意義上無差別。精進力、定力是善不善無記。無慚、無愧是不善力。其餘是善無記。 在"增上"中,"上"即主、自在。它分為部分自在和全面自在兩種。其中,根以自己在他境中隨他轉,而在自境中令他隨自轉,故稱為部分自在。但得到以行相或先行方式特別轉起的增上處后,就沒有所謂其他第二自在。因此"增"上為增上。他們說是依自轉起者的上為增上。
Chandoeva adhipatīti chandādhipati. Chandavato kiṃnāma kammaṃ nasijjhatīti evaṃ pubbābhisaṅkhāravasenavā pubbe atītabhavesu suṭṭhu āsevitachandāgamanavasenavā tesu tesu kalyāṇa pāpakammesu sampayuttadhamme mahoghoviya tiṇapaṇṇakasaṭe attaparādhīne niccaṃ paggahitadhure katvā pavatto kattukamyatā chando. Esa nayo sesesupi. Nanu cettha pacchimā tayo dhammā adhipatibhāvaṃ gaṇhantā indriyabhāvaṃ avijahitvāva gaṇhantīti adhipatibhūtāva samānā indriyakiccavasena paravasepi vattantīti. Saccaṃ, aññaṃ pana adhipatikiccaṃ, aññaṃ indriyakiccanti natthettha dosoti. Yathā hi rājā cakkavattī ekassa attano purohitassa santike ekaṃ dibbavijjaṃ gaṇhāti. Na ettāvatā rājā cakkavattināma nahoti. Naca vijjāhetu aññassa vasena vattati. Aññañhi cakkavatti rajjakiccaṃ, aññaṃ vijjāgahaṇa kiccanti. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Tattha adhipatikiccaṃnāma taṃtaṃkicca visesaṃ anapekkhitvā atulyabalena abhibhavitvā sahajāta dhamme attano attano kiccesu anivattamāne katvā dhura vāhitā. Indriyakiccaṃ pana vijānanādikiccaṃ ārabbha pavuccatīti.
Āharanti sahajātādipaccayasāmaññato atirekena asādhāraṇapaccayasattivisesena haranti pavattentīti āhārā. Āharantivā ajjhattasambhūtā te te paccayadhammā paccayuppannadhammāca attānañceva attano attano paccayakiccaṃ paccayuppannakiccañca suṭṭhu haranti vahanti etehīti āhārā. Yathāhasabbe sattā āhāraṭṭhitikāti. Etthaca sabbe sattāti etena sabbe ajjhattasambhūtā paccayapaccayuppannadhammā vuttā. Āhāraṭṭhitikāti paccayaṭṭhitikā. Yathārahaṃ catuvīsatipaccayehi ṭhitisabhāvāti attho. Nanucettha paccayāhārova vutto. Na āhārapaccayo. Idha pana catubbidho āhārapaccayadhammova vuttoti. Saccaṃ, paccayaṭṭhena pana āhāranāmakānaṃ sabbesaṃ catuvīsatipaccayadhammānaṃ majjhe yedhammā cattāro āhārāti visesetvā vuttā. Te tesaṃ paccayāhārānaṃpi āhārabhūtāti siddhā hontīti. Imasmiṃ atthe catunnaṃ āhārānaṃ mahanta bhāvo pākaṭo hotīti.
Tattha yathā yavabījānaṃvā sālibījānaṃvā ānubhāvo nāma kaḷiraṅkurānaṃ uppādāna padhānaṃ hoti. Tatoparaṃ pana sassabhāvaṃ patvā cha pañca māse vaḍḍhiyāvā ṭhitiyāvā pathavi rasaāporasānaṃ ānubhāvo padhānaṃ hoti. Evamevaṃ kabaḷī kārāhārūpajīvīnaṃ kāmasattānaṃ kammassa ānubhāvonāma paṭisandhirūpuppādane padhānaṃ hoti. Tatoparaṃ pana yāvatāyukaṃ vaḍḍhīyāvāṭhitiyāvā utuāhārānaṃ ānubhāvo padhānaṃ hoti. Kammajarūpāni hi yāva āsannamaraṇā pavattamānānipi utuāhārehi anuggahitānieva pavattanti. Utuca āhāru patthambhitoyeva attano kiccaṃ karoti. Tasmā tesaṃ sattānaṃ catusantatirūpaṃ kabaḷīkārāhārena anupatthambhīyamānaṃ ciraṃ napavattati. Upatthambhīyamānaṃeva yāvatāyukaṃ pavattati. Yathāca sakuṇāvā ḍaṃsamakasā dayovā tuṇḍena āhāraṃ gahetvā attabhāvaṃ posenti. Tuṇḍe asante āhāraṃ alabhantā maranti. Evameva ime sattā phassena ārammaṇesu rasaṃ gahetvā vedanāsaṅkhātaṃ upabhogaparibhogaṃ sampādetvā taṇhāvepullaṃ patvā tividhaṃ vaṭṭaṃ pūretvā yāvajjatanāpi vaṭṭe anukaṇṭhamānā pavattanti.
我來為您翻譯這段巴利文: 欲即增上為欲增上。"欲者有何事不成",如此以先行造作力或以先前過去生中善修習欲的先行力,在那些那些善惡業中如大流[沖卷]草葉屑一樣使相應法常處於依自他的責任中而轉起的欲作性慾。其他也是這個方法。 難道這裡后三法取增上性時不是不捨根性而取,成為增上還依根作用力而隨他轉嗎?確實,但增上作用是一回事,根作用是一回事,這裡沒有過失。如轉輪王在自己一個祭司處學一個天咒。不因此就不是轉輪王。也不因咒而隨他轉。因為轉輪王事是一回事,學咒事是一回事。應知這成就如是。其中,所謂增上作用是不管那那特殊作用,以無比力勝伏而使俱生法在各自作用中不退而負責任。但根作用是關於了知等作用而說。 因為以俱生等緣共性之外的不共緣力特殊性運載、轉起,故為食。或者內生的那些那些緣法和緣生法依此善運載、負載自己和自己的緣作用、緣生作用,故為食。如說"一切眾生依食住"。這裡"一切眾生"由此說一切內生的緣和緣生法。"依食住"即依緣住。意思是隨宜由二十四緣而住的自性。難道這裡只說緣食,不說食緣?但這裡只說四種食緣法。確實,但以緣義名為食的一切二十四緣法中特別說那些法為四食。它們成為那些緣食的食。在這意義上四食的重大性明顯。 其中,如大麥種或稻種的威力是生芽莖的主要。但此後達到谷狀,生長或住立六五個月時地味水味的威力是主要。如是對段食而活的欲眾生,業的威力在結生色生起時是主要。但此後盡壽的生長或住立時時節食的威力是主要。因為業生色即使到臨死轉起時也必須由時節食攝助而轉起。時節和食受支援才作自己的作用。因此那些眾生的四相續色不為段食所支援就不能長時轉起。只有受支援才能盡壽轉起。如鳥或虻蚊等以喙取食養育自身。無喙不得食而死。如是這些眾生以觸取所緣味,成就稱為受的受用享用,達到愛的廣大,圓滿三輪轉,至今也在輪轉中喜樂而轉起。
Yadi hi phassonāma na siyā, ārammaṇarasaṃ alabhitvā vedanā paribhogarahitena taṇhuppattiyā okāso natthīti tividhavaṭṭameva nasiyāti. Yathāca te sakuṇādayo pakkhe viyūhitvā antarā apatamānā rukkhato rukkhaṃ vanato vanaṃ vicaritvā attānaṃ yāpenti. Pakkhesu asantesu gamanaṃ asampādentā patitvā maranti. Evamevaṃ ime sattā āyūhanalakkhaṇāya cetanāya cetayitvā kammasamaṅgitaṃ sampādetvā bhavato bhavaṃ vicaritvā yāvajjatanā vaṭṭe saṃsaranti. Yadi hi cetanānāma na siyā, kammavaṭṭassa abhāvo. Tadabhāveca vipākavaṭṭassa abhāvo. Tadabhāveca tadanusayitassa kilesavaṭṭassa abhāvoti vaṭṭaṃnāma na siyāti. Yathāca te sakuṇādayo cakkhunā gocaraṭṭhānaṃvā taṃtaṃdisābhāgaṃvā vibhāvetvā yāvajīvaṃ attānaṃ yāpenti. Cakkhusmiṃ asante kiñcigahetabbavatthuṃvā gantabbaṭṭhānaṃvā alabhitvā tattheva maranti. Evamevaṃ sampayuttā dhammā ārammaṇavijānalakkhaṇena viññāṇena taṃtaṃārammaṇaṃ labhitvā tasmiṃ tasmiṃ phassādayo uppādetvā tividhaṃ vaṭṭaṃ vaṭṭenti. Yadi hi viññāṇaṃnāma na siyā, phassādīnaṃ ārammaṇalābhoyeva natthīti vaṭṭameva na siyāti. Tenāha cattāro āhārā.La. Viññāṇaṃ catutthanti. Saṃyuttakeca –
Cattārome bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃvā sattānaṃ anuggahāya kabaḷīkāro āhāro oḷārikovā sukhumovā, phasso dutīyo, manosañcetanā tatīyā, viññāṇaṃ catutthanti vuttaṃ.
Tattha bhūtānanti vuddhippattānaṃ. Sambhavesīnanti kalalādi kāle ṭhitānaṃ. Catunnaṃpana āhārānaṃ yathāsambhavaṃ anamatagge saṃsāravaṭṭevā tasmiṃ tasmiṃ bhavevā ṭhitiyāvā anuggahāyavā pavatti ākāro vuttanayena veditabbo. Aṭṭhakathāyaṃ pana kopanettha āhāro. Kiṃ āhāretīti. Kabaḷīkārā hāro ojaṭṭhamakarūpāni āhāreti. Phassāhāro tisso vedanā. Manosañcetanāhāro tayo bhave. Viññāṇā hāro paṭisandhināmarūpanti vuttaṃ. Taṃ pākaṭaphalavasena vuttanti daṭṭhabbaṃ. Ojaṭṭhamakarūpuppādanaṃ pana kabaḷīkārāhārassa mahantaṃ kiccaṃ nahoti. Catusantatirūpupatthambhanameva mahantaṃ. Teneva hi pāḷiyaṃ ṭhitiyātica anuggahāyātica vuttaṃ.
我來為您翻譯這段巴利文: 因為如果沒有觸,不得所緣味,受就無受用,就沒有生愛的機會,就不會有三輪轉。如那些鳥等張翅不落地從樹到樹、從林到林而遊行養活自己。無翅不能行走就墮落而死。如是這些眾生以造作相的思而思維,成就具業性,從有到有而遊行,至今在輪轉中輪迴。因為如果沒有思,就無業輪。無彼則無異熟輪。無彼則無隨彼而起的煩惱輪,就不會有輪轉。如那些鳥等以眼見活動處或那些方向而盡壽養活自己。無眼不得應取物或應去處就在那裡死亡。如是相應法以了知所緣相的識得那些所緣,在那些[所緣]中生起觸等,使三輪轉起。因為如果沒有識,觸等就完全不得所緣,就不會有輪轉。所以說四食⋯⋯識為第四。在相應部中說: "諸比丘,這四食是為已生眾生的住立或求生眾生的攝助:粗或細的段食為第一,觸為第二,意思為第三,識為第四。" 其中"已生"即已達生長。"求生"即住于羯羅藍等時。但四食隨宜在無始輪迴轉或在那些有中的住立或攝助的轉起方式,應以所說方法了知。但在義疏中說:"這裡什麼是食?食什麼?段食食有命八法色。觸食食三受。意思食食三有。識食食結生名色。"應知那是依顯著果而說。但生起有命八法色不是段食的大作用。只有支援四相續色才是大作用。因為正是由此在聖典中說"為住立"和"為攝助"。
Apica yathā upanissayāsevanapaccayā suttanti kapariyāyā abhidhammapariyāyātica duvidhā honti. Tathā āhārapaccayopi duvidho. Tattha yaṃ vuttaṃ manosañcetanāhāro tayobhaveti. Taṃ suttantikapariyāyaṃ sandhāya vuttaṃ. Nahi paṭṭhāne arūpā hārā asahajātānaṃ dhammānaṃ āhāraṭṭhena paccayānāma hontīti. Pañcaviññāṇesu jhānaṅgāni nalabbhanti. Tāni hi dubbalakiccaṭṭhānavatthukattā rūpādīsu abhinipātamattāni hontīti na tesu vijjamānā vedanā ekaggatā jhānakiccaṃ sādhentīti. Vitakkapacchimakaṃ jhānantica vuttaṃ. Jhānaṅgānaṃ nāyakabhūtoca vitakko tesu natthīti tattha tāvedanā ekaggatāyo taṃ na sādhentīti. Vīriyupatthambharahitā dhammā sampayuttadhammesu thirabhāvappattā nahontīti avīriyesu soḷasāhetukacittesu samādhibalakiccaṃ na sādheti. Vīriyapacchimakaṃ balanti hi vuttanti āha avīriyesu balāni nalabbhantīti. Heturahitā ca dhammā vaṭṭassa vivaṭṭassaca pattiyā pathabhāvaṃ nagacchanti. Hetupacchimako maggoti hi vuttanti āha ahetukesu maggaṅgāni na labbhantīti. Vicikicchāsampayuttecitte ekaggatā adhimokkharahi tattā ekantena saṃsappanasabhāvāya vicikicchāya abhibhūtattā ca maggindriyabalabhāvāya balavatī nahotīti vuttaṃ vicikicchā citte ekaggatā maggindriyabalabhāvaṃ na gacchatīti. Dvihetuka tihetuka javanesvevāti ettha dvihetuka tihetukasaddena momūhadvayahasanajavanāni nivatteti. Javanasaddena tibhūmakāni dvihetukatihetukavipākāni nivatteti.
[214] Vibhāvaniyaṃ pana
『『Dvihetukatihetukagahaṇena ekahetukesu adhipatīnaṃ abhāvaṃ dassetī』』ti vuttaṃ, javanabhāvasāmaññattā pana hasanacittepi tesaṃ abhāvo dassetabboyeva hotīti.
Yathāsambhavanti laddhapubbāti saṅkhārassa laddhapubbāgamassa ca ekekassa adhipatino sambhavānurūpaṃ ekova labbhati. Na dutiyo. Itarathā adhipatieva nasiyāti. Evañca katvā paṭṭhāne yathā indriyapaccayavibhaṅge arūpinoindriyā sampayuttakānaṃdhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ indriyapaccayena paccayoti vuttaṃ. Na tathā adhipatipaccayavibhaṅge. Tattha pana chandādhipati chandasampayuttakānantiādinā ekekādhipati vibhāgavaseneva vuttanti. Evañhi sati adhipati indriyānaṃ viseso pākaṭo hotīti. Naveritāti nava īritā kathitā. Kusalā kusalā byākatehi samākiṇṇo kusalādi samākiṇṇo. [Missakasaṅgaho]
我來為您翻譯這段巴利文: 又如依止緣、習行緣有經分和論分兩種。如是食緣也有兩種。其中所說"意思食食三有",那是就經分而說。因為在發趣論中無色食不以食義為不俱生法的緣。在五識中不得禪支。因為它們由於作用處和所依處弱,在色等中只是撞擊而已,所以在它們中存在的受、一境性不成就禪作用。所以說"以尋為最後的禪"。而且作為禪支引導者的尋在它們中沒有,所以那裡的那些受、一境性不成就它。無精進支援的法在相應法中不達堅固性,所以在無精進的十六無因心中不成就定力作用。因為說"以精進為最後的力",所以說"在無精進中不得諸力"。無因的法不達輪轉和出離的道性。因為說"以因為最後的道",所以說"在無因中不得道支"。在疑相應心中一境性因無勝解,被必定蠕動自性的疑勝伏,所以不成為道、根、力的有力,所以說"在疑心中一境性不達道、根、力性"。"只在二因三因速行中",這裡以二因三因詞除去二癡組笑速行,以速行詞除去三地的二因三因異熟。 [214]但在《清凈》中說:"以二因三因的取表示在一因中無增上"。但由於速行性共同,在笑心中也應表示它們的無有。 "隨宜"即已得前。對已得前行的行和每一增上,隨其生起適宜只得一個,不得第二。否則就不成為增上。如是在發趣論中,如在根緣分別中說"無色根以根緣緣相應法和由彼等起的色"。不如是在增上緣分別中。但那裡只依每一增上分別而說"欲增上[緣]于欲相應"等。因為如是增上與根的差別明顯。"說九種"即說九種。善不善無記雜糅為善等雜糅。[雜攝];
- Cattāri saccāni bujjhatīti bodhi. Bujjhantivā tāni taṃ samaṅgino etāyāti bodhi. Catumaggañāṇaṃ. Vuttañhetaṃ mahā niddese bodhi vuccati catūsu maggesu-ñāṇanti. Pakkhoti koṭṭhāso sambhāro. Bodhiyā pakkhe bhavāti bodhipakkhiyā. Adhisīlā dhicittā dhipaññā saṅkhātāsu tīsu sikkhāsu pariyāpannānaṃ satthusāsanadhammānaṃ etaṃnāmaṃ. Te pana koṭṭhāsato satta vidhā hontīti āha cattārosatipaṭṭhānātiādi. Sampayutta dhammesu pamukhā padhānā hutvā kāyādīsu ārammaṇesu tiṭṭhanti nānārammaṇesu cittagamanaṃ nivattetvā tesveva kāyādīsu citta nibandhanavasena pavattantīti paṭṭhānāni. Satieva paṭṭhānānīti sati paṭṭhānāni. Cattārisatipaṭṭhānānīti vattabbe dhammabhāvaṃ apekkhitvā cattārosatipaṭṭhānā tivuttanti daṭṭhabbaṃ. Kāyeanupassanā kāyā nupassanā. Rūpakāye rūpasamūhe assāsapassāsādikassa avayavakāyassa taṃtaṃkāyabhāvenavā aniccādibhāvenavā yāva tasmiṃ tasmiṃ kāye sammoho pahiyyati. Tāva punappunaṃ nirantaraṃ samanupassanāti attho. Navappabhedāsu vedanāsu sukhavedanādi kāyaavayavavedanāya taṃtaṃ vedanābhāvena udayabbayavasena ca anupassanā vedanānupassanā. Soḷasa pabhedesu sarāgā dīsu cittesu sarāgādikassa avayavacittassa taṃtaṃ cittabhāvena udayabbayavasenaca anupassanā cittānupassanā. Pañcapabhedesu nīvaraṇādīsu dhammesu kāmacchandādikassa avayavadhammassa taṃ taṃ dhammabhāvena udayabbayavasenaca anupassanā dhammānupassanā.
[215] Yaṃ pana vibhāvaniyaṃ
『『Kucchitānaṃ kesādīnaṃ āyoti kāyo. Assāsa passāsānaṃvā samūho kāyo』』ti vuttaṃ. Taṃ na sundara meva.
[216] Yañca tattha
『『Kāyassa anupassanā kāyānupassanā』』ti vuttaṃ. Taṃpi na sundaraṃ.
Kāye kāyānupassī viharatīti hi vuttaṃ. Etena hi kāye anupassanā kāyānupassanāti ayamatthova padhānato dassitoti.
[217] Yañca tattha
『『Vedanānaṃ vasena anupassanā』』ti vuttaṃ. Taṃpi na sundaraṃ. Vedanāsu vedanānupassīti hi vuttaṃ. Tathā cittānupassanā padepi.
[218] Yaṃpi tattha
『『Saññāsaṅkhārānaṃ dhammānaṃ bhinnalakkhaṇānameva anupassanā dhammānupassanā』』ti vuttaṃ. Taṃpi na sundarameva.
我來為您翻譯這段巴利文: 164. 覺悟四諦故為菩提。或者具此者由此覺悟彼等故為菩提,即四道智。因為這在大義釋中說:"菩提說為四道中的智。"分即部分、資糧。在菩提分中有故為菩提分。這是包含在稱為增上戒、增上心、增上慧三學中的師教法的名稱。它們以類別有七種,所以說"四念住"等。在相應法中為首、為主,住于身等所緣,止息心向種種所緣,依繫心于那些身等而轉起,故為住。念即是住,故爲念住。應說"四念住"而說"四念住",應知是觀待法性而說。身隨觀即于身隨觀。在色身、色聚中,對入出息等支分身以那那身性或無常性等,乃至於那那身中愚癡斷,如是一再無間隨觀,這是意思。對九種受中樂受等支分受,以那那受性和生滅而隨觀為受隨觀。對十六種貪心等心中貪等支分心,以那那心性和生滅而隨觀為心隨觀。對五種蓋等法中欲貪等支分法,以那那法性和生滅而隨觀為法隨觀。 [215]但在《清凈》中說:"惡劣的發等的處為身,或入出息的聚集為身"。那不好。 [216]又在彼中說:"對身的隨觀為身隨觀"。那也不好。 因為說"于身住于身隨觀"。由此已主要顯示"于身隨觀為身隨觀"這個意思。 [217]又在彼中說:"依受而隨觀"。那也不好。因為說"于受住于受隨觀"。心隨觀句也如是。 [218]又在彼中說:"對想、行等別相法的隨觀為法隨觀"。那也不好。
Na hi katthaci pāḷiyaṃ saññāsaṅkhārāva visesetvā dhammāti vuttā atthīti. Pāḷiyañhi chanīvaraṇā pathamaṃ dhammāti vuttā. Tato pañcupādānakkhandhā. Tato dvādasāyatanāni. Tato sattabojjhaṅgā. Tato cattāri saccānīti. Yadievaṃ ekāya dhammānupassanāya vuttāya itarāpi siddhāti satipaṭṭhānaṃ ekameva vattabbaṃ, na cattāroti.Na. Yo hi dhammānupassanāyaṃ rūpakkhandho vutto. So ruppanalakkhaṇānupassanavasena vutto. Ruppanalakkhaṇañhi nibbattitapara matthadhammo. Soca tathā anupassantassa visesato sukhumassa attavipallāsassa pahānāya hotīti. Kāyoti pana taṃtaṃ samūhabhūtarūpadhammavasena veditabbo. Naruppanalakkhaṇavasena. Naca taṃtaṃ kāyabhāvena gahito taṃtaṃ rūpadhammasamūho nibbattita paramatthadhammonāma hoti. Paññattimissakattā. Soca tathā anupassantassa visesato oḷārikassa subhādi vipallāsassa pahānāya hotīti. Tathā vedanācittesupi oḷārikavipallāso sukhumavipallāsoti dve dve vipallāsā honti. Tattha attupanibandhā niccasukha vipallāsā oḷārikā. Attavipallāso sukhumo. Tattha vedanā cittā nupassanā oḷārikavipallāsānaṃ pahānāya visuṃ vuttā. Dhammesu vedanākkhandhaviññāṇakkhandhā sukhuma vipallāsa pahānāyāti. Tasmā cattārova satipaṭṭhānā vattabbāti. Sammā padahanti etehīti sammappadhānāni. Kāmaṃ tacoca nhāruca, aṭṭhica avasissatu. Upassussatu me sarīre maṃsalohitaṃ. Yantaṃ purisathāmena purisaparakkamena pattabbaṃ. Na taṃ apatvā vīriyassa saṇṭhānaṃ bhavissatīti evaṃ anivattanavutti vasena pavattassa sammāvāyāmassa etaṃ nāmaṃ. So pana tathā pavatto ekopi samāno kiccasiddhivasena catudhā hotīti. Vuttaṃ uppannānantiādi.
Tattha uppannānaṃpāpakānanti asukasmiṃ kāle dese ṭhāne vā ahaṃ idañcidañca nāma pāpaṃ akāsiṃ, idañcidañcanāma mayhaṃ uppannanti evaṃ attano santāne uppannabhāvena viditānaṃ akusalānaṃ. Pahānāyāti tesaṃ attano santāne ajjatagge yāvaparinibbānāpuna anuppādadhammatāpādanakaraṇatthaṃ. Vāyāmoti sīla pūraṇa samatha vipassanābhāvanākammesu daḷhaṃ vāyāmo. Anuppannānanti attano santāne uppannapubbanti aviditānaṃ parasantānesuvā suttantesuvā disvāvā sutvāvā viditānaṃ. Anuppādāyāti yesaṃ akusala mūlānaṃ atthitāya imesaṃ sattānaṃ īdisāni kilesajātāni vā pāpakammānivā uppajjanti. Tāni mayi vijjantieva. Ahaṃpi tehi kilesehivā kammehivā aparimuttoyeva. Ahaṃpi svevā parasuvevā bhavantaresuvā tāni attano santāne uppādessā miyevāti evaṃ paccavekkhitvā tesaṃ akusalamūlānaṃ attano santāne uppattiyā paccayasamucchindanatthaṃ. Anuppannānaṃkusalānanti catubhūmakesu kusaladhammesu sattavisuddhipabhedesu imenāma visuddhidhammā mayā appattā anadhigatāeva hontīti evaṃ ñatvā samaye anatikkanteeva appattānaṃ anadhigatānaṃ upari visuddhidhammānaṃ adhigamanatthāya.
我來為您翻譯這段巴利文: 因為在任何聖典中都沒有特別說想行為法。因為在聖典中首先說六蓋為法,然後五取蘊,然後十二處,然後七覺支,然後四諦。如果這樣,說一個法隨觀其他也成就,就應說一個念住,不應說四個。不是。因為在法隨觀中所說的色蘊,是依隨觀變壞相而說。因為變壞相是生起的勝義法。它對如是隨觀者特別是為斷細微我顛倒。但"身"應依那那聚集色法而了知,不依變壞相。而且取為那那身的那那色法聚不名為生起的勝義法,因為混合假施設。它對如是隨觀者特別是為斷粗的凈等顛倒。如是在受心中也有粗顛倒和細顛倒二種。其中繫縛我的常樂顛倒是粗的,我顛倒是細的。其中受隨觀、心隨觀分別說為斷粗顛倒。在法中受蘊識蘊為斷細顛倒。因此應說四念住。 由此正勤故為正勤。"雖然皮、筋、骨應留存,我身中的肉血應乾枯,若以人力人勇猛所應達到的,不達到它就不止息精進。"這是如是以不退轉方式轉起的正精進的名稱。但它如是轉起雖是一種,依作用成就而成四種。所以說"已生"等。 其中"已生惡"即在某時某處某地我作了這這惡,這這生起於我,如是在自相續中已知為生起的不善。"為斷"即為使它們在自相續中從今日起乃至般涅槃不再生起法性。"精進"即在圓滿戒、修習止觀等事中的堅固精進。"未生"即在自相續中未知為曾生起,或在他相續或在經中見或聞而知。"為不生"即由於有那些不善根,這些眾生生起如是種種煩惱或惡業,那些在我中確實存在,我也未脫離那些煩惱或業,我也必定在今日或明日或他生中在自相續中生起它們,如是觀察后為斷絕那些不善根在自相續中生起的緣。"未生善"即在四地善法中七清凈種類中知道"這些清凈法我未達未證",如是在時未過時為證得上未得未證的清凈法。
Uppannānaṃ kusalānaṃ bhiyyo bhāvāyāti yāni sīlādīni kusalāni mayi uppannāni. Tāni yāva niyāmaṃ naokkamanti, tāva mayhaṃ etānīti vattuṃ nārahanti. Svevā parasuvevā bhavantaraṃ patvāvā bhijjissanti yevāti evaṃ paccavekkhitvā attano santāne uppannānaṃ tesaṃ sabbaso akuppadhammatāpādanavasena suṭṭhutaraṃ vaḍḍhanatthāya. Etesu pana catūsu mukhesu yena kenaci ekena mukhena uppanno vāyāmo catukiccasādhakoeva hotīti veditabbo. Aṭṭhakathāyaṃ pana maggakkhaṇe eva ekassa tassa catukiccasādhakatā vuttāti.
Ijjhanaṃ iddhi, tassa tassa yogakammassa siddhi samiddhi nibbattīti attho. Sā pana saṅkhepato abhiññeyyānaṃ dhammānaṃ abhiññāsiddhi, pariññeyyānaṃ pariññāsiddhi, pahātabbānaṃ pahānasiddhi, sacchikā tabbānaṃ sacchikaraṇasiddhi, bhāvetabbānaṃ bhāvanāsiddhīti pañcavidhā hoti. Ijjhatītivā iddhi satthusāsane yogakammena ijjhantānaṃ sabbesaṃ mahaggata lokuttaradhammānaṃ nāmaṃ. Pajjati etenāti pādo. Iddhiyā pādoti iddhipādo. Iddhipattiyā balavupāyo padhānakāraṇanti vuttaṃ hoti. So pana catunnaṃ adhipatidhammānaṃ vasena catudhā hotīti vuttaṃ cattāro iddhipādātiādi. Adhipatibhūto chandova iddhipādoti chandiddhipādo. Esanayo sesesupīti. Etthaca sabbe mahaggatānuttarabhūtā uttarimanussa dhammānāma napākatikena chandenavā vīriyenavā cittenavā paññāya vā adhigantabbā honti. Yena kenaci palibodhena paṭibāhituṃ asakkuṇeyyena adhipatibhāvapattena chandādināeva adhigantabbā. Tasmā ime cattāro dhammā adhipatibhūtāva idha adhippetāti daṭṭhabbāti.
[219] Yaṃpana vibhāvaniyaṃ
『『Ijjhati adhiṭṭhānādikaṃ etāyāti iddhi, iddhividhaññāṇaṃ. Iddhiyā pādo iddhipādo』』ti vuttaṃ. Taṃ saṃyuttake katamāca bhikkhave iddhi. Idha bhikkhave bhikkhu anekavihitaṃ iddhividhaṃ paccanubhoti. Ekopi hutvā bahudhā hoti.La. Yāva brahmalokāpi kāyena vasaṃ vatteti. Ayaṃ vuccati bhikkhave iddhīti imāya pāḷiyā sameti. Evaṃsantepi idha abhidhammapariyāyova adhippetoti taṃ na yujjatiyeva.
Vibhaṅge pana pathamavāre lokiya lokuttaramissakā citta cetasikarāsīeva iddhipādāti vuttā. Aṭṭhakathāyañca-pathamajjhāna parikammaṃhi iddhipādonāma. Pathamajjhānaṃ iddhināma.La. Nevasaññā nāsaññāyatanajjhānaparikammaṃ iddhipādonāma. Nevasaññānāsaññā yatanajjhānaṃ iddhināma. Sotāpattimaggassa vipassanā iddhipādo nāma. Sotāpattimaggo iddhināma.La. Arahattamaggassa vipassanā iddhipādonāma. Arahattamaggo iddhināmātica. Pathamajjhānaṃ iddhipādonāma. Dutiyajjhānaṃ iddhināma. La. Ākiñcaññāyatanajjhānaṃ iddhi pādonāma. Nevasaññā nāsaññā yatanajjhānaṃ iddhināma. Sotā pattimaggo iddhipādonāma. Sakadāgāmimaggo iddhināma.La. Arahattamaggo iddhināmāti ca vuttaṃ. Taṃtaṃ pādakajjhānaṃ iddhipādonāma. Tato tato vuṭṭhahitvā uppāditamaggo iddhināmātipi vattuṃ vaṭṭatiyeva. Idha pana uttaracūḷabhājaniye āgatanayena cattāro adhipatidhammāeva iddhipādāti vuttā.
我來為您翻譯這段巴利文: "為已生善增長"即我中已生起的戒等善,它們只要未入決定,就不適合說"這些是我的"。今日或明日或至他生必定會壞,如是觀察后為使自相續中已生的它們以一切方式成為不動法而更好地增長。但應知在這四門中由任一門生起的精進都能成就四作用。但在義疏中說只在道剎那一個[精進]成就四作用。 成就為神通,即那那瑜伽業的成就、圓滿、生起,這是意思。它略說有五種:應證知法的證知成就、應遍知法的遍知成就、應斷法的斷成就、應作證法的作證成就、應修習法的修習成就。或成就為神通,是師教中由瑜伽業成就的一切廣大出世間法的名稱。由此達故為足。神通之足為神足。即說是得神通的有力方便、主要因。它依四增上法而成四種,所以說"四神足"等。增上的欲即神足為欲神足。其他也是這個方法。這裡一切廣大無上的上人法不能以平常的欲或精進或心或慧而證得,必須以任何障礙都不能阻礙的達到增上性的欲等才能證得。因此應知這裡所說的這四法只是增上的。 [219]但在《清凈》中說:"由此成就決意等為神通,即神通智。神通之足為神足"。那與相應部"諸比丘,什麼是神通?這裡比丘經驗種種神通:一成為多等,乃至以身自在到達梵世。諸比丘,這稱為神通"的聖典相合。雖然如此,這裡是說論分,所以那不適當。 但在分別論第一誦中說神足是世間出世間雜的心心所蘊。在義疏中說:"初禪準備是神足,初禪是神通⋯⋯非想非非想處禪準備是神足,非想非非想處禪是神通。預流道的觀是神足,預流道是神通⋯⋯阿羅漢道的觀是神足,阿羅漢道是神通"。又說:"初禪是神足,第二禪是神通⋯⋯無所有處禪是神足,非想非非想處禪是神通。預流道是神足,一來道是神通⋯⋯阿羅漢道是神通"。說那那基礎禪是神足,從那那出起而生起的道是神通也是適當的。但這裡依后細分別中來的方法說四增上法即是神足。
Tattha pana lokuttarabhūtāeva adhippetā. Idha lokiya lokuttara missakabhūtāti. Indriyabalāni atthato heṭṭhā vuttāneva. Pākaṭaṭṭhānato pana catūsu sotāpattiyaṅgesu saddhāya thāmo veditabbo. Yathāha-kattha bhikkhave saddhindriyaṃ daṭṭhabbaṃ. Catūsu sotāpattiyaṅgesu ettha saddhindriyaṃ daṭṭhabbanti. Catūsu sammappadhānesu vīriyassa. Yathāha-kattha bhikkhave vīriyindriyaṃ daṭṭhabbaṃ. Catūsu sammappadhānesu ettha vīriyindriyaṃ daṭṭhabbanti. Catūsu satipaṭṭhānesu satiyā. Yathāha-kattha bhikkhavesatindriyaṃ daṭṭhabbaṃ. Catūsu satipaṭṭhānesuettha satindriyaṃ daṭṭhabbanti. Catūsu jhānesu samādhissa. Yathāha-kattha bhikkhave samādhindriyaṃ daṭṭhabbaṃ. Catūsu jhānesu ettha samādhindriyaṃ daṭṭhabbanti. Catūsu ariyasaccesu paññāya thāmo veditabbo. Yathāha-kattha bhikkhave paññindriyaṃ daṭṭhabbaṃ. Catūsu ariyasaccesu ettha paññindriyaṃ daṭṭhabbanti. Sambodhi vuccati catūsu maggesu ñāṇaṃ, samantato bujjhati paṭivijjhati bujjhanti vā etāyāti katvā. Sā hi catusaccadhammaṃ bujjhamānā ekakkhaṇe soḷasahi atthehi saddhiṃ samantato bujjhati, na ekadesa toti tassā sambodhiyā samuṭṭhāpanaṭṭhena sambodhiyā aṅgo sahakārībalavapaccayoti sambojjhaṅgo. Satieva sambojjhaṅgo satisambojjhaṅgo. Sā hi kāyādīsu catūsu attano gocaresu bhāvanāvasena suṭṭhusaṃvaḍḍhamānā anupubbena sabbapamāda pakkhaṃ vidhametvā sabbaṃ appamādapakkhañca pūretvā catumaggaññāṇa saṅkhātaṃ sambodhiṃ samuṭṭhāpetīti. Vipassanāya bhūmibhūte ajjhatta bahiddhādhamme vicināti kakkhaḷattaphusanādīhi aniccatādīhica vividhā kārehi cuṇṇavicuṇṇaṃ kurumānoviya tesu daṭṭhabbākāraṃ asesaṃ upadhāretīti dhammavicayo. Soeva sambojjhaṅgoti dhammavicaya sambojjhaṅgo. Sopi hi attano gocarabhūtesu tesu dhammesu bhāvanāvasena suṭṭhusaṃvaḍḍhamāno anupubbena sabbaṃsammoha pakkhaṃ vidhametvā sabbaṃ asammohapakkhaṃ pūretvā sayaṃ catumaggañāṇa sambodhi hutvā samuṭṭhahatīti. Sammappadhānavīriyameva sambojjhaṅgoti vīriyasambojjhaṅgo. Tampi hi catubbidhesu attano gocaresu bhāvanāvasena suṭṭhu saṃvaḍḍhamānaṃ anupubbena sabbaṃ kusalesu dhammesu līnasaṅkoca kosajjapakkhaṃ kilesajātaṃ vidhametvā sabbaṃ dhurasaṃpaggahapakkhaṃ pūretvā vuttappakāraṃ sambodhiṃ samuṭṭhā petīti.
我來為您翻譯這段巴利文: 但那裡只說出世間的,這裡說世間出世間雜的。根力的義在前已說。但從顯著處應知:在四預流支中是信的力。如說:"諸比丘,在何處應見信根?在四預流支中,在此應見信根。"在四正勤中是精進的。如說:"諸比丘,在何處應見精進根?在四正勤中,在此應見精進根。"在四念住中是念的。如說:"諸比丘,在何處應見念根?在四念住中,在此應見念根。"在四禪中是定的。如說:"諸比丘,在何處應見定根?在四禪中,在此應見定根。"在四聖諦中應知慧的力。如說:"諸比丘,在何處應見慧根?在四聖諦中,在此應見慧根。" 等覺說為四道中的智,因為遍覺、通達,或由此覺悟。因為它覺悟四諦法時在一剎那與十六義一起遍覺,不是部分,所以以引生等覺的意義,等覺的支分、俱有力緣為覺支。念即覺支爲念覺支。因為它在身等四自境中依修習而善增長,次第滅盡一切放逸分,圓滿一切不放逸分,引生稱為四道智的等覺。 于內外等作為觀的地的法中簡擇,以堅硬、觸等和無常等種種行相如同粉碎般,完全確定在彼等中應見的行相,故為擇法。它即覺支為擇法覺支。因為它也在作為自境的那些法中依修習而善增長,次第滅盡一切愚癡分,圓滿一切不愚癡分,自成為四道智等覺而生起。 正勤精進即覺支為精進覺支。因為它也在四種自境中依修習而善增長,次第滅盡一切在善法中退縮萎靡懈怠分的煩惱,圓滿一切負責攝受分,引生所說的等覺。
Pītiyeva sambojjhaṅgo pīti sambojjhaṅgo. Sāpi hi vuttappakāresu gocaresu suṭṭhu saṃvaḍḍhamānā kusalesu dhammesu sabbaṃ cittassa aratiukkaṇṭhapakkhaṃ vidhametvā sabbaṃ dhammarati dhammanandidhammārāma pakkhaṃ pūretvā vuttappakāraṃ sambodhiṃ samuṭṭhāpeti. Passaddhieva sambojjhaṅgo passaddhi sambojjhaṅgo. Sāpi hi vuttapakāresu gocaresu bhāvanāvasena suṭṭhu saṃvaḍḍhamānā sabbaṃ cittassa sārambha darathapakkhaṃ vidhametvā sabbaṃ vūpasantasītalapakkhaṃ pūretvā vuttappakāraṃ sambodhiṃ samuṭṭhāpeti. Samādhieva sambojjhaṅgoti samādhi sambojjhaṅgo. Tassa sambodhisamuṭṭhāpanatā pākaṭā. Tatramajjhattatā saṅkhātā upekkhāeva sambojjhaṅgoti upekkhā sambojjhaṅgo. Sāpihi vuttappakāresu satiādīnaṃ gocaresu bhāvanāvasena suṭṭhu saṃvaḍḍhamānā sabbaṃ cittassa līnuddhaccapakkhaṃ vidhametvā samavāhitapakkhaṃ pūretvā vuttappakāraṃ sambodhiṃ samuṭṭhāpetīti. Sammā aviparītato dassanaṃ sammādiṭṭhi. Sā pana dukkhe ñāṇaṃ, dukkhasamudaye ñāṇaṃ, dukkhanirodhe ñāṇaṃ, dukkhaniro dhagāminipaṭipadāya ñāṇanti catubbidhā hoti. Sammā aviparītato saṃkappanaṃ sammāsaṅkappo. Yathā sammādiṭṭhi daṭṭhabbasabhāvesu pharamānā pavattati tathā tassā saṃvidhānanti attho. Teneva hi so paññākkhandhe saṅgahitoti. Yathāha-yācāvuso visākha sammādiṭṭhi, yoca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahitāti. Sammāvācā dayo pubbe vuttatthāyeva. Sammā vāyamanti ekenāti sammāvāyāmo. Catukiccasādhakaṃ sammappadhāna vīriyaṃ. Passaddhidvayaṃ passaddhisāmaññena ekaṃ katvā cuddasete sabhāvatoti vuttaṃ. Sattadhāti vuttappakārānaṃ satipaṭṭhānacatukka sammappadhānacatukkādīnaṃ vasena sattadhā. Idāni tesaṃ cuddasannaṃ kiccānaṃ ṭhānabhedaṃ dassetuṃ saṅkappapassaddhicātiādimāha.
[220] Yaṃpana vibhāvaniyaṃ
『『Sattadhā tattha saṅgahoti vatvā puna taṃ dassetuṃ saṅkappapassaddhicātiādimāhā』』ti vuttaṃ. Taṃ na yujjati.
Na hi tattha satta sarūpaṃ labbhatīti. Saṅkappo viratittayañca ekaṃ maggaṅgaṭṭhānaṃ pāpuṇāti. Passaddhica pītica upekkhāca ekaṃ bojjhaṅgaṭṭhānaṃ. Chandoca cittañca ekaṃ iddhipādaṭṭhānanti evaṃ navadhammā ekaṭṭhānikā honti. Ekaṃ vīriyaṃ catusammappadhāna iddhi pādindriya balabojjhaṅga maggaṅga vasena navaṭṭhānikaṃ. Ekā sati catusatipaṭṭhāna indriya bala bojjhaṅga maggaṅga vasena aṭṭhaṭṭhānikā. Eko samādhi indriya bala bojjhaṅga maggaṅga vasena catuṭṭhāniko. Ekāpaññā iddhipādindriya bala bojjhaṅga maggaṅga vasena pañcaṭṭhānikā. Ekā saddhā indriya bala vasena duṭṭhānikāti. Te pana sattatiṃsa pabhedā dhammā pubbabhāge nānārammaṇā nānākhaṇikāca honti. Maggaphalesu pana navaṭṭhānikaṃ vīriyaṃ ekameva nibbānaṃ ārammaṇaṃkatvā navasuṭhānesu atta paṭipakkhānaṃ pāpa dhammānaṃ paccaya yamugghātavasena nava kiccāni sādhayamānaṃ ekameva pavattati. Esa nayo aṭṭhaṭṭhānikādīsu. Tasmā te ekakkhaṇe ekacitte sabbe ekato upalabbhantīti vuttaṃ sabbe lokuttare hontīti. Navāsaṅkappa pītiyoti ettha vāsaddo kvaci saddattho. Saṅkappo kvaci dutīyajjhānikā dikepītica kvaci catutthajjhānikādike lokuttare nahontīti attho.
我來為您翻譯這段巴利文: 喜即覺支為喜覺支。因為它也在所說的境中善增長,在善法中滅盡一切心的不樂、憂慮分,圓滿一切法樂、法喜、法愛樂分,引生所說的等覺。輕安即覺支為輕安覺支。因為它也在所說的境中依修習而善增長,滅盡一切心的激動、熱惱分,圓滿一切寂靜清涼分,引生所說的等覺。定即覺支為定覺支。它引生等覺是明顯的。稱為在彼中舍的舍即覺支為舍覺支。因為它也在所說的念等境中依修習而善增長,滅盡一切心的沉掉分,圓滿平等運轉分,引生所說的等覺。 正確無倒見為正見。它有四種:苦智、集智、滅智、道智。正確無倒思惟為正思惟。如正見遍及於應見的自性而轉起,如是是它的安排,這是意思。正因如此它被攝在慧蘊中。如說:"賢友毗舍佉,正見和正思惟,這些法被攝在慧蘊中。"正語等義如前所說。正精進者由此精進,為成就四作用的正勤精進。以輕安二法在輕安共性上成一,說這十四是自性。"七種"即依所說的四念住、四正勤等的方式為七種。現在為顯示那十四的作用處的差別而說"思惟、輕安等"。 [220]但在《清凈》中說:"說'七種攝'后,為顯示它而說'思惟、輕安等'"。那不適當。 因為在那裡不得七自性。思惟和三離成為一道支處。輕安、喜和舍成為一覺支處。欲和心成為一神足處,如是九法成為一處。一個精進依四正勤、神足、根、力、覺支、道支成為九處。一個念依四念住、根、力、覺支、道支成為八處。一個定依根、力、覺支、道支成為四處。一個慧依神足、根、力、覺支、道支成為五處。一個信依根、力成為二處。但那三十七種法在前分是種種所緣、種種剎那。但在道果中九處的精進只緣一個涅槃,在九處以斷對治的惡法的緣的方式成就九作用而只有一個轉起。八處等也是這個方法。因此說它們在一剎那一心中都一起獲得,所以說"都在出世間"。"非思惟、喜"中,"非"字某處是音聲義。意思是思惟某處在第二禪等中,喜某處在第四禪等出世間中沒有。
Lokiyepīti sīlavisodhanādivasena pavatte kāmā vacarakusalādike lokiyakusala kriyacittuppādepi. Yathā yoganti sīlavisodhanakamma samathakammanāmarūpapariggahādikammesu yujjitabbānaṃ viratittayādīnaṃ anurūpaṃ. Chabbisuddhipavattiyanti sīla visuddhādīnaṃ channaṃ visuddhīnaṃ anukkamena pavattikāle. Etena diṭṭheva dhamme maggaphalapatiṭṭhābhāvatthāya pūrite catupārisuddhi sīlepi saddhāsatiādayo bodhipakkhiyesu saṅgahitā eva honti. Tathā maggapādakatthāya uppāditesu mahaggatajjhānesu mīti dasseti. Tathā hi bojjhaṅgasaṃyuttake –
Evaṃ bhāvito kho kuṇḍaliya indriyasaṃvaro tīṇi sucaritāni paripūreti. Evaṃ bhāvitāni tīṇi sucaritāni cattāro satipaṭṭhāne paripūrenti. Evaṃ bhāvitā cattāro satipaṭṭhānā satta bojjhaṅge paripūrenti. Evaṃ bhāvitā satta bojjhaṅge vijjāvimuttiyo paripūrentīti vuttaṃ.
Aṭṭhakathāyaṃpi nakevalaṃ balavavipassanā maggaphalesueva bojjhaṅge uddharanti. Vipassanāpādaka kasiṇajjhāna ānāpāṇā suka brahmavihārajjhānesupi uddharantīti vuttaṃ. [Bodhipakkhiyasaṅgaho]
我來為您翻譯這段巴利文: "在世間也"即在依戒清凈等方式轉起的欲界善等世間善作心生起中也。"隨適宜"即在戒清凈業、止業、名色攝取等業中應修習的三離等的隨順。"在六清凈轉起"即在戒清凈等六清凈次第轉起時。由此顯示在為現法立足道果而圓滿的四遍凈戒中,信念等也都攝在菩提分中。如是在為作道基礎而生起的廣大禪中也是。如是在覺支相應部中說: "昆達利耶,如是修習根律儀圓滿三善行。如是修習三善行圓滿四念住。如是修習四念住圓滿七覺支。如是修習七覺支圓滿明與解脫。" 在義疏中也說:"不僅在有力觀和道果中提舉覺支。在作觀基礎的遍禪、入出息禪、慈心等梵住禪中也提舉。"[菩提分攝]
- Sabbasaṅgahe pañcakkhandhāti pañca rāsayo. Atītādi bheda bhinnānaṃ rūpānaṃ khandho rāsīti rūpakkhandho. Ekasmiṃ ruppana lakkhaṇe rāsiṃ katvā ñāṇena pariggahitā rūpadhammāeva. Tathā ekasmiṃ vedayitalakkhaṇe sañjānana lakkhaṇe rāsiṃ katvā pariggahitā atītādibhedabhinnā vedanāsaññāyo vedanākkhandho saññākkhandho canāma. Saṅkharontīti saṅkhārā. Phassa cetanā dayo. Tehi chasuvā upapattidvāresu tīsuvā kammadvāresu ekato saṅgamma samāgamma phusanacetayitādīhi attano attano kiccehi dassanasavanādīni sādhāraṇakiccānivā kāyika vācasikamānasikānivā sayana nisajjaṭṭhāna gamana kathana cintanādīni sabbāni kiccāni karonti vidahantīti. Vuttañhetaṃ saṃyuttake –
Kiñca bhikkhave saṅkhāre vadetha. Saṅkhataṃ abhisaṅkharontīti kho bhikkhave tasmā saṅkhārāti vuccanti. Kiñca saṅkhataṃ abhi saṅkharonti, rūpaṃ rūpatthāya saṅkhataṃ abhisaṅkharonti. Vedanaṃ vedanatthāya saṅkhataṃ abhisaṅkharonti. Saññaṃ saññatthāya saṅkhata abhisaṅkharonti. Saṅkhāre saṅkhāratthāya saṅkhata mabhisaṅkharonti. Viññāṇaṃ viññāṇatthāya saṅkhata mabhi saṅkharontīti. Saṅkhata mabhisaṅkharontīti kho bhikkhave tasmā saṅkhārāti vuccantīti.
Tattha rūpaṃ rūpatthāya saṅkhatamabhisaṅkharontīti yasmiṃ yasmiṃ kāle sayana nisajjādivasena pavattā yā yā rūpavikati icchīyati, tasmiṃtasmiṃ kāle tassā tassā rūpavikatiyā jātatthāya iriyāpatha parivattanādi vasena taṃ taṃ rūpavikatiṃ saṅkhataṃ abhisaṅkharontīti attho. Khajjabhojjādikaṃ vatthālaṅkārādikaṃ mañca pīṭha geha rathādikaṃ sabbaṃ upabhoga paribhogabhūtaṃ bāhira rūpaṃpi gahetvā yojetuṃ vaṭṭatiyeva. Vedananti diṭṭhadhammikaṃ samparāyikañca sabbaṃpi vedanaṃ. Tattha diṭṭhadhammikaṃ vedanaṃ saṅkhataṃ abhisaṅkharontā cittakammanaccagītādīni taṃ taṃ vedanupakaraṇāni sampādana vasena samparāyikañca abhisaṅkharontā mānusakaṃvā dibbaṃvā taṃtaṃ vedanaṃ patthetvā dāna sīlādi sampādana vasena abhisaṅkharonti. Esanayo sesesupi. Saṅkhāresu pana phassaṃ phassatthāya cetanaṃ cetanatthāyātiādinā dānaṃ dānatthāya sīlaṃ sīlatthāya pāṇātipātaṃ pāṇātipātatthāyātiādinā vā sabbaṃ lokapavattiṃ ñatvā vitthāretabbāti. Ettha siyā, kasmā saṅkhāresu pākaṭā cetanādayo vitakkādayo lobhādayo saddhāsatipaññādayoca dhamme visuṃ visuṃ khandhabhāvena avatvā vedanāsaññāva vuttāti. Vuccate.
我來為您翻譯這段巴利文: 165. 在一切攝中五蘊即五堆。種種過去等差別色的蘊堆為色蘊。即在一個變壞相中成堆而被智攝取的色法。如是在一個受相、想相中成堆而被攝取的種種過去等差別受想名為受蘊、想蘊。造作故為行。即觸、思等。由它們在六生門或三業門中共聚和合,以觸、思等各自作用成就見聞等共同作用,或身語意的臥坐住行說思等一切作用,分配安排。因為這在相應部中說: "諸比丘,為什麼說諸行?諸比丘,因為造作有為,所以說諸行。造作什麼有為?為色造作有為色。為受造作有為受。為想造作有為想。為諸行造作有為行。為識造作有為識。諸比丘,因為造作有為,所以說諸行。" 其中"為色造作有為色"即在任何時候需要依臥坐等方式轉起的任何色變化時,在那時為生起那那色變化,依變換威儀路等方式造作那那色變化有為,這是意思。食飲等、衣服裝飾等、床椅房車等一切受用資具的外色也可以攝取配合。"受"即現法和後世的一切受。其中造作現法有為受是依成就繪畫、舞蹈、歌唱等那那受用資具的方式,造作後世是希求人天那那受而依成就佈施、持戒等方式造作。其他也是這個方法。但在諸行中"為觸造作觸,為思造作思"等,或"為施造作施,為戒造作戒,為殺生造作殺生"等,應了知一切世間轉起而廣說。這裡可能問:為什麼在諸行中明顯的思等、尋等、貪等、信念慧等法不各別說為蘊,只說受想?答:
Yathā hi cheko mahābhisakko bhesajjamūlāni gahetvā cuṇṇaṃ karonto tesu mūlesu imāni thūlānipi mudūni honti. Imāni khuddakānipi kakkhaḷāni hontīti ñatvā tato pathamataraṃ kakkhaḷāni visuṃ uddharitvā suṭṭhu koṭṭetvā cuṇṇaṃ karoti. Sesāni pana sabbāni mudūni ekato katvā koṭṭetvā cuṇṇaṃ karoti. Tato ubhayāni missetvā silāyaṃ pisetvā bhesajjakamme upaneti. Evaṃ karonto nakilamati. Evamevaṃ bhagavāpi nāmarūpadhammesu tilakkhaṇaṃ āropetvā niccasukhaatta vipallāsānaṃ pahānatthāya anuyuñjantā devamanussā vibhāge akate tīsu dhammesu kilamissantīti ñatvā nāmadhammesu vedanāsaññācittasaṅkhāte tayo dhamme visuṃ uddharitvā ekamekaṃ khandhaṃ nāma katvā desesi. Tathā hi yathā macchānāma udake sati ukkaṇṭhitā nāma natthi. Asati pana ekantena ukkaṇṭhitāyeva honti. Yathāvā madhukarāvā bhamarāvā yasmiṃ vane puppharasa phalarase labhanti, tattha ukkaṇṭhitānāma natthi. Alabhamānā pana ekantena ukkaṇṭhitāeva honti. Evameva imesaṃ sattānaṃ sukha saññitesu patisaraṇesu vedanāsadisaṃ patisaraṇaṃnāma natthi. Manussadevabrahmasampattiyo assādentāpi sukhavedanatthāyaeva assādenti. Yadica tāhi vinā yathicchitaṃ sukhavedanaṃ labheyyuṃ. Konāma tā sādiyissati. Tathā phassacetanādīhi vitakkavicāravīriyādīhi lobhadosādīhi saddhāsatipaññādīhi ca saṅkhārakkhandhadhammehi diṭṭhadhammikaṃ samparāyikañca yaṃkiñci saṅkhataṃ abhisaṅkharontāpi sukhavedanatthāyaeva abhisaṅkharonti. Yadica tādisena abhisaṅkharaṇena vināpi yathicchitaṃ sukhaṃ labheyyuṃ, tehi dhammehi attho natthīti konāma te dhamme abhisaṅkharissatīti.
我來為您翻譯這段巴利文: 就像善巧的大醫生取藥根做粉時,知道在那些根中這粗的也是軟的,這細的也是硬的,因此先把硬的分別取出好好搗碎成粉。其餘一切軟的則放在一起搗碎成粉。然後把兩者混合在石上磨製用於藥事。這樣做就不勞累。同樣的,世尊也在名色法中安立三相,為斷常樂我顛倒,知道天人們在三法不分別時修習會勞累,就在名法中把受想心稱為三法分別取出,各各稱為蘊而說法。因為如魚在有水時沒有所謂的憂慮,但在無水時必定是憂慮的。或如蜜蜂或黃蜂在能得到花蜜果汁的林中沒有所謂的憂慮,但在不能得到時必定是憂慮的。同樣的,這些眾生在稱為樂的依止中沒有像受那樣的依止。享受人天梵天圓滿也是爲了樂受而享受。如果離開它們也能隨意得到樂受,誰會喜歡它們?如是以觸思等、尋伺精進等、貪瞋等、信念慧等行蘊法造作任何現法後世有為時也是爲了樂受而造作。如果不用這樣的造作也能隨意得到樂,就不需要那些法,誰會造作那些法呢?
Iti sukhasaññitesu dhammesu vedanānāma imesaṃ sattānaṃ paramukkaṃsagataṃ sukhasaññitaṭṭhānaṃ hoti. Tasmā bhagavā taṃ visuṃ ekaṃ khandhaṃ katvā khandhadesanaṃ desetīti. Tathā imesaṃ sattānaṃ attasaññitesu patisaraṇesu saññāsadisaṃ patisaraṇaṃ nāma natthi. Tathā hi tasmiṃ tasmiṃ sattanikāye uppannā te te sattā attāno attano visayesu sabbaṃ jānitabbaṃ saññāya sañjānitvā viññuttaṃ āpajjanti. Tathā viññuttaṃ āpajjantā yattakaṃ pare jānanti. Tattakaṃ mayaṃpi jānāma. Ko amhākaṃ uttaritaroti evaṃ loke ñāṇasammabhaṃ saññaṃ paramaṃ attānaṃ katvā vicaranti. Iti attasaññitesu dhammesu saññānāma imesaṃ sattānaṃ paramukkaṃ sagataṃ attasaññitaṭṭhānaṃ hoti. Tasmā bhagavātaṃpi visuṃ ekaṃ khandhaṃ katvā khandhadesanaṃ desetīti. Tathā imesaṃ sattānaṃ niccasaññitesu patisaraṇesu cittasadisaṃ patisaṃraṇaṃ nāma natthi. Tathā hi sattā sukhaṃ dukkhaṃnāma aniccaṃ sukhapattānaṃ dukkhaṃ natthi. Dukkha pattānaṃ sukhaṃ natthītivā. Saññānāma aniccā, kadāci pamussati kadāci napamussatītivā. Vīriyaṃnāma aniccaṃ. Kadāci ārabhati, kadāci na ārabhatītivā. Lobhonāma anicco. Kadāci uppajjati, kadāci nauppajjatītivā. Dosonāma anicco. Kadāci uppajjati, kadāci na uppajjatītivā. Saddhānāma aniccā. Kadāci pasannacitto hoti, kadāci appasannacitto hotītivā. Paññānāma aniccā. Jānitabbaṃpi kadāci jānāti, kadāci na jānātītivā evaṃ cetasikadhammānaṃ anicca bhāvonāma kesañci lokiyajanānaṃpi pākaṭo hoti. Na pana cittassa. Na hi sattā cittaṃnāma aniccaṃ. Kadāci uppajjati, kadāci na uppajjatīti gaṇhanti. Taṃ pana sayaṃ niccaṃ pavattamānaṃ hutvā kadāci sukhena yuttaṃ hoti, kadāci dukkhenātiādinā tasmiṃ niccasaññameva uppādentīti. Iti cittaṃnāma niccasaññitesu dhammesu paramukkaṃ sagataṃ niccasaññitaṭṭhānaṃ hoti. Tasmā bhagavā taṃpi visuṃ ekaṃ khandhaṃ katvā khandhadesanaṃ desetīti.
[221] Yaṃpana vibhāvaniyaṃ
『『Bhājana bhojana byañjana bhattakāraka bhuñjaka vikappavasena pañceva vuttā』』ti vatvā taṃ vibhāvantena 『『rūpañhi vedanā nissayattā bhājanaṭṭhāniyaṃ. Vedanā bhuñjitabbattā bhojanaṭṭhāniyā. Saññā vedanassāda lābha hetuttā byañjanaṭṭhāniyā. Saṅkhārā abhisaṅkharaṇato bhattakārakaṭṭhāniyā. Viññāṇaṃ upabhuñjakattā bhuñjakaṭṭhāniyaṃ. Ettāvatāca adhippe tatthasiddhīti pañceva vuttā』』ti vuttaṃ. Taṃ sārato nadaṭṭhabbaṃ.
Na hi taṃ aṭṭhakathāyaṃ etapparamavinicchaye āgataṃ. Upamādīpaneeva āgataṃ. Na ca bhagavatā bhājanādivikappasiddhimattaṃ uddissa pañceva khandhā vuttāti sakkā vattuṃ. Tathāsiddhassa atthassa payojanābhāvatoti.
[222] Yañca tattha
『『Desanākkamepi idameva kāraṇaṃ. Yattha bhuñjati, yañca bhuñjati, yenaca bhuñjati, yoca bhojako, yoca bhuñjitā. Tesaṃ anukkamena dassetukāmattā』』ti vuttaṃ. Taṃpi asāraṃ.
我來為您翻譯這段巴利文: 如是在稱為樂的法中受對這些眾生來說是最勝的稱為樂的處。因此世尊把它作為單獨一蘊而說蘊法。同樣的,這些眾生在稱為我的依止中沒有像想那樣的依止。因為在那那眾生聚中生起的那那眾生以自己的想在自己的境界中了知一切所應知而達到智者性。達到智者性時[想]"別人知多少,我們也知道多少,誰比我們更殊勝",如是在世間以想為最勝我而行。如是在稱為我的法中想對這些眾生來說是最勝的稱為我的處。因此世尊也把它作為單獨一蘊而說蘊法。 同樣的,這些眾生在稱為常的依止中沒有像心那樣的依止。因為眾生[不會想]樂苦是無常的,得樂者沒有苦,得苦者沒有樂,或想是無常的,有時忘失有時不忘失,或精進是無常的,有時精進有時不精進,或貪是無常的,有時生起有時不生起,或瞋是無常的,有時生起有時不生起,或信是無常的,有時有信心有時無信心,或慧是無常的,所應知的有時知有時不知,如是心所法的無常性對某些世間人也是明顯的。但心不是。因為眾生不會執取"心是無常的,有時生起有時不生起"。但他們認為它自己是常恒轉起的,有時與樂相應,有時與苦相應等,如是對它只生起常想。如是心在稱為常的法中是最勝的稱為常的處。因此世尊也把它作為單獨一蘊而說蘊法。 [221]但在《清凈》中說:"依器皿、食物、調味、煮飯者、食者的分別而說五個",解釋它說:"色因為是受的所依故如器皿,受因為是所食故如食物,想因為是得受味的因故如調味,諸行因為造作故如煮飯者,識因為受用故如食者。如是已成就所欲義,所以說五個。"那不應視為真實。 因為它在義疏的究竟抉擇中沒有出現,只在譬喻說明中出現。也不能說世尊只為成就器皿等分別而說五蘊。因為如是成就的義沒有用處。 [222]在那裡說:"在說法次第中也是這個原因。想要依次顯示在何處食、食何物、以何食、何人煮食、何人食者。"那也無實義。
Catunnaṃ upādānānaṃ visayabhūtā khandhā upādānakkhandhā. Sabba sabhāgadhamma pariyādānavasena sāsavā anāsavāca dhammā pañcakkhandhāti vuttā, vipassanā bhūmipariggahavasena sāsavāeva pañcupādānakkhandhāti vuttā. Āyatanti attano phaluppattiyā bhusaṃ ussahantā viya hontīti āyatanāni. Āyatanasaddo pana chasu ajjhattikesu dvāradhammesu pavattamāno sañjātidesaṭṭhena nivāsaṭṭhānaṭṭhena ākaraṭṭhena, chasu bāhiresu ārammaṇadhammesu pavattamāno samosaraṇaṭṭhena, ubhayatthapi kāraṇaṭṭhena pavattati. Tattha citta cetasikā dhammā ekasmiṃvā bhave anamataggevā saṃsāre punappunaṃ saha jāyamānā cakkhādīsu chasu dvārapadesesueva jāyanti, na aññattha. Santānānubandhavasena nivasantāpi tesveva nivasanti, na aññattha. Ākiritvā thapitā viya pavattamānāpi tesveva pavattanti, na aññattha. Tasmā cakkhādīni chasañjātidesaṭṭhena nivāsaṭṭhānaṭṭhena ākaraṭṭhenaca āyatanānināma. Devāyatanaṃ viya adhiṭṭhānaṭṭhenātipi vattuṃ vaṭṭatiyeva.
Yathāca sampannapupphaphalesu khemesu rukkhesu tato tato pakkhino nilinatthāya āhāratthāyaca niccaṃ samosaranti. Evaṃ rūpādīsu chasuṭhānesu tato tato cittacetasikā dhammā ārammaṇakaraṇatthāya niccaṃ samosaranti. Tasmā rūpādīni cha samosaraṇaṭṭhena āyatanānināma. Tadubhayāni pana tesaṃ citta cetasikānaṃ kāraṇaṭṭhena āyatanānināma. Cakkhuca taṃ āyatanañcāti cakkhāyatanaṃ. Evaṃ sesāni. Tattha cakkhusotāni sattānaṃ hitakriyāsu bahupakārattā kāmarūpa byāpitattā ca pākaṭānītiādimhi vuttāni. Tehi āsannattā tadanantaraṃ ghānaṃ. Tato jivhāti imāni cattāri padesāyatanānināma. Tato sakalakāyabyāpako kāyo. Tato tesaṃ sabbesaṃ gocaravisayaggāhakaṃ manoti. Sesāni pana tesaṃ visayattā tadanukkameneva vuttānīti.
Kassaci pana puggalassavā sattassavā manussassavā devassavā brahmunovā vase avattitvā attanoeva sabhāvaṃ dhārentīti dhātuyo. Visuṃ visuṃ vavatthitasabhāvattāvā yathāsabhāvaṃ dhārīyanti sallakkhīyanti vavatthapīyantīti dhātuyo. Apica, nissatta nijjīvaṭṭhena dhātuyo. Tattha nissattaṭṭhenāti sattākārā bhāvaṭṭhena sattakiccābhāvaṭṭhena. Ko panettha sattākāro kiṃ sattakiccanti. Jīvayogo sattākāro. Īhāca byāpāro ca sattakiccaṃ. Nijjīvaṭṭhenāti ekasmiṃ bhave yāva namarati. Bhavaparaṃparāyavā yāva saṃsāro na nivattati. Tāva abhijjamāno acchijjamāno ekova vattatīti evaṃ gahitassa jīvassa abhāvaṭṭhena. Cakkhādayoca dhammā sabbaso sattākārarahitā satta kiccarahitāca honti. Naca sayaṃ jīvānāma honti. Nāpi jīvayogāti. Iti nissattaṭṭhena nijjīvaṭṭhenacatedhātuyonāmāti. Tesaṃ pana daṭṭhabbākāro aṭṭhakathāyaṃ vutto. Yathāha-bheritalaṃ viya cakkhudhātu daṭṭhabbā. Daṇḍo viya rūpadhātu. Saddoviya cakkhuviññāṇadhātu. Tathā ādāsatalaṃ viya cakkhudhātu. Mukhaṃ viya rūpadhātu. Mukhanimittaṃ viya cakkhuviññāṇadhātu. Athavā, ucchuyanta kilayantaṃ viya cakkhudhātu. Yantacakkayaṭṭhi viya rūpadhātu. Ucchurasa telāni viya cakkhuviññāṇadhātu. Tathā adharāraṇi viya cakkhudhātu. Uttarāraṇi viya rūpadhātu. Aggi viya cakkhuviññāṇadhātu. Esanayo sotaviññāṇadhātuādīsu. Manodhātu pana yathāsambhavato cakkhuviññāṇadhātuādīnaṃ purecarānucarā viya daṭṭhabbā.
我來為您翻譯這段巴利文: 四取的所緣蘊為取蘊。依攝一切同分法的方式說有漏無漏法為五蘊,依攝觀的地的方式說唯有漏為五取蘊。因為努力如強力生起自果故為處。處字在六內門法中轉起時是以生處義、住處義、礦義,在六外所緣法中轉起時是以彙集義,在兩者中也以因義轉起。其中心心所法在一有或無始輪迴中一再俱生時只在眼等六門處生,不在其他處。依相續相系而住時也只住在它們中,不在其他處。如堆積安置般轉起時也只在它們中轉起,不在其他處。因此眼等六以生處義、住處義、礦義為處。也可以說以安立義如天處。 如在具足花果安穩的樹上,從各處鳥類為棲息和食物而經常彙集。如是在色等六處,從各處心心所法為所緣作用而經常彙集。因此色等六以彙集義為處。又這兩者以對那些心心所法的因義為處。眼與處為眼處。其他也如是。其中眼耳因為對眾生利益有大助益和遍及欲色故在開始說為明顯。由於接近它們所以其次是鼻。然後是舌,這四是處所處。然後是遍全身的身。然後是取它們一切行境的意。其餘則因為是它們的境界而以那個次第說。 因為不在任何補特伽羅或有情或人或天或梵天的控制下而只持自性故為界。或因為各別安立自性而如自性被持、被觀察、被安立故為界。又因為無有情無命義故為界。其中無有情義即無有情相義、無有情作用義。什麼是有情相?什麼是有情作用?命的結合是有情相。欲求和活動是有情作用。無命義即在一有中直到死,或在有的輪迴中直到輪迴不轉起,如是所執取的命不斷不滅唯一轉起的無義。眼等法完全無有情相無有情作用。自己不是命,也不與命結合。如是以無有情義無命義為界。它們的應見相在義疏中說。如說:應見眼界如鼓面,色界如鼓杖,眼識界如聲。又眼界如鏡面,色界如面,眼識界如面相。或者眼界如甘蔗榨機,色界如榨機軸,眼識界如甘蔗汁油。又眼界如下火木,色界如上火木,眼識界如火。耳識界等也是這個方法。但意界應隨宜見為如眼識界等的前行隨行。
Dhammadhātuyā vedanākkhandho sallamiva sūlamivaca daṭṭhabbo. Saññā saṅkhārakkhandhā vedanāsalla sūlayogā āturā viya daṭṭhabbā. Puthujjanānaṃvā saññā āsā dukkhajananato rittamuṭṭhi viya ayathābhuccanimittagāhato vanamigoviya. Saṅkhārā paṭisandhiyaṃ pakkhipanato aṅgārakāsuyaṃ khipanapurisā viya. Jātidukkhānubandhato rājapurisānubandhacoro viya. Sabbānatthāvahassa khandhasantānassa hetuto visarukkhabījāni viya. Rūpaṃ nānāvidhupaddavanimittato khura cakkaṃviya daṭṭhabbaṃ. Asaṅkhatāpidhātu amatato santato khemato ca daṭṭhabbā. Kasmā, sabbānatthapaṭipakkhabhūtattā. Manoviññāṇadhātu gahitārammaṇaṃ muñcitvāpi aññaṃ gahetvā pavattanato vanamakkaṭo viya, duddamanato assakhaluṅgo viya, yattha kāmanipātito vehāsaṃ khittadaṇḍo viya, lobhadosādi nānāppakāra kilesayogato raṅganaṭo viya daṭṭhabbāti. Ariyasaccānīti ettha santassa dhammassa bhāvo saccaṃ. Santassāti bhūtassa tathassa aviparītassa. Apica, kenaṭṭhena saccanti. Tathaṭṭhena avitathaṭṭhena anaññathaṭṭhena. Yañhi cakkhussa dukkhattaṃ, taṃ tathaṃ hoti avitathaṃ anaññathaṃ. Dukkhadukkha saṅkhāradukkha vipariṇāmadukkha saṅkhātehi tīhi dukkhehi taṃ samaṅgipuggalassa abhiṇhapīḷanato. Tattha saṅkhāradukkhaṃ nāma kammajānaṃ uppattiyā pageva taṃtaṃkammā bhisaṅkharaṇadukkhaṃ. Tathā utujādīnaṃ uppattiyā pageva taṃtaṃ utucittāhārānaṃ abhisaṅkharaṇadukkhaṃ.
Cakkhu hi nāma rūpibrahmānaṃpi purimabhave jhānabhāvanā saṅkhātaṃ mahantaṃ kammābhisaṅkharaṇa dukkhaṃ anubhavantānaṃyeva uppajjati. No aññathā. Kāmasattānaṃ pana purimabhave kammasaṅkhāradukkhaṃ anubhavitvā uppannaṃpi yāvajīvaṃ pavattiyā āhārādisaṅkhāradukkhañca paṭijaggana dukkhañca anubhavantānaññeva pavattati, no aññathā. Pavattamānañca paccayavekallevā jāte antarāyevā āgate yadākadāci bhijjati. Maraṇakālaṃ patvā pana ekantena bhijjatiyeva. Tasmā taṃ assādetvā tadatthāya kammaṃvā āhārādipaccayaṃvā paṭijagganaṃ vā saṅkharontānaṃ anamatagge saṃsāre saṅkhāradukkhassa pariyantonāma natthi. Iti sabbaṃ cakkhu apariyantena saṅkhāradukkhena puggalaṃ abhiṇhaṃ pīḷetiyeva. Idamassa saṅkhāradukkhaṃ. Idaṃ cakkhu nāma paccayavekallevā jāte antarāyevā āgate yadā kadāci bhijjanajātikaṃ. Tasmā tassa bhijjanabhayena pageva paccaya sampādanadukkhaṃ rakkhāvaraṇaguttisaṃvidhānadukkhaṃ bhijjananimittāni disvā vā bhijjamānevā bhinnevā socanaparidevanādidukkhañca vipariṇāma dukkhaṃnāma. Iti sabbaṃ cakkhu apariyantena vipariṇāmadukkhena puggalaṃ abhiṇhaṃ pīḷetiyeva. Idamassa vipariṇāmadukkhaṃ. Dukkhadukkhaṃ pana tadubhayena dukkhena saheva sijjhati. Evaṃ cakkhu dukkhadukkha saṅkhāra dukkha vipariṇāma dukkhasaṅkhātehi tīhi dukkhehi taṃ samaṅgipuggalaṃ abhiṇhaṃ pīḷetiyeva. Yañca tassa tathāpīḷanaṃ, taṃ tathaṃ hoti, avitathaṃ, anaññathaṃ. Tasmā cakkhu dukkhasaccaṃnāma. Esa nayo sotādīsu tebhūmakadhammesu.
我來為您翻譯這段巴利文: 法界中受蘊應見如箭如刺。想行蘊應見如被受箭刺所苦。或凡夫的想因生苦故如空拳,因取非如實相故如林中鹿。諸行因投入結生故如投擲火坑者,因相續生苦故如被王人追的盜賊,因為一切不利蘊相續的因故如毒樹種。色因種種災禍相故應見如剃刀輪。無為界應從不死、寂靜、安穩見,為什麼?因為是一切不利的對治。意識界因舍所取所緣而取別的轉起故如林猴,因難調伏故如野馬,因隨意墮故如投空中杖,因貪瞋等種種煩惱相應故應見如舞臺戲子。 聖諦中,實有法的狀態為諦。實有即真實、如是、不顛倒。又以何義為諦?以如實義、不虛義、不異義。因為眼的苦性是如實的、不虛的、不異的。因為以苦苦、行苦、壞苦三苦恒常逼迫具此者。其中行苦即業生之前那那業的造作苦,如是時節等生之前那那時節心食的造作苦。 眼只對色梵天也是在前生經歷稱為禪修的大業造作苦者才生起,不是別的。但欲界有情在前生經歷業行苦而生起后,也只對終生在轉起中經歷食等行苦和保護苦者才轉起,不是別的。轉起時在緣缺乏或障礙來時有時會壞。到死時必定會壞。因此為享受它而造作業或食等緣或保護的人們在無始輪迴中行苦沒有邊際。如是一切眼以無邊際的行苦恒常逼迫。這是它的行苦。這眼在緣缺乏或障礙來時有時會壞。因此以壞的怖畏之前有緣具足苦、守護防護安排苦,見壞相或正壞或已壞時有憂悲等苦名為壞苦。如是一切眼以無邊際的壞苦恒常逼迫。這是它的壞苦。苦苦則與那兩種苦一起成就。如是眼以稱為苦苦、行苦、壞苦的三苦恒常逼迫具此者。它這樣逼迫是如實的、不虛的、不異的。因此眼名為苦諦。耳等三界法也是這個方法。
Sesasaccesupi yaṃ lobhasseva dukkhasamudayattaṃ. Yaṃ nibbānasseva dukkhanirodhattaṃ. Yaṃ aṭṭhaṅgikamaggasseva dukkhanirodhamaggattaṃ taṃ kathaṃ hotītiādinā vattabbaṃ. Yāvaca lobho na pahiyyati. Tāva cakkhādīni assādetiyeva. Yāvaca tāni assādeti. Tāva tesaṃ pavattiyā kammādīni saṅkharontiyeva. Yāvaca kammādīni saṅkharonti. Tāva cakkhādīni pavattantiyeva. Yāvacatāni pavattanti. Tāva tesaṃ vuttappakārehi saṅkhāra dukkhādīhi namuccatiyeva. Tasmā lobhassa dukkhasamudayattaṃ tathaṃ hoti. Cakkhādīsuca pavattamānesu vuttappakāraṃ sabbaṃ dukkhaṃ āgacchatiyeva. Apavattamānesu nāgacchati. Tasmā tesaṃ pavattinirodhabhūtassa nibbānasseva dukkhanirodhattaṃ tathaṃ hoti. Tathā lobhapahānato añño dukkhamuttimaggonāma natthi. Aṭṭhaṅgikamaggoca uppajja māno ekantena taṃ pajahati. Tasmā aṭṭhaṅgikamaggasseva dukkhanirodhamaggattaṃ tathaṃ hoti, avitathaṃ, anaññathanti.
Evaṃsantepi saccasaddo pariyāya saccesupi vattatīti vuttaṃ cattāriariyasaccānīti. Tattha dukkhasacce tāva sakkāyapariyā pannā ajjhattadhammāeva ariyasaccaṃnāma. Teyeva hi asmimānassa adhiṭṭhānabhūtā hutvā yāvataṃ mānaṃ na samūhanati. Tāva dukkhakiccaṃ karonti. Dukkhapariññācanāma yāvadeva asmimānasamugghātāya hoti. Asmimānoca tesveva ajjhattadhammesu nivisatīti tesu pariññātesu pariññākiccaṃ siddhameva hotīti. Tabbiparī tena pana anindriya baddhadhammā maggaphaladhammāca aṭṭhaṅgikavajjā udayabbaya pīḷanato saṅkhāradukkhavipariṇāmadukkhehica aparimuttattā dukkhasaccaṃ nāma. Samudayasacce eko lobhoyeva ariyasaccaṃnāma. Sohi attasamaṅgino satte attanica ārammaṇadhammesuca assādaṃ janayitvā niccaṃ vaṭṭadukkhato anukkaṇṭhamāne karotīti tesaṃ lobhasadiso añño ñātivā mittovā sahāyovā attāvā attaniyaṃvā natthiviya khāyati. Tasmā taṃsadiso añño koci vaṭṭadukkhasaṃvidhāyakonāma natthi. Tañca pajahituṃ sakkontassa añño dujjahonāma natthi. Avasesāpana sabbepi sāsavā kusalākusaladhammā samudayasaccaṃnāma.
我來為您翻譯這段巴利文: 在其餘諸諦中也應說貪如何是苦集性、涅槃如何是苦滅性、八支道如何是苦滅道性等。只要貪未斷,就會享受眼等。只要享受它們,就會為它們的轉起造作業等。只要造作業等,眼等就會轉起。只要它們轉起,就不會解脫所說種類的行苦等。因此貪的苦集性是如實的。在眼等轉起時所說種類的一切苦必定來,在不轉起時不來。因此作為它們轉起滅的涅槃的苦滅性是如實的。同樣除了斷貪外沒有所謂其他解脫苦的道。八支道生起時必定斷它。因此八支道的苦滅道性是如實的、不虛的、不異的。 雖然如此,因為諦字也用於世俗諦,所以說四聖諦。其中首先在苦諦中,只有攝在有身中的內法才名為聖諦。因為只有它們作為我慢的所依,只要不除去那慢,就作苦的作用。所謂苦遍知只是爲了斷除我慢。我慢只安住在那些內法中,所以在遍知它們時遍知作用就已成就。但相反地,非根所繫法和除八支外的道果法,因為以生滅逼迫和未解脫行苦壞苦故名為苦諦。在集諦中只有貪才名為聖諦。因為它在具此者和所緣法中生起樂味,使[他們]常不厭離輪迴苦,所以對他們來說似乎沒有其他親戚、朋友、伴侶、我或我所像貪那樣。因此沒有任何其他能安排輪迴苦像它那樣。能斷它者沒有其他難斷。但其餘一切有漏善不善法名為集諦。
Ettha siyā, nanu avijjāpi sabbassa vaṭṭadukkhassa mūlabhāvena vuttāti sāpi samudaye ariyasacceeva vattabbāti. Vuccate, yathāhi eko cheko uyyānapālo sampattiyuttaṃ bhūmi bhāgaṃ labhitvā attano ñāṇabalena bhūmibhāgañca nānābījānica abhisaṅkharitvā nandanasadisaṃ uyyānaṃ māpesi. Tattha bhūmi uyyāna pālassa bījānaṃ rukkhānañca patiṭṭhānakiccaṃ sādheti. Bījānica aṅkuruppādanakiccaṃ sādhenti, uyyānapāloyeva pana sabbakiccāni sādheti. So hi bhūmiyaṃ bījesu rukkhesuca yaṃyaṃ kattabbaṃ hoti. Taṃ sabbaṃ karoti. Mametanti pariggaṇhāti rakkhati. Tato uppanne bhoge bhuñjati. Tasmā ko idaṃ māpesi, kassedaṃ uyyānanti vutte uyyānapāloyeva māpesi. Tassedaṃ uyyānaṃ icceva vuccati. Na bhūmiṃ māpesi. Bījāni māpenti. Tesaṃ idaṃ uyyānanti vuccati. Kā pana uyyānasampattiyā paccayaparaṃparāti vutte pana bhūmieva ādito vattabbā. Na uyyānapālo. Naca bījānīti. Evaṃ sampadamidaṃ daṭṭhabbaṃ. Paṭiccasamuppāda nayañhi patvā paccayaparaṃ paravasena dukkha dhammānaṃ pavatti nivattividhāne avijjāeva ādi pabhavapadhānabhūtā hoti, na taṇhā. Saccadesanāyaṃ pana tesaṃ nibbattakadhammavidhāne taṇhāeva sāmijeṭṭhaka padhānabhūtā hoti. Na avijjāti natthi samudayāriyasaccabhāve avijjāya okāsoti daṭṭhabbo. Kilesānaṃ tadaṅganirodhavikkhambhana nirodhā nirodhasaccaṃnāma. Nibbānaṃ nirodhāriyasaccaṃnāma. Chasu lokiyavisuddhīsu maggaṅgāni maggasaccaṃ nāma. Aṭṭhaṅgiko lokuttaramaggoeva maggaariyasaccaṃnāmāti.
Ariyasaddo cettha katthaci kadāci kesañci kutoci kathañci avitathabhāvena uttamatthavācakoti. Vibhāvaniyaṃ pana aṭṭhakathāyaṃ vuttanayena saccasaddassa attho vibhāvito dukkhaṃariya saccanti ettha pīḷanaṭṭho, saṅkhataṭṭho, santāpaṭṭho, vipariṇāmaṭṭhoti imehi catūhi atthehi cakkhādikassa ekekassa tebhūmakadhammassa dukkhasaccatā veditabbā. Tattha saṅkhataṭṭha vipariṇāmaṭṭhā pubbe saṅkhāra dukkhavipariṇāmadukkhesu vuttanayāeva. Padatthatopana paccayehi saṅkharīyatīti saṅkhato. Pageva kammādipaccayābhisaṅkharaṇadukkhena vinā na uppajjati, napavattatīti vuttaṃ hoti. Virūpo hutvā pariṇāmo vipariṇāmo. Parihāniceva paribhedoca. Pīḷanaṭṭhoti ettha pīḷitabbanti pīḷanaṃ. Pīḷetīti pīḷanaṃ. Pīḷīyate pīḷanaṃ. Atthoti sabhāvo. Pīḷanaṃ attho yassāti viggaho. Tattha yathā ekissā duggatitthiyā kucchimhi putto uppajjati. Soca nānārogehi sayaṃ niccaṃ pīḷito hutvā paṭijagganadukkhehi mātarañca niccaṃ pīḷetiyeva. Yañca tassā kucchimhi tādisassa puttassa uppajjanaṃ, tañca tassā itthiyā pīḷanakiccameva hoti. Evamevaṃ ye cakkhādayo dhammā jarāmaraṇehi niccaṃ pīḷīyanti, te paṭijagganadukkhehi taṃ samaṅgīnaṃ puggalaṃ niccaṃ pīḷentiyeva. Yañca tassa santāne tesaṃ uppajjanaṃ, tañca tassa pīḷanakiccamevāti. Yathāhayo bhikkhave cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo. Dukkhasseso uppādo. Rogānaṃ ṭhiti jarāmaraṇassa pātubhāvo. Yo bhikkhave sotassa ghānassa jivhāya kāyassa manassa uppādotiādi.
我來為您翻譯這段巴利文: 這裡可能有問題:無明也說是一切輪迴苦的根本,所以它也應該說在集聖諦中。答:就像一個善巧的園丁得到適合圓滿的地方,以自己的智力安排地方和種種種子造成如歡喜園的園林。其中地對園丁、種子和樹起安住作用。種子起生芽作用,但園丁才成就一切作用。因為他對地、種子和樹做一切應做的。執取"這是我的"而保護。享受由此生起的受用。因此問"誰造這個,這園林是誰的"時,只說園丁造的,這是他的園林,不說地造的、種子造的,這是它們的園林。但問"什麼是園林圓滿的緣的相續"時,應該首先說地,不是園丁,也不是種子。應該這樣見這個譬喻。在緣起法中,依緣相續安排苦法的轉起止息時,無明才是最初根本,不是愛。但在諦說法中,在安排使它們生起的法時,愛才是主要最上首要,不是無明。所以應該見無明在集聖諦性中沒有機會。煩惱的彼分滅和鎮伏滅名為滅諦。涅槃名為滅聖諦。在六世間清凈中的道支名為道諦。只有八支出世間道名為道聖諦。 這裡聖字有時在某處對某些從某處以某方式不虛說最上義。但在《清凈》中依義疏所說的方法顯示諦字的義,"苦聖諦"中應以逼迫義、有為義、熱惱義、變異義這四義了知眼等每一個三界法的苦諦性。其中有為義變異義如前在行苦壞苦中所說方法。但依詞義為"被緣造作故為有為"。說"不是之前沒有業等緣造作苦就不生不轉"。變異為變為異相,即衰退和破壞。逼迫義中,應被逼迫為逼迫,逼迫為逼迫,被逼迫為逼迫。義為自性。逼迫是它的義為詞解。其中如一貧女腹中生子,他自己常被種種病逼迫,以保護苦常逼迫母親。那樣的兒子在她腹中生起也是對那女人的逼迫作用。同樣眼等法常被老死逼迫,以保護苦常逼迫具此的人。它們在他相續中生起也是對他的逼迫作用。如說:"諸比丘,眼的生起、住立、產生、顯現是苦的生起,病的住立,老死的顯現。諸比丘,耳鼻舌身意的生起"等。
Santāpaṭṭhoti rāgaggiādīhi ekādasahi aggīhi bhusaṃ paridayhanaṭṭho. Yathāha –
Cakkhuṃ ādittaṃ. Kena ādittaṃ. Rāgagginā ādittaṃ. Dosagginā. Mohagginā. Jātiyā. Jarāya. Maraṇena. Sokena. Paridevena. Dukkhena. Domanassena. Upāyāsena ādittanti vadāmi. Sotaṃ ādittaṃ. Ghānaṃ ādittaṃ. Jivhā ādittā. Kāyo āditto. Mano ādittoti.
Ādipanaṃ santāpanaṃ paridayhananti idha atthato ekanti. Ettha siyā, ariyamaggopi cirakālaṃ pāramitābhisaṅkharaṇadukkhena antimabhaveca sīlādivisuddhibhāvanābhisaṅkharaṇadukkhena puggalaṃ susaṃ pīḷetiyeva. Tathā vipariṇāmadhammoca. Tasmā sopi piḷanādiatthena dukkhasaccasaṅgaho siyāti.Na. Sabbadukkhasanti vaṃhattā. So hi vuttappakāraṃ abhisaṅkharaṇadukkhaṃ paripuṇṇaṃ anubhūtassa puggalassa sakiṃ uppajjamāno sabbaṃ kilesajātaṃ khepento uppajjati. Nirujjhamānoca sabbaṃ āyatiṃ anamatagge saṃsāre vaṭṭadukkhaṃ vūpasamento nirujjhati. Vūpasantaṃca anāgata dukkhaṃ upādāya vuttappakāraṃ abhisaṅkharaṇadukkhaṃ gaṇanupagaṃ nahoti. Bhijjantoca anuttaraṃ vimuttisukhaṃ datvāva bhijjati. Tasmā tassa vipariṇāmapaccayāpi puggalassa kāci hānināma natthīti na so dukkhasaccasaṅgahoti. Lokiyadhammā pana uppajjamānā pavatta mānāca pubbe vuttapakārehi saṅkhāradukkhehi bhusaṃ pīḷetvā eva uppajjanti pavattantica. Nirujjhamānā mahantaṃ pariḷāhadukkhaṃ janetvā apariyante khuracakkasadise vaṭṭadukkhayante puggalaṃ yojentāva nirujjhanti. Tasmā teeva pīḷanādiatthehi ekantadukkhā hontīti. Etena nibbānassapi sampāpakapaccayābhisaṅkharaṇalesaṃ gahetvā dukkhasaccattapasaṅgo nivattito hotīti.
Dukkhasamudayoariyasaccanti ettha bhavābhavasaṅkhātaṃ dukkhakkhandhaṃ samudeti. Punappunaṃ abbocchinnaṃ katvā udayati uṭṭhāpeti vaḍḍhetivāti dukkhasamudayo, āyūhanaṭṭho, nidānaṭṭho, saṃyogaṭṭho, palibodhaṭṭhoti catūhi atthehi lobhassa dukkhasamudayatā veditabbā. Tattha āyūhanaṭṭhoti bhavābhava saṅkhātassa ekekasmiṃ bhavepi vatthukāmapaṭisaṃyuttassa dukkhakkhandhassa bhiyyo paribyūhanaṭṭho rāsikaraṇaṭṭho nidānaṭṭhoti tadeva nirantaraṃ katvā anuppadānaṭṭho niyyātanaṭṭhoti vuttaṃ hoti. Saṃyogaṭṭhoti dukkhakkhandhasmiṃeva daḷhaṃ bandhanaṭṭho. Palibodhaṭṭhoti tato tassa tassa muccanupāyassa nīvāraṇa vasena palibundhanaṭṭho uparundhanaṭṭhoti attho. Dukkhanirodho ariyasaccanti ettha vaṭṭadukkhassa nirujjhanaṃ anuppāda dhammatāpatti vasena khiyyānaṃ dukkhanirodho. Dukkhaṃ vā nirujjhati napavattati etasminti dukkhanirodho. Nissaraṇaṭṭho vivekaṭṭho, asaṅkhataṭṭho, amataṭṭhoti catūhi atthehi nibbānassa dukkhanirodhatā veditabbā. Tattha nissaraṇaṭṭhoti nissaraṇa vimuttiyā vimuccanaṭṭho. Vivekaṭṭhoti vaṭṭadukkhapalibodhato viviccanaṭṭho. Asaṅkhataṭṭhoti saṅkhāradukkhassa abhāvaṭṭho. Amataṭṭhoti maraṇadukkhassa abhāvaṭṭhoti.
我來為您翻譯這段巴利文: 熱惱義即被貪火等十一火猛烈燃燒義。如說: "眼是燃燒的。以何燃燒?以貪火燃燒,以瞋火,以癡火,以生、以老、以死、以愁、以悲、以苦、以憂、以惱燃燒我說。耳是燃燒的,鼻是燃燒的,舌是燃燒的,身是燃燒的,意是燃燒的。" 燃燒、熱惱、遍燒在這裡義上是一。這裡可能有問題:聖道也以長時波羅蜜造作苦,在最後有以戒等清凈修習造作苦很好地逼迫人。同樣也是變異法。因此它也應以逼迫等義攝在苦諦中。不是。因為是一切苦的止息。因為它對已圓滿經歷所說種類造作苦的人一次生起時滅盡一切煩惱種而生起。滅時止息一切未來無始輪迴中的輪迴苦而滅。與已止息的未來苦相比,所說種類的造作苦不值一數。壞時給予無上解脫樂而壞。因此由於它的變異也沒有所謂對人的任何損失,所以它不攝在苦諦中。但世間法生起、轉起時以前所說種類的行苦猛烈逼迫而生起轉起。滅時生起大熱惱苦,使人與無邊際如剃刀輪的輪迴苦相應而滅。因此只有它們以逼迫等義是決定的苦。由此也遮遣涅槃取能到達[它]的緣造作些微而成為苦諦的過失。 "苦集聖諦"中,集起稱為有非有的苦蘊,使之一再不斷地生起、升起、增長為苦集。應以造作義、因義、繫縛義、障礙義四義了知貪的苦集性。其中造作義即對稱為有非有的在每一有中與欲事相應的苦蘊更多積集義、堆聚義。因義即使它相續不斷地生起義、引導義。繫縛義即在苦蘊中牢固繫縛義。障礙義即以阻礙從那那個解脫方法的方式障礙義、遮止義。 "苦滅聖諦"中,輪迴苦的滅,依不生法性的獲得而盡為苦滅。或苦在此滅不轉起為苦滅。應以出離義、遠離義、無為義、不死義四義了知涅槃的苦滅性。其中出離義即以出離解脫而解脫義。遠離義即從輪迴苦障礙遠離義。無為義即行苦的無有義。不死義即死苦的無有義。
Dukkhanirodhagāminipaṭipadāti ettha dukkhanirodhaṃ gameti sampāpetīti dukkhanirodhagāminī. Attano santāne paṭilābhakaraṇa vasena paṭipajjitabbāti paṭipadā. Dukkhanirodhagāminīca sā paṭipadā cāti viggaho. Niyyānaṭṭho, hetvaṭṭho, dassanaṭṭho, adhipateyyaṭṭhoti catūhi atthehi aṭṭhaṅgikamaggassa dukkhanirodhamaggatā veditabbā. Tattha niyyānaṭṭhoti avijjāpaccayā saṅkhārātiādikaṃ vaṭṭasotaṃ paṭinivattetvā avijjānirodhā saṅkhāranirodhotiādikaṃ vaṭṭapaṭisotaṃ abhimukhaṃ niggamanaṭṭho. Hetvaṭṭhoti sabbesaṃ ariyaguṇānaṃ suppatiṭṭhitabhāva sādhanaṭṭho. Dassanaṭṭhoti aññāṇaadassanasaṅkhātassa sammohassa pahāna vasena catusaccadhammassa paṭivijjhanaṭṭho. Adhipateyyaṭṭhoti taṇhā dāsabyavimuttiyā bhūjissabhāvapattivasena sayameva attano adhipati hutvā virocanaṭṭho. Lokiyamaggā hi taṇhāya ārammaṇabhāve ṭhitā taṇhādāsabyaṃ nātivattantīti. Etthaca ime sattānāma ekantena dukkhapaṭikūlā honti dukkhabhīrukā. Yeca attani dukkhaṃ janenti. Tesu verisaññaṃ uppādenti. Attano pana ekantadukkhaṃvā ekantadukkhajanakaṃvā te najānanti. Tasmā te attano dukkhamuttiyā yaṃ yaṃ kammaṃ āyūhanti. Taṃ taṃ attano dukkhavaḍḍhiyāeva sampajjati. Kiṃ pana ekantadukkhaṃ, kiṃca ekanta dukkhajanakanti. Atītānāgatapaccuppannabhūtā attano attano attahāvapariyāpannā tebhūmakadhammāeva attano attano ekantadukkhānāma. Kasmā, tehi mutteeva sabbadukkhehi muccanato, amutteca amuccanatoti. Attano taṇhāeva attano ekantadukkhajanakaṃnāma. Kasmā, tāya pahīnāyaeva ekanta dukkhehi muccanato, apahīnāyaca amuccanatoti.
Tathā ime sattā ekantena sukhakāmā honti sukhābhinandino. Yeca attani sukhaṃ janenti. Tesu piyamittasaññaṃ uppādenti. Attanopana ekantasukhaṃvā ekantasukhamaggaṃvāte najānanti. Tasmā te attano sukhavaḍḍhiyā yaṃ yaṃ kammaṃ āyūhanti. Taṃ taṃ attano dukkhavaḍḍhiyāeva sampajjati. Kiṃ pana ekantasukhaṃ koca ekanta sukhamaggoti. Ekantadukkhadhammassa abhāvoeva attano ekanta sukhaṃnāma. Ekantadukkhajanakassa pahānamaggoeva attano ekanta sukhamaggonāmāti imamatthaṃ dassento imāni catusaccapadāni kathesīti veditabbaṃ.
[223] Yaṃ pana vibhāvaniyaṃ
『『Dukkhassa anuppādanirodho ettha etenātivā dukkhanirodho』』ti vuttaṃ. Tattha etenāti idaṃ nayujjati.
我來為您翻譯這段巴利文: "趣向苦滅道"中,去往、到達苦滅為趣向苦滅。依在自相續中獲得的方式應該行道為道。趣向苦滅且是道為詞解。應以出離義、因義、見義、增上義四義了知八支道的苦滅道性。其中出離義即使"無明緣行"等輪迴流轉返回,向著"無明滅則行滅"等輪迴逆流而出去義。因義即成就一切聖德善住性義。見義即以斷除稱為無知不見的迷惑方式通達四諦法義。增上義即依解脫愛奴役獲得自在性方式自己成為自己的增上而光顯義。因為世間道住于愛的所緣性中不超越愛的奴役。 這裡這些有情決定是厭惡苦的、怖畏苦的。對在自己中生苦者生起敵想。但不知道自己的決定苦或決定生苦。因此他們為自己解脫苦而造作任何業,那都成就為自己增長苦。什麼是決定苦,什麼是決定生苦?過去未來現在已成為自己的自體所攝的三界法就是自己的決定苦。為什麼?因為只有解脫它們才能解脫一切苦,不解脫則不解脫。自己的愛就是自己的決定生苦。為什麼?因為只有它斷才能解脫決定苦,不斷則不解脫。 同樣這些有情決定是欲樂的、喜樂的。對在自己中生樂者生起愛友想。但不知道自己的決定樂或決定樂道。因此他們為自己增長樂而造作任何業,那都成就為自己增長苦。什麼是決定樂,什麼是決定樂道?決定苦法的無有就是自己的決定樂。決定生苦的斷道就是自己的決定樂道。應知顯示這義而說這四諦句。 [223]但在《清凈》中說:"苦的不生滅在此或以此為苦滅。"其中"以此"這不合適。
Na hi nibbānaṃ dukkhassa anuppādanirodha kriyāsādhane dukkhena sahakārī kāraṇaṃ hotīti. Sesacetasikāti vedanā saññāhi sesā paññāsa cetasikā. Atītādivasena tividha bhinnānaṃ ajjhattādi oḷārikādi hīnādi dūrādivasena duvidhabhinnānañca dhammānaṃ rāsaṭṭhena khandhavohāro hoti. Nibbānassa pana tādi so bhedo natthīti vuttaṃ bhedābhāvenātiādi. Tañhi atītādike tividhabhede ekaṃpi na hoti. Kasmā. Aniddisitabba dhammattā. Tañhi tekālikadhammānaṃ khayavirāganirodhabhūto animitta dhammoyeva hoti. Tasmā idaṃ atīte asukabuddhakāle nibbānaṃ. Idaṃ anāgate. Idaṃ etarahīti evaṃ kālabhedena niddisitabbaṃ nahoti. Tathā disā desaṭhānabhedena parinibbutapuggalabhedena ca. Kevalaṃ pana anamatagge saṃsāravaṭṭe yattakāni anattha padāni dissanti. Tappaṭipakkhasiddhehi guṇapadehieva taṃ kathe tabbanti. Dukesu pana ajjhattadukaṃ patvā taṃ bahiddhāeva hoti. Na ajjhattaṃ. Oḷārikadukaṃ patvā sukhumameva hoti, na oḷārikaṃ. Hīnadukaṃ patvā paṇītameva hoti, na hīnaṃ. Dūre dukaṃ patvā dūreeva hoti, na santiketi. Khandhasaṅgahanissaṭanti khandhasaṅgahato vimuttaṃ.
Dvārālambaṇabhedenāti dvārachakka ārammaṇachakkānaṃ bhedena. Āyatanāni dvādasa bhavantīti yojanā. Etthaca dvārachakkaṃ dhammārammaṇaṃevāti sesadhammālambaṇaṃ sandhāya ārammaṇachakkaṃ vuttanti daṭṭhabbaṃ. Dvārā.La. Pariyāyenāti channaṃ dvārānaṃ channaṃ ālambaṇānaṃ tesu dvārālambaṇesu uppannānaṃ viññāṇānañca kamena dhātuyo aṭṭhārasa bhavantīti yojanā. Etthapi dvārachakke manodvāraṃ viññāṇekadesameva hoti. Dvārachakkaṃ viññāṇasattakañca dhammā lambaṇekadesamevāti. Maggo lokuttaro maggonāma matoti yojanā. Maggayuttā ekūnatiṃsadhammā phalabhūtāca sattatiṃsa dhammā catusacca vinissaṭā catūhi ariyasaccehi vinissaṭā vimuttā. Yamettha vattabbaṃ, taṃ heṭṭhā vuttamevāti.
Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa
Catutthavaṇṇanāya samuccaya saṅgahassa
Paramatthadīpanā niṭṭhitā.
Paccaya saṅgaha paramatthadīpanī
我來為您翻譯這段巴利文: 因為涅槃不與苦成為苦的不生滅作用成就中的俱作因。其餘心所即除受想外的五十心所。對過去等三種差別和內等粗等劣等遠等二種差別的法以蘊義有蘊言說。但涅槃沒有那樣的差別,所以說以無差別等。因為它在過去等三種差別中一個也不是。為什麼?因為是不可指示法。因為它是三時法的盡離滅的無相法。因此這是過去某佛時的涅槃、這是未來的、這是現在的,不能這樣以時差別指示。同樣以方位處所差別和般涅槃人的差別也不能。但在無始輪迴中見到多少不利處,只應以與它們對治成就的功德處說它。但在二法中到內二法時它只是外,不是內。到粗二法時只是細,不是粗。到劣二法時只是勝,不是劣。到遠二法時只是遠,不是近。出離蘊攝即解脫于蘊攝。 以門所緣差別即以門六和所緣六的差別。處有十二為語法關係。這裡應見門六隻是法所緣,關於其餘法所緣說所緣六。以門等次第即依六門六所緣在那些門所緣中生起的諸識的次第有十八界為語法關係。這裡在門六中意門只是識一分。門六和識七隻是法所緣一分。道即說是出世間道為語法關係。與道相應的二十九法和作為果的三十七法出離四諦、解脫於四聖諦。這裡應說的在前已說。 如是名為勝義燈 第四品釋集攝的 勝義燈竟。 緣攝勝義燈
- Evaṃ sattahi paricchedehi pathamassa nāmarūpapariccheda ñāṇassa vidhānaṃ dassetvā idāni dutīyassa paccayapariggahañāṇassa vidhānaṃ dassento yesaṃsaṅkhatadhammānantiādi māha. Idāni yesaṃ saṅkhatadhammānaṃ saṅkhatāsaṅkhatabhūtā yedhammā yathā yehi hetādīhi paccayākārehi paccayā upakārakā honti. Taṃ vibhāgaṃ tesaṃ saṅkhatadhammānaṃ paccayuppannabhūtānaṃ vibhāgañca tesaṃ paccayadhammānaṃ vibhāgañca tesaṃpaccayākārānaṃ iha vibhāgañca imasmiṃ vuccamāne paccayasaṅgahe yathārahaṃ pavakkhāmīti yojanā.
[224] Vibhāvaniyaṃ pana
『『Paccaye dassetu』』nti vuttaṃ. Taṃ taṃ vibhāganti iminā na sameti.
[225] Yañca tattha
『『Iha imasmiṃ samuccaya saṅgahānantare ṭhāne』』ti iha saddassa atthavibhāvanaṃ vuttaṃ. Taṃpi na yujjati.
Etasmiñhi atthe sati idāni saddo niratthako hotīti, paṭicca phalaṃ samuppajjati etasmāti paṭiccasamuppādo. Tattha paṭiccāti avinā, amuñcitvāti attho. Avijjādiko paccayadhammoti vaṇṇenti. Athavā, samuppajjanaṃ samuppādo. Sahajātadhammehi saheva kalāpavasena abhinibbatti pātubhāvoti attho. Yathāsakaṃ paccayaṃ paṭicca tena avinābhāvīhutvā samuppādo paṭicca samuppādo, atthato pana sabbesaṃ paccayapaccayuppannabhūtānaṃ saṅkhata dhammānaṃ paccayāyattavuttitāsaṅkhātaṃ sabbasaṅkhatasādhāraṇaṃ ekaṃ sāmaññalakkhaṇaṃ. Yaṃ idappaccayatātica vuccati. Tatthaca idappaccaya tāti ayaṃ imassa paccayo ayaṃ imassa paccayoti evaṃ niddisitabbo ayaṃ paccayo etesanti idappaccayā. Saṅkhatadhammā. Idappaccayānaṃ bhāvo idappaccayatā. Yathāvutta sāmaññalakkhaṇaṃ evāti attho veditabbo, na paṭicca phalaṃ samuppajjati etasmāti paṭiccasamuppādo. Avijjādiko paccayadhammotica imesaṃ paccayā idappaccayā. Idappaccayāeva idappaccayatātica. Visuddhimagge pana samuppajjanaṃ samuppādoti ayamattho paṭikkhitto. Pāḷiyaṃ pana ayameva adhippeto viya dissati. Yathāha –
Katamoca bhikkhave paṭiccasamuppādo. Jātipaccayā bhikkhave jarāmaraṇaṃ, uppādāvā tathāgatānaṃ anuppādāvā tathāgatānaṃ ṭhitāva sā dhātu, dhammaṭṭhitatā dhammaniyāmatā idappaccayatāti.La. Avijjāpaccayā saṅkhārā uppādāvā.La. Idappaccayatā. Iti kho bhikkhave tatra tathatā avitathatā anaññathatā idappaccayatā. Ayaṃ vuccati bhikkhave paṭiccasamuppādoti.
我來為您翻譯這段巴利文: 如是以七種界限顯示第一名色辨別智的安立后,現在為顯示第二緣攝智的安立而說"對有為法"等。現在對那些有為法,那些是有為無為的諸法,如是以因等諸緣行相為緣成為助緣。在這裡將說的緣攝中將如理說那些有為法作為緣生的分別和那些緣法的分別和那些緣行相的分別為語法關係。 [224]但在《清凈》中說"為顯示諸緣"。這與"那那分別"不符。 [225]又在那裡說"這裡即在此集攝之後處"為這字的義釋。這也不合適。 因為在這義時,現在字成為無義。緣於此而生起果為緣起。其中緣即不離、不捨義。註釋為無明等緣法。或者,生起為起。與俱生法一起依聚方式產生顯現義。緣于各自緣而與它不離性地生起為緣起,但就義為一切作為緣和緣生的有為法緣所依轉性稱為一切有為共通的一相,即所說的此緣性。其中此緣性即這是這的緣這是這的緣,如是應指示這是它們的緣為此緣。有為法。此緣的狀態為此緣性。應知義即如所說的共相,不是緣於此而生起果為緣起。無明等緣法的這些緣為此緣。此緣即為此緣性。但在清凈道論中否定生起為起這義。但在聖典中似乎就是這個意趣。如說: "諸比丘,什麼是緣起?諸比丘,以生為緣有老死,如來生或如來不生,此界常住,法住性法定性此緣性。乃至。以無明為緣有行,生或乃至此緣性。諸比丘,這裡如是如實不虛不異此緣性。諸比丘,這稱為緣起。"
Ettha hi ṭhitāva sā dhātūtiādinā tatra tathatā avitathatātiādināca yathāvuttaṃ idappaccayatā saṅkhātaṃ sāmañña lakkhaṇameva paṭiccasamuppādonāmāti dasseti. Na cettha bhāvasādhane kate sati paṭiccasaddena saha samuppādasaddassa asamānakattutāsaṅkhāto byañjanayuttivirodho atthi. Yo paṭicca kriyāya kattā, tasseva samuppādakriyāyapi kattutā sambhavato. Na hi kriyānāma katturahitāsambhavatīti. Saṅkhatadhammesuca gambhīresu sati aniccatādilakkhaṇaṃ viya idaṃpi saṅkhatalakkhaṇaṃ gambhīrameva hotīti nayidha gambhīravacanavirodho sambhavati. Athakho saṅkhatadhammato saṅkhatalakkhaṇameva gambhīrataraṃ hotīti. Tādisena pana sāmaññalakkhaṇena sampannā yathāvuttā avijjādayo saṅkhatadhammā paṭiccasamuppannānāma. Yathāha-katameca bhikkhave paṭiccasamuppannādhammā jarāmaraṇaṃ bhikkhave paṭiccasamuppannaṃ.La. Avijjā bhikkhave paṭiccasamuppannāti. Iti sabbesaṃ paccayapaccayuppanna bhūtānaṃ saṅkhatadhammānaṃ paccayā satta vuttitāsaṅkhāto paṭiccasamuppādoca so nīyati ñāyati paṭivijjhīyatīti katvā nayocāti paṭiccasamuppādanayo. Paṭhapeti saṅkhatadhamme nānāpakārehi paccayabhedehi pavatteti deseti etthāti paṭṭhānaṃ. Mahāpakaraṇaṃ. Paṭṭhāne desito nayo paṭṭhānanayo.
Tasmiṃ tasmiṃ paccayadhamme bhāve vijjamāne sati te te bhavanti sīlenāti tabbhāvabhāvino. Saṅkhatadhammā. Tesaṃ bhāvo tabbhāvabhāvibhāvo, imasmiṃ sati idaṃ hoti. Imassa uppādā idaṃ uppajjatīti evaṃ pavatto saṅkhatadhammaniyāmo. Tabbhāvabhāvibhāvoeva ākāro tabbhāvabhāvibhāvākāro. So eva tabbhāvabhāvibhāvākāramattaṃ. Mattasaddena hetādipaccaya sattiniyamaṃ nivatteti. Tena upalakkhito nayo paṭiccasamuppāda nayo. Āhaccapaccayaṭṭhitiṃ ārabbhāti ettha hetu ārammaṇā divasena tathātathā upakārakatāsaṅkhāto paccayasatti viseso āhaccapaccayaṭṭhitināma. So hi avijjāpaccayā saṅkhārātiādīsu viya paccayadhammuddhāramatte aṭṭhatvā hetupaccayo ārammaṇapaccahotiādinā paccayasatti visesuddhāravasena āhacca matthakaṃ pāpetvā desitattā āhaccapaccayaṭṭhitīti vuccati. Paccayadhammā tiṭṭhanti attano paccayuppannābhisaṅkharaṇa kiccaṃ patvā anosakkamānā hutvā pavattanti etāyāti katvā. Ārabbhāti paṭicca. Vuccatīti bhagavatā kathīyati.
我來為您翻譯這段巴利文: 這裡以"此界常住"等和"這裡如實不虛"等顯示如所說稱為此緣性的共相即是緣起。這裡在成立為狀態義時也沒有緣字與起字不同主語性的語法矛盾,因為是緣這動作的作者也可能是生起這動作的作者。因為所謂動作不可能無作者。在有為法甚深時,這個有為相也如無常等相一樣甚深,所以這裡不可能有甚深說的矛盾。而且有為相比有為法更甚深。但具足那樣共相的如所說無明等有為法名為緣生。如說:"諸比丘,什麼是緣生法?諸比丘,老死是緣生。乃至。諸比丘,無明是緣生。"如是一切作為緣和緣生的有為法的緣所依轉性為緣起,它被引導、被了知、被通達故為理為緣起理。在此以種種緣差別使有為法轉起開示為方法。大論。在方法中所說的理為方法理。 在那那緣法存在時那些以習性而有為彼性彼有。有為法。它們的狀態為彼性彼有性,此有時此有、此生時此生如是轉起的有為法定。彼性彼有性即為行相為彼性彼有行相。它即為彼性彼有行相而已。以"而已"字遮遣因等緣力定。以它標識的理為緣起理。關於"依止緣住",這裡依因緣等如是如是助益性稱為緣力差別名為依止緣住。因為它不只住于如"以無明為緣有行"等中緣法舉出而已,而是依"因緣所緣緣"等緣力差別舉出的方式依止達到頂點而說故稱為依止緣住。以緣法依它到達自己緣生造作作用而不退轉地轉起故。依止即緣。說即世尊宣說。
Ubhayaṃ pana vomissitvā papañcenti ācariyāti idaṃ paṭicca samuppādaṃ papañcente sandhāya vuttaṃ. Tehi taṃ papañcayantā paṭṭhāna nayaṃpi āharitvā papañcentīti. Yathā sūriyo udayanto andhakāre vidhametvā dabbasambhāre mahājanassa pākaṭe karoti. Evamevaṃ uppannaṃ catusaccañāṇaṃ avijjandhakāraṃ vidhamitvā catusacca dhammaṃ vidati pākaṭaṃ karotīti vijjā. Tappaṭipakkhattā moho avijjānāma. So hi uppajjamāno dhammesu aññāṇaadassana saṅkhātaṃ andhakāraṃ janetvāva uppajjati. Paṭicca phalaṃ eti āgacchati etasmā etenāti vā paccayo. Avijjāca sā paccayo cāti avijjāpaccayo. Tasmā avijjāpaccayā saṅkhārā sambhavantīti sambandho. Saṅkhataṃ kāyavacīmanokammaṃ abhisaṅkharonti sattā etehīti saṅkhārā. Vijānātīti viññāṇaṃ. Vijānanti sattā etenāti vā viññāṇaṃ. Ārammaṇe namatīti nāmaṃ. Ruppati vikāraṃ āpajjatīti rūpaṃ. Adhiṭṭhānaṭṭhena āyatanaṃ. Devānaṃ devāyatanamiva. Phusatīti phasso. Phusanti sampayuttakā dhammā etenāti vā phasso. Vedayatīti vedanā. Vedayanti paccanubhavanti sattā etāyātivā vedanā. Tassati paritassatīti taṇhā. Niccapipāsavasena ārammaṇahetu niccaṃ cañcalati pattheti vāti attho. Tassanti paritassanti cañcalanti sattā etāyāti vā taṇhā. Upādiyatīti upādānaṃ. Amuñcagāhaṃ gaṇhātīti attho. Upādiyanti sattā etenāti vā upādānaṃ.
Bhavati vaḍḍhatīti bhavo. Bhavanti jāyanti vaḍḍhanti sukhadukkhāni etenāti vā bhavo. Jananaṃ jāti. Jāyanti pātubhavanti saṅkhata dhammā etāyāti vā jāti. Jīraṇaṃ jarā. Jīranti jiṇṇabhāvaṃ gacchanti etāyāti vā jarā. Socanaṃ soko. Socanti cittapariḷāhaṃ gacchanti etenāti vā soko. Paridevanaṃ paridevo. Taṃ taṃ pavattiṃ parikittetvā devanti kandanti etenāti vā paridevo. Khamituṃ sahituṃ dukkaranti dukkhaṃ. Dummanassa virūpacittassa bhāvo domanassaṃ. Bhuso āyāsanaṃ upāyāso. Āyāsananti anassāsanaṃ. Visīdananti attho. Evanti iminā yathāvuttena. Avijjādi saṅkhārādipaccayapaccayuppanna paraṃparavidhinā samudayo hotīti sambandho. Etassakevalassadukkhakkhandhassāti avijjādikassa etassa sakalassa dukkharāsissa kenaci sukhena asaṃmissassa vā dukkharāsissa abhinibbatti hotīti attho. Etthaca duvidho paṭiccasamuppādanayo suttantikanayo abhidhammanayoti. Tattha suttantikanayena tāva avijjā catubbidhā dukkhapaṭicchādikā samudayapaṭicchādikā nirodhapaṭicchādikā maggapaṭicchādikācāti. Abhidhammanayena pana pubbantapaṭicchādikā aparanta paṭicchādikā pubbantāparantapaṭicchādikā paṭiccasamuppādapaṭicchādikāti catūhi saddhiṃ aṭṭha vidhāti veditabbā.
我來為您翻譯這段巴利文: "諸師混合兩者而廣說"這是關於廣說緣起而說。因為他們廣說時也取用方法理而廣說。如太陽升起驅散黑暗使物體對大眾顯明。如是生起的四諦智驅散無明黑暗而知道四諦法使之顯明為明。與它相對癡為無明。因為它生起時在諸法中生起稱為無知不見的黑暗而生起。緣於此而果來到,由此為緣。無明且是緣為無明緣。從彼無明緣有諸行為關係。有情以此等造作有為的身語意業為諸行。了知為識。或有情以此了知為識。在所緣中傾向為名。被破壞遭受變異為色。以住處義為處,如天的天處。觸為觸。或相應法以此觸為觸。感受為受。或有情以此感受經驗為受。渴求動搖為愛。以常渴的力量因所緣常動搖希求義。或有情以此動搖渴求為愛。取為取。執取不放義。或有情以此取為取。 有增長為有。或以此生起增長諸苦樂為有。生為生。或有為法以此生起顯現為生。老為老。或以此去到衰老狀態為老。憂為憂。或以此去到心熱惱為憂。悲為悲。或以此宣說那那事而悲泣號啕為悲。難忍難耐為苦。不正心的狀態為憂。極度苦惱為惱。苦惱即無安慰,沉淪義。如是即以此如所說。以無明等行等緣緣生相續方式有集為關係。此純苦蘊即此無明等一切苦聚或不混雜任何樂的苦聚的生起義。這裡緣起理有兩種:經的理和阿毗達磨理。其中依經理首先無明有四種:覆苦的、覆集的、覆滅的和覆道的。但依阿毗達磨理應知與覆前際的、覆后際的、覆前後際的、覆緣起的四種成為八種。
Saṅkhārā suttantikanayena sāsavā kusalākusalacetanā apuññābhisaṅkhāro puññābhisaṅkhāro āneñjā bhisaṅkhāroti pana tividhā honti. Tattha dvādasa akusalacetanā apuññāti saṅkhāronāma. Kāmarūpa kusalacetanā puññābhisaṅkhāronāma. Arūpakusalacetanā āneñjātisaṅkhāronāma. Abhidhammanayena pana sabbāpi lokiyalokuttarabhūtā kusalākusalacetanā saṅkhārānāma. Kiriyacetanā pana sabbāpi vibhaṅge nagahitā. Aṭṭhakathāyañca kiriyadhammānaṃ pana yasmā neva avijjā na kusalā kusalamūlāni upanissayapaccayattaṃ labhanti. Tasmā kiriyavasena paccayākāro navuttoti vuttaṃ. Avijjāca kusalākusalamūlā nica kiriyadhammānaṃ upanissaya paccayā na honti. Tasmā kiriyadhammā paṭiccasamuppādadesanāyaṃ nagahitāti vuttaṃ hoti. Saṃyuttepi yato kho bhikkhave bhikkhuno avijjā pahīnā hoti. Vijjāuppannā. So avijjā virāgā vijjuppādā neva puññābhisaṅkhāraṃ abhisaṅkharoti. Na apuññābhisaṅkhāraṃ. Na āneñjābhisaṅkhāraṃ abhisaṅkharotīti vuttaṃ. Attano anurūpapaccayavasena pana tesaṃpi paṭicca samuppādo avāritoyeva. Nahi koci paṭiccasamuppādarahito saṅkhatadhammonāma atthīti. Esa nayo viññāṇādīsupīti. Viññāṇanti bāttiṃsavidhaṃ lokiyavipākaviññāṇaṃ suttantikanayena. Abhidhammanayena pana kiriyacittavajjitaṃ ekūnasattatividhaṃ lokiyalokuttaraviññāṇaṃ. Nāmarūpanti lokiya viññāṇa sahajātaṃ vedanādikhandhattayaṃ paṭisandhiyaṃ kammajarūpaṃ pavattiyaṃ cittaja rūpañca suttantikanayena. Abhidhammanayena pana sabbaṃ kusalākusala vipākasampayuttaṃ khandhattayaṃ vuttappakārarūpañca. Aṭṭhakathāyaṃ pana laddhapacchājātapaccayaṃ sabbaṃpi catusamuṭṭhānarūpaṃ gahitameva.
[226] Vibhāvaniyaṃ pana
『『Tadubhayaṃpi idha paṭisandhiviññāṇasahagata』』nti vuttaṃ. Taṃ anupapannaṃ.
Saḷāyatananti cha ajjhattikāyatanāni eva sabbattha pāḷiyaṃ vibhattāni. Ekacce pana ācariyā bāhirāyatanāni phassassa paccayā hontīti katvā tānipi idha gaṇhanti. Taṃpi nidānavagga pāḷiyā sametiyeva. Yathāha –
Katamoca bhikkhave lokassa samudayo. Cakkhuñca paṭicca rūpeca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā. Vedanāpaccayā taṇhā.La. Domanassupāyāsā sambhavantīti ayaṃ lokassa samudayo. Sotañca.La. Manañca paṭicca dhammeca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso.La. Lokassa samudayoti.
我來為您翻譯這段巴利文: 諸行依經理為有漏善不善思,為非福行、福行、不動行三種。其中十二不善思名為非福行。欲色界善思名為福行。無色界善思名為不動行。但依阿毗達磨理一切世間出世間的善不善思名為諸行。但一切唯作思在分別中不攝。在義釋中說因為諸唯作法既不得無明也不得善不善根作為親依止緣,所以不說依唯作的緣行。無明和善不善根不是諸唯作法的親依止緣,所以諸唯作法在緣起教說中不攝。在相應部中也說:"諸比丘,當比丘的無明已斷,明生起,他因離無明生明既不造作福行,也不造作非福行,也不造作不動行。"但依自己相應緣的力量,它們的緣起也不遮止。因為沒有任何有為法名為離緣起的。這個理趨也在識等中。識即三十二種世間異熟識依經理。但依阿毗達磨理除唯作心的六十九種世間出世間識。名色即與世間識俱生的受等三蘊,在結生時業生色,在轉起時心生色依經理。但依阿毗達磨理一切相應善不善異熟的三蘊和如所說的色。但在義釋中也攝一切得後生緣的四等起色。 [226]但在《清凈》中說:"這兩者也在這裡是結生識相應"。這不合適。 六處即只有六內處在一切聖典中分別。但一些師取外處也在這裡,因為外處是觸的緣。這也與因緣品聖典相符。如說: "諸比丘,什麼是世間集?緣眼和色生眼識。三者和合為觸。以觸為緣有受。以受為緣有愛。乃至。憂悲惱生起,這是世間集。緣耳乃至。緣意和法生意識。三者和合為觸。乃至。世間集。"
Phassavedanādayopi nayadvaye taṃ taṃ viññāṇasampayuttā veditabbā. Taṇhupādānāni pākaṭāni. Bhavo duvidho kammabhavo upapattibhavoca. Lokiyakusalākusalabhūtā cetanāca. Cetanāsampayuttā abhijjhādayo anabhijjhādayoca kammabhavo. Yathāha-sabbaṃpi bhavagāmikammaṃ kammabhavoti. Kammanibbattā pana sabbepi lokiyavipākakkhandhā sabbānica kammajarūpāni upapattibhavo suttantikanayena. Abhidhammanayena pana lokuttara khandhāpi vibhaṅge āgatāeva. Jātijarāmaraṇāni sabbesaṃ saṅkhata dhammānaṃ lakkhaṇapattāni. Sokādīsu ñātibyasanādīhi phuṭṭhassa socanākārena pavattā domanassavedanā sokonāma. Rodanākārena pavatto aniṭṭho cittajasaddo paridevonāma. Kāyikā dukkhavedanā dukkhaṃnāma. Cetasikā dukkhavedanā domanassaṃnāma. Ñātibyasanādinimittaṃ saṃsīdanavisīdanākārapavatto doso upāyāsonāma. Ayamettha vibhāgo. Yesaṃ pana khandhadukkhe avijjā appahīnā hoti. Tesaṃ itarasaccesupi sā appahīnāeva hotīti te khandhapavattiyaṃeva sukhasaññaṃ labhanti. Khandhanirodhe dukkhasaññaṃ. Khandhapavattimaggeeva sukhamaggasaññaṃ labhanti. Khandhanirodhamagge dukkhamaggasaññaṃ. Tasmā khandhapavattipaccayabhūtā puññā puññāneñjābhisaṅkhāradhammāeva tesaṃ avijjānivuṭānaṃ sukhakāmānaṃ dukkhapaṭikūlānaṃ sattānaṃ paṭisaraṇā hontīti vuttaṃ avijjāpacca yāsaṅkhārāti. Etthaca visesato paccuppannakhandhapaṭicchādikāya avijjāya duccaritabhūtā apuññābhisaṅkhārā sambhavanti. Anāgata khandhapaṭicchādikāya avijjāya sucaritabhūtā puññāneñjābhisaṅkhārā sambhavantīti veditabbā. Saṅkhāresu sati appahīnabhavataṇhānaṃ sattānaṃ cutianantaraṃ punabhavābhinibbattiyā koci vibandho nāma natthi. Tasmā saṅkhārapaccayā viññāṇaṃ nāmarūpaṃ saḷāyatanaṃ phasso vedanāti ime attabhāvasaññitā pañcadhammā bhavantare pātu bhavanti. Tattha pana viññāṇameva padhānaṃ jeṭṭhakaṃ hotīti vuttaṃ. Saṅkhārapaccayāviññāṇanti viññāṇeca sati tassa udayabhūtānaṃ nāmarūpānaṃ uppattiyā vibandhonāma natthīti vuttaṃ. Viññāṇapaccayānāma rūpanti. Ettāvatā sāmaññato paripuṇṇonāma kāyo rūpa kāyoca vutto hoti. Evaṃsantepi tesu dvīsu kāyesu yedhammā sattapaññattiyā padhānaṅgabhūtā honti. Yehica phassā dīni upari aṅgāni āgatāni honti. Yesuca sattā attagāhaṃ daḷhataraṃ gaṇhanti. Te visuṃ nīharitvā dassetuṃ nāmarūpapaccayā saḷāyatananti vuttaṃ. Nāmarūpe sati tesaṃpi uppattiyā vibandho natthiyeva. Saḷāyatanasamuṭṭhitoca phasso saḷāyatane sati ekantena sambhavatīti vuttaṃ saḷāyatanapaccayāphassoti. Phassasamuṭṭhitāca vedanā phasse sati ekantena sambhavatiyevāti vuttaṃ phassapaccayāvedanāti. Sukhavedanāsadiso taṇhāya avassayonāma natthīti vuttaṃ vedanāpaccayātaṇhāti. Kāmupādānañcanāma ekasmiṃ ārammaṇe punappunaṃ samudācaritvā daḷhattappattā taṇhāeva, diṭṭhiyoca attanica attano ārammaṇesuca assādana khamana rocana bhūtāya taṇhāya vasena daḷhattaṃ āpajjantīti vuttaṃ taṇhāpaccayāupādānanti. Upādiyantāca tassa tassa upādāniyassa atthassa hitavuḍḍhisaññitaṃ taṃtaṃ kammabhavaṃ āyūhantiyevāti vuttaṃ upādānapaccayābhavoti. Bhavasaddo hettha vaḍḍhipariyāyo. Yathā –
Suvijāno bhavaṃ hoti, duvijāno parābhavoti.
我來為您翻譯這段巴利文: 觸受等也應知在兩種理中與各識相應。愛取明顯。有有兩種:業有和生有。世間善不善的思和與思相應的貪等非貪等為業有。如說:"一切趣向有的業為業有。"但由業所生的一切世間異熟蘊和一切業生色為生有依經理。但依阿毗達磨理出世間蘊也在分別中來。生老死是一切有為法的獲得相。在憂等中,被親戚災難等所觸以憂相轉起的憂受名為憂。以哭相轉起的不可意心生聲名為悲。身苦受名為苦。心苦受名為憂。因親戚災難等以沉沒沮喪相轉起的瞋名為惱。這是這裡的分別。 但對於在蘊苦中未斷無明者,在其他諦中也是未斷的,所以他們在蘊轉起中得樂想,在蘊滅中得苦想,只在蘊轉起道中得樂道想,在蘊滅道中得苦道想。所以作為蘊轉起緣的福非福不動行法成為那些為無明所蔽、欲樂、厭苦的有情的依止,所以說"以無明為緣有諸行"。這裡應知特別是由覆現在蘊的無明有作為惡行的非福行生起,由覆未來蘊的無明有作為善行的福不動行生起。 在有諸行時,對未斷有愛的有情,死後再有生起沒有任何障礙。所以以行為緣有識、名色、六處、觸、受這五法稱為自體在有間顯現。其中識為主為長,所以說"以行為緣有識"。在有識時,它的生起所成的名色生起沒有障礙,所以說"以識為緣有名色"。至此說名為一般完全的色身和名身。即使如此,為顯示在那兩身中哪些法是有情施設的主要分,以哪些觸等上分來,在哪些有情更堅固執取我,分別取出而說"以名色為緣有六處"。在有名色時它們的生起也無障礙。六處所生的觸在有六處時必定生起,所以說"以六處為緣有觸"。觸所生的受在有觸時必定生起,所以說"以觸為緣有受"。沒有像樂受這樣愛的所依,所以說"以受為緣有愛"。欲取即在一所緣中數數現行而達堅固的愛,見也依在我和我所緣中作為愛好適意喜歡的愛的力量而達堅固,所以說"以愛為緣有取"。執取者必定造作稱為那那所執的利益增長的那那業有,所以說"以取為緣有有"。這裡有字是增長的同義詞。如: "善生者易知,衰亡者難知。"
Kammabhave sati ekantena punabhavopi sambhavatīti vuttaṃ bhavapaccayājātīti. Jātiyāca sati ekantena jarāmaraṇaṃ hotiyevāti vuttaṃ jātipaccayājarāmaraṇanti. Ayamettha tabbhāvabhāvibhāvavidhi. Sokādivacanañcettha īdisena tabbhāva bhāvibhāvena pavattassa sakalassa vaṭṭadhammassa ādīnavarāsidassa natthaṃ vuttanti. Etthāti imasmiṃ paccayasaṅgahe. Tatthāti tasmiṃ paṭiccasamuppādanaye. Addhānavante dhamme bhuso dhāretīti addhā. Kālo. So hi tekālike dhamme santānānupabandhavasena kappaparaṃparā vassa utu māsa pakkha ratti diva paraṃparāca hutvā apatamāne dhārento viya upaṭṭhātīti. Athavā, bhuso dahanti tiṭṭhanti pavattanti tekālikā dhammā etthāti addhā. Kāloyeva. So pana sayaṃ abhinnopi bhedavante dhamme upādāya bhinno viya upacarituṃ yuttoti vuttaṃ tayoaddhāti.
[227] Yaṃ pana vibhāvaniyaṃ
『『Atati satataṃ gacchati pavattatīti addhāti vuttaṃ』』. Taṃ na sundaraṃ.
我來為您翻譯這段巴利文: 在有業有時必定有再有生起,所以說"以有為緣有生"。在有生時必定有老死,所以說"以生為緣有老死"。這是這裡的彼性彼有方式。這裡說憂等語是為顯示以這樣彼性彼有方式轉起的整個輪迴法的過患聚。這裡即在此緣攝。那裡即在彼緣起理。持續時分的法為時分。時間。因為它好像持著三時諸法以相續不斷的方式成為劫的相續、年時節月半月夜日的相續而不墜落而顯現。或者,三時諸法在此極住立轉起為時分。只是時間。但它雖然自己無分別,依有分別法而適合假設為有分別,所以說"三時分"。 [227]但在《清凈》中說:"常去行轉起為時分"。這不好。 provided by EasyChat
Evañhi sati addhānanti nasijjhati. Yathā addhānamaggapaṭipannoti. Aṅgānīti avayavapadhānaṅgāni. Padhānasambhārāti vuttaṃ hoti. Ākārāti avayavakoṭṭhāsā. Koṭṭhāsattho hettha ākārasaddo. Yathā dvattiṃsākārāti. Ākiranti tattha tattha pakiritvā thapitā viya hontīti ākārātipi vadanti. Sandhīti dvinnaṃ dvinnaṃ saṅkhepānaṃ saṅghaṭanaṭṭhānaṃ. Saṅkhepāti padhānadhammasaṅgahā. Vaṭṭanti punappunaṃ āvaṭṭantīti vaṭṭāni. Mūlayanti sabbepi vaṭṭadhammā ettha tiṭṭhanti tadāyattavuttitāyāti mūlāni. Patiṭṭhā. Pabhavāti attho. Yasmā eko puriso ekāya aṅguliyā samuddo dakaṃ gahetvā mahājanassa mukhe pakkhipitvā catūsu mahāsamuddesu udakassa loṇabhāvaṃ saññāpento viya bhagavāpi avijjā paccayā saṅkhārātiādinā ekameva paccuppannabhavaṃ paripuṇṇaṃ desetvā anamataggassa sakalassa saṃsāravaṭṭassa pavattiṃ ñāpesi. Paripuṇṇaṃ desentenaca nāma tassa ekassa bhavassa hetuca desetabbo hoti. Phalañca desetabbaṃ hoti. Tattha hetū nāma purimabhave siddhā avijjā saṅkhārā. Phalaṃnāma anāgatabhave jāti. Iti ekabhavavisayāpi ayaṃ desanā ekadesena atītānāgata sādhāraṇāca hotīti vuttaṃ avijjāsaṅkhārāatītoaddhātiādi. Etthaca addhuno addhāvantānañca abhedaṃ viya katvā vacanaṃ dhammato visuṃ addhāsaṅkhātassa kālassa abhāvaṃ dasseti. Kāloyeva lokaṃ pavatteti nivattetīti pavattaṃ micchāvādañca nīvāreti. Na hi sayaṃ abhāvabhūto kālo kassaci pavattako nivattakoca bhavituṃ yuttoti. Kasmā panettha ekamekassa paccuppannassa attabhāvassa pavattiṃ dassento bhagavā atītabhave hetuñca anāgatabhave phalañca dassetīti. Ahetuvisamahetudiṭṭhīnaṃ nīvāraṇatthaṃ atītahetu dassanaṃ. Ucchedadiṭṭhi nīvāraṇatthaṃ anāgataphaladassanaṃ. Sassata diṭṭhinīvāraṇatthaṃ ubhayadassananti daṭṭhabbaṃ. Tattha ahetu apaccayā sattā pavattanti nivattanti saṃkilissanti visujjhantīti pavattā diṭṭhi ahetudiṭṭhināma. Brahmā pajāpati issaranimmānādivasena abhūta hetudassanaṃ visamahetudiṭṭhināma. Sattā maraṇe ucchijjanti, anāgate jātināma natthīti pavattā diṭṭhi ucchedadiṭṭhināma. Attānicco dhuvo, sova bhavato bhavaṃ sandhāvati saṃsaratīti pavattā diṭṭhi sassatadiṭṭhināma. Evaṃ nicco hutvā sandhāvantopana avijjādīhi sādhetabbo nahoti. Tasmā avijjāsaṅkhārehi bhavantare puna viññāṇuppattiṃ vadantena sassatadiṭṭhi nīvāritā hotīti.
我來為您翻譯這段巴利文: 因為如此時"時分"不成立,如"走上時分道路"。支分即主要部分支分。即說為主要資具。行相即部分部類。因為這裡行相字是部類義,如三十二行相。或說因為在那那處如散佈安置為行相。交際即兩兩略攝的結合處。略攝即主要法攝。輪即一再回轉為諸輪。一切輪迴法在此住立依它轉起為諸根。住處。源頭義。 因為如一人以一指取海水放入大眾口中使知四大海水的咸性,世尊也如是以"以無明為緣有諸行"等只說一個現在有完全而使知無始整個輪迴輪的轉起。說完全時也應說那一有的因和果。這裡因即在前有成就的無明諸行。果即在未來有的生。如是這教說雖是一有境也一分成為過去未來共通,所以說"無明諸行是過去時分"等。這裡像時與有時的無別的說法顯示與法分開稱為時的時間的無有。時間本身轉起止息世間這邪說也遮止。因為自己是無的時間不適合成為任何轉起止息者。 為什麼這裡世尊顯示每一現在自體的轉起時顯示過去有的因和未來有的果?應知顯示過去因是為遮止無因邪因見。顯示未來果是為遮止斷見。顯示兩者是為遮止常見。其中"有情無因無緣轉起止息染污清凈"的轉起見名為無因見。依梵天生主自在創造等顯示非真實因為邪因見。"有情死時斷絕,未來沒有所謂生"的轉起見為斷見。"我常恒,它從有到有輪迴"的轉起見為常見。如是成為常而輪迴者不應由無明等成就。所以說以無明諸行在有間再生識者遮止了常見。
Kasmā panettha sokādayo aṅgesu nagahitāti. Jātiyā sati sokādayo ekantena sambhavantīti evaṃ tabbhāva bhāvibhāva lakkhaṇassa abhāvato. Satipi hi jātiyā rūpa loke arūpalokeca te na sambhavanti. Kāmalokepi kesañci na sambhavantiyevāti. Yadievaṃ kimatthaṃ tesaṃ vacananti. Jātiyāvā avijjādikassavā vuttappakārassa sakalassa vaṭṭapavattassa mahāādīnavarāsidassanatthanti dassetuṃ sokādivacanaṃ panettha nissanda phalanidassananti vuttaṃ. Tattha nissandaphalanidassananti jātiyā mahāādīnava rāsisaṅkhātassa udayaphalassa nidassananti attho. Kasmā pana imassa paccuppanna bhavassa atītapaccayā dve avijjā saṅkhārā eva pāḷiyaṃ vuttā. Kiṃ pana te eva dve imassa paccayā hontīti. Aññepi hontiyeva. Atha kasmā te pāḷiyaṃ na vuttāti. Avuttānaṃpi tesaṃ atthato laddhattāti. Kathañca te avuttāpi laddhāti. Tabbhāva bhāvibhāvalakkhaṇena tadavinābhāvibhāvalakkhaṇenaca laddhāti dassento avijjāsaṅkhāraggahaṇenātiādi māha. Esa nayo paratthapi. Tattha avijjā saṅkhāraggahaṇenāti pāḷiyaṃ ādito vuttena avijjāsaṅkhāra vacanena. Taṇhupādānabhavāpi gahitā bhavantīti avijjābhāve bhāvato, abhāveca abhāvato avijjāgahaṇena taṇhupādānānipi gahitāni bhavanti. Saṅkhārabhāveca bhāvato, abhāveca abhāvato saṅkhāraggahaṇena kammabhavopi gahito bhavatīti attho.
Vibhāvaniyaṃ pana
Kilesabhāvasāmaññato avijjāgahaṇena taṇhupādānāni. Kammabhāva sāmaññato saṅkhāraggahaṇena kammabhavo gahitoti vuttaṃ. Taṃpi yujjati.
我來為您翻譯這段巴利文: 為什麼這裡憂等不攝在支分中?因為在有生時憂等不必定生起,如是沒有彼性彼有相。因為即使有生,在色界無色界它們不生起。在欲界對某些也不生起。如果如此,說它們有什麼目的?為顯示是為見生或無明等所說種類整個輪迴轉起的大過患聚,所以說這裡憂等語是等流果顯示。其中等流果顯示即顯示稱為生的大過患聚的生起果的意思。 為什麼在聖典中說這現在有隻有無明諸行兩個過去緣?是否只有這兩個是它的緣?也有其他的。那麼為什麼它們在聖典中不說?因為未說的它們從義上已得。如何未說也得?以彼性彼有相和彼不離有相得,所以說"以攝無明諸行"等。這理趨在其他處也是。其中"以攝無明諸行"即以在聖典最初說的無明諸行語。愛取有也被攝,即因在有無明時有,在無時無,以攝無明也攝愛取。因在有諸行時有,在無時無,以攝諸行也攝業有的意思。 但在《清凈》中說:"以煩惱有共相以攝無明攝愛取。以業有共相以攝諸行攝業有。"這也合適。
Tathā avijjā saṅkhārā gahitā bhavantīti sambandho. Tadavinā bhāvibhāvena taṇhupādānavacanena avijjāca bhavavacanena saṅkhārāca gahitāti attho. Lakkhaṇadhammānaṃ lakkhitabbadhammehi avinābhāvibhāvato tadavinābhāvibhāvena jātijarā.La. Gahitanti vuttaṃ. Itikatvāti iminā kāraṇena. Vīsatākārā bhavantīti sambandho. Pathamaṃ hetupañcakaṃ eko saṅkhepo. Dutīyaṃ phalapañcakaṃ eko. Tatīyaṃ hetupañcakaṃ eko. Catutthaṃ phalapañcakaṃ eko saṅkhepoti catusaṅkhepā honti. Cattāro saṅgahā hontīti attho. Catūsu pana saṅkhepesu siddhesu pathamena dutīyassa dutīyena tatīyassa tatīyena catutthassāti evaṃ tisso sandhiyopi sijjhantiyevāti vuttaṃ tisandhi catusaṅkhepāca bhavantīti. Etthaca hetupañcakaṃ phalapañcakanti etaṃ lokassa pākaṭavohāravasena vuttaṃ. Hetuphala saddā pana paccayapaccayuppannapariyāyā eva hontīti dutīyapañcakassa pathamaṃ upādāya phalapañcakatā tatīyaṃ upādāya hetupañcakatāca na na sambhavati. Tathā tatīyassapi catutthaṃ upādāya hetupañcakatā dutīyaṃ upādāya phalapañcakatācāti. Evañhi sati hetuto phalameva siyā. Na phalato hetūti codanā anokāsāeva hotīti. Dvīsu pana hetupañcakesu saṅkhārakammabhavānaṃ viseso aṭṭhakathāyaṃ vuttoyeva. Yathāha-dānaṃ dassāmīti cittaṃ uppādetvā māsaṃpi saṃvaccharaṃpi dānupakaraṇāni sajjantassa uppannā purimacetanāyo āyūhanasaṅkhārānāma. Paṭiggāhakānaṃ pana hatthe dakkhiṇaṃ patiṭṭhāpayato uppannā cetanā bhavoti vuccati. Ekāvajjanesuvā chasu javanesu cetanā āyūhana saṅkhārānāma. Sattamajavanacetanā bhavo. Yākācivā pana cetanā bhavo. Taṃsampayuttā āyūhana saṅkhārānāmāti. Kammabhavo upapattibhavoti dve bhavā dvādasasu aṅgesu ekasseva bhava aṅgassa avayavānāma hontīti vuttaṃ kammabhavasaṅkhātobhave kadesotiādi. Etthaca saṅkhārakammabhavānaṃ viseso vutta nayeneva veditabbo.
[228] Yaṃ pana vibhāvaniyaṃ
『『Kammabhavasaṅkhāto bhavekadesoti ettha āyatiṃ paṭisandhiyā paccayacetanā saṅkhārāti veditabbā』』ti vuttaṃ. Taṃ idha na yujjati.
Tesaṃ dvinnaṃpi dvīsu hetupañcakesu saṅgahitattāti. Yathā rutapāḷinayenavā etaṃ vuttanti daṭṭhabbaṃ. Avasesācāti idaṃ jātijarāmaraṇehi saddhiṃ viññāṇādiphalapañcakaṃ sandhāya vuttaṃ. Etthaca yadetaṃ pubbe jātijarāmaraṇaggahaṇena viññāṇādi phala pañcakaṃ gahitaṃ. Taṃ atthato upapattibhavoeva. Nahi phalapañcakato añño upapattibhavonāma atthīti. Evaṃ santepi dhammavibhāga rakkhaṇatthaṃ upapattibhavasaddena catutthapañcakaṃ gahitanti yuttaṃ. Dvādasasu aṅgesu avijjānāma moho. Soca akusalamūlaṃ. Taṇhānāma lobho. Soca akusala mūlanti vuttaṃ avijjā taṇhāvasena dve mūlānīti. Athavā, mūlanti sīsaṃ. Dve vaṭṭasīsānīti attho. Aṭṭhakathāyaṃ pana purimaṃ pañcakadvayaṃ ekaṃ bhavacakkaṃ pacchimaṃ pañcakadvayaṃ ekaṃ bhavacakkanti katvā purimaṃ avijjāmūlaṃ. Tañca diṭṭhicaritānaṃvā apāyagāmīnaṃvā cakkaṃ. Pacchimaṃ taṇhāmūlaṃ. Tañca rāgacaritānaṃvā sugatigāmīnaṃvā cakkanti dassitaṃ. Cakkanti pana yato paṭṭhāya vaṭṭasantānassa ārabbho hoti. Tasmiṃ puna āgateeva cakkaṃnāma siyā. Tasmā idha dutīyena hetuphala yugaḷena saddhiṃ sabbaṃ ekameva cakkanti yuttaṃ.
我來為您翻譯這段巴利文: 如是無明諸行被攝為關係。以彼不離有,以愛取語攝無明,以有語攝諸行的意思。因相法與所相法不離有,所以說以彼不離有攝生老等。如是作即以此因。成為二十行相為關係。第一因五組為一略攝。第二果五組為一。第三因五組為一。第四果五組為一略攝成為四略攝。即是四攝的意思。在四略攝成就時,以第一與第二,以第二與第三,以第三與第四,如是三個交際也成就,所以說成為三交際四略攝。這裡說因五組果五組是依世間明顯言說。但因果語只是緣緣生的同義詞,所以第二組依第一說為果五組,第三組依說為因五組不是不可能。如是第三組依第四說為因五組,依第二說為果五組。因為如是隻從因有果,不從果有因的詰難就沒有機會。但在兩個因五組中諸行業有的差別在義釋中已說。如說:"生起'我將佈施'的心,準備佈施資具一月或一年所生起的前思名為動作諸行。但對受施者手中確立施物所生起的思說為有。或在一警覺中六速行的思名為動作諸行。第七速行思為有。或任何思為有。與它相應名為動作諸行。"業有生有二有在十二支中只是一個有支的部分,所以說"稱為業有的有一分"等。這裡諸行業有的差別應如所說方式了知。 [228]但在《清凈》中說:"'稱為業有的有一分'這裡應知諸行是未來結生的緣思。"這在這裡不合適。 因為它們兩者都攝在兩個因五組中。或應見這是依如聲聖典方式說。"其餘"這是關於與生老死一起的識等果五組而說。這裡以前以攝生老死攝識等果五組,它從義上只是生有。因為沒有離果五組的所謂生有。即使如此,為保護法分別以生有語攝第四組是合適的。在十二支中無明即癡。它是不善根。愛即貪。它是不善根,所以說"依無明愛有二根"。或者根即為首。意思是二輪迴首。但在義釋中說前二組為一有輪,后二組為一有輪,前者以無明為根,它是見行者或趣向惡趣者之輪,後者以愛為根,它是貪行者或趣向善趣者之輪。但輪即從何處開始輪迴相續,在它再來時才名為輪。所以這裡與第二因果雙一起都是一輪是合適的。
Kasmā panettha āgamanasambhāresu avijjāeva sīsaṃ katvā vuttā. Gamanasambhāresuca taṇhāeva. Nanu ubhayattha ubhayaṃpi sīsaṃ katvā vattabbanti. Vuccate, sukhavedanāsadiso hi taṇhāya āhāronāma natthi. Tasmā vedanaṅgato paraṃ vaṭṭaṅgaṃ ghaṭentena vedanā nurūpātaṇhāeva vattabbā. Na avijjāti gamanasambhāresu tāva avijjāya okāso natthi. Sabbapathamaṃ ārabbhaṭṭhāneca sabbapadhānā avijjāeva vattabbā hoti. Sāca saṅkhāruppādane avirajjhanakaṅgabhūtāti na tesaṃ antare ekassa aṅgassa atthāya kiñci vattabbaṃ atthīti āgamanasambhāresu taṇhāya okāso natthīti. Ayañhi paṭiccasamuppādadesanānāma padhānaṅgapariggaha vasena pavattā. Na labbhamāna sabbadhamma pariggaha vasenāti.
Yaṃ pana vibhāvaniyaṃ
Pubbantassa avijjāmūlaṃ. Aparantassa taṇhāmūlanti vuttaṃ.
Tattha pubbantassāti pubbassa hetuphalakoṭṭhāsassa. Aparantassāti pacchimassa hetuphala koṭṭhāsassāti atthoti. Kasmā panetāni dvemūlānināma hontīti āha –
Tesamevaca mūlānaṃ, nirodhena nirujjhatīti.
Tesaṃ samudayena sakalavaṭṭaṃ samudeti. Nirodhenaca nirujjhati. Tasmā tāni dvemūlānināmāti vuttaṃ hoti. Keci pana paṭiloma paṭiccasamuppāda dassanametanti vadanti. Paṭiloma paṭicca samuppādonāma avijjānirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodhotiādiko nirodhavāro. Idāni sokādi vacanaṃ na kevalaṃ nissandaphala nidassanatthameva hoti. Athakho jarāmaraṇena saddhiṃ ekaṃ aṅgaṃ hutvā upari vaṭṭamūladhammapaṭipādakānaṃ dukkhadhammānaṃ nidassanatthaṃpi hotīti dassento jarāmaraṇa mucchāyātiādi māha. Tattha mucchāsaddena sokādīnaṃ gahaṇaṃ. Tepi hi sayaṃ āsavasambhūtā hutvā puna āsavuppādāya paccayā hontīti etena tesaṃ jarāmaraṇaṅge gahaṇaṃ siddhaṃ bhavati. Jarāmaraṇamucchāya abhiṇhaso pīḷitānaṃ bālānaṃ āsavā abhiṇhaso samuppajjanti. Āsavānaṃsamuppādāavijjāca pavaḍḍhati. Āsavasamudayā avijjāsamudayoti hi vuttaṃ. Evañca sati avijjāpaccayā saṅkhārāti puna ābandhameva vaṭṭanti attho. Etthaca –
Nānā byasanaphuṭṭhassa, sokādīnaṃ pavattito;
Avijjā taṇhā vaḍḍhanti, yato vaṭṭaṃ pavattatī tipi.
我來為您翻譯這段巴利文: 為什麼這裡在來的資具中只以無明為首而說?在去的資具中只以愛為首?難道兩處都不應以兩者為首而說嗎?答:因為沒有像樂受這樣的愛的食。所以從受支以後結合輪迴支者應只說隨順受的愛,不說無明,所以在去的資具中首先無明沒有機會。在最初開始處也應說最主要的無明。它在生起諸行中是不違誤支分,所以在它們中間為一支分的義沒有什麼可說的,因此在來的資具中愛沒有機會。因為這緣起教說是依主要支分攝受而轉起,不是依所得一切法攝受。 但在《清凈》中說:"前際以無明為根。后際以愛為根。" 其中"前際"即前因果部分。"后際"即后因果部分的意思。為什麼這些名為二根?說: "只以彼等諸根,滅時則滅。" 以它們集起整個輪迴集起。以滅則滅。所以說它們名為二根。但有些人說這是顯示逆緣起。所謂逆緣起即"以無明滅有諸行滅,以諸行滅有識滅"等滅品。現在憂等語不僅是為顯示等流果。而且與老死一起成為一支,也是為顯示上面輪迴根法生起的苦法,所以說"以老死昏迷"等。其中以昏迷字攝憂等。因為它們自己成為漏生已,再為生漏的緣,所以以此成就它們攝在老死支中。為老死昏迷所數數逼迫的凡夫們數數生起諸漏。以諸漏生起無明也增長。因為說"以漏集有無明集"。如是則意思是"以無明為緣有諸行"又再結合輪迴。這裡也: "從種種災難所觸,由憂等轉起; 無明愛增長,由此輪迴轉。"
Vattabbaṃ. Yathāha-katamoca bhikkhave dukkhassa vipāko. Sammohavepakkaṃ vāhaṃ bhikkhave dukkhaṃ vadāmi. Pariyeṭṭhivepakkaṃvāti tattha sammoho avijjā. Pariyeṭṭhi taṇhā. Tadubhayaṃ vipākaṃ etassāti katvājarāmaraṇasokādikaṃ dukkhaṃ sammohavepakkaṃ pariyeṭṭhivepakkantica vuccatīti. Tattha sammohonāma ñātibyasanā dinā phuṭṭhosocati paridevati uratāḷi kandati, sammohaṃ āpajjatīti evaṃ āgato sammoho. Pariyiṭṭhināma yathā jigacchāti pīḷito. Bhojanaṃ pattheti pariyesati pipāsābhipīḷito. Pāṇiyaṃ pattheti pariyesati, evaṃ kenaci dukkhena phuṭṭho sukhaṃ pattheti pariyesatīti evaṃ pavattā pariyiṭṭhitaṇhā. Ettha pana yasmā jarāmaraṇasadisaṃ mahantaṃ visaṭaṃ niyatañca imassa lokassa dukkhaṭṭhānaṃnāma natthi. Dukkhanissaraṇatthañca satthusāsanaṃ. Tasmā ayaṃ paṭiccasamuppādadesanā jarāmaraṇanidānā hoti. Yathāha-kicchaṃ vatāyaṃ loko āpanno jāyatica jiyyatica miyyatica cavatica upapajjatica. Athaca panimassaṃ dukkhassa nissaraṇaṃ nappajānāti jarāmaraṇassātiādi. Yesu pana aṅgesu ādito paṭṭhāya ñātesu jarāmaraṇaṃ samūlaṃ khanitvā tato attānaṃ mocetuṃ sakkoti. Tāni dassetuṃ jātiādīni purimāni aṅgāni desitāni. Apica. Ekasmiṃ bhave ṭhatvā āgamanasambhārehica gamanasambhārehica āgatiyāca gatiyāca saddhiṃ attabhāvanibbattiyā dassitāya atīte anāgateca sakalasaṃsāre tasmiṃ tasmiṃ bhave tassa tassa attabhāvassa nibbatti dassitāeva hoti. Sabbānica diṭṭhigatāni nivattitāni. Bhavacakkañca anādimantaṃ hutvā ābandhatiyeva. Tasmā jarāmaraṇavacanenavā sokādivacanenavā avijjaṃ acintetvā vaṭṭapavattassa mahāādīnavarāsidassanameva paccetabbanti. Iccevantiādi nigamanaṃ. Iccevaṃ avijjāpaccayā saṅkhārātiādinā nayena paṭhapesīti sambandho. Iccevaṃ ābandhaṃ anādikaṃ tebhūmakaṃ vaṭṭantipi yojenti.
我來為您翻譯這段巴利文: 應說。如說:"比丘們,什麼是苦的果報?比丘們,我說苦有迷惑果報或尋求果報。"其中迷惑是無明。尋求是愛。以它們二者為果報,所以說老死憂等苦為迷惑果報和尋求果報。其中迷惑即被親屬災難等所觸而憂、悲、捶胸、哭泣、陷入迷惑,如是而來的迷惑。尋求即如被飢餓逼迫而希求尋找食物,被渴所逼迫而希求尋找飲水,如是被某苦所觸而希求尋找樂,如是轉起的尋求愛。 這裡因為沒有像老死這樣對這世間大、遍滿、決定的苦處。為出離苦故有師教。所以這緣起教說以老死為因。如說:"這世間實在艱難,生而且老且死且死沒且再生。但它不知這苦的出離,即老死"等。但從最初了知哪些支分能從根拔出老死而從此解脫自己,為顯示它們而說生等前支分。又,住在一有中以來的資具和去的資具與來去一起顯示自體生起,即顯示在過去未來整個輪迴中在那那有中那那自體的生起。一切見都止息。有輪無始無終而結合。所以不論以老死語或以憂等語而不思無明,只應瞭解是顯示輪迴轉起的大過患聚。"如是"等是結論。與"如是以無明為緣有諸行"等方式安立為關係。也結合爲"如是結合無始三界輪"。
Tattha iccevaṃ ābandhanti jarāmaraṇamucchāyātiādinā vutta nayena punappunaṃ ābandhaṃ. Anādikanti kasmā vuttaṃ. Nanu avijjā ādimhi vuttāti. Vuccate, vaṭṭassa ādibhūtattā sā ādimhi vuttā na hoti. Vaṭṭakathāya sīsa bhūtattāeva sā ādimhi vuttā. Evaṃ vuttāya pana tāya vaṭṭassa anādikabhāvopi dassito. Avijjā hi nāma bahiddhā na labbhati. Sattasantāne eva labbhatīti paccakkhatova siddhametaṃ. Tasmā idha atītabhave avijjāya siddhāya tassāadhiṭṭhānabhūto attabhāvopi tasmiṃ bhave sijjhatiyeva. Sijjhanto ca imassaṃ dasanoyaṃ vutta nayena aññāya avijjāya eva sijjhati, na aññathā. Evañca sabhi puna tassapi adhiṭṭhānabhūto attabhāvo sijjhatiyevāti avijjā attabhāvocāti ubhayaṃ petaṃ anavaṭṭhitaṃ anādikameva hotīti. Vaṭṭassa pana tividhassapi padhānapaccayabhūtattā sā vaṭṭakathāya sīsabhūtā hoti. Yadi sā vaṭṭassa ādibhūtā na hoti. Atha tassāpi paccayo vattabboti. Saccaṃ. Tassā pana paccaye vuttepi tassa paccayassapi paccayo vattabboti āgacchatiyeva. Evañca sati tassa tassāti niṭṭhānameva napaññā yeyyāti. Aññattha pana vuttoyeva. Yathāha-āsavasamudayā avijjāsamudayoti. Yathācāha-avijjaṃ pāhaṃ bhikkhave sāhāraṃ sanidānaṃ vadāmi. Kocassā āhāro. Pañcanīvaraṇā tissa vacanīyanti. Yathācāha-avijjā paccayo, saṅkhārā paccayuppannā. Ubhayametaṃ paṭicca samuppannanti. Paṭhapesīti paññāpesi desesīti attho. [Paṭiccasamuppādanayo.]
我來為您翻譯這段巴利文: 其中"如是結合"即以"以老死昏迷"等所說方式一再結合。為什麼說"無始"?難道不是無明說在最初嗎?答:它不是因為是輪迴的最初而說在最初。只是因為是輪迴說的首要而說在最初。但如是說它也顯示輪迴的無始性。因為所謂無明不在外部獲得,只在有情相續中獲得,這從現見而成就。所以這裡在過去有中無明成就時,它所住立的自體在那有中也必定成就。而成就時依此所說方式只由另一無明成就,不由其他。如是一切再由它的住立自體也必定成就,所以無明和自體這兩者都是不住立、無始的。但因為是三種輪迴的主要緣,它成為輪迴說的首要。如果它不是輪迴的最初,那麼它的緣也應說。是的。但說它的緣時,那緣的緣也應說而來。如是則它它的終點就不能了知。但在其他處已說。如說:"以漏集有無明集。"如說:"比丘們,我說無明有食有因。什麼是它的食?應說是五蓋。"如說:"無明是緣,諸行是緣生。這兩者都是緣生。"安立即施設、宣說的意思。[緣起方式]
- Idāni paṭṭhānanayaṃ dassetuṃ hetupaccayotiādi āraddhaṃ. Tatthahetuca so paccayocāti hetupaccayo, hetu hutvā paccayo hetubhāvena paccayoti vuttaṃ hoti. Tattha kenaṭṭhena hetūti mūlaṭṭhena, koca mūlaṭṭhoti. Rukkhānaṃ rukkhamūlassa viya bhūmiyaṃ sahajātadhammānaṃ ārammaṇesu suppatiṭṭhi tabhāvasādhanaṭṭho mūlaṭṭhonāma. Sahajātadhammānaṃ kusalādi bhāvasādhanaṭṭho mūlaṭṭhonāmātipi vadanti. Yaṃ panettha vattabbaṃ. Taṃ heṭṭhā vuttameva. Saddatthato pana hinonti vuddhiviruḷhivepullapattivasena suṭṭhu patiṭṭhahanti sahajātadhammā ettha etenavā ārammaṇe daḷhanipātinā thāmabalasampannenāti hetu. Paccaya saddo pana upakārakaṭṭho. Upakārakotica sayaṃ yādisena sabhāvena upalabbhamāne anuppannāvā dhammā uppajjanti. Uppannāvā tiṭṭhanti ṭhitāvā uparuparivuddhiviruḷhiyā paccayattaṃ upagacchanti. Tādi senasabhāvena upaladdhiyeva. Nahi sabhāvadhammesu īhāvā byāpārovā upalabbhati. Yena kattāvā kāretāvā upalabbheyyāti. Tathā upaladdhiyaṃ pana sati anurūpānaṃ paccayuppannadhammānaṃ anuppannānaṃvā uppajjanato uppannānaṃvā ṭhitibhāvapattito ṭhitānaṃ vā uparuparivuddhiviruḷhiyā paccayattupagamanato suṭṭhu karānto viya sādhento viya hotīti katvā upakārako tveva vuccatīti. Iti ārammaṇe thirabhāvavuddhi viruḷhibhāvasādhana saṅkhātena mūlabhāvena upakārakā chahetudhammā hetupaccayo nāma.
Āramanti cittacetasikā dhammā suṭṭhu ratiṃ anubhavantā viya ajjholambamānā pavattanti etthāti ārammaṇaṃ. Ārammaṇabhāneva upakārakā chaḷārammaṇadhammā ārammaṇapaccayo. Adhipati saddattho heṭṭhā vuttoyeva. Adhipati bhāvena upakārako dhammo adhipatipaccayo. So duvidho ārammaṇādhipati sahājātādhipativasena. Ārammaṇadhammāpi hi keci garukatā attano ārammaṇikadhamme sāmino viya dāse attano vasevattayamānā attani niccaṃ ninnapoṇapabbhāreeva karontīti. Natthi antaraṃ etassāti anantaro, anantarabhāvena upakārako dhammo anantarapaccayo. Suṭṭhu anantarabhāvena upakārako dhammo samanantarapaccayo. Imesaṃ dvinnaṃ paccayānaṃ dhammato viseso natthi. Atthato pana purimacitte niruddhepi pacchā santānaṃ ucchijjituṃ adatvā santānānubandhavasena sārammaṇadhamma bhāvena attasadisassa dhammantarassa uppādanaṃ anantarapaccayatā. Dhammantare uppādiyamānepi yaṃkiñci dhammaṃ anuppādetvā paṭisandhādīnaṃ kiccaṭṭhānānaṃ paṭipāṭiyā cittaniyāmaṃ nāma sādhetvā anurūpasseva dhammantarassa uppādanaṃ samanantarapaccayatāti. Evañhi sati nirodhā vuṭṭhahantassa asaññasattā cavantassaca purimapacchimabhāgapavattānaṃ cittuppādānaṃpi anantaratā samanantaratāca upapannā hotīti. Nahi abhāva bhūto antare kālo tesaṃ antaraṃ karotināma. Naca aññasantānabhūto antare rūpadhammo. Aññañhi rūpasantānaṃ, aññaṃ arūpasantānaṃ. Aṭṭhakathāyaṃ pana kālānantaratā samanantarapaccayoti vādaṃ paṭikkhipitvā saṇṭhānābhāvato suṭṭhu anantarāti samanantarāti vuttaṃ. Etena yathāsaṇṭhānavantānaṃ rūpadhammānaṃ anantaratānāma majjhe paricchedasahitāyeva hoti. Na tathā saṇṭhānarahitānaṃ arūpadhammānaṃ. Tasmā purimapacchimānaṃ tesaṃ ekībhūtānaṃ viya pavattisamanantaratānāma. Tathā pavattana samatthatā samanantarapaccayatāti dasseti.
我來為您翻譯這段巴利文: 現在為顯示發趣方式而開始"因緣"等。其中因且它是緣為因緣,即是成為因而作緣,以因性作緣的意思。其中以何義為因?以根義。什麼是根義?即如樹根對樹在地中,對俱生法在所緣中成就善住性的根義。也說對俱生法成就善等性的根義。這裡應說的在前已說。但從語義說,因為俱生法以增長、生長、廣大性很好住立於此或由此堅固落於所緣有力量的為因。緣字則是資助義。所謂資助即自己以如何自性被獲得時,未生法生起,已生法住立,住立者達到上上增長生長,以如是自性被獲得。因為在自性法中沒有獲得努力或活動,由此而獲得作者或使作者。但在如是獲得時,因為對相應的緣生法,未生者生起,已生者達到住立性,住立者達到上上增長生長的緣性,如是像很好作、成就,所以說為資助。如是以在所緣中堅固性、增長性、生長性成就的根性資助的六因法名為因緣。 心心所法很好體驗喜好似依止而轉起於此為所緣。以所緣性資助的六所緣法為所緣緣。增上語義在前已說。以增上性資助的法為增上緣。它二種,以所緣增上、俱生增上。因為有些所緣法被尊重,如主人對奴僕使自己的所緣法隨自己轉,使它們常傾向趨赴自己。無間隔為無間,以無間性資助的法為無間緣。以很好的無間性資助的法為等無間緣。這兩種緣在法上無差別。但在義上,即使前心滅但不讓后相續斷絕,以相續連結方式以有所緣法性生起與自己相似的他法是無間緣性。即使生起他法也不生起任何法,成就結生等作用處的次第心規則名,生起相應的他法是等無間緣性。因為如是則從滅定出起者、從無想有死沒者的前後分轉起的心生起的無間性和等無間性也合適。因為作為無的中間時間不名為作它們的間隔。也不是作為他相續的中間色法。因為色相續是一,無色相續是另一。但在義釋中否定"時無間性是等無間緣"的說法而說"因為無形狀故很好無間為等無間"。以此顯示如有形狀的色法的無間性只是有中間界限。不如是無形狀的無色法。所以它們前後如成為一般的轉起等無間性,如是轉起的能力是等無間緣性。
Ye pana dhammā attani jāte eva jāyanti, no ajāte. Attanā sahevaca jāyanti, no pure pacchāca, tesaṃ jātatthāya viya sayaṃ tehi saha jātabhāvena upakārako dhammo sahajātapaccayo. Pakāsassa padīpo viya. Padīpajālañhi uppajjamānaṃ pakāsasaṅkhātena ālokena saheva uppajjatīti. Aññamaññaṃ upatthambhantaṃ tidaṇḍaṃ viya aññamaññaṃ upatthambhanavasena upakārako dhammo aññamaññapaccayo. Evañca sati imassa paccayassa purimena saha viseso pākaṭo hoti. Nahi saha jātasaddo evarūpaṃ aññamaññopatthambhanaṃ bodhetīti. Nissayanti etthāti nissayo. Nissayabhāvena upakārako dhammo nissayapaccayo. So pana sahajātanissayo vatthupurejāta nissayoti duvidho hoti. Tattha sahajātova samāno paṭakoṭṭhako viya cittakammānaṃ patiṭṭhābhāvena upakārako dhammo sahajātanissayo. Pathavī viya tiṇarukkhādīnaṃ pure jāto hutvā adhiṭṭhānabhāvena upakārako vatthupurejāta nissayo. Balavataro pana nissayo upanissayo. Yathā hi sālibhattassa uppattiyā sūdovā ukkhalivākaṭṭhaṃvā aggivānissayo eva hoti, na upanissayo. Sālikhettavuṭṭhidhārā eva pana upanissayo, na hi tāsuasati bhattuppattiyā sūdādīnaṃpi thāmonāma atthīti. Tathā yahiṃ paccaye asati nissayadhammāpi natthi. Kuto nissitadhammā. So paccayo nissayatopi balavataraṭṭhena upanissayoti vuccatīti.
So pana ārammaṇūpanissayo anantarūpanissayo pakatūpanissayoti tividho hoti. Tattha garukatā ārammaṇa dhammā garukatattāeva adhipatibhūtā balava nissayabhūtāca honti. Anantarapaccayadhammāca tehi vinā cittasantānapavattiyā eva abhāvato balavanissayāeva honti. Pakatūpanissayoti ettha pana pakato upanissayoti pakatūpanissayo. Pakatotica yathā kate sati anurūpe kāle tasmiṃsantāne ekantena paccayuppannadhammā pātubhavanti, tathā suṭṭhu katoti attho. Karaṇañcettha saddhā sīlaṃ sutaṃ cāgo paññātica rāgo doso moho māno diṭṭhi patthanātica vuttānaṃ dhammānaṃ attano santāne pubbabhāge vuttappakārena suṭṭhu uppādanaṃ. Kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ puggalo utu bhojanaṃ senāsananti evaṃ vuttānaṃ dhammānaṃ suṭṭhu upasevanañca veditabbaṃ.
我來為您翻譯這段巴利文: 對於那些在自己生時才生,非不生時,與自己一同生,非前後生的諸法,為它們生起如同自己與它們俱生性而資助的法為俱生緣。如燈對光明。因為燈焰生起時與稱為光明的光一同生起。如三支相互支撐般以相互支撐方式資助的法為相互緣。如是則此緣與前者的差別明顯。因為俱生字不表示如是相互支撐。依止於此為依止。以依止性資助的法為依止緣。它二種,為俱生依止和前生所依依止。其中正是俱生,如畫架對繪畫以住立性資助的法為俱生依止。如地對草木,是前生而以住立性資助的前生所依依止。但更有力的依止為近依。因為如對米飯的生起,廚師或鍋或薪或火只是依止,非近依。稻田雨量才是近依,因為無它們時,廚師等對飯的生起也無力量。如是無此緣時無依止法,哪有所依止法。此緣以比依止性更有力義說為近依。 它三種,為所緣近依、無間近依和自然近依。其中被尊重的所緣法因被尊重而成為增上和有力依止。無間緣法因無它們則無心相續轉起而成為有力依止。這裡"自然近依"中,自然的近依為自然近依。"自然"即如作時在相應時在那相續中緣生法必定顯現,如是很好作的意思。這裡作即應知在自己相續前分以所說方式很好生起所說的信、戒、聞、舍、慧和貪、瞋、癡、慢、見、愿等法,以及很好近習所說的身樂、身苦、人、時節、食物、臥具等法。
Puretaraṃ uppajjitvā vattamānabhāvena upakārako dhammo purejātapaccayo. So duvidho ārammaṇapurejāta nissaya purejāta vasena. Nissayārammaṇadhammā eva hi keci purejāta tāmattavisiṭṭhā purejātapaccayoti vuttāti. Ācariyānandattherena pana nissayārammaṇākārādīhi visiṭṭhā purejātākārena upakārakatā purejātapaccayatāti vuttaṃ. Evaṃ santepi pure jātatāvisiṭṭhehi nissayārammaṇasattivisesehi añño visuṃ purejātasattivisesonāma nadissatiyeva. Pure ropetvā jātānaṃ rukkhapotakānaṃ viya pacchā āsiñciyamānaṃ udakaṃ pure jātānaṃ catusamuṭṭhānikarūpadhammānaṃ vuddhaviruḷhabhāvañca pacchāpi attanā sadisassa rūpasantānassa pavattiyā paccayabhāvañca pāpetvā upatthambhanavasena upakārako pacchājāto arūpadhammo pacchā jātapaccayo. Aṭṭhakathāyaṃ pana gijjhapotakasarīrānaṃ āhārāsā cetanāviyāti vuttaṃ. Mūlaṭīkāyañca etena manosañce tanāhāravasena pavattamānehi arūpadhammehi rūpakāyassa upatthambhita bhāvaṃ dasseti, teneva āhārāsā viyāti avatvā cetanāgahaṇaṃ karotīti vuttaṃ. Sā pana pacchājātā sasampayuttā āhārāsā cetanā purejātānaṃ tesaṃ gijjhasarīrarūpānaṃ cirakālaṃ kabaḷīkārāhārena vināpi amilāta bhāvaṃ uparūparica vuddhaviruḷharūpasantānuppattiyā paccayabhāvaṃ pāpetvā upatthambhatiyeva. Yasmā supākaṭena pacchājātapaccayeka desena sakalassa pacchājātapaccayassa sādhanatthāya ayaṃ upamā idha vuttā viya dissati. Cetanā gahaṇañca pacchājāta paccayaṃ patvāpi cetanāeva padhānā jātāti dassanatthaṃ gahitanti na na sakkā vattuṃ. Evañhi sati pacchājātassa atthassa pacchā jātāya eva upamāya sādhanaṃ upapannaṃ hotīti. Yathāvutta ṭīkāpāṭhepi ayamattho labbhatiyeva.
Āsevanti taṃ suṭṭhu bhajanti aparāparaṃ uppajjamānā dhammā suṭṭhu sevamānā viya bhajamānā viya tassa purimassa sabbapāripūraṃ ākāraṃ gahetvā eva punappunaṃ pavattantīti āsevanaṃ. Āsevetivā te dhamme attano parivāsaṃ suṭṭhu gāhāpeti. Vaḍḍhetītivā āsevanaṃ. Apica kusalādibhāvena attanā sadisassa payogena karaṇīyassa anantaradhammassa punappunaṃ karaṇaṃ pavattanaṃ attasadisassavā attasadisabhāvāpādanaṃ vāsanaṃ āsevanaṭṭhoti mūlaṭīkāyaṃ vuttaṃ. Tattha payogena karaṇīyassāti etena āvajjanadvayañca sabbavipākadhammeca nivatteti. Nahi āvajjana dvayassa dvattikkhattuṃ pavattamānassapi vaḍḍhetuṃvā hāpetuṃvā payogena karaṇīyatānāma atthi paridubbalattā. Vipākesuca ariyaphalāni parikammapayogena karaṇīyānipi maggacetanānubhāvena vinā kevalena tena payogeneva sādhetabbāni na honti. Kevalaṃ kammavegena santāne pātitesu lokiyavipākesu vattabbameva natthīti. Punappunaṃ karaṇaṃ pavattananti uparupari paguṇa balavabhāvāpādanena saha pavattanaṃ sandhāya vuttaṃ. Evañhi sati pariyattidhamma vijjāsippuggahaṇesu purimābhiyogo viya āsevanaṭṭhena anantare pavattānaṃ sajātiyānaṃ dhammānaṃ paguṇabalavabhāvāya upakārako dhammo āsevanapaccayo nāmāti siddhaṃ hotīti.
我來為您翻譯這段巴利文: 先前生起而以現在性資助的法為前生緣。它二種,以所緣前生、依止前生。因為有些依止所緣法僅以前生性差別而說為前生緣。但阿難長老說以依止所緣行相等差別的前生行相資助性為前生緣性。即使如此,除了以前生性差別的依止所緣功能差別外,不見有另外分離的前生功能差別。如先種後生的樹苗的后澆水,對已生的四等起色法達到增長生長性和後來自己相似的色相續轉起的緣性而以支撐方式資助的後生無色法為後生緣。但在義釋中說如禿鷹子身的食慾思。在根本復注中說以此顯示由意思食方式轉起的無色法對色身的支撐性,所以不說"如食慾"而取"思"。但那後生的與相應的食慾思即使長時無段食也使那些前生的禿鷹身色不枯萎,達到上上增長生長的色相續生起的緣性而支撐。因為以很明顯的後生緣一分為成就整個後生緣,此譬喻似乎在這裡說。取"思"也爲了顯示到達後生緣時也是思為主要而取,不是不能說。因為如是則以正是後生的譬喻成就後生的義是合適的。在所說復註文中也得此義。 以好親近方式一再生起的法很好親近如親近彼前者,取一切圓滿行相而一再轉起為習行。或使那些法很好取自己的修習,或增長為習行。又在根本復注中說以善等性對與自己相似的應以加行作的無間法一再作轉起,或對與自己相似者作與自己相似性為習行義。其中"應以加行作"以此除去二轉向和一切異熟法。因為二轉向即使二三次轉起也因很弱而無所謂應以加行增長或減少。在諸異熟中聖果雖應以準備加行作,無大道思功力則不能只以彼加行成就。對只以業力落於相續的世間異熟更無可說。"一再作轉起"是關於與上上熟練有力性一起轉起而說。因為如是則如在學習法、明、工巧攝取中前加行,以習行義對無間轉起的同類諸法的熟練有力性資助的法名為習行緣成就。
Kāyaṅgavācaṅgacittaṅgābhisaṅkharaṇabhūtena cittappayogasaṅkhāte na kiriyābhāvena upakārako dhammo kammapaccayo. So duvidho sahajātanānākkhaṇikavasena. Tattha jeṭṭhasissa mahā vaḍḍhakiādayo viya sakiccaparakiccasādhanavasena pavattā sabbāpi sahajātacetanā sahajātapaccayo. Yathā pana itthipurisānaṃ sakiṃ sannipātappayogo kāmasukhānubhavanakiccañca kālantare puttapātubhāvatthāyavatthumhi bījanidhāna kiccañca sampādeti. Evamevaṃ yathāvuttābhisaṅkharaṇakiccañca tadabhisaṅkharaṇavegajanitaṃ kālantare vipākakaṭattārūpānaṃ pātubhāvatthāya santāne kiriyā visesanidhāna kiccañca sampādetvā niruddhā kusalākusala cetanā nānākkhaṇikakammapaccayonāma. Vipaccanamattabhāvena upakārako dhammo vipākapaccayo. Vipaccana bhāvoca nāma loke sabbesaṃ pupphaphalādīnaṃ suṭṭhu vipakkabhāvaṃ pattakāle sabbākārena mandabhāvo hoti. Evaṃ nirussāhasanta bhāvasaṅkhākena mandamandākārena santāne pātubhāvo. Tatoyevaca vipākānaṃ pavatti avibhūtā hoti. Sabbarattiṃ niddāyantassa purimabhavasiddhe kammādi ārammaṇe pavattānipi tāni vuṭṭhitakāle kiñcijānanacitta pavattiyā paccayā nahontīti. Pañcaviññāṇādīni pana pacchājānanacitta pavattiyā paccayā hontānipi vatthārammaṇa ghaṭṭanānubhāva balena saheva honti. Na tesaṃ ussāhabyāpāramatta vasenāti daṭṭhabbaṃ.
Arūpino tayo āhārā sahajātadhammānaṃ jananaṭṭhena upatthambhanaṭṭhenaca, kabaḷīkārāhāro pana imassa catusamuṭṭhāni kassa kāyassa upatthambhanaṭṭheneva upakārakatā āhārapaccayo. Apica, āhāraṭṭhonāma upatthambhanappadhāno hoti. Teneva hi pāḷiyaṃ kabaḷīkāro āhāro āhārasamuṭṭhānassa rūpassa āhārapaccayena paccayoti avatvā imassa kāyassa āhārapaccayena paccayotveva vuttaṃ. Tasmā arūpāhārānaṃpi āhāraṭṭho upatthambhanavaseneva veditabbo. Janayantāpi hi āhārā attanā janitānañca tadaññesañcasantānaṭṭhitiyā paccayabhāvatthāya upatthambhanena saheva janentīti.
我來為您翻譯這段巴利文: 以身份語分心分造作性的心加行稱為作用性資助的法為業緣。它二種,以俱生、異時。其中如大長子的工匠等,以作自業他業方式轉起的一切俱生思為俱生緣。但如男女一次會合加行成就欲樂體驗作用和在他時為子顯現在事物中置種子作用。如是成就如所說造作作用和由彼造作力所生在他時為異熟及所作色顯現在相續中置特殊作用而滅的善不善思名為異時業緣。以成熟性資助的法為異熟緣。所謂成熟性即如世間一切花果等達到很好成熟時在一切行相成為微弱性。如是以無精進寂靜性稱為微微行相在相續中顯現。正由此異熟的轉起不明顯。如整夜睡眠者在前有成就的業等所緣轉起的它們在起來時不成為少分了知心轉起的緣。但五識等雖成為后了知心轉起的緣也與所依所緣觸受用力一起,不是以它們的精進活動性而應見。 無色三食以生起和支撐俱生法義,但段食只以支撐此四等起身的資助性為食緣。又,食義即以支撐為主。正由此在聖典中不說"段食對食等起色以食緣為緣"而只說"對此身以食緣為緣"。所以無色食的食義也應以支撐方式了知。因為諸食生起時也以支撐一起生起為自己所生和彼他相續住立的緣性。
Issariyaṭṭhena upakārako dhammo indriyapaccayo. So tividho sahajātādivasena. Tattha sahajātadhammānaṃ attano attano kiccesu issarabhūtā arūpindriyadhammā sahajātindriyapaccayo. Pacchā jātānaṃ pañcaviññāṇa dhammānaṃ dassanādi kiccesu issarabhūtā pure jātā pañcapasādindriyadhammā pure jātindriyapaccayo. Sahajātānaṃ kaṭattārūpānaṃ ciratarapavattiyaṃ issarabhūtaṃ rūpajīvitaṃ rūpajīvitindriyapaccayo. Kasmā panettha bhāvindriyadvayaṃ idha na gahitanti. Vuccate, yassa janakattaṃvā upatthambhakattaṃvā anupālakattaṃvā atthi. So paccayadhammonāma. Bhāvadvayassa pana sahajāta dhammānaṃ atthāya etaṃ tayaṃpi natthi. Kevalaṃ pana taṃsahite santāne kammādīhi attano attano paccayehi pavattamānānaṃ catusamuṭṭhānikadhammānaṃ itthākārādivaseneva yo pavattiniyamo atthi, so bhāvarūpā nubhāvena siddho. Tasmā tesaṃ dhammānaṃ tādise niyāmakicce issarattāyeva dvayaṃ indriyaṃnāma hoti. Na indriyapaccayatte nāti taṃ idha nagahitanti daṭṭhabbaṃ. Ārammaṇaṃ upagantvā tasmiṃ bhusaṃ daḷhaṃ nipatitvā viya jhāyanaṭṭhena olokanaṭṭhena upakārako dhammo jhānapaccayo. Duggati sugati nibbāna sampāpakaṭṭhena upakārako dhammo maggapaccayo. Etthaca yenayena sammādassanādinā lakkhaṇavisesena sampannattā kusalabhūtā sammādiṭṭhādayo sugati nibbāna sampāpakaṭṭhena maggapaccayānāma honti. Abyākatabhūtānaṃpi tesaṃ so so lakkhaṇaviseso atthiyevāti tesampi tenevaṭṭhena maggapaccayatā vuttāti daṭṭhabbā. Satipi maggaṅgānaṃ taṃtaṃ sampāpakaṭṭhenaca upakārakatte taṃsamuṭṭhitānaṃ rūpadhammānaṃ so attho na pāpuṇāti. Tesaṃ pana maggapaccayadhammehi samuṭṭhitattāyeva maggapaccayuppannatā paccetabbā. Esanayo hetukammindriyajhāna paccayesupīti.
Ekuppādatādīhi pakārehi samaṃ ekībhūto viya hutvā aññamaññayuttabhāvena upakārako dhammo sampayuttapaccayo. Samānepi sahajātabhāvena nissaya nissita bhāvenaca yuttabhāve ekuppādatādikassa sampayogalakkhaṇassa virahato vippayuttabhāvena upakārako dhammo vippayuttapaccayo. Yattha sampayuttā saṅkā sambhavati, tattheva tadāsaṅkā vigamanatthaṃ ayaṃ vippayuttapaccayonāma vuttoti tadāsaṅkhā rahitesu ārammaṇānantarādīsu vippayuttapaccayapasaṅgo natthīti veditabbo. Heṭṭhāvuttappakāresu eva paccayadhammesu yo yo atthitā saṅkhātena khaṇapaccuppanna samaṅgibhāvena tādisasseva khaṇapaccuppanna samaṅgino dhammassa sahajātādivasena upakārako so so atthipaccayo. Yasmiṃ vijjāmāne sati añño uppajjituṃ okāsaṃ nalabhati. So tassa aññassa okāsadāna saṅkhātena sayaṃ antarahitabhāvena upakārako dhammo natthipaccayo. Ayaṃpi visuṃ sattiviseso na hoti. Teneva cittena gacchati nisīdati tiṭṭhatītiādinā pacchimacitte ṭhitānaṃpi purimacittaṃ vattatiyevāti lokassa abhimāno hoti. Tasmā yattha atthitāsaṅkā sambhavati. Tattha tadāsaṅkā nivattanatthaṃ ayaṃ paccayo vuttoti veditabbo.
我來為您翻譯這段巴利文: 以自在義資助的法為根緣。它三種,以俱生等。其中對俱生法在自己自己作用中成為自在的無色根法為俱生根緣。對後生五識法在見等作用中成為自在的前生五凈根法為前生根緣。對俱生所作色在長時轉起中成為自在的色命根為色命根緣。為什麼這裡不取兩性根?答:有生起性或支撐性或守護性的名為緣法。但兩性對俱生法無此三者。只是在具有它的相續中由業等自己自己的緣轉起的四等起法以女相等方式有轉起規定,它由性色功力成就。所以彼等法在如是規定作用中因自在性而二者名為根。不在根緣性,所以這裡不取應見。以對所緣趣近似很堅固落入而思維義觀察義資助的法為禪緣。以達到惡趣善趣涅槃義資助的法為道緣。這裡以何何正見等特相圓滿性成為善的正見等以達到善趣涅槃義為道緣。無記性的它們也有彼彼特相,所以它們也以彼義說道緣性應見。即使道支以彼彼達到義資助,彼義不到達由它們等起的色法。但應了知它們由道緣法等起故為道緣生。此理在因業根禪緣中也是。 以一生起等行相如成為一般以相應結合性資助的法為相應緣。即使以俱生性和依止所依性結合,因無一生起等相應相而以不相應性資助的法為不相應緣。哪裡有相應疑慮,只在那裡為除彼疑慮而說此不相應緣,所以應知在無彼疑慮的所緣無間等中無不相應緣之機。在前所說行相的緣法中,以有性稱為剎那現在具足性對如是剎那現在具足法以俱生等方式資助的彼彼為有緣。存在時使他不得生起機會,以稱為不與他機會的自己消失性資助的法為無緣。這也不是分離的功能差別。正由此"以彼心行走坐立"等,即使後心住立也有前心轉起的世間執著。所以哪裡有有性疑慮,應知在那裡為除彼疑慮而說此緣。
Vināsaṃ gato vigato. Yasmiṃ avigate añño uppajjituṃ okāsaṃ nalabhati, so tassa okāsadānasaṅkhātena sayaṃ vigatabhāvena upakārako dhammo vigatapaccayo. Vattamānatā saṅkhātena avigatabhāvena tādisasseva dhammassa upakārako dhammo avigatapaccayo. Purimapaccaya dukameva cettha nānattha pasaṅganivattanatthaṃ ñāṇavisadatthañca pariyāyantarena vigatadukaṃnāma katvā desitanti veditabbaṃ. Tathā hi atthīti kho kaccāna ayameko anto. Natthīti ayaṃ dutīyo antotiādinā nānāatthadīpakā atthi natthi saddā sāsane lokeca dissanti. Pubbe vuttasseva ca atthassa puna pariyāyantarena vacanaṃ sotūnaṃ ñāṇavisadatthāya hotīti. Ṭīkākārā pana bahuṃ tesaṃ paccaya dukānaṃ nānatthasambhavaṃ vaṇṇentiyevāti. [Paccayuddeso]
我來為您翻譯這段巴利文: 滅去為離去。在未離去時使他不得生起機會,以稱為不與他機會的自己離去性資助的法為離去緣。以稱為現在性的未離去性對如是法資助的法為未離去緣。這裡應知正是前緣對為除遣異義之機和智慧清凈故以另一方式作為離去對說。如是"有,迦旃延,這是一邊。無是第二邊"等,顯示異義的有無字在教中和世間可見。對前所說義以另一方式再說是為聽者智慧清凈。但復注作者們確實讚揚那些緣對有很多異義之可能。[緣略說] provided by EasyChat
- Idāni yathā uddiṭṭhe catuvīsatipaccaye pathamaṃ chahi rāsīhi saṅgahetvā puna rāsīnaṃ anukkamena tesaṃ paccayānaṃ niddesaṃ dassento chadhānāmantunāmassāti gāthādvaya māha. Nāmaṃ nāmassa chadhā chabbidhehi paccayehi paccayo hoti. Nāmaṃ nāmarūpīnaṃ pañcadhā. Puna nāmaṃ rūpassa ekadhā, rūpaṃ nāmassa ekadhāeva. Paññattināmarūpāni nāmassa duvidhā, dvayaṃ nāmarūpaṃ dvayasseva nāmarūpassa navadhāti evaṃ chakkapañcakādivasena paccayā chabbidhā honti. Kathaṃ hontīti yojanā.
[229] Yaṃpana vibhāvaniyaṃ
『『Paññattināmarūpāni nāmassa dvidhā dvipakārā paccayā hontīti vuttaṃ』』. Taṃ na sundaraṃ.
Paccayakathā hi nāma paccayato paccayuppannato paccayasattitoti tīhi pakārehi vuttāyeva suvuttā hotīti. Yasmā pana anantarādipaccayānāma cittasantānassa avicchedāya kiccaṭṭhānānukkamapaṭipādanāya eva ca honti. Tasmā kusalādīsu arūpadhammesu yokoci dhammo yassa kassaci aviruddhassa dhammassa paccayo na na hotīti vuttaṃ anantaraniruddhācittacetasikādhammātiādi. Tattha aviruddhassātietena aññamaññaviruddhānaṃ kusalākusalānaṃ somanassadomanassānañca aññamaññaṃ anantara paccayapaṭikkhepo veditabbo. Paṭuppannānanti punuppannānaṃ paṭipāṭiyā uppannānaṃvā. Punappunaṃ santānaparibhāvanāvasena pavatto āsevanapaccayonāma, kevalaṃ payogasādhanīyesu javavega sahitesu cittuppādesu eva labbhatīti vuttaṃ purimāni javanānītiādi. Tattha javanānīti maggaphalajavanavajjāni lokiya kusalā kusalakriyajavanāni pacchimānaṃjavanānanti phalajavanavajjānaṃ kusalākusalakriyajavanānaṃ. Bhinnajātikā hi dhammā aññamaññaṃ sabbākārapāripūraṃ parivāsaṃnāma gahetuṃvā gāhāpetuṃpā na sakkonti. Yadi sakkuṇeyyuṃ, jātimattenapi dhammā pubbāparaṃ abhinnāeva siyunti. Tasmā bhinnajātikaṃ phalajavanaṃ maggato parivāsaṃ gahetuṃ na sakkoti. Maggopi attano parivāsaṃ phalassa dātuṃ na sakkoti. Phalacittānica parikammapayogabalena javana kiccāni honti, na aññamaññaṃ parivāsadāna gahaṇa balenāti. Yasmā kāmāvacarabhāvato mahaggatā nuttara bhāvappattināma āsevanabalena hoti, tasmā gotrabhu jhāna maggānaṃ bhūmi bhedo idha appamāṇanti daṭṭhabbaṃ.
Hetu.La. Nāmarūpānanti ettha hetumaggaṅgāni ahetukavajjitānaṃ, jhānaṅgāni pañcaviññāṇavajjitānaṃ sahajātānaṃ nāmarūpānaṃ. Sahajātarūpalakkhaṇaṃ pana sayameva vakkhati. Cetanānāma pavattamānā dve kiccāni sādheti sahajātānaṃ saṃvidhānañca āyatiṃ vipākapātu bhāvatthāya tasmiṃ santāne attano pavattā kārasaṅkhāta bījanidhānañcāti. Tattha saṃvidhānakiccaṃ sabbacetanā sādhāraṇaṃ hoti. Bījanidhānakiccaṃ pana kusalākusalabhāvappattāyaeva cetanāya hotīti vuttaṃ sahajātācetanātiādi. Tattha sahajātācetanāti antamaso pañcaviññāṇa sahajātāpi cetanā. Sāpi hi sahajātānaṃ saṃvidahanasaṅkhātena kammabhāvena pavattattā kammaṃevanāma hotīti. Yasmā attano pavattākārasaṅkhātassa vipākabījassa nidahanaṃnāma, na tāvadeva bījakiccaṃ sampādeti. Ambabījādīni viya pariṇatabhāvaṃ patvā khaṇantareeva sampādetīti vuttaṃ nānākkhaṇikā cetanātiādi. Tattha nānākkhaṇikācetanāti attano paccayuppannadhamma pavattikkhaṇato visuṃ bhūte atītakāle siddhā kusalā kusalacetanā. Kusalākusalacetanātivā pāṭho siyā.
我來為您翻譯這段巴利文: 168.現在為顯示如所略說二十四緣先以六組攝后依組次第說彼等緣的解釋而說"名對名以六"等二頌。名對名以六種緣為緣。名對名色以五種。又名對色以一種,色對名也以一種。概念名色對名以二種,二者名色對二者名色以九種,如是以六組五組等方式緣成六種。如何成為的意思。 [229]但在清凈解釋中說:"概念名色對名以二種二類為緣"。那不好。 因為所謂緣說以緣、緣生、緣力三種方式說才是好說。但因為所謂無間等緣只是為心相續不斷和成就作用處次第。所以說"任何善等無色法對任何不相違法成為緣非不成為"等"無間滅的心心所法"等。其中"不相違"以此應知否定相互相違的善不善、喜憂等相互無間緣。"現前"即再生或次第生。以一再相續修習方式轉起名為習行緣,只在應以加行成就的具有速行勢的心生中得,所以說"前速行"等。其中"速行"即除道果速行的世間善不善唯作速行對"后速行"即除果速行的善不善唯作速行。因為異類法不能相互取或使取一切行相圓滿修習。如果能,法僅以類也前後應不異。所以異類果速行不能從道取修習。道也不能給果自己的修習。果心以準備加行力成為速行作用,不以相互給取修習力。因為從欲界性達到廣大出世間性是以習行力,所以種姓、禪、道的地差別這裡無限量應見。 "因等名色"這裡因道支對除無因的,禪支對除五識的俱生名色。但俱生色相他自己將說。所謂思轉起時成就二作用:俱生的安排和為未來異熟顯現在彼相續中置自己轉起行相稱為種子。其中安排作用是一切思共同。但置種子作用只是達到善不善性的思,所以說"俱生思"等。其中"俱生思"即乃至與五識俱生的思。因為它也以稱為安排俱生的業性轉起故正名為業。因為所謂置自己轉起行相稱為異熟種子,不立即成就種子作用。如芒果種子等達到成熟性在他剎那才成就,所以說"異時思"等。其中"異時思"即在自己緣生法轉起剎那分離的過去時成就的善不善思。或應為"善不善思"的讀法。
Vipākakkhandhāaññamaññaṃsahajātānaṃrūpānanti ettha aññamaññassaca sahajātarūpānañcāti attho. Yathānāma pure jātā sālarukkhapotakā pacchā anuvassaṃ vassantānaṃ vuṭṭhidhārānaṃ vasena vuddhiṃ viruḷhiṃ vepullaṃ patvā tasmiṃ ṭhāne yāvakappāvasānāpi mahantassa sālavanasaṇḍassa pavattiyā paccayā honti. Evaṃ paṭisandhikkhaṇato paṭṭhāya purimacittakkhaṇesu uppannā sakalasarīre kammajakāyo cittajakāyo utujakāyo āhāraja kāyoti sabbe sakalasarīraṭṭhakā catusamuṭṭhānika rūpadhammā pacchājātānaṃ pathamabhavaṅgādīnaṃ cittacetasikānaṃ vasena vuddhiṃ viruḷhiṃ vepullaṃ patvā uparupari catusamuṭṭhānika rūpaparaṃparāpavattiyā paccayattaṃ upagacchantīti vuttaṃ pacchājātā cittacetasikā dhammātiādi. Tattha purejātassāti ātītānantaracitte jātassāti vadanti. Yāva aṭṭhamacittāvā purejātassa. Ettako hi kālo rūpadhammānaṃ vaḍḍhanakālonāma. Tatoparaṃ hāyanakāle pacchājātena payojanaṃ natthīti. Yāva soḷasamacittā eva vā purejātassa. Yadaggena hi maraṇāsannakāle vatthurūpaṃ cuticittassa purejātapaccayataṃ upagacchati. Tadaggena cuticittaṃpi tassa vatthurūpassa pacchājātapaccayo na hotīti navattabbo. Tathā sesarūpānañca. Yathā hi upatthambhanto āhāro vaḍḍhanapakkhe ṭhitameva upatthambhati. Hāyanapakkhe ṭhitaṃ nupatthambhatīti natthi. Tadāpi tadanurūpassa upatthambhanassa icchitabbattā. Evamayaṃpīti.
Arūpadhammānaṃ ānubhāvonāma mahāvipphāro hoti. Tasmā te kāyekadese vatthumhi uppannāpi sakalaṃ imaṃ catujakāyaṃ upatthambhetuṃ sakkontiyevāti vuttaṃ imassakāyassāti. Cakkhādīni pasādavatthūni rūpādīhi sahaladdhaghaṭṭanānieva viññāṇassa ādhārabhāvaṃ gacchanti. Ghaṭṭanañca ṭhitipattakāleevāti tesaṃ niccakālaṃpi attano viññāṇassa purejātapaccayatā siddhi hoti. Viññāṇañcanāma pañcavokārabhave vatthunissayena vinā uppajjituṃ nasakkotīti, yadā purejātaṃvā vaḍḍhanapakkhe ṭhitaṃvā vatthuṃ na labhati, tadā paṭisandhikālevā maraṇāsannakālevā yaṃ yaṃ labhati, taṃ taṃ nissāya uppajjatiyeva. Yadā pana pure jātaṃ suṭṭhu balavantañca vatthuṃ labhati, tadā tadeva nissāya pavattati. Tañca niyamato pavattikāleeva labbhati, no paṭisandhikāle. Nahi tadā viññāṇapaccayena uppannaṃ vatthupurejātaṃ bhavituṃ sakkotīti vuttaṃ chavatthūni pavattiyanti.
我來為您翻譯這段巴利文: "異熟蘊相互俱生色"這裡意為相互和俱生色的。如前生的沙羅樹苗后依年年降雨的雨滴達到增長生長廣大,在彼處乃至劫末也成為大沙羅林轉起的緣。如是從結生剎那始在前心剎那生起的遍全身業生身、心生身、時節生身、食生身,即一切遍全身住的四等起色法依後生的第一有分等心心所達到增長生長廣大,成為上上四等起色相續轉起的緣性,所以說"後生心心所法"等。其中"前生的"說是在過去無間心生的。或到第八心前生的。因為這許時是色法的增長時名。此後在減退時無後生的作用。或到第十六心前生的。因為死近時所依色對死心成為前生緣,則死心也不應說不成為彼所依色的後生緣。如是對余色也是。因為如支撐的食支撐住在增長分的,不支撐住在減退分的是無,因為那時也應欲相應的支撐。如是此也。 無色法的功力名為大廣大。所以它們雖生在身一分所依也能支撐此整個四生身,所以說"此身的"。眼等凈所依與色等俱得觸才到達識的所依性。觸在住立得時,所以它們常時對自己識的前生緣性成就。所謂識在五蘊有中無所依依止不能生起,所以當不得前生或住在增長分的所依時,則在結生時或死近時依所得所得而生起。但當得很有力的前生所依時,則依彼轉起。它決定在轉起時才得,非結生時。因為那時不能有由識緣生的前生所依,所以說"六所依在轉起"。
Pañcālambaṇānica pañcaviññāṇavīthiyāti idaṃ niyamasiddhigahaṇa vasena vuttaṃ. Sabbāni pana paccuppannabhūtāni nipphannarūpāni manoviññāṇa vīthiyā purejātapaccayā hontiyeva. Evañca katvā paṭṭhāne paccuppanno dhammo paccuppannassa dhammassa purejātapaccayena paccayo. Ārammaṇapurejātaṃ cakkhuṃ aniccato dukkhato anattato vipassati. Sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, rūpe, sadde, gandhe, rase, phoṭṭhabbe, vatthuṃ, paccuppanne khandhe aniccato dukkhato anattato vipassati, paccuppannaṃ cakkhuṃ assādeti abhinandatītiādi vuttaṃ. Aṭṭhakathāyañca uppādakkhaṇaṃ atikkamitvā ṭhitipattaṃ aṭṭhārasavidhaṃ rūpameva purejātapaccayoti vuttanti. Etthaca kiñcāpi paṭṭhāne paccuppannārammaṇaṃ paṭisandhicittaṃ paccuppannārammaṇassa bhavaṅgassaanantarapaccayena paccayoti evaṃ paṭisandhibhavaṅgānaṃpi paccuppannārammaṇatāya vuttattā paccuppannabhūtāni kammanimitta gatinimittāni ārabbha pavatti kāle paṭisandhicittānaṃpi ārammaṇapurejātaṃ labbhamānaṃ viya dissati. Evaṃsantepi purejātapaccayassa paccaniye paṭisandhikkhaṇe vipākā byākato eko khandhotiādinā pāḷiyaṃeva taṃ paṭikkhittanti. Etthaca āruppe viya paṭisandhikkhaṇepi vatthupure jātassa abhāvā aparibyattattāvā tassa ārammaṇassa ārammaṇamattabhāveeva ṭhitattā paṭikkhittanti kāraṇaṃ vadanti. Ārammaṇamevagarukatanti paccavekkhanavasena assādanādivasenaca garukataṃ iṭṭhārammaṇa māha. Tañca kho tassatassa puggalassa icchāvasena veditabbaṃ. Gūthakuṇapādīnipi hi tadabhinandantānaṃ kimimakkhika sunakha gijjha kākādīnaṃ garukatānieva ārammaṇāni hontīti.
[230] Yaṃ pana vibhāvaniyaṃ
『『Garukatanti garuṃ katvā paccavekkhita』』ntiādi vuttaṃ. Taṃ anupapannaṃ.
我來為您翻譯這段巴利文: "五所緣對五識路"這以決定成就攝取方式說。但一切現在的產生色對意識路成為前生緣。如是作后在發趣說"現在法以前生緣對現在法為緣。所緣前生觀眼為無常苦無我。觀耳、鼻、舌、身、色、聲、香、味、觸、所依、現在諸蘊為無常苦無我,愛味歡喜現在眼"等。在義釋中說"超過生剎那達到住立的十八種色才是前生緣"。這裡雖然在發趣說"現在所緣結生心以無間緣對現在所緣有分為緣",如是因說結生有分也有現在所緣性,雖現在的業相趣相所緣在轉起時似乎結生心也得所緣前生。即使如此,在前生緣否定中以"結生剎那異熟無記一蘊"等在聖典中否定它。這裡說因在結生剎那如無色界般無前生所依,或因不明顯,或因彼所緣只住在所緣性故否定的理由。"所緣加重"說以省察方式和愛味等方式加重的可意所緣。但它應依彼彼補特伽羅的欲求了知。因為糞尸等對歡喜它們的蟲蠅狗禿鷲烏鴉等也是加重的所緣。 [230]但在清凈解釋中說:"加重即作為重而省察"等。那不合理。
Cakkhuṃ garuṃ katvā assādeti abhinandatītiādinā assā danādivasenapi assa niddesassa pavattattāti. Rāgādayo pana dhammāti etena rāgo doso moho māno diṭṭhi patthanāti evaṃ vuttehi dhammehi saha dasa akusalakammapathā pañcaanantariya kammānica gahitāni honti. Tattha anantariyavajjāni tāni samatikkamamukhena yathārahaṃ ajjhattaṃ sabbesaṃ catubhūmaka kusalānaṃ anantariyakammāni pana kāmāvacarakusalānameva uppattiyā balavanissayā honti. Tāniyevaca sabbāni yathārahaṃ ajjhattañca bahiddhāca rāgādīnaṃ pāṇātipātādīnañca sabbesaṃ akusalānaṃ kāyikasukhadukkhādīnañca abyākatadhammānaṃ uppattiyā balava nissayā honti. Saddhādayoti etena saddhā sīlaṃ sutaṃ cāgo paññāti evaṃ vuttehi dhammehi saha sabbe dānasīlādayo catubhūmakaku salānaṃ rāgādi akusalānaṃ sukhadukkhādicatubhūmaka abyākatā nañca uppattiyā balavanissayā hontīti. Sukhaṃ dukkhaṃ puggalo bhojanaṃ utusenāsananti etena nibbānavajjā sabbe catubhūmakā byākatā gahitā, tepi hi yathārahaṃ ajjhattañca bahiddhāca kusalākusalā byākatadhammānaṃ uppattiyā balavanissayā hontīti. Kammaṃvipākānanti ettha suṭṭhu balavaṃ kammaṃ adhippetaṃ, na dubbalanti. Kasmā panettha rūpadhammā paccayuppannesu na gahitā. Nanu tesaṃpi bahiddhā rukkhatiṇādīnaṃ vuddhiviruḷhi vepullatthāya ajjhattañca ārogyādiatthāya pathavirasa āporasa vassodaka bijamūlabhesajjādayo balavanissayā hontīti. Ayaṃ panattho mūlaṭīkāyaṃ kathitoyeva. Vuttañhi tattha –
Nahi rūpābyākataṃ pakatūpanissayaṃ labhati. Acetanena rūpasantānena pakatasseva abhāvato. Yathā hi arūpasantānena kattubhūtena saddhādayo nipphāditā utubhojanādayoca upasevitā. Na evaṃ rūpasantānena. Yasmiñca utubījādike kammādikeca sati rūpaṃ pavattati. Na taṃ tena rūpena pakataṃ hoti. Sacetanasseva hi uppādanupasevanapayogavasena cetanaṃ pakappanaṃ pakaraṇaṃ. Rūpañca acetananti.
Idaṃ vuttaṃ hoti, duvidhaṃ santānaṃ rūpasantānaṃ arūpasantānanti. Tattha yena santānena pubbe kiñci suṭṭhuuppāditaṃvā hoti upasevitaṃvā, tasseva pubbe attanā uppāditupasevitā dhammā kālantare attano upanissayapaccayā honti. Pakaraṇasaṅkhātañca tathā uppādanupasevanaṃnāma sacetane arūpasantāneeva labbhati, na acetane rūpasantāneti. Tasmā rūpadhammā upanissayaṃnāma nalabbhantīti. Imasmiṃ sati idaṃ hoti, asati na hotīti evaṃ vuttena suttantikapariyāyena pana upanissayo nāma rūpadhammānaṃ majjhepi vattabboyevāti.
[231] Vibhāvaniyaṃ pana
『『Yathārahaṃ ajjhattañca bahiddhāca rāgādayo.La. Senāsanañcāti』』 viyojetvā 『『rāgādayo hi ajjhattaṃ nipphādikā. Puggalādayo bahiddhā sevitāti』』 vuttaṃ. Taṃ nasundaraṃ.
Na hi attano parassaca uppannā rāgādayo parassa attano ca santāne rāgādīnaṃ balavanissayā na honti. Samānacchandānaṃ itthi purisādīnaṃ manopadosika devādīnañcettha rāgādayo nidassanaṃ.
[232] Yāca tattha
『『Yathāṭhitavasena yojanaṃ』』 katvā 『『attanohi rāgādayo』』tiādinā atthavibhāvanā katā. Sāpi anupapannāyeva.
Tāya hi attano rāgādayo saddhādayoca ajjhattaṃ kusalādīnaṃ attano saddhāyo pana bahiddhā kusalassāti evaṃ aparipuṇṇassa atthassa vibhāvitattāti.
我來為您翻譯這段巴利文: 因為"作眼為重而愛味歡喜"等以愛味等方式有其解釋的轉起。"貪等法"以此與貪、嗔、癡、慢、見、愿等如是所說諸法一起攝取十不善業道和五無間業。其中除無間的它們以超越門對內一切四地善適宜成為強力依止。但無間業只對欲界善的生起成為強力依止。正是它們一切適宜對內和外對貪等、殺生等一切不善和身樂苦等無記法的生起成為強力依止。"信等"以此與信、戒、聞、舍、慧等如是所說諸法一起成為一切施戒等四地善、貪等不善、樂苦等四地無記生起的強力依止。"樂、苦、人、食、時節、坐臥處"以此攝取除涅槃的一切四地無記,因為它們也適宜對內和外成為善不善無記法生起的強力依止。"業對異熟"這裡意指很強力的業,非弱的。為什麼這裡不攝取色法在緣生中?豈非它們也對外樹草等的增長生長廣大和對內健康等,地味、水味、雨水、種子、根藥等成為強力依止?但此義在根本復注中已說。因為在彼說: "因為色無記不得自然依止。因為無心的色相續無自然性。因為如由無色相續作為作者產生信等,受用時節食等。色相續不如是。在有時節種子等和業等時色轉起,它不被彼色所造。因為只有有心者以生起受用加行力有思考、造作、作為。色是無心的。" 這是說,相續二種:色相續和無色相續。其中由何相續前善生起或受用,只對它前自己生起受用的諸法在他時成為自己的依止緣。稱為作為的如是生起受用只在有心的無色相續得,不在無心的色相續。所以色法不得名為依止。但以經分別方式說"此有時彼有,此無時彼無",在色法中間也應說名為依止。 [231]但在清凈解釋中分別"貪等...坐臥處適宜對內和外"后說"因為貪等對內能產生。補特伽羅等對外受用"。那不好。 因為生起于自他的貪等對他自相續中的貪等不成為強力依止不是。這裡同欲的男女等和意害天等的貪等為例。 [232]又在彼中作"依所住方式結合"后以"自己的貪等"等作義解釋。那也不合理。 因為由彼顯示自己的貪等和信等對內善等,但自己的信對外善等如是不圓滿的義。
[233] Yañca
『Tatthā』tiādinā attanorāgādayonissāyaajjhattaṃ kusalākusalānameva uppattividhānaṃ vuttaṃ. Taṃpi anupapannameva.
Nayadassanamattabhūtaṃpi hi saṃvaṇṇanāvākyaṃnāma nayamukhaṃ paripuṇṇaṃ katvā vattabbaṃ hotīti. Garukataṃārammaṇanti ettha sabbaṃ lokiyakusalaṃ heṭṭhimamaggaphalanibbānāni ca kāmāvacara kusalassa arahattamaggaphalanibbānāni catunnaṃ ñāṇasampayutta mahākriyajavanānaṃ. Nibbānaṃ aṭṭhavidhalokuttarassa thapetvā paṭighadvaya momūha dvaya dukkhasahagata kāyaviññāṇāni avasesaṃ sabbaṃ lokiya kusalākusalābyākatadhammajātaṃ lobhasahagatacittassāti evaṃ paccaya paccayuppanna vibhāgo veditabbo.
[234] Yaṃ pana vibhāvaniyaṃ
『『Garuka taṃālambaṇanti paccavekkhanaassādādinā garukataṃ ārammaṇa』』nti vatvā taṃ vibhāventena 『『tañhi jhānamagga phalavipassanā nibbānādibhedaṃ paccavekkhana assādādimaggaphalādidhamme attādhīne karotīti ārammaṇādhipatināmā』』ti vuttaṃ. Taṃ na sundaraṃ.
Dāna sīla uposathakamma pubbe suciṇṇagotrabhu vodāna maggaphala nibbānāniceva rāgadiṭṭhicakkhusotādīnicāti pana vattabbaṃ. Vipassanātica idaṃ gotrabhuvodānāniyeva sandhāya vuttaṃ siyā. Naca tāni nibbānārammaṇāni vipassanānāma hontīti. Sahajātānaṃnāmarūpānanti dvihetuka tihetuka javanasaha jātānanti adhippāyo. Aññamaññaṃ sahajāta rūpānañcāti aññamaññassaca paṭisandhikkhaṇe kammasamuṭṭhānarūpānaṃ pavattiyaṃ citta samuṭṭhānarūpānañca. Esa nayo paratthapi. Pañcavokārabhave paṭisandhikkhaṇe viññāṇaṃ vatthunā vinā patiṭṭhaṃ nalabhati. Vatthucatena vinā patiṭṭhaṃ nalabhatīti vuttaṃ paṭisandhikkhaṇe vatthuvipākā aññamaññanti. Aññamaññapaccaye yo attano upatthambhakaṃ paccupatthambhati. Soeva paccayuppannabhāvaṃ gacchati. Cittasamuṭṭhāna rūpānica cittaṃ kiñci upatthambhetuṃ nasakkonti. Tathā upādārūpānica mahābhūteti vuttaṃ cittacetasikādhammāaññamaññantiādi.
[235] Vibhāvaniyaṃ pana
『『Yasmā pana aññamaññuvatthambhanavaseneva aññamaññapaccayatā. Na sahajātamattatoti pavattiyaṃ rūpaṃ nāmānaṃ aññamaññapaccayo na hoti. Tasmā vuttaṃ cittacetasikā dhammā aññamaññanti』』 vuttaṃ. Tattha na sahajātamattatoti etena yadi sahajātamattato aññamaññapaccayatāsiyā. Evaṃsati pavattiyaṃ rūpaṃ nāmānaṃ aññamaññapaccayo siyāti anuññātaṃ hoti. Sahajātapaccayepi pana pavattiyaṃ rūpaṃ nāmānaṃ paccayo nahotiyeva. Tasmā na sundarametanti.
我來為您翻譯這段巴利文: [233]又以"其中"等說依自己的貪等對內只有善不善的生起安排。那也不合理。 因為即使只是示例的註釋語也應作完整的方法門而說。"加重所緣"這裡一切世間善和下道果涅槃對欲界善,阿羅漢道果涅槃對四智相應大唯作速行,涅槃對八種出世間,除二嗔二癡二苦俱身識,餘一切世間善不善無記法類對貪俱心,如是應知緣和緣生的區別。 [234]但在清凈解釋中說:"加重所緣即以省察愛味等加重的所緣"后為解釋它說"因為它以禪、道、果、觀、涅槃等差別使省察愛味等道果等法在自己掌控,所以名為所緣增上"。那不好。 但應說施、戒、布薩業、前善行、種姓、清凈、道果涅槃和貪見眼耳等。"觀"這或為說種姓清凈。而它們非以涅槃為所緣名為觀。"俱生名色"意指與二因三因速行俱生。"相互俱生色"即相互和在結生剎那業等起色,在轉起中心等起色。此理在他處也是。在五蘊有結生剎那識離所依不得住立。所依離它不得住立,所以說"結生剎那所依異熟相互"。在相互緣中誰支撐自己的支撐者,他才到達緣生性。心等起色不能支撐某些心。如是所造色和大種,所以說"心心所法相互"等。 [235]但在清凈解釋中說:"因為只以相互支撐方式是相互緣,不只由俱生性,所以在轉起中色不成為名的相互緣。因此說'心心所法相互'"。其中"不只由俱生性"以此如果由只俱生而有相互緣性,如是則承認在轉起中色對名成為相互緣。但在俱生緣中也在轉起中色不成為名的緣。所以這不好。
Chavatthūni sattannaṃ viññāṇadhātūnanti ettha vatthusahajāta nissayo vatthupurejātanissayo vatthārammaṇapurejātanissayoti tividho vatthunissayo. Tattha paṭisandhikkhaṇe vatthu vipākānaṃ khandhānaṃ vatthusahajātanissayo. Yaṃ pana pavattiyaṃ purejātaṃ, vatthuṃ nissāya cittaṃ uppajjati, taṃ tassa cittassa vatthupurejātanissayonāma. Yaṃ pana purejātaṃ vatthu yassa cittassa nissayoceva hoti ārammaṇañca, taṃ tassa vatthārammaṇa purejātanissayonāma. Vuttañhetaṃ paṭṭhāne ārammaṇa nissaya purejātavippayutta atthiavigatanti tīṇīti. Kathañca taṃ cittassa nissayoca ārammaṇañca hotīti. Paccuppannaṃ vatthuṃ ārabbha sammasanavasenavā assādanādivasenavā iddhividhakiccādhiṭṭhānavasenavā cittaṃ uppajjati, evaṃ taṃ cittassa nissayoca ārammaṇañca hotīti. Vuttañhetaṃ paṭṭhāne-ajjhattaṃ vatthuṃ aniccato dukkhato vipassati, assādeti. Abhinandati. Taṃ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṃ uppajjati. Domanassaṃ uppajjatīti.
Ettha pana ācariyā imaṃ vatthārammaṇapurejātanissayaṃnāma maraṇāsannakāleeva vācanāmaggaṃ āropayiṃsu. Ayaṃpanettha tesaṃ adhippāyo. Aṭṭhakathāyaṃ tāva aniṭṭhe ṭhāne āvajjanena vinā vīthicittānaṃ pavatti paṭisiddhā hoti. Tathā ekāvajjanavīthi yañca cittānaṃ ārammaṇaṃnāma dhammatoca kālatoca abhinnameva icchanti aṭṭhakathācariyā. Pakatikāleca cittānināma pacceka vatthunissayāni honti. Tasmā yadā paccuppannaṃ ajjhattaṃ vatthuṃ ārabbhaaniccādivasena sammasanti, etaṃ mamātivā assādenti, tadāyaṃ vatthu āvajjitaṃ hoti. Javanānipi tadeva gaṇhanti. Na attano attano nissayavatthūni. Yadi hi tānivā aññaṃvā ārammaṇaṃ gaṇheyyuṃ. Nirāvajjanānināma javanāni honti. Kasmā, āvajjanena āvajjitaṃ agahetvā aññaṃ gahetvā pavattanatoti. Bhinnā rammaṇānicanāma honti. Pacchā uppannāni paccekavatthūnivā aññaṃvā gahetvā pavattanatoti. Naca tathā sakkā bhavituṃ aṭṭhakathā virodhato. Tasmā so vatthārammaṇa purejātapaccayo pakati kāle na sakkā laddhunti. Maraṇāsannakāle pana sabbāni āvajjanādīni cittāni ekameva vatthuṃ nissāya pavattantīti taṃ ārabbha pavattānaṃ āvajjanādīnaṃ tesaṃ tadeva vatthuca ārammaṇañca hoti. Evañhi sati tesaṃ nirāvajjanatāvā bhinnārammaṇatāvā natthīti ayaṃ tesaṃ adhippāyoti.
Tattha pana yadi āvajjanena āvajjitaṃ vatthuṃ agahetvā attano attano nissayavatthūni gaṇheyyuṃ. Nirāvajjanānināma javanāni bhaveyyunti idaṃ tāva na yujjati. Āvajjanena āvajji tappakārasseva gahaṇato. Yathā hi āvajjanaṃpi vatthuntveva āvajjati. Tathā javanānica vatthuntveva javanti. No aññathāti natthi javanānaṃ nirāvajjanatāti. Yathā ca nirāvajjanatā natthi, tathā bhinnārammaṇatāpi tesaṃ natthiyeva. Kasmā, vibhāgassa asambhavato. Nahi santatighanavasena ekībhūtamiva pubbāparaṃ pavatta mānesu bahūsu vatthusu ekamekaṃ vatthuṃ idamevāti visuṃ katvā āvajjanaṃvājavanānivā gahetuṃ sakkonti. Naca tathā asakkuṇeyyesu ṭhānesu ekantena dhammatovā kālatovā bhinnā rammaṇatānāma sakkā laddhunti iti bhinnārammaṇatāpi tesaṃ natthi yevāti. Ettāvatā imassa vatthārammaṇapurejātanissaya vidhānassa pakatikālepi labbhamānatā sādhitā hotīti.
我來為您翻譯這段巴利文: "六所依對七識界"這裡所依依止有三種:所依俱生依止、所依前生依止、所依所緣前生依止。其中在結生剎那所依對異熟蘊是所依俱生依止。但在轉起中依前生所依而心生起,它對彼心名為所依前生依止。但前生所依對某心既是依止又是所緣,它對彼名為所依所緣前生依止。因為在發趣中說"所緣依止前生不相應有不離去為三"。如何它既是心的依止又是所緣?緣現在所依以省察方式或愛味等方式或神通作用決意方式心生起,如是它既是心的依止又是所緣。因為在發趣中說:"觀內所依為無常苦,愛味、歡喜。緣它貪生起,見生起,疑生起,掉舉生起,憂生起。" 這裡諸阿阇黎只在死近時將此名為所依所緣前生依止引入說法道。這裡這是他們的意趣。首先在義釋中否定在不可意處離作意而心路轉起。如是在一作意心路中諸阿阇黎主張諸心的所緣在法和時上必定不異。在正常時諸心有各別所依依止。所以當緣現在內所依以無常等方式省察,或以"這是我的"愛味時,此所依被作意。速行也取彼,不取自己的依止所依。因為如果它們取彼等或其他所緣,則速行名為無作意。為什麼?因為不取被作意所作意而取其他轉起。又名為異所緣。因為取後生各別所依或其他轉起。不能如是,因為違背義釋。所以彼所依所緣前生緣在正常時不能得。但在死近時一切作意等心依一所依轉起,所以緣它轉起的作意等,彼既是它們的所依又是所緣。因為如是它們無無作意性或異所緣性,這是他們的意趣。 其中但"如果不取被作意作意的所依而取自己自己的依止所依,速行應名為無作意"這首先不合理。因為取被作意的相。因為如作意作意所依,如是速行也速行所依,不另外,所以速行無無作意性。如無無作意性,如是它們也無異所緣性。為什麼?因為差別不可能。因為在相續密集方式如成一般前後轉起的多所依中,作意或速行不能別立"正是此"而取一一所依。不能如是不能取的處所決定從法或時得名為異所緣,所以它們也無異所緣性。至此成就此所依所緣前生依止安排在正常時也可得。
Apica, sabbaṃ paccuppannaṃ attano rūpakāyaṃ ārabbha rūpaṃ me aniccantivā etaṃ mamātivā samanupassantānaṃ ajjhattarūpesu idaṃ nāmarūpaṃ tassacittassa ārammaṇaṃ nahotīti navattabbaṃ. Ārammaṇa bhūtesu pana tesu kiñci ārammaṇamattaṃ kiñci ārammaṇapurejātaṃ kiñci vatthārammaṇapurejātaṃ hotīti sakkā vattunti. Kabaḷī kāro āhāroti kāmāvacarasattānaṃ paṭisandhito paṭṭhāya uppanno catusamuṭṭhānika rūpāhāroceva bahiddhāhāroca. Gabbhaseyyakānañhi yāva mātuyā āhārapharaṇaṃ nalabbhati, tāva kalalādikālesu tisamuṭṭhāniko ajjhattāhāroyeva upatthambhanakiccaṃ sādheti. Vuttañhetaṃ paṭṭhāne-paṭisandhikkhaṇe kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayoti, ojaṭṭhamakarūpasamuṭṭhāpanaṃ panassa bahiddhāhārupatthambhanaṃ laddhakāleyevāti daṭṭhabbaṃ. Yadievaṃ –
Yañcassa bhuñjati mātā, annaṃ pānañca bhojanaṃ. Tena so tattha yāpeti, mātukucchigato tiroti
Kasmā vuttanti. Pākaṭāhārena tassa yakkhassa bodhanatthanti. Imassakāyassāti gabbhaseyyakānaṃ tāva paṭisandhicittassa uppādakkhaṇe ekasamuṭṭhānikassa ṭhitibhaṅgakkhaṇesu dvisamuṭṭhāni kassa tatoparaṃ tisamuṭṭhānikassa ojāpharaṇakāle catusamuṭṭhānikassaca kāyassa. Itaresaṃpi yathāsambhavaṃ vattabbaṃ. Rūpaloke pana vināpi duvidhena ojāhārakiccena appanāpatta kammavisesena siddhassa suciraṃpi addhānaṃ pharituṃ samatthassa rūpa jīvitindriyassa tathārūpānañca bhavaṅgapariyāpannānaṃ arūpāhārānaṃ vasena anekakappānipi attabhāvassa pavatti veditabbā. Etenupāyena kammajakāyabahutaresu devesu petanirayesuca suciraṃpi kālaṃ bahiddhāhārena vinā attabhāvassa pavatti vattabbā. Tesu pana ajjhattāhāropi labbhatiyevāti kiñcāpi okkantikkhaṇe vipākakkhandhāpi vatthussa vippayuttapaccayā honti. Te pana cittacetasikādhammā sahajātarūpānanti ettha saṅgayhissantīti katvā okkantikkhaṇevatthuvipākānanti vuttaṃ.
Sabbathāti sabbapakāraṃ sahajātantiādinā yojetabbaṃ. Pakāroca tividho hoti sahajātapaccayotiādivasena veditabbo. Rūpajīvitamiccayanti evaṃ porāṇehi vutto ayaṃ atthipaccayo avigatapaccayocāti yojetabbaṃ. Nanu kabaḷīkārāhāro rūpajīvitindriyañca sahajāte saṅgahetabbaṃ. Evañhi sati tividhova atthipaccayo siyāti.Na. Sahajananasaṅkhātassa sahuppādanalakkhaṇassa abhāvā. Sahuppādanalakkhaṇo hi sahajātapaccayo. Kabaḷīkārāhāroca ojaṭṭhamakarūpāni uppādentopi attano ṭhitikkhaṇeeva uppādeti, no uppādakkhaṇe. Yathāca mahābhūtā sahajātarūpāni upatthambhantā attanā saha uppādanapubbakāeva upatthambhanti, na tathā so āhāro. So pana vināva sahuppādanakiccena sahajātānipi asahajātānipi upatthambhatīti rūpajīvitaṃpi saha uppādanakiccena vināva saha jātarūpāni anupāleti. Iti ime dvepi dhammā sahajāta lakkhaṇābhāvāeva sahajātapaccaye asaṅgahitā. Idāni sabbepi catuvīsatipaccayā saṅgayhamānā cattāropaccayā hontīti dassetuṃ ārammaṇūpanissaya.La. Samodhānaṃ gacchantīti vuttaṃ. Tatrāyaṃ samodhānavidhi, catuvīsatiyā paccayesu adhipati paccayo tāva duvidho ārammaṇasahajātavasena. Tattha ārammaṇādhipati tīsu kammavajjesu samodhānaṃ gacchati. Ārammaṇa mattaṃpi hi kammena saha samodhānaṃ nagacchati. Kuto adhipati bhūtanti.
我來為您翻譯這段巴利文: 還有,不應說一切現在觀察自己色身"我的色無常"或"這是我的"者的內色中此名色不成為彼心的所緣。但在成為所緣中,可說某些是所緣而已,某些是所緣前生,某些是所依所緣前生。"段食"即欲界有情從結生始生起的四等起色食和外食。因為對胎生者乃至未得母食遍滿時,在羯羅藍等時三等起內食才成就支撐作用。因為在發趣說:"結生剎那段食以食緣對此身為緣",但應見它生起八法聚色是在得外食支撐時。如果如此,為何說: "其母所食之,飲食諸飲物,彼依此存活,母胎中有情。"? 為以顯著食令彼夜叉了知。"此身"即對胎生者首先在結生心生起剎那一等起,在住滅剎那二等起,此後三等起,在營養遍滿時四等起的身。對其他也應隨所生說。但在色界應知依離二種營養食作用,以得定的特殊業成就能遍滿很長時間的色命根,和如是性質攝在有分的無色食,身相續多劫。以此方法應說在業生身多的天、餓鬼、地獄中也長時離外食身相續。但在彼等也得內食。雖然在入胎剎那異熟蘊也成為所依的不相應緣,但它們心心所法將攝在"俱生色"中,所以說"入胎剎那所依異熟"。 "一切"即一切種應以"俱生"等結合。種三種應知以"俱生緣"等方式。"色命等"即如是古人所說此有緣和不離去緣應結合。豈非段食和色命根應攝在俱生?因為如是有緣應只三種。不是。因為無稱為俱生的俱起相。因為俱生緣是俱起相。段食生起八法聚色也在自己住剎那生起,非生起剎那。如大種支撐俱生色先有與自俱起而支撐,彼食不如是。它離俱起作用支撐俱生和非俱生。如是色命也離俱起作用護持俱生色。如是此二法因無俱生相而不攝在俱生緣。現在顯示一切二十四緣攝時成為四緣,所以說"所緣依止等入組合"。這裡這是組合方式:在二十四緣中首先增上緣二種以所緣俱生方式。其中所緣增上入除業三的組合。因為只所緣也不與業入組合,何況增上性的?
Ettha siyā, kasmā ārammaṇamattaṃpi.La. Na gacchatīti vuttaṃ. Nanu kammārammaṇāpi paṭisandhibhavaṅgacutiyo hontīti. Saccaṃ. Ettha pana mūlaṭīkāyaṃ kammaṃ pana tasmiṃ kate pavattamānānaṃ katūpacita bhāvena kammapaccayo hoti. Na ārammaṇākārena. Visaya mattatāvasenaca ārammaṇapaccayo hoti. Na santānavisesanaṃ katvā phaluppādanasaṅkhātena kammapaccayākārena. Tasmā te paccayākāravisabhāgattā saha ghaṭanaṃ nagacchantīti visajjitanti. Sahajātādhipati pana atthipaccaye. Nissayapaccayo tividho sahajāto vatthupurejāto vatthārammaṇapurejātoti. Tattha purimā dve atthipaccaye, pacchimo pana dvīsu ārammaṇatthi paccayesu. So ce garukato hoti upanissayepīti. Purejātapaccayo tividho ārammaṇapurejāto vatthupure jāto vatthārammaṇapurejātoti. Tattha vatthupurejāto atthipaccaye. Itare dve dvīsu ārammaṇatthipaccayesu. Tece garukatā honti. Upanissayepīti. Kammapaccayo duvidho sahajāto nānākkhaṇikoti. Tattha sahajāto atthipaccaye. Nānākkhaṇiko pana duvidho balavā dubbaloca. Tatthaca balavā duvidho akāliko kālikoca, tadubhayāpi upanissaye. Dubbalo pana visuṃ kammapaccayoyeva. Sabbo āhārapaccayo sabboca indriyapaccayo atthipaccaye.
Vippayuttapaccayo catubbidho sahajāto vatthupurejāto vatthārammaṇapurejāto pacchājātoti. Tattha purimā dve pacchimoca atthipaccaye. Tatīyo pana dvīsu ārammaṇatthi paccayesu. So ce garukato hoti, upanissayepīti. Sesesu pana sattarasapaccayesu hetu, sahajāta, aññamañña, vipāka, jhāna, magga, sampayutta, avigatavasena aṭṭhapaccayā pacchā jātoca atthipaccaye. Anantara samanantara āsevana natthi vigata vasena pañcapaccayā upanissayeti. Iti sabbepi catuvīsatipaccayā sabhāgasaṅgahavasena saṃkhippamānā ārammaṇādīsu catūsu paccayesu samodhānaṃ gacchantīti.
[236] Vibhāvaniyaṃ pana
Tesu catūsu ekekasmiṃpi sabbe catuvīsatipaccayā samodhānaṃ gacchantīti iminā adhippāyena yaṃ vuttaṃ 『『nahi so kocipaccayoti』』ādi. Taṃ sabbaṃpi ācariyassa matimattameva.
[237] Yañhi tattha
『『Nahi so kocipaccayo atthi. Yo cittacetasi kānaṃ ārammaṇabhāvaṃ nagaccheyyāti』』 vuttaṃ, taṃ tāva na yujjati. Nahi idha dhammasarūpamattena samodhānaṃ adhippetaṃ. Paccayaṭṭhena saheva adhippetaṃ. Naca hetādipaccayaṭṭho ārammaṇādipaccayaṭṭho hotīti. Esanayo 『『saka sakapaccayuppannassaca upanissayabhāvaṃ nagacchatīti』』 etthāpi.
Ettha pana yo sakasakapaccayuppannassa upanissayabhāvaṃ nagacchati. Nahi so koci paccayo atthīti yojanā.
[238] Yañca tattha
『『Kammahetukattāca lokappavattiyā phalahetūpacāra vasena sabbepi kammasabhāvaṃ nātivattantīti』』 vuttaṃ.
[239] Yañca
『『Teca paramatthato lokasammutivasenaca vijjamānā yevāti』』 vuttaṃ. Tadubhayaṃ pana sabbaso sāsanayutti yāpi viruddhamevāti.
我來為您翻譯這段巴利文: 這裡可能問,為何說"只所緣等不入"?豈非結生有分死也以業為所緣?是的。但這裡在根本復注中說:"但業對在彼作後轉起者以已作集性成為業緣,非以所緣相。以只境性方式成為所緣緣,非以產生果稱為業緣相作特殊相續。所以彼等緣相異類不入結合"而解答。但俱生增上在有緣。依止緣三種:俱生、所依前生、所依所緣前生。其中前二在有緣,但後者在二所緣有緣中。如果它被加重則在依止中。前生緣三種:所緣前生、所依前生、所依所緣前生。其中所依前生在有緣。其他二在二所緣有緣中。如果它們被加重則在依止中。業緣二種:俱生、異時。其中俱生在有緣。但異時二種:強和弱。其中又強二種:非時和有時,二者都在依止。但弱只是別的業緣。一切食緣和一切根緣在有緣。 不相應緣四種:俱生、所依前生、所依所緣前生、後生。其中前二和最後在有緣。第三在二所緣有緣中。如果它被加重則在依止中。但在其餘十七緣中,以因、俱生、相互、異熟、禪、道、相應、不離去方式八緣和後生在有緣。以無間、等無間、習、無有、離去方式五緣在依止。如是一切二十四緣以相同攝取方式簡略時入所緣等四緣的組合。 [236]但在清凈解釋中以"在彼四中每一也一切二十四緣入組合"此意趣所說"因為無任何緣"等。那一切只是阿阇黎的想法而已。 [237]因為在彼說:"因為無任何緣不到達對心心所的所緣性",那首先不合理。因為這裡不意指只以法自性組合,意指與緣義一起。而因等緣義不成為所緣等緣義。此理在"不到達對自己緣生的依止性"這裡也是。 這裡但對自己緣生不到達依止性,無任何緣是結合。 [238]又在彼說:"因為業是因和世間轉起以果因假說方式一切不超越業自性"。 [239]又說:"它們依勝義和世俗都存在"。但二者都完全違背教法原理。
Etthāti etasmiṃ paṭṭhānanaye. Sabbatthāpīti sabbesu saha jātasabhāgesu paccayesu. Yasmā pana paṭisandhiviññāṇaṃnāma nāmarūpānaṃ aññamaññapaṭibaddhaokāse cutiparicchinnassa sakalassa tassa tassa bhavassa sīsabhūtaṃ bījabhūtañca hoti. Yato sakalakāyabhūtassa nānārūpārūpasantānassa nibbatti hoti. Bījato viya mahārukkhassa. Yathāha –
Viññāṇañca hi ānanda mātukucchismiṃ na okkamissatha. Apinukho nāmarūpaṃ mātukucchismiṃ samuccissathāti. No hetaṃ bhante. Viññāṇañca hi ānanda mātukucchismiṃ okkamitvā vokkamissatha. Apinukho nāmarūpaṃ itthattāya abhinibbattissathāti. Nohetaṃ bhante. Viññāṇañca hi ānanda daharasseva sato vocchijjissatha kumārassavā kumārikāyavā. Apinukho nāmarūpaṃ vuddhiṃ viruḷhiṃ vepullaṃ āpajjissathāti. Nohetaṃ bhante. Tasmā hi ānanda eseva hetu esa nidānaṃ esa samudayo esa paccayo nāmarūpassa. Yadidaṃ viññāṇanti.
Tattha samuccissathāti vaḍḍhissatha. Nāmarūpañhi viññāṇassa vaḍḍhiyevāti. Vokkamissathāti bhijjissatha. Itthatthāyāti īdisassa attabhāvassa atthāyāti attho. Vuddhiṃ viruḷhiṃ vepullanti pathamavayavasena vuddhiṃ. Majjhimavayavasena viruḷhiṃ. Pacchimavayavasena vepullanti aṭṭhakathāyaṃ vuttaṃ. Tasmā paṭisandhikkhaṇe rūpuppattiyā ekantena viññāṇapaccayatā veditabbā. Evaṃ uppannañca panetaṃ paṭisandhirūpaṃ puna sayaṃ tasmiṃ bhave yāva cutiyā pavattamānānaṃ sabbāsaṃ catusamuṭṭhānikarūpasantatīnaṃ sita bhūtaṃ bījabhūtañca hoti. Atibalavantaṃpi hi cittaṃ purimuppannāya rūpapaveṇiyā asati rūpaṃ janetuṃ nasakkoti. Evaṃ utu āhārāpīti. Tatoyeva hi arūpabhave kāmāvacarādīni rūpajanakacittānipi tattha rūpaṃ najanentīti. Asaññasattepi utu samuṭṭhānarūpasantatiyo pathamuppannāya kammajarūpasantatiyā vijja mānattāeva uppajjantīti. Vuttañhi vibhaṅgaṭīkāyaṃ arūpaṃ pana rūpassa okāso na hotīti yasmiṃ rūpe sati cittaṃ aññaṃ rūpaṃ uppādeyya. Tadeva tattha natthīti attho. Purimarūpassāpi hi paccayabhāvo atthi puttassa pitisadisatādassanatoti. Etthaca puttassa pitisadisatādassanatoti etena imamatthaṃ dasseti. Yathā tiṇarukkhānaṃ bījabhāvasaṅkhātaṃ niyāmarūpaṃnāma atthi. Yassa ānubhāvena tannibbattātiṇarukkhā vaḍḍhantā yathāvā tathāvā avaḍḍhitvāattanā samānabījehieva tiṇarukkhehi sabbaso sadisā kāraṃ gahetvā vaḍḍhanti. Evamevaṃ gabbhaseyyakānaṃ sattānaṃ yoni bhāvasaṅkhātaṃ niyāma rūpaṃnāma atthi. Yassānubhāvena te samāna jātikehieva kulehi visesato mātāpitūhi eva sabbaso sadisarūpasaṇṭhānā honti. Iti bījaniyāmo viya yoniniyāmopi hoti. Soca paṭisandhirūpasseva ānubhāvoti veditabbo.
我來為您翻譯這段巴利文: "這裡"即在此發趣法。"一切處"即在一切俱生相同緣中。又因為名為結生識在名色相互系屬處成為死所限定的彼彼有的首要和種子。從此生起整個身體的種種色無色相續,如從種子生大樹。如說: "阿難,如果識不入母胎,名色能在母胎增長嗎?" "不能,世尊。" "阿難,如果識入母胎后離去,名色能生到此狀態嗎?" "不能,世尊。" "阿難,如果識在幼年時斷絕,無論男童或女童,名色能達到增長、生長、廣大嗎?" "不能,世尊。" "所以阿難,這就是因、這是緣、這是集、這是名色的緣,即是此識。" 其中"增長"即增大。因為名色是識的增大。"離去"即破壞。"此狀態"意為如此身體的狀態。"增長、生長、廣大"在義釋中說以初年齡為增長,中年齡為生長,後年齡為廣大。所以應知在結生剎那色生起決定以識為緣。如是生起的此結生色又自己在彼有乃至死轉起的一切四等起色相續成為所依和種子。因為即使很強的心無前生色相續也不能生色。如是時節和食也。因此在無色有欲界等生色心也不在彼生色。在無想有情也因有初生業生色相續而生起時節等起色相續。因為在分別復注說:"但無色不成為色的處所"意為有何色時心生其他色,彼在彼處無。因為前色也有緣性,見如子似父。這裡"見如子似父"以此顯示此義:如草木有名為種子性的決定色,以其威力生起的草木生長時不隨意生長,取與自己相同種子的草木完全相似相而生長。如是胎生有情有名為種性的決定色,以其威力他們與同類族,特別是父母完全相似色形。如是如種子決定也有種性決定。而它應知只是結生色的威力。
Apica, ayaṃ yoniniyāmonāma kalalakālādīsu puttānaṃ sarīresu mātāpitūhi samudāgataṃ utujarūpasantānaṃeva. Yassa ānubhāvena taṃsantānaṃ samānajātikasattasaṇṭhānasadisaṃ attano ñātikulasadisañca hoti. Yathāhiitthibhāvādirūpaṃ sattānaṃ itthiliṅgādīni bījarūpañca tiṇarukkhānaṃ taṃtaṃvaṇṇasaṇṭhānā dīni niyāmeti. Evaṃ yonirūpaṃ nānājātivasena sattānaṃ niyāmakaṃ vavatthāpakaṃ hotīti. Ettāvatā pavattiyaṃ thapetvā cittajarūpaṃ sabbesaṃ tisamuṭṭhānikarūpānaṃ uppattiyā cittanirapekkhatā purimuppanna rūpapaveṇi paṭibaddhatāca sādhitā hoti. Tenevaca tesaṃ cittassa ṭhitibhaṅgakkhaṇesupi cittarahite nirodhasamāpatti kālepi uppatti hotīti. Tena vuttaṃ sahajātarūpanti panetthātiādi. Itītiādi nigamanaṃ. Tattha sambhavaṃti yathā sambhavaṃ. Sambhavātivā sambhūtā. Ajjhattañcāti ajjhattabhūtāca. Bahiddhācāti bahiddhābhūtāca. Saṅkhatāti saṅkhatabhūtā. Asaṅkhatāti asaṅkhatabhūtā. Evaṃ tekālikāca kālamuttāca ajjhattabahiddhā sambhūtāca. Tathā saṅkhatāsaṅkhatabhūtāca paññatti nāmarūpānaṃ vasena tividhā ṭhitā dhammā paṭṭhāne sabbathā catuvīsati paccayānāma hontīti yojanā. Etthaca tividhā ṭhitānaṃ dhammānaṃ tekālikādibhāve sati catuvīsatipaccayānaṃpi yathāsambhavaṃ tekālikādibhedo siddho hoti. Tattha ārammaṇaadhipati upanissayapaccayā tekālikā kālamuttāca honti.
[240] Vibhāvaniyaṃ pana
『『Ārammaṇaadhipatiupanissayapaccayānaṃ tikālikānanti』』 vuttaṃ. Taṃ na yujjati.
Paññattinibbānānaṃpi kālamuttānaṃ tesu paviṭṭhattāti. Tattha imasmiṃ bhave abhinavānaṃ dhanadhaññabhogānaṃvā vijjāsippasutapari yattīnaṃvā sīlasamādhipaññānaṃvā bhavantare bhavasampattibhoga sampatti maggaphalasampattīnaṃvā paṭilābhatthāya pubbayogaṃ karontassa anāgatānaṃ tāsaṃ upanissayapaccayatā veditabbā. Paṭṭhāne pana anāgataṃ cakkhusampadaṃ patthayamāno sota, ghāna, jivhā, kāyasampadaṃ, vaṇṇasampadaṃ, sadda, gandha, rasa, phoṭṭhabbasampadaṃ patthayamāno anāgate khandhe patthayamāno dānaṃ deti sīlaṃ samādiyatītiādinā bhavantarapariyāpannāeva sampattiyo vuttā. Tā pana dānādīnaṃ kammānaṃ anurūpavasena vuttāti daṭṭhabbā. Kammapaccayo pana paccuppannātītavasena dvikāliko. Anantara samanantara āsevana natthi vigata paccayā atītakālikā. Sesā pannarasa paccayā paccuppannakālikāti. Ajjhattabahiddhāduke ārammaṇā dhipati sahajāta aññamañña nissaya upanissaya purejāta āhāra atthi avigatā ajjhattabahiddhā honti. Sesā cuddasa paccayā ajjhattāva. Ārammaṇa adhipati upanissayā saṅkhatā asaṅkhatāca honti. Sesā saṅkhatāvāti. Pañcavidhaṃpiarūpanti pavuccati. Kasmā, kadācipi rūpasaṅkhātaṃ saṇṭhānatthaṃ anupagamanato nāmantica pavuccati. Kasmā, adhivacanasaṅkhātanāmābhidhānavaseneva suṇantehi gahetabbabhāvupagamanatoti.
我來為您翻譯這段巴利文: 還有,此名為種性決定是在羯羅藍等時子身中從父母來的時節生色相續。以其威力彼相續與同類有情形相似和與自己親族相似。如女性等色對有情的女相等,種子色對草木的彼彼色形等有決定。如是種色成為依種種種性對有情的決定和安立。至此在轉起中除心生色外一切三等起色的生起無關於心而繫於前生色相續得以成立。正因此它們在心住滅剎那和無心的滅盡定時也生起。所以說"但這裡俱生色"等。"如是"等是結論。其中"可能"即如所可能。或"已生"即已生起。"內"即內生。"外"即外生。"有為"即有為生。"無為"即無為生。如是三時和離時、內外已生、有為無為生,依概念名色方式安立三種諸法在發趣中一切方式成為二十四緣是結合。這裡諸法安立三種時,有三時等性,二十四緣也如所可能成就三時等差別。其中所緣增上依止緣是三時和離時。 [240]但在清凈解釋中說:"所緣增上依止緣是三時的。"那不合理。 因為概念和涅槃也離時而入其中。其中對在此有為得新的財谷受用或明技聞學習或戒定慧,或在他有為得有圓滿受用圓滿道果圓滿而作前加行者,應知未來彼等的依止緣性。但在發趣中說"希望未來眼圓滿、耳鼻舌身圓滿、色圓滿、聲香味觸圓滿,希望未來蘊而施捨、受戒"等只說屬他有的圓滿。但它們應見依施等業的隨順方式說。但業緣是現在過去方式二時。無間、等無間、習、無有、離去緣是過去時。餘十五緣是現在時。在內外二法中,所緣增上俱生相互依止依止前生食有不離去是內外。餘十四緣只內。所緣增上依止是有為無為。余是隻有為。五種無色所說。為什麼?因為從不達到名為色的形相義。名所說。為什麼?因為由聽者以名稱言語方式應取的達到。
- Paññapīyatīti paññatti. Ayaṃpi eko vacanatthoti lokiyamahājanehi thapīyati. Voharīyati ceva sampaṭicchī yaticāti attho. Yokoci sammutisaccabhūto byañjanattho. Tathā paññāpetabbā atthā paññapīyanti etāyāti paññatti. Byañjanatthajotako paññattisaddoti evaṃ duvidhā paññattīti vuttaṃ tatoavasesā.La. Duvidhāhotīti. Tattha paññāpīyattā paññattīti attha paññattimāha. Paññāpanatopaññattīti saddapaññattiṃ. Taṃtaṃbhūtavipariṇāmākāranti pathaviyādīnaṃ tesaṃ tesaṃ mahābhūtānaṃ adhimattabhāvappakārasaṅkhātaṃ tathā tathā pariṇā mākāraṃ. Pavattivisesākāranti attho. Upādāyāti paṭicca. Nissāya. Pathamaṃ cittena gahetvāti attho. Tathātathā paññattāti ayaṃ pathavīnāma ayaṃ pabbatonāmāti evamādi nayena mahājanena paññattā, kathitā, voharitāti attho. Pathavipabbatādikātiādisaddena nadi samuddādikāyo saṅgaṇhati. Ayaṃ samūhapaññattināma.
[241] Vibhāvaniyaṃ pana
『『Saṇṭhānapaññattīti』』 vuttā. Sā yuttā viya nadissati.
Nahi idha saṇṭhānaṃ padhānaṃ hotīti. Sambhārasannivesākāranti kaṭṭhādīnaṃ sambhārānaṃ tathā tathā sannivesākāraṃ. Etthāpi ādisaddena nāvādayo saṅgaṇhati. Ayaṃ saṇṭhāna paññatti. Kaṭṭhādayo eva hi gehākārena saṇṭhitā gehanti rathākārena saṇṭhitā rathoti vuccantīti.
[242] Vibhāvaniyaṃ pana
『『Samūhapaññattīti』』 vuttaṃ. Taṃ na yujjati.
Nahi idha samūho padhānanti. Purisapuggalādikā sattapaññatti upādāpaññattītipi vuccati. Candāvaṭṭanādikanti candasūriyādīnaṃ sineruṃ padakkhiṇaṃ katvā āvaṭṭanādikaṃ. Yato candimasūriyā udenti, sā pubbadisānāma. Pubbataraṃ laddhappakāsattā. Yattha pana atthaṃ gacchanti, sā pacchimadisānāma. Pacchāladdhapakāsattā. Tāsaṃ dakkhiṇapassā disā vuḍḍhiatthena dakkhiṇadisānāma. Itarā pana uccataraṭṭhena uttarādisāti vuccati. Yadā sūriyo udeti, tadā sakalassa ahassa pubbabhāgattā pubbanhoti vuccatīti. Evamādikā disā paññatti kālapaññattiyonāma. Ādisaddena thalaninnādikā desapaññatti saṅgahitāti. Asamphuṭṭhākāranti mahābhūtānaṃ aññamaññaṃ asamphusanākāraṃ. Ayaṃ ākāsapaññattināma. Taṃ taṃ bhūtanimittanti pathavīkasiṇādikaṃ uddhumātakādikañca bhūtanimittaṃ. Nīlakasiṇādikaṃ vaṇṇanimittañca ettheva saṅgayhati. Bhāvanā visesanti parikammādikaṃ bhāvanāvisesaṃca. Etena parikammanimitta uggahanimitta paṭibhāganimittānaṃ siddhakāraṇaṃ vadati. Ayaṃ nimittapaññattināma.
我來為您翻譯這段巴利文: 被施設為故名施設。這也是一個語義,即被世間大眾建立、言說和接受的意思。任何成為世俗諦的文字義。如是應施設的義被此施設故名施設。顯示文字義的施設聲,如是說施設二種,從此余。等二種。其中因被施設故名施設,說義施設。從施設故名施設,說聲施設。"彼彼大種變異相"即地等彼彼大種的增上性方式所說如是如是變異相。意為轉起特殊相。"取"即緣、依、首先以心取的意思。"如是如是施設"意為被大眾以"這名為地、這名為山"等方式施設、說、言說。"地山等"以等聲攝取河海等。這名為聚合施設。 [241]但在清凈解釋中說:"形相施設。"它似不合理。 因為這裡形相不是主要。"資具安置相"即木等資具如是如是安置相。這裡也以等聲攝取船等。這是形相施設。因為木等以屋相安立稱為屋,以車相安立稱為車。 [242]但在清凈解釋中說:"聚合施設。"那不合理。 因為這裡聚合不是主要。人補特伽羅等稱為有情施設,也稱為取施設。"月輪轉等"即月日等右繞須彌山轉等。月日從何處升起,名為東方,因為較早得光明。但在何處沒,名為西方,因為后得光明。它們的右邊方以增長義名為南方。但另一以高處義稱為北方。當太陽升起時,因為對整天是前分故稱為上午。如是等方施設名為時施設。以等聲攝取高低等處施設。"無觸相"即大種相互無觸相。這名為虛空施設。"彼彼大種相"即地遍等和膨脹等大種相。青遍等色相也在此攝取。"修習差別"即遍作等修習差別。以此說遍作相、取相、似相的成就因。這名為相施設。
Evamādibhedāti ettha ādisaddena aṭṭhakathāyaṃ āgatā upādāpaññatti upanidhāpaññattiādayo saṅgahitā. Paramatthato avijjamānāpīti etena sammutito laddhabhāvaṃ dasseti. Teneva hi tāsaṃ vijjamānabhāvaṃ gahetvā tathā tathā voharantānaṃ musāvādonāma nahotīti. Atthacchāyākārenāti taṃ taṃ bhūtādīnaṃ paramatthānaṃ samūhasaṇṭhānādichāyākārena. Atthacchā yākārenātivā saddābhidheyyasaṅkhātena dabbapaṭibimbākārena saviggahākārenāti attho, taṃtaṃupādāyāti paramatthadhammānaṃ taṃtaṃpavattivisesaṃ upādāya. Upanidhāyāti olumbiya. Parikappiyamānāti parikappabuddhiyā parikappetvā gayhamānā. Ettha pana evamādipabhedā ālambaṇabhūtā parikappiyamānā sabbā paññatti paññāpīyatīti atthena paññattīti yojanā. Saṅkhāyatīti gaṇīyati. Gaṇanupagaṃ katvā thapīyatīti attho. Samaññāyatīti sammannīyati. Nāmaṃ, nāmakammaṃ, nāmadheyyaṃ, nirutti, byañjanaṃ, abhilāpoti ime cha nāma nāmakammā. Tattha atthe namatīti nāmaṃ. Atthavisayaṃ eva hutvā pavattatīti attho. Attanica atthaṃ nāmetīti nāmaṃ. Piṭakattayasaṅkhāte hi nāme sati taduggaṇhantānaṃ sabbe tadatthā padepade vākyevākye āgacchanti yevāti.
Apica suṇantānaṃ ñāṇaṃ taṃtaṃatthābhimukhaṃ nāmetīti nāmaṃ nāmagahaṇavasena kattabbattā nāmameva kammanti nāmakammaṃ. Dhīyati dhārīyatīti dheyyaṃ. Nāmameva dheyyanti nāmadheyyaṃ. Aviditapakkhe ṭhito attho etāya tato nīharitvā vuccati kathīyatīti nirutti. Atthassa byañjanato pākaṭakaraṇato byañjanaṃ. Abhibyattaṃ katvā lapīyati kathīyati attho etenāti abhilāpo. Etthaca vaṇṇapaññatti, akkharapaññatti, sarapaññatti, dīghapaññatti, rassa paññatti. Byañjanavaggaghosāghosapaññatti, liṅgapaññatti. Padapaññatti, vākyapaññattiyopi etasseva pabhedāti daṭṭhabbā. Paramatthato vijjamānesu atthesu pavattā paññatti vijjamānapaññatti nāma. Avijja mānesu bhūmipabbatādīsu pavattā paññatti avijjamānapaññatti nāma. Etā eva samāsaṭṭhānaṃ patvā dvipadasaṃyogavasena itarā catassopi hontīti dassetuṃ tatthātiādi vuttaṃ. Etāya paññāpentīti etena vijjamānaṃ atthaṃ paññapenti etāyāti vijjamānapaññattīti imamatthaṃ vadati. Esanayo paratthapi. Cha abhiññā assāti chaḷabhiññoti katvā visesanabhūtānaṃ channaṃ abhiññānaṃ vijjamānattā visesitabbabhūtassa puggalassa avijjamānattā chaḷa bhiññoti vijjamānenaavijjamānapaññatti nāma. Itthī avijjamānā saddo vijjamānoti itthiyāsaddo itthisaddoti avijjamānena vijjamāna paññatti nāma. Cakkhuca cakkhuviññāṇañca ubhayaṃpi vijjāmānanti cakkhusmiṃ viññāṇaṃ cakkhuviññāṇanti vijjamānenavijjamānapaññatti nāma. Rājāca puttoca dvepi avijjamānāevāti rañño putto rājaputtoti avijjamānenaavijjamānapaññattināmāti imamatthaṃ dassento ubhinnantiādimāha.
我來為您翻譯這段巴利文: "如是等差別"這裡以等聲攝取義釋中來的取施設、比擬施設等。"依勝義雖不存在"以此顯示從世俗得存在。正因此取它們的存在性而如是如是言說者不名為妄語。"以義影相"即以彼彼大種等勝義的聚合形相等影相。或"以義影相"意為以聲所詮稱為實物映像相、有形體相。"取彼彼"即取勝義法的彼彼轉起差別。"比擬"即懸掛。"被遍計"即被遍計慧遍計而取。這裡結合:"如是等差別成為所緣被遍計一切施設,以被施設義為施設。" "被計數"即被數,意為被置為可數。"被共稱"即被共許。名、名業、名稱、言說、文、表述此六名為名業。其中趨向義故名名。意為只成為義境而轉起。使義趨向自己故名名。因為有稱為三藏的名時,對學習它們者一切彼義在一一句一一語中來。 還有,使聽者的智轉向彼彼義故名名。因應以持名方式作故,名即業名為名業。被持故名所持。名即所持名為名稱。由此從彼引出而說被說未知分立的義故名言說。因顯示義故名文。以此明瞭而說被說義故名錶述。這裡應見音施設、字施設、聲施設、長施設、短施設、文群有聲無聲施設、性施設、句施設、語施設也是它的差別。 在勝義存在的義中轉起的施設名為存在施設。在地山等不存在中轉起的施設名為不存在施設。正是這些到達複合處依二詞結合方式成為其他四種,為顯示此說"其中"等。"以此施設"以此說"以此施設存在義故名存在施設"此義。此理在其他處也是。 因"有六神通故名六神通者",因作為特徵的六神通存在,作為所特徵的補特伽羅不存在,故"六神通者"名為以存在不存在施設。因女不存在聲存在,故"女聲"名為以不存在存在施設。因眼和眼識二者都存在,故"在眼中識為眼識"名為以存在存在施設。因王和子二者都不存在,故"王的子為王子"名為以不存在不存在施設,顯示此義而說"二者"等。
Ettha pana vacanato ca vacanatthatoca vinimuttā saddasabhāvā nāmapaññattināma visuṃ natthīti vadanti. Taṃ na yujjati. Atthajotaka bhāvena visuṃ siddhattā. Saddo hi nāma akkharapadabyañjanabhāvaṃ upagatoyeva atthajotane samattho hoti. Paramattha saddoca khaṇiko cuṇṇavicuṇṇabhūto tabbhāvaṃ upagato nahotīti. Tasmā saddasabhāvānāma paññattināma visuṃ atthiyeva. Atthibhāvocassā vacanasaddaṃ sutvā anantare akkhara pada byañjanagocaracittassa tadanantareca tadatthavijānanacittassa pavattiyā pākaṭoti dassento gāthādvayaṃ āha. Tattha vacīghosā nusārenāti uccāriyamānasaddasaṅkhātassa vacīghosassa ārammaṇakaraṇasaṅkhātena anusārena uppannāya sotaviññāṇa vīthiyā pavattiyā anantare uppannassa manodvārassa gocara bhūtā sāyaṃ paññattīti sambandho. Kīdisī pana sāyaṃ paññattīti āha atthāyassā.La. Tatoparanti. Tattha tatoparanti tato nāmapaññattārammaṇassa manodvārassa uppattito paraṃ atthā viññāyantīti sambandho. Yassā nāmapaññattiyā anusārena paramatthapaññattibhūtā atthā viññāyanti. Sā ayaṃ paññatti lokasaṅketanimmitāti viññeyyāti yojanā.
Etthaca sotaviññāṇavīthiyāti ettha atītasaddamattā rammaṇā tadanuvattikānāma manoviññāṇavīthipi saṅgahitāti daṭṭhabbā. Vuttañhi sāratthadīpaniyaṃ-tena vuttavacane yattakāni akkharāni honti. Tesu ekamekaṃ paccuppannaṃ atītañca gahetvā sota viññāṇavīthiyā manoviññāṇavīthiyāca uppajjitvā niruddhāya avasāne tāni akkharāni sampiṇḍetvā akkharasamūhaṃ gahetvā ekā manoviññāṇavīthi uppajjitvā nirujjhati. Tadanantaraṃ ayaṃ akkharasamūho etassa nāmanti nāmapaññattigahaṇavasena aparāya manoviññāṇa vīthiyā uppajjitvā niruddhāya tadanantaraṃ uppannāya manoviññāṇa vīthiyā ayametassa atthoti pakatiyā tadatthavijānanaṃ sambhavatīti. Maṇisāramañjūsāyaṃ pana tadanuvattikavīthito paraṃ ekaṃ vinicchayavīthiṃ viññattigahaṇavīthiñca vadati. Tato paraṃ ekakkhare sadde ekatthajotikāya nāmapaññattiyā gahaṇaṃ hoti. Yā vadantassa pubbabhāge manasā vavatthāpito paññattisaddonāma vuccati. Tatoparaṃ tadatthagahaṇanti. Īdisesu pana ṭhānesu tattha tattha javanavīthivārānaṃ paṭipāṭikathanaṃnāma padhānapākaṭagahaṇavasenevāti daṭṭhabbaṃ. Ekaccharakkhaṇe aneka koṭisatasahassāni cittāni uppajjantīti hi vuttaṃ. Tathā –
Ekamatto bhave rasso, dvimatto dīghamuccate;
Timattotupluto ñeyyo, byañjanaṃ addhamattikanticaṃ.
Na ca paramatthasaddasaṅghāṭānaṃ satasahassaṃpi ekakkharaṃnāma bhavituṃ pahoti. Tasmā idha bahuṃ vicāraṇā amhehi nakatāti.
Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa
Catutthavaṇṇanāya aṭṭhamassa paccayasaṅgahassa
Paramatthadīpanā niṭṭhitā.
Kammaṭṭhāna saṅgaha paramatthadīpanī
我來為您翻譯這段巴利文: 這裡有人說離言說和言說義外沒有別的聲音自性名為名施設。那不合理。因為以顯義性別別成就。因為名聲到達字句文狀態才能顯義。但勝義聲是剎那碎滅狀態,不到達彼狀態。所以有別的名為聲音自性的施設。顯示它的存在性由聽了言聲后,無間在字句文境心,此後了知彼義心的轉起而明顯,而說二頌。其中"隨語音"即結合:此施設成為意門的境,在以作所緣稱為隨順所說語音而生起的耳識路無間生起。但此施設如何?說"其義"等。"此後"即結合:從彼名施設所緣意門生起后了知諸義。應知此施設是由隨順何名施設而了知勝義施設的諸義,是世間共許所造。 這裡"耳識路"這裡應見也攝取只緣過去聲隨順名意識路。因為在顯義燈說:"在彼所說語中有幾許字,對每一現在和過去取后,耳識路和意識路生滅,最後合集彼等字取字聚后,一意識路生滅。此後'此字聚是彼名'以取名施設方式另一意識路生滅后,此後生起的意識路自然可能了知'這是彼義'"。但在寶精匣中說此隨順路后一決定路和取表示路。此後在一字聲中取一義顯的名施設,即說在說者前分由意建立的施設聲。此後取彼義。但在如是諸處應見說彼彼速行路次第只是依主要明顯取方式。因為說"在一剎那生起數百千俱胝心"。如是: "一量為短音,二量稱為長, 應知三量拖,輔音半量"。 但數十萬勝義聲聚也不能成為一字。所以這裡我們不作多考察。 如是名為《殊勝義燈》的《阿毗達摩概要》 第四解釋第八緣攝的 殊勝義燈完。 業處攝殊勝義燈
- Evaṃ aṭṭhahi paricchedehi sapaccayapabhedaṃ nāmarūpa vibhāgaṃ dassetvā idāni viditanāmarūpa vibhāgassa kammaṭṭhānavidhānaṃ dassento samathavipassanānantiādi māha. Ito paccaya saṅgahato paraṃ samathavipassanānaṃ bhāvanānaṃ duvidhaṃpi kammaṭṭhānaṃ yathākkamaṃ pavakkhāmīti yojanā. Tattha kilese aññepivā vitakkādayo oḷārikadhamme sametīti samatho. Tathā pavatto ekaggatāsaṅkhāto samādhi. Visesena passanti etāyāti vipassanā. Aniccānupassanādikā bhāvanāpaññā. Tāya hi yogino khandhesu lokiyamahājanena passitaṃ itthipurisādikaṃ niccasukhādikañca atikkamitvā visesena aniccādikameva passantīti. Bhāvetabbāti bhāvanā. Bhāventivā cittasantānaṃ etāhīti bhāvanā. Kiriyā kammaṃ. Tiṭṭhati etthāti ṭhānaṃ. Kammassa ṭhānanti kammaṭṭhānaṃ. Vīriyārabbhasaṅkhātassa yogakammassa pavattiṭṭhānanti attho. Kasiṇamaṇḍalādikaṃ kasiṇabhāvanādikañca. Ādimajjha pariyosānānañhi samudāyabhūkaṃ ekametaṃ pathavīkasiṇa bhāvanādikaṃ bhāvanākammaṃpi attano avayavabhūtassa yoga kammassa pavattiṭṭhānaṃ sambhavatīti.
Vibhāvaniyaṃ pana
Uttaruttara yogakammassa padaṭṭhānatāya kammaṭṭhānabhūtaṃ bhāvanāvidhiñcātipi vuttaṃ. Tampi yujjatiyeva.
Yogakammamevavā sukhavisesānaṃ adhiṭṭhānaṭṭhenaṭhānanti kammaṭṭhānaṃ. Tatthāti tasmiṃ duvidhepi kammaṭṭhāne. Samathasaṅgaheti samatha kammaṭṭhānasaṅgahe. Dasakasiṇānīti dasakasiṇamaṇḍalāni kasiṇajjhānānica. Tadubhayānipi hi yogānuyogasaṅkhātassa samatha kammassa pavattiṭṭhānattā samathakammaṭṭhānānināma hontīti. Dasaasubhāti dasaasubhavatthūni asubhajjhānānica. Dasaanussati yoti buddhaguṇādīni dasaanussatiṭṭhānāni anussaraṇasati yoca. Sesānipi yathānurūpaṃ vattabbānīti. Caraṇaṃ cariyā. Samudācaraṇanti attho. Pavattibahulatāti vuttaṃ hoti. Rāgassa cariyā rāgacariyā. Rāgacaritāti pāṭho, so aṭṭhakathāyaṃ natthi, puggalaṭṭhāneeva so yuttoti. Esanayo sesesupi.
[243] Yo pana vibhāvaniyaṃ
Cariyānaṃ saṃsaggabhedo vutto. So idha nādhippeto.
我來為您翻譯這段巴利文: 如是以八種差別顯示有緣差別的名色差別后,現為顯示已知名色差別者的業處規則而說"止觀"等。結合:從此緣攝之後,我將如次說止觀二種修習的業處。其中,平息煩惱和尋等其他粗法故名止。如是轉起稱為一境性的定。以此特別見故名觀。無常隨觀等修習慧。因為以此瑜伽行者超越世間大眾在蘊中所見的男女等和常樂等,特別只見無常等。應修故名修習。或以此修心相續故名修習。作業。在此住故名處。業的處故名業處。意為精進策勵稱為瑜伽業的轉起處。遍圓等和遍修習等。因為作為始中終的集合,此一地遍修習等修習業也可能成為自己支分的瑜伽業的轉起處。 但在清凈解釋中也說:"以對上上瑜伽業的足處性成為業處的修習規則。"那也合理。 或只瑜伽業以安立特殊樂義為處故名業處。"其中"即在彼二種業處中。"止攝"即止業處攝。"十遍"即十遍圓和遍禪。因為二者都因是稱為瑜伽隨瑜伽的止業的轉起處故名為止業處。"十不凈"即十不凈事和不凈禪。"十隨念"即佛德等十隨念處和隨唸唸。其餘也應隨宜說。行即行為。意為多作。意即說轉起多性。貪的行為名貪行。"貪行者"的讀法,它在義釋中沒有,只在人處合理。此理在其餘處也是。 [243]但在清凈解釋中說的諸行雜合差別,這裡不意指。
Nahi kammaṭṭhānānaṃnāma saṃsaggacaritassapi ekassa dve tīṇi dātabbāni hotīti. Teneva hi so bhedo aṭṭhakathāyaṃ nagarukatoti. Sabbāpi appanāya pubbabhāgapavattā kāmāvacara bhāvanā parikammabhāvanānāma. Sā pana appanāya āsanne dūreti duvidhā hoti. Tattha yā āsanne, sā appanaṃ upecca samīpe ṭhatvā pavattattā upacārabhāvanāti vuccati. Itarā pana parikamma bhāvanāevanāma. Iti parikammabhāvanāpi samānā pubbāparavisesa pākaṭabhāvatthaṃ aṭṭhakathāsu dvīhi nāmehi gahitāti vuttaṃ parikammabhāvanā.La. Tissobhāvanāti tāsaṃ pana viseso parato āgamissati. Parikammanimittanti parikammabhāvanāya ārammaṇabhūtaṃ kasiṇamaṇḍalādinimittaṃ. Tañca tassā ārammaṇa bhāvena ekaṃpi samānaṃ pubbāparavisesapākaṭabhāvatthaṃ parikammanimittaṃ uggahanimittanti dvidhā bhinditvā vuttaṃ. Tesaṃpi viseso āgamissati. Vidatthicaturaṅgulasaṅkhātena parittapamāṇenavā khala maṇḍalādisaṅkhātena mahantapamāṇenavā kataṃ akataṃvā pathavī maṇḍalatalameva asesapharitabbaṭṭhena kasiṇanti pathavīkasiṇaṃ. Sakalasaddapariyāyo hi kasiṇasaddo. Yathā kasiṇena jambudīpassāti. Tasmā yattake pathavītale nimittaṃ gaṇhāti, tattakaṃ cittena asesaṃ pharitvā eva gahetabbaṃ hoti. Na pana tassa ekadese ṭhatvāti, tena vuttaṃ pathavīmaṇḍalatalameva asesapharitabbaṭṭhena kasiṇanti pathavīkasiṇanti. Esanayo sesakasiṇesupīti. Etthaca, avibhūtavaṇṇāya pathaviyā eka talabhāvenasanniviṭṭhāsaṇṭhānapaññattiidhapathavīkasiṇaṃnāma . Tathā āpokasiṇaṃ tejokasiṇañca. Phuṭṭhaṭṭhāne cittena saṇṭhānaṃ katvā gahitā vāyuvaṭṭi vāyokasiṇaṃnāma. Nīlavaṇṇavisiṭṭhāekā saṇṭhānapaññatti nīlakasiṇaṃnāma. Tathā pītalohito dātakasiṇānipi. Candasūriyaaggobhāsavisiṭṭhā katthaci dissamānā saṇṭhānapaññatti ālokakasiṇaṃnāma. Tittichiddavāta pānachiddādīsu dissamānā ākāsavisiṭṭhā saṇṭhānapaññatti ākāsakasiṇaṃnāmāti. Ativiya dhumātaṃ sunabhāvaṃ gatanti uddhumātaṃ. Tadeva kucchitattā uddhumātakaṃ. Tathābhūtassa chavasarīrassetaṃ nāmaṃ. Tadeva pūtibhāvaṃ gatakāle purimavaṇṇaṃ vijahitvā puna nīlabhāvaṃ pattaṃ vinīlakaṃ. Tadeva puna paccitvā tato tato visandamānapubbayuttaṃ vipubbakaṃ. Yuddhabhūmiyādīsu satthena majjhe chinditvā thapitaṃ virūpachinnasarīraṃ vicchinnakaṃnāma. Soṇa siṅgālādīhi vividhākārena khāyitapadesayuttaṃ sarīraṃ vikkhāyitakaṃnāma. Soṇasiṅgālādīhi eva khaṇḍākhaṇḍikaṃ katvā apakaḍḍhitvā tato tato khittaaṅgapaccaṅgayuttaṃ sarīraṃ vittakkhikaṃ nāma. Aṅgapaccaṅgesu satthena hanitvā khaṇḍākhaṇḍikaṃ katvā tato tato khittaaṅgapaccaṅgayuttaṃ sarīraṃ hatavikkhittakaṃnāma. Paggharita lohitasarīraṃ lohitakaṃ nāma. Puḷuvaparipūraṃ sarīraṃ puḷuvakaṃ. Sakalo aṭṭhisaṅghāṭovā ekamekaṃvā aṭṭhi aṭṭhikaṃ nāma. Punappunaṃ nirantaraṃ saraṇaṃ anussati. Buddhaguṇassa anussati buddhānussati. Esa nayo sesāsupīti. Tattha arahatādiguṇo buddhaguṇonāma. Svakkhātatādiguṇo dhammaguṇonāma. Suppaṭipannatādiguṇo saṅghaguṇo nāma. Attano sīlassa akhaṇḍatādi guṇo sīlaguṇonāma. Attano dānassa vigatamalamaccheratādi guṇo cāgaguṇonāma. Attānaṃ devattaṃvā sakkattaṃvā brahmattaṃvā vahituṃ samatthā attano saddhādiguṇā devatāguṇānāma.
我來為您翻譯這段巴利文: 因為名為業處不應對有雜合行者也給予二三種。正因此彼差別在義釋中不重要。一切在安止前分轉起的欲界修習名為遍作修習。它在安止近遠有二種。其中在近者,因趣近安止而住于近處轉起故稱為近行修習。但另一隻名為遍作修習。如是雖是同一遍作修習,為明顯前後差別義在諸義釋中以二名取。所以說"遍作修習"等"三修習",但它們的差別將在後來。"遍作相"即成為遍作修習所緣的遍圓等相。它雖以作彼所緣性一樣,為明顯前後差別義分為遍作相、取相二種而說。它們的差別也將來。 以稱為一搩四指的小量或稱為打穀場等的大量,已作或未作,只地圓面以應遍滿無餘義為遍,即地遍。因為遍聲是遍滿聲的同義詞,如"以遍滿瞻部洲"。所以在多少地面取相,應以心遍滿無餘而取。不應住於它一邊,所以說"只地圓面以應遍滿無餘義為遍即地遍"。此理在其餘遍中也是。這裡,以一面性安住的不明顯色地的形相施設名為此地遍。如是水遍火遍。在觸處以心作形而取的風輪名為風遍。以青色殊勝的一形相施設名為青遍。如是黃赤白遍。以月日火光殊勝在某處可見的形相施設名為光遍。在墻孔風窗等可見的以虛空殊勝的形相施設名為虛空遍。 極為膨脹成為腫狀為膨脹。正它因可厭為膨脹。這是如是狀態死屍的名。正它到達腐爛時舍前色而得青狀為青瘀。正它再爛后從此彼流膿相應為膿爛。在戰場等以刀在中割置的異形割身名為斷壞。與被狗豺等種種相啃食處相應的身名為啃食。與被狗豺等作段段而拖此彼棄的肢體相應的身名為散亂。與在肢體以刀打作段段而此彼棄的肢體相應的身名為斬散。流血之身名為血涂。蟲滿之身名為蟲聚。全骨聚或一一骨名為骸骨。再再無間憶念為隨念。佛德之隨念為佛隨念。此理在其餘中也是。其中阿羅漢等德名為佛德。善說等德名為法德。善行等德名為僧德。自戒的無缺等德名為戒德。自施的離垢無慳等德名為舍德。能持自己至天性或帝性或梵性的自己信等德名為天德。
Vatta paṭipattivasenavā dhutaṅgasamādānavasenavā jhānasamāpattivasenavā vipassanāvasenavā attano santāne ciraṃvikālaṃ vikkhambhitānaṃ kāmarāgādīnaṃ vūpasamo attanāadhigatanibbānañca upasamonāma. Ekabhavapariyāpannassa attano khandhasantānassa bhedo maraṇaṃ nāma. Kesakāyādīnaṃ nānākāyānaṃ samūhabhūto ayaṃ kāyo kāyonāma. Attani nirantaraṃ pavattamānā assāsa passāsā ānāpāṇaṃnāma. Mijjati siniyhatīti mettā. Yaṃ ārabbha uppajjati. Tassa hitasukhaṃ avippakiṇṇaṃ katvā saṅgaṇhatīti attho. Mittassavā esā mittesuvā bhavāti mettā. Atthato pana parasattānaṃ hitūpasaṃhāravasena pavatto adosoeva. Parasattānaṃ hitūpasaṃhāra hitamodana ahitāpanayanasaṅkhātaṃ byāpārattayaṃ pahāya tesaṃ kammasakatānubrūhanavasena upapattito yuttito pekkhatīti upekkhā. Tathā pavattā tatramajjhattatāeva. Appamāṇesusattesu bhavāti appamaññā. Na hi ettakesu eva sattesu etā pavattetabbā. Na tato aññesūti evaṃ etāsaṃ visayaparicchedonāma atthīti. Evaṃsantepi ādikammi kena ādito ekasmiṃ puggale attano bhāvanācittaṃ laddhāsevanaṃ laddhavisesañca katvā pacchā dvīsu tīsūtiādinā vaḍḍhitvā sīmasambhedoca odhisopharaṇa anodhisopharaṇa disāpharaṇāniva kattabbānīti. Yaṃ pana vibhaṅge mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatītiādinā paṭisambhidāmaggeca sabbesattā averā hontūtiādinā mettāvidhānaṃ nāma vuttaṃ. Taṃ mettājhāne vasībhāvappattānaṃ vasena vuttanti daṭṭhabbaṃ. Etā pana visesena dosapakkhikānaṃ kilesānaṃ ujupaṭipakkhabhūtā hontīti taṃsamaṅginoca niccaṃ sommahadayabhāvena brahmasadi sattā brahmānonāma. Tesaṃ vihāroti brahmavihāro. Seṭṭhānaṃvā seṭṭhabhūtovā vihāroti brahmavihāroti. Āhāreti asita pīta khāyita sāyita vasena catuppabhede ajjhohaṭāhāre. Paṭikūlasaññāti āhārahetu anubhavitabbānaṃ dukkhadhammānaṃ paccavekkhanavasena sarasapaṭikūlatā paccavekkhanavasena āsayanidhāna pakkāpakkaphalanissandapaccavekkhana vasena ca tattha nikanti pahānasaññā. Catudhātuvavatthānanti sarīragatānaṃ pathaviādīnaṃ catunnaṃ mahādhātūnaṃ salakkhaṇā divasena visuṃ visuṃ paricchinditvā samanupassanaṃ. Tañhi catasso dhātuyo vavatthapiyanti vinicchiyanti sallakkhiyanti etenāti catudhātuvavatthānanti vuccatīti. Asubhasaññā bhāvetabbā rāgassapahānāyāti vacanato dasaasubhā.La. Rāgacaritassa sappāyāti vuttaṃ. Tattha rāgena caratīti rāgacarito. So hi kāmaṃ kadāci dosena carati. Kadāci mohena. Kadāci saddhādīsupi aññatarena. Rāgo panassa ussanno. Tasmā ussannena rāgena so rāgacaritoti saṅkhyaṃ gacchatīti. Esanayo sesesupi. Mettā bhāvetabbā byāpādassa pahānāyāti vacanato mettādīnaṃ tiṇṇaṃ brahmavihārānaṃ yathākkamaṃ byāpādavihiṃsā aratīnaṃ nissaraṇatāvacanato suparisuddhānañca vaṇṇakasiṇānaṃ dosavatthuttābhāvato catassoappamaññāyo.La. Dosacaritassāti vuttaṃ. Etthaca ādikammikassevāyaṃ cariyavibhāgo. Upekkhāca ādikammikassa nasambhavati. Vakkhatihi upekkhāpañcamajjhānikāti. Tasmā yassa purimā tisso sappāyā. Tassa tadanugatikā upekkhāpi sappāyānāma hotīti katvā catasso appamaññāyoti vuttanti daṭṭhabbaṃ. Itarathā nissaraṇañhetaṃ rāgassa.
我來為您翻譯這段巴利文: 以輪迴行道方式或受持頭陀支方式或禪定入定方式或觀方式,在自相續中長久鎮伏的欲貪等的止息和自己所證涅槃名為寂止。屬於一有的自己蘊相續的破壞名為死。發等諸身的集合此身名為身。在自身無間轉起的入出息名為入出息。友好親善故名慈。緣何而生,無散亂地攝取彼利樂的意思。是友的或在友中有故名慈。但義為對他有情利益引導方式轉起的無嗔。捨棄對他有情利益引導、利樂、害苦稱為三作用,依彼等業自性增長方式從生起、道理觀察故名舍。如是轉起的正是舍置。在無量有情中有故名無量。因為這些不應只在如是多有情中轉起。不在彼之外,如是這些沒有境界限制。即使如此,初業者最初對一補特伽羅使自修習心得習練得殊勝后,后對二三等增長,應作破界限和限定遍滿、非限定遍滿、方遍滿。但在分別和無礙解道中以"以俱慈心遍滿一方而住"等方式和"愿一切有情無怨"等方式所說名為慈修,應見那是依得慈禪自在者說。但這些特別成為對治分煩惱的正對治,所以具彼者以常溫和心性如梵天名為梵。彼等的住處故名梵住。或最勝者的或成為最勝的住處故名梵住。 "食"即吞嚥食中以吃喝嚼嘗方式四種。"厭逆想"即依觀察因食應受的苦法方式、依觀察自性厭逆方式、依觀察住處存放生熟果報方式,對彼欲求斷想。"四界差別"即對身中地等四大種以自相等方式各別確定而觀察。因為以此區別、決定、了知四界故稱為四界差別。 因"應修不凈想為斷貪"之語,說十不凈等適合貪行者。其中以貪而行故名貪行者。因為他雖然有時以嗔行,有時以癡行,有時也以信等某一而行,但他的貪增盛,所以由增盛的貪他得貪行者之名。此理在其餘中也是。因"應修慈為斷嗔恚"之語,因說慈等三梵住依次為出離嗔恚、害、不樂,因極清凈色遍無嗔事,說四無量等適合嗔行者。這裡這是隻對初業者的行差別。而舍對初業者不可能。因為將說"舍是第五禪"。所以應見說"四無量"是認為對誰前三適合,對他隨順彼的舍也名為適合。否則這是貪的出離。
Yadidaṃ upekkhā ceto vimuttīti vacanato upekkhā rāgacaritassāti vattabbaṃ siyāti. Nīlādīnica cattāri kasiṇānīti idañca manāpiyarūpāni nīlādīni sandhāya vuttaṃ. Amanāpiyāni pana tāni rāgacaritasseva sappāyānīti. Ānāpāṇasati bhāvetabbā vitakkupacchedāyāti vacanato ānāpāṇaṃvitakkacaritassāti vuttaṃ. Mohacarito pana pakatiyā pamādabahulo hoti vikkhittacittoca. Ānāpāṇañcanāma nirantaraṃ pavattamānaṃ tassa satiṃ uppādentaṃ viya pavattatīti taṃ mohacaritassasappāyanti vuttaṃ siyā.
[244] Vibhāvaniyaṃ pana
Buddhivisayabhāvena mohapaṭipakkhattāti kāraṇaṃ vuttaṃ. Taṃ yuttaṃ viya na dissati.
我來為您翻譯這段巴利文: 因"此即舍心解脫"之語,應說舍適合貪行者。"青等四遍",這是依可愛色的青等而說。但不可愛的它們只適合貪行者。因"應修入出息念為斷尋"之語,說入出息適合尋行者。但癡行者本性多放逸且心散亂。而名為入出息是無間轉起,似生起他的念而轉起,所以應說它適合癡行者。 [244]但在清凈解釋中說因:"以是智境性故是癡對治"為理由。它似不合理。 provided by EasyChat
Evañhi sati so buddhicaritena saha vattabbo siyāti. Kāmañca buddhaguṇādayopi ekantena buddhivisayāeva honti. Te pana visesato saddhaṃ upabrūhayantīti vuttaṃ buddhānussati ādayo.La. Saddhācaritassāti. Paramatthato sukhumatarāni maraṇādīni vipulabuddhīnaṃ eva visayānāma hontīti vuttaṃ maraṇa. La. Buddhicaritassāti. Sesānipanasabbānipīti cattāri bhūta kasiṇāni dve ālokākāsakasiṇāni cattāro āruppācāti dasavidhāni kammaṭṭhānāni. Tatthāpīti tesu dasasu sesa kammaṭṭhānesupi. Puthulaṃ khalamaṇḍalādipamāṇaṃ mohacaritassa sappāyaṃ. Sambādhasmiñhi okāse cittaṃ bhiyyo saṃmohaṃ āpajjatīti. Khuddakaṃ vidatthicaturaṅgulapamāṇaṃ vitakkacaritasseva sappāyaṃ. Mahantañhi vitakkasandhāvanassa paccayo hotīti. Tatthaca vitakkacaritassevāti ettha evasaddo khuddakantipade yujjati. Vitakkacaritassa khuddakameva sappāyaṃ. Na puthulanti. Sabbañcetaṃ ujuvipaccanikavasenaceva atisappāyatāyaca vuttaṃ. Rāgādīnaṃ pana avikkhambhikā saddhādīnañca anupakārikā kusalabhāvanānāma natthītipi aṭṭhakathāyaṃ vuttaṃ. Sabbatthāpīti sabbesupi cattālīsa kammaṭṭhānesu. Parikammabhāvanā labbhateva parikammena vinā ekassapi kammaṭṭhānassa asampajjanato. Dasasukammaṭṭhānesuupacārabhāvanāva sampajjati natthi appanā. Kasmā iti ce. Buddha dhamma saṅgha sīla cāga devatā upasama guṇānaṃ tāva gambhīratāya nānāppakāraguṇā nussaraṇādhimuttatāyagāti hi aṭṭhakathāyaṃ vuttaṃ. Tattha gambhīra tāyāti etena ekekassapi guṇapadassa gambhīrattā tabbisayo samādhi mahāsamudde sasako viya tattha appanaṃ patvā niccalabhāvena patiṭṭhātuṃ nasakkotīti dasseti. Nānāppakāra guṇānussaraṇādhimuttatāyavāti etena tesaṃ guṇānaṃ atappa niyasabhāvattā ettakeeva guṇapade ṭhatvā appanaṃ pāpessāmīti attano cittaṃ sandhāretuṃpi nasakkotīti dassetīti. Sesesu pana maraṇasaññāvavatthānesu maraṇaṃ tāva sabhāva dhammattā saṃvejanīyadhammattāca itarānica dve sabhāvadhammatāya gambhīrattā appanāya patiṭṭhā nahontīti. Yadievaṃ kasmā lokuttarajjhānāni atigambhīre nibbānasaṅkhāte sabhāvadhamme appanaṃ pāpuṇanti. Dutīyacatutthāruppajjhānānica pathamatatīyāruppa saṅkhāte sabhāvadhammeti. Vuccate, lokuttarajjhānāni tāva visuddhito sammasanañāṇatoca paṭṭhāya anukkamena uparuparipavattānaṃ visuddhibhāvanānaṃ balena atigambhīrepi nibbānasaṅkhāte sabhāvadhamme appanābhāvena patiṭṭhātuṃ sakkonti. Āruppajjhānānica appanāpattasseva pañcamajjhānasamādhissa udayamattāni hontīti ārammaṇasamatikkamanamattakaraṇena sabhāvadhammepi ārammaṇe appanābhāvena patiṭṭhātuṃ sakkontīti. Tatthāpīti tesu samatiṃsaappanākammaṭṭhānesupi. Pañcakajjhāne niyuttāni pañcakajjhāni kāni. Jhānapañcakassa ārammaṇabhāvayogyānīti vuttaṃhoti. Paṭikūlārammaṇānināma atianiṭṭhāni lūkhāni cittarabhijanane paridubbalāni hontīti na tāni attani cittaṃ rocetvā thapetuṃ sakkonti. Tasmā vitakkena vinā cittaṃ tattha ekaggaṃ hutvā na tiṭṭhati. Vitakkabaleneva tiṭṭhatīti vuttaṃ dasaasubhā.La. Pathamajjhānikāti. Yadievaṃ kathaṃ tesu somanassajjhānaṃ hotīti nīvaraṇasantāpaṃ pahānabalenaceva taṃ taṃ ānisaṃsadassana ñāṇabalenaca.
我來為您翻譯這段巴利文: 如是若然,他應與慧行一起說。雖然佛德等也一向是慧境,但它們特別增長信故說"佛隨念等適合信行者"。因為勝義微細的死等只是廣慧者的境,所以說"死等適合慧行者"。"但其餘一切"即四大種遍、二光明虛空遍、四無色,共十種業處。"其中也"即在彼十種餘業處中也。寬廣打穀場等量適合癡行者,因為在狹窄處心更入迷亂。小一搩四指量只適合尋行者,因為大是尋奔馳的緣。其中"只適合尋行者",這裡"只"字合於"小"字。對尋行者只小適合,非寬廣。一切這些是依正對治和極適合性而說。但在義釋中也說:"沒有不鎮伏貪等、不助益信等的善修習。" "在一切中也"即在一切四十業處中也。必定得遍作修習,因無遍作任一業處也不成就。在十業處中只成就近行修習,無安止。若問為何?因為在義釋中說:"因佛法僧戒舍天寂止諸德的深性和傾向隨念種種德故。"其中"因深性"以此顯示因每一德句深故,緣彼定如小兔在大海中,不能到達彼處安止而住立不動。"或因傾向隨念種種德"以此顯示因彼等德不可究竟性,不能攝持自心說"我只住此德句將得安止"。但在其餘死想差別中,死首先因自性法性和令人厭離法性,其他二因自性法深性不成為安止住立。若如是,為何出世間禪在極深的稱為涅槃的自性法中得安止,第二第四無色禪在稱為第一第三無色的自性法中? 說,首先出世間禪從清凈和思惟智起以次第上上轉起的清凈修習力,能在極深的稱為涅槃的自性法中以安止性住立。無色禪只是已得安止的第五禪定的生起,以只作超越所緣而能在自性法所緣中以安止性住立。"其中也"即在彼三十安止業處中也。屬五禪名為五禪,即說適合作禪五的所緣。名為厭逆所緣因極不可意粗糙在生起心識時極弱,所以它們不能使心喜樂而住立於自身。所以無尋心不能一境住立於彼,只以尋力住立,故說"十不凈等是初禪"。若如是,如何在彼等中有悅禪?以斷除蓋熱惱力和見彼彼功德智力。;
Byādhidukkhapīḷitassa rogino vamanavirecanapavattiyaṃ viya bahuṃ dāni vettanaṃ labhissāmīti ānisaṃsadassāvino pupphacchaṭṭakassa gūtharāsidassane viya cāti daṭṭhabbaṃ. Mettādayo tayo brahmavihārā domanassasamuṭṭhitānaṃ byāpādavihiṃ sāaratīnaṃ nissaraṇabhūtā hontīti na te kadāci somanassena vinā appanaṃ pāpuṇantīti vuttaṃ mettādayo tayo catukkajjhānikāti. Upekkhā pana sattesu sabbaso udāsinapakkhe ṭhatvā bhāvitabbattā kadācipi upekkhāvedanāya vinā appanaṃ napāpuṇātīti vuttaṃ upekkhāpañcamajjhānikāti. Cattāropanaāruppāti kasiṇugghāṭimākāsādīni cattāri āruppārammaṇāni. Sabbatthāpīti sabbesupi cattālīsakammaṭṭhānesu. Yathārahanti taṃtaṃārammaṇānurūpaṃ. Ārammaṇena vinā parikammaṃnāma na sijjhati. Ārammaṇassa suṭṭhu daḷhavibhūtagahaṇasaṅkhātena uggahena vinā ārammaṇasampatti nāma natthi. Asatica ārammaṇasampattiyā upacārajjhānaṃpi tāva na sampajjati. Pageva appanājhānanti vuttaṃ parikammanimittaṃ.La. Labbhantevāti. Tattha sabbatthāpīti sabbesupi cattālīsakammaṭṭhānesu. Yathārahanti taṃtaṃkammaṭṭhānānurūpaṃ. Pariyāyenāti idaṃ pana kassaci ārammaṇassa cakkhunā passantasseva avibhūtatarattā vuttaṃ. Yattha pana pathamaṃ sabhāvadhammaṃ gaṇhitvā pacchā tādise tadākāre taṃsaṇṭhāne paññattārammaṇe upacārovā appanāvā pavattati. Tattheva paṭibhāganimittaṃnāma labbhatīti vuttaṃ paṭibhāga nimittaṃpanātiādi. Vuttamevatthaṃ daḷhaṃ karonto tatthahītiādimāha. Evaṃ samathakamme pathamaṃ uggahakosallaṃ dassetvā idāni ādito paṭṭhāya bhāvanāvidhānaṃ dassento kathantiādi māha. Nimittaṃ uggaṇhantassāti ārammaṇassa yathā saṇṭhitaṃ ākāraṃ citte uparupari vibhūtaṃ katvā gaṇhantassa samanupassantassa. Sācabhāvanāti uggahaṇākārena pavatta javanavīthiparaṃparasaṅkhātā sā cittabhāvanā parikammabhāvanā nāma. Punappunaṃ karaṇavasena vaḍḍhanākārasaṇṭhitattā. Samuggahitaṃ hotīti vatvā yathā suṭṭhu uggahitaṃ samuggahitaṃnāma hoti taṃ dassetuṃ cakkhunāpassantassevamanodvārassa āpātamāgatanti vuttaṃ. Tattha manodvārassaāpātamāgatanti cakkhūni nimmilitvāvā aññasmiṃ ṭhāne ṭhatvāvā āvajjantassa cakkhunā diṭṭhasadisaṃ manodvāre paccupaṭṭhitaṃ hoti. Uggahanimittaṃnāma. Suṭṭhu avinassamānaṃ katvā gahitattā. Sāca bhāvanā samādhiyati. Na tāva bhāvanantarabhāvaṃ pāpuṇātīti adhippāyo. Tathā samāhitassāti tena matthakapattena parikammasamādhinā samāhitassa etassa yogino. Tatoparanti uggahanimittuppatti to paraṃ. Bhāvanamanuyuñjantassa citte sannisinnanti sambandho. Tattha anuyuñjanthassāti nirantaraṃ padahantassa. Tappaṭibhāganti sabhāva dhammabhūtena tena uggahanimittena sadisaṃ. Vatthudhammavimuccitanti meghavalāhakantaratovā rāhumukhatovā nikkhantacandamaṇḍalaṃ viya sabhāvadhammabhūtā uggahanimittato vimuccitvā visuṃ upaṭṭhitaṃ. Tatoyeva paññattisaṅkhātaṃ nimittapaññattiiti kathitaṃ. Bhāvanā mayanti kevalaṃ bhāvanācittabalena pasiddhaṃ. Ālambaṇanti tadeva samuggahitaṃ nimittālambaṇaṃ cittesannisannaṃsamappitaṃhotīti manodvārikacittasantāne sannisinnaṃ niccalabhāvena saṇṭhitaṃ hutvā suṭṭhu appitaṃ pavesitaṃ hoti. Tanti nimittālambaṇaṃ pavuccatīti sambandho.
我來為您翻譯這段巴利文: 應見如疾病苦逼迫的病人在吐瀉轉起時,如見功德者的採花者見糞堆時。慈等三梵住是出離從憂生起的嗔恚害不樂,所以它們從不離悅而得安止,故說"慈等三是第四禪"。但舍因應對有情住于完全舍置分而修習,所以從不離舍受得安止,故說"舍是第五禪"。"但四無色"即遍除虛空等四無色所緣。"在一切中也"即在一切四十業處中。"隨宜"即隨彼彼所緣。無所緣遍作不成就。無以善確實明顯執取稱為取的所緣,沒有所緣成就。若無所緣成就,首先近行禪也不成就,何況安止禪,故說"遍作相等必定得"。 其中"在一切中也"即在一切四十業處中。"隨宜"即隨彼彼業處。"依方便"這是因某所緣如以眼見時不太明顯而說。但在何處先取自性法后在如是相如是形的施設所緣中轉起近行或安止,只在彼處得所謂似相,故說"但似相"等。為堅固已說義而說"其中"等。如是顯示止業初取善巧后,現為顯示從始修習規則而說"如何"等。"取相者"即在心中一再明顯而取、隨觀所緣如是住立的相。"彼修習"即稱為以取相方式轉起速行路相續的彼心修習名為遍作修習。因依一再作方式住于增長相。說"被取"后,為顯示如何善取名為被取,說"如意門現起如以眼見"。其中"意門現起"即閉眼或住其他處而作意者如以眼見一樣現起于意門,名為取相。因善不壞而取故。彼修習得定。意即尚未到達其他修習狀態。"如是得定者"即以彼達頂點的遍作定得定的此瑜伽行者。"此後"即從取相生起后。結合:在修習心安住。其中"修習"即無間精進。"彼似"即與彼自性法的取相相似。"離開事法"即如從雲團間或羅睺口出的月輪一樣,離開自性法的取相而別別現起。正因此說為稱為相施設。"修所成"即只由修習心力成就。結合:此已取的相所緣在心安住、等持,即在意門心相續中安住,以不動方式建立而善入、進入。結合:彼相所緣被說。
Yasmā candamaṇḍalādikassa viya tassa nimittālambaṇassa parisuddhapariyodātabhāvena upaṭṭhitatānāma kilesamalavikkhambhanena parisuddhapariyodātabhāvaṃ patvā obhāsajātassa cittassa vaseneva hoti. Na tassa ālambaṇassa vasena. Nahi paññatti dhamme tādiso guṇonāma upalabbhatīti. Tasmā paṭibhāga nimitte samuppanne nīvaraṇasaṅkhātānaṃ paṭibandhakadhammānaṃ vikkhambhitatā siddhā hotīti vuttaṃ tatopaṭṭhāyātiādi. Paṭibandhanti nīvārenti nissaraṇapakkhikaṃ cittaṃ pātentīti paṭibandhā. Nīvaraṇa dhammā. Visesena pahīnā paṭibandhā etāyāti paṭibandhavippahīnā. Samāsevantassāti suṭṭhu āsevantassa. Sattavidhaṃ nimitta rakkhaṇavidhānaṃ sampādetvā cakkavattigabbhaṃ viya suṭṭhu rakkhitvā punappunaṃ bhāvanāvasena sevantassāti attho.
Āvāso gocaro bhassaṃ, puggalo bhojanaṃ utu;
Iriyāpathoti satte te, asappāye vivajjaye.
Sappāye satta sevetha, evañhi paṭipajjato;
Nacireneva kālena, hoti kassaci appanāti hi vuttaṃ.
Rūpāvacarapathamajjhānaṃappetīti kāmataṇhāya visayabhāvaṃ atikkamitvā sātisayaṃ saṇhasukhumabhāvappattaṃ upacārajjhānato sataguṇenavā sahassaguṇenavā thiratarajjhānaṅgayuttaṃ rūpāvacara saṅkhātaṃ pathamajjhānaṃ tasmiṃ nimitte anupavisitvā viya vattatīti attho. Tameva pathamajjhānaṃ vasībhūtaṃ katvāti sambandho. Pañcasu vasītāsu pana pathamajjhānato vuṭṭhāya pathamaṃ vitakkaṃ āvajjati. Tato vicāraṃ. Tato pītiṃ. Tato sukhaṃ. Tato samādhiṃ. Tato puna vitakkaṃ. Tato vicāranti evaṃ punappunaṃ jhānaṅgāni āvajjantassa yadā taṃtaṃjhānaṅgālambaṇā cittavārā antarantarā katipayabhavaṅgehi antaritā hutvā nirantarabhūtā viya pavattanti. Tadā āvajjana paccavekkhana vasitāyo vasībhūtānāma honti. Etā pana sabbaññubuddhānaṃ matthakappattā honti. Tesañhi yamakapāṭi hāriyādikālesu lahukapavattiṃ icchantānaṃ taṃtaṃjhānaṅgā rammaṇācittavārāpi catupañcajavanikāeva pavattanti. Antarabhavaṅgānipi pacchimavārassa upacāra bhūtāni bhavaṅga calana saṅkhātāni dveeva pavattanti. Yattha aparaṃ jhānaṅgaṃ āpāta māgacchati. Nahi ārammaṇe āpātaṃ anāgate bhavaṅgaṃ calati. Naca vinā bhavaṅgacalanena āvajjanuppattināma atthīti. Thapetvā sabbaññubuddhe aññesaṃ vasibhāvapattānaṃpi antarantarā bhavaṅgacāre gaṇanānāma natthīti paṭisambhidāmaggaṭṭhakathāyaṃ vuttaṃ. Visuddhimagge pana ayaṃ pana matthakappattāvasī bhagavato yamakapāṭihāriyakāle labbhati. Aññesaṃvā evarūpe kāleti vuttaṃ. Jhānassa sīghataraṃ samāpajjanasamatthatā samāpajjanavasīnāma. Teneva hi pāḷiyaṃ samāpajjane dandhāyitattaṃ natthīti vuttaṃ. Esanayo sesāsupīti. Tathā samāpajjitaṃ jhānaṃ accharāmattādivasena atiparittakaṃpi khaṇaṃ thapetuṃ samatthatā adhiṭṭhānavasīnāma. Samāpajjitajjhānato sīghataraṃ vuṭṭhātuṃ samatthatā vuṭṭhānavasīnāma. Paccavekkhanavasī pana āvajjanavasiyā siddhāya siddhāeva hotīti.
Vibhāvaniyaṃ pana
Yattakaṃ kālaṃ icchati. Tattakaṃ cirataraṃ jhānaṃ thapetuṃ samatthatā adhiṭṭhānavasitānāmātipi vuttaṃ. Tathā paricchinna kālato anto avuṭṭhahitvā yathāparicchinnakālavaseneva vuṭṭhānasamatthatā vuṭṭhānavasitānāmāti. Taṃpi yujjatiyeva.
我來為您翻譯這段巴利文: 因為如月輪等,彼相所緣的清凈光明現起是以鎮伏煩惱垢而到達清凈光明性生起光明的心力,不是彼所緣力。因為在施設法中不得如是功德。所以似相生起時成就稱為蓋的障礙法的鎮伏,故說"從此"等。障礙即障礙、令傾墮出離分的心為障礙,即蓋法。以此特別斷障礙為離障礙。"修習"即善修習。意為成就七種護相規則如善護轉輪王胎一樣,依再再修習而修習。 如說: "住處與行處、言論及人眾、 飲食與氣候、威儀七種法、 不宜當遠離、適宜當親近。 如是而行者、不久證安止。" "入色界初禪"意即超越欲愛的境界,得殊勝微細性,以較近行禪百倍或千倍更堅固禪支相應,稱為色界初禪,似入彼相而轉。結合:使正彼初禪自在。在五自在中,從初禪出定後首先轉向尋,然後伺,然後喜,然後樂,然後定,然後再尋,然後伺,如是再再轉向禪支時,當緣彼彼禪支的心路被間隔幾個有分而似無間轉起時,則轉向觀察自在名為自在。這些在正等覺者達到頂點。因為他們在雙神變等時欲輕快轉起時,緣彼彼禪支的心路只轉起四五速行。中間有分也只轉起成為最後路近行的稱為有分波動的二個。在此另一禪支來現起。因為所緣未現起時有分不波動。無有分波動則無轉向生起。在無礙解道義釋中說:除正等覺者,其他得自在者的間隔有分路沒有計數。但在清凈道論中說:"此達頂點自在在世尊雙神變時得,或其他如是時"。能迅速入定為入定自在。正因此在聖典中說:"在入定中無遲鈍"。此理在其餘中也是。能令如是入定的禪住立彈指頃等極短時為決意自在。能從入定禪迅速出定為出定自在。但觀察自在在轉向自在成就時即成就。 但在清凈解釋中也說:"能令禪住立欲多久時即多久時為決意自在。如是不于限定時內出定而能依限定時出定為出定自在。"那也合理。;
Pāḷiyañhi pathamajjhānaṃ yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ adhiṭṭhāti. Adhiṭṭhānāya dandhāyitattaṃ natthītiādinā sīghataraṃvā hotu. Cirataraṃvā. Yattakaṃ kālaṃ jhānaṃ thapetuṃvā yattake kāle tato uṭṭhātuṃvā icchati. Tattakaṃ kālaṃ anūnaṃvā anadhikaṃvā katvā adhiṭṭhātuṃvā vuṭṭhātuṃvā samatthatāpi dassitāyeva hotīti. Evañcasati vuṭṭhānavasitāpi adhiṭṭhānavasitāya siddhāya siddhāevāti tāsaṃ dvinnaṃ visesakappanāpi nippayojanā hotīti daṭṭhabbā. Vasanaṃ vasī. Samatthatāti attho. Issara bhāvoti vuttaṃ hoti. Vasīeva vasitā. Yathā devoeva devatāti. Katvā padahatoti sambandho. Vitakkādikaṃ oḷārikaṅgaṃ pahānāyāti ettha pathamajjhānaṃ tāva vasībhūtaṃ katvā ṭhitassa vitakko oḷārikato upaṭṭhāti. Tadā ahovatame avitakkaṃ jhānaṃ assāti evamassa ajjhāsayo saṇṭhāti. Tadā avitakkaṃ jhānaṃ samāpajjissāmīti puna tasmiṃ paṭibhāganimitte parikammaṃ karontassa sā bhāvanā vitakkavirāgabhāvanānāma hoti. Sāpi yāva vitakke nikanti na pariyādiyati, tāva parikammabhāvanānāma. Pariyādinnāya pana vitakkanikantiyā upacāra bhāvanānāma hoti. Esanayo sesajjhānupacāresupi. Evaṃ taṃtaṃjhānaṅgavirāgabhāvanābalena vitakkādikassa oḷārikassa tassa tassa jhānaṅgassa pajahanatthāya. Vicārādisukhumaṅguppattiyāti vicārādīnaṃ sukhumānaṃ catunnaṃ tiṇṇaṃ dvinnaṃ puna dvinnaṃvā jhānaṅgānaṃ tena tena vitakkādinā oḷārikena aṅgena vinā puna uppattiyā. Pāhatoti padahantassa. Padhānanāmakaṃ ātāpavīriyaṃ karontassāti attho. Dutīyajjhānādayoti dutīyajjhānādīni sesarūpāvacarajjhānāni. Yathārahanti idaṃ dvāvīsakammaṭṭhānesu dutīyajjhānādīnaṃ anurūpāni kasiṇaānāpāṇāni sandhāya vuttaṃ. Avasesesu pana aṭṭhārasakammaṭṭhānesu yasmā arūpajjhānāni nāma ārammaṇātikkamanavaseneva pavattanti. Tadatikkamanatthañca kasiṇugghāṭanaṃnāma hoti. Tasmā yesu tadugghāṭanaṃ sambhavati. Tāniyeva kasiṇāni dassetuṃ ākāsavajjitakasiṇesūti vuttaṃ. Ākāsakasiṇañhi ugghāṭīyamānaṃpi ākāsa meva hotīti natthi tattha tadatikkamanasambhavoti. Ugghāṭetvāti yathādiṭṭhe kasiṇanimitte kasiṇanimittasaññaṃ akatvā tattha ākāsaṃ anantaṃ ākāsaṃ anantanti ākāsasaññaṃ pavattentassa citte taṃkasiṇanimittaṃ antaradhāyati. Tappamāṇaṃ ākāsameva upaṭṭhāti. Evaṃ kasiṇasaññāvidhamanena ākāsasaññāpavattanenaca yaṃkiñci kasiṇaṃ ugghāṭetvā viyojetvāti attho. Laddhaṃ ākāsaṃ ārabbhāti pāṭṭhasesena sambandho. Esanayo pathamā ruppaviññāṇantiādīsupi. Anantavasenāti anantaṃ ākāsanti evaṃ pavattamanasikāravasena. Santametaṃ paṇītametanti parikammaṃ karontassāti ettha tathā sambhāvetvā parikammaṃ karontassapi ārammaṇassa samatikkantattā upari jhānaṃ hotiyevāti vuttaṃ catutthāruppamappetīti. Parikammaṃkatvāti so bhagavā itipi arahantiādinā samanussaraṇaparikammaṃ katvā. Tasminti tasmiṃ buddhaguṇādike ālambaṇe. Bhūmatthe cetaṃ bhummavacanaṃ. Nimitteti tassa ārammaṇassa ākārasaṅkhāte nimitte. Bhāvalakkhaṇe cetaṃ bhummavacanaṃ. Sādhukamuggahiteti ārammaṇassa vibhūtatara vasenavā cittassa tasmiṃ ninnapoṇapabbhāravasenavā suṭṭhu uggahite. Upacāroca sampajjati ariyasāvakānaṃ diṭṭhasaccānanti adhippāyo. Itaresaṃpi vā maraṇasaññāvavatthānesūti.
我來為您翻譯這段巴利文: 因為在聖典中"初禪隨欲隨所欲隨所欲時決意。在決意中無遲鈍"等以迅速或長久。欲令禪住立多久時或欲從彼出定多久時,即顯示能令不少不多作決意或出定的能力。若如是則出定自在也在決意自在成就時成就,應見它們二者的差別也無用。住為自在,意即能力。即說自在性。自在即自在性,如天即天性。結合:作精進。 "為斷尋等粗支"此中首先對已成初禪自在而住者,尋現為粗。那時"啊!愿我有無尋禪"如是他的意樂建立。那時"我將入無尋禪"再對彼似相作遍作時,彼修習名為離尋修習。它也只要對尋的欲求未盡,即名為遍作修習。但尋欲求已盡時名為近行修習。此理在其餘禪近行中也是。如是依彼彼禪支離欲修習力為斷彼彼粗的尋等禪支。"伺等細支生起"即無彼彼尋等粗支而再生起伺等細的四三二二禪支。"精進"即作名為精進的熾勤精進的意思。"第二禪等"即第二禪等其餘色界禪。"隨宜"這是就二十二業處中第二禪等適合的遍、入出息而說。但在其餘十八業處中因為名為無色禪是依超越所緣而轉起,為超越彼而有名為遍除。所以為顯示在何處有彼除,說"在除虛空遍中"。因為虛空遍雖被除也只是虛空,所以彼處無有超越可能。 "除去"即對如所見遍相不作遍相想而在彼轉起"虛空無邊虛空無邊"的虛空想時,在心中彼遍相消失,同量虛空現起。如是以除遍想和轉起虛空想而除去、分離任何遍的意思。結合:"緣所得虛空"。此理在"第一無色識"等中也是。"以無邊方式"即以"虛空無邊"如是轉起作意方式。"對'此寂靜此勝妙'作遍作者"此中說"入第四無色"是即使對如是思惟作遍作者因超越所緣而有上禪。"作遍作"即彼世尊以"如是是阿羅漢"等作隨念遍作。"于彼"即于彼佛德等所緣。這是處格表示依主格。"于相"即于彼所緣相狀的相。這是處格表示性相。"善取"即依所緣更明顯或依心對彼傾向趨入而善取。意即"近行成就於聖弟子見諦者。或於其他死想差別者中也是"。
Etthaca nīvaraṇavikkhambhanena jhānaṅgapātubhāvenacaupacārasampadā veditabbā. Evaṃ cattālīsakammaṭṭhānesuyathārahaṃsamathajjhānānaṃ pavattiṃ dassetvāidānitesusamathajjhānesukasiṇajjhānānaṃ nisandabhūtaṃabhiññā pavattiṃ dassetuṃ abhiññāvasenapavattamānantiādi vuttaṃ. Tattha yo katādhikāro hoti. Āsannabhave samathajjhānesu katābhiyogovā hoti, pūritabodhisambhāro mahāpurisa jātikovā. Tassa aṭṭhavidhesu navavidhesuvā samathajjhānesusijjha mānesu abhiññāpi sijjhatiyeva. Rūpajjhānamattesupi sijjhantesu sijjhati yevātipi vadanti. Teneva hi aṭṭhasāliniyaṃ visuddhimaggeca āruppajjhānānaṃpaccayabhāvaṃanupagatassapiākāsakasiṇajjhānassa abhiññāpādakatāsambhavo vuttoti. Dīghanikāyaṭṭhakathāyaṃ pana nahi aṭṭhasu samāpattīsu cuddasahākārehi ciṇṇavasībhāvaṃ vinā upari abhiññādhigamo hotīti vuttaṃ. Taṃ pana thapetvā purisa visese avasesānaṃ bahūnaṃ ādikammikakulaputtānaṃ sādhāraṇavasena vuttanti yuttaṃ. Teneva hi visuddhimagge imehi pana cuddasahi ākārehi cittaṃ aparidametvā pubbe abhāvitabhāvano ādikammiko yogāvacaro iddhivikubbanaṃ sampādessatīti netaṃ ṭhānaṃ vijjatīti vuttaṃ. Tasmā tādisānaṃ aṭṭhasu samāpattīsu ciṇṇavasībhāvānaṃ abhiññākamme ādikammikakulaputtānaṃ kasiṇā nulomato kasiṇapaṭilomatotiādinā nayena vuttehi cuddasahi ākārehi attano rūpapañcamajjhānacittaṃ paridametvā tikkhaṃ sūraṃ abhinīhārakkhamaṃ katvā idāni iddhivikubbanaṃ karissā mīti ārabhantānaṃ abhiññāvasena pavattamānaṃ pana rūpāvacarapañca majjhānaṃ rūpādīsu chasu ālambaṇesu yathārahaṃ appetīti yojanā veditabbā. Abhiññāpādakapañcamajjhānā vuṭṭhahitvāti abhiññāya pādakatthāya yaṃabhiññājātikaṃ rūpāvacarapañcamajjhānaṃ sabbapathamaṃ samāpajjiyati. Tato bhavaṅgapavattivasena vuṭṭhahitvā. Adhiṭṭhātabbanti adhiṭṭheyyaṃ. Savatthukaṃ satarūpasahassarūpādikaṃ nimmitarūpaṃ. Taṃ adhiṭṭheyyaṃ ādi yassa avatthukassa āvibhāvatirobhāvādikassa kammassāti adhiṭṭheyyādikaṃ. Āvajjitvā parikammaṃkarontassāti ettha iddhividhe tāva yaṃyaṃsatādikaṃ nimmitarūpaṃvā āvibhāvādikaṃ nimmitakammaṃvā nipphādetuṃ icchati. Taṃ taṃ avajjitvā sallakkhetvā sataṃ homi sahassaṃ homītivā sataṃ hotu sahassaṃ hotūtivā idañcidañca hotu evañcevañca hotūtivā parikammaṃ karontassa. Dibbasotādīsu pana yaṃ yaṃ ārammaṇaṃ sotuṃvā passituṃvā jānituṃvā anussarituṃvā icchati. Taṃ taṃ sallakkhetvā asukassa asukānaṃvā saddaṃ suṇomītiādinā parikammaṃ karontassa. Aṭṭhakathāyaṃ pana parikammaṃ katvā puna pādakajjhānasamāpajjanaṃ āgatameva. Yathāha abhiññāpādakajjhānaṃ samāpajjitvā vuṭṭhāya sace sataṃ icchati. Sataṃ homīti parikammaṃ katvā puna abhiññāpādakaṃ jhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāti. Adhiṭṭhānacittena saheva sataṃ hotīti. Tatthaca ādito pādakajjhānasamāpajjanaṃ parikamma cittassa samādānatthāya hoti. Pacchimaṃ pana abhiññāya anu balappadānatthāyāti. Tathā hi pādakajjhānabalena suṭṭhu samāhitaṃ parikammacittaṃnāma attano visaye abhiññācittagatikaṃ hoti. Pubbenivāsānussaraṇakāle teneva cittena tasmiṃ bhave atītaṃ dhammajātaṃ yāva paṭisandhiyā jānāti. Teneva hi aṭṭhakathāyaṃ taṃsampayuttaṃ ñāṇaṃ parikammasamādhiñāṇanti vuttaṃ.
我來為您翻譯這段巴利文: 此中應知以鎮伏蓋和現起禪支而近行成就。如是顯示四十業處中隨宜止禪轉起后,現為顯示彼等止禪中遍禪的等流為神通轉起而說"以神通方式轉起"等。其中若有已作加行者,或近有中已修習止禪者,或已圓滿菩提資糧的大人種性者,對他在八種九種止禪成就時神通也必定成就。甚至只在色禪成就時也必定成就,也有人這麼說。正因此在殊勝義釋和清凈道論中說未得無色禪為緣者的虛空遍禪也可能成為神通基礎。但在長部義釋中說"無有不在八等至中以十四行相修習自在而得上位神通"。但那是除了殊勝人外對其餘多初業善男子的共同方式而說為適當。正因此在清凈道論中說"未以此十四行相調御心,先前未修習的初業瑜伽行者將成就神變,此事無有是處"。 所以對如是在八等至修習自在、在神通業初業的善男子們,以"遍順遍逆"等方式所說十四行相調御自己的色第五禪心,使銳利勇猛堪能引發后,"現在我將作神變"而開始,應知以神通方式轉起的色界第五禪隨宜入定於色等六所緣的結合。"從神通基第五禪出定"即從為神通基礎而最初入定的具神通種性的色界第五禪,從彼依有分轉起方式出定。"應決意"即應決意事。"有事"即百身千身等所化色。彼應決意等是無事的顯隱等業的開始。"轉向作遍作者"此中首先在神變種若欲生起何等百等化色或顯隱等化業,轉向彼彼觀察後作"我成百我成千"或"成百成千"或"此此當成如是如是當成"的遍作。但在天耳等中若欲聞見知憶何等所緣,觀察彼彼後作"我聞某某等之聲"等的遍作。但在義釋中說作遍作后再入基禪。如說:"入神通基禪出定后,若欲百,作'我成百'遍作后再入神通基禪出定而決意。與決意心同時成百。"其中最初入基禪是為攝受遍作心。但後者是為給予神通隨力。如是因基禪力善得定的名為遍作心在自境成為如神通心。在憶宿住隨念時以正彼心知彼有中過去法乃至結生。正因此在義釋中說"與彼相應的智名為遍作定智"。
Atītaṃsañāṇantipi vuccatīti. Sesābhiññāsupi tassa ñāṇassa visayaviseso yathārahaṃ vattabboti. Therena pana pacchimaṃ pādakajjhānasamāpajjanaṃnāma na sabbesaṃ hoti. Na hi abhiññāsu vasībhāvapattānaṃ puna pādakajjhānena kiccaṃ atthīti katvā taṃ idha nagahitanti daṭṭhabbaṃ. Rūpādīsuālambaṇesuyathārahamappetīti ettha iddhividhañāṇaṃ tāva tekālikabhūtesu chasu ārammaṇesu pavattati. Tañhi rūpādīsu chasu ārammaṇadhammesu yaṃ yaṃ nipphādeti. Taṃ taṃ ārammaṇaṃ katvā pavattati. Pādakajjhānacittaṃ pana kāyagatikaṃ adhiṭṭhahitvā dissamānenakāyena ākāsegamanakāle atītaṃ pādakajjhānacittaṃ ārabbha pavattati. Kāyaṃ cittagatikaṃ adhiṭṭhahitvā adissamānena kāyena gamanakāle paccuppannaṃ rūpakāyaṃ ārabbha pavattati. Tathāpavattamānassa pana tassa ñāṇassa kiñcirūpaṃ ārammaṇa mattaṃ hoti. Kiñci ārammaṇapurejātaṃ. Kiñci vatthārammaṇa purejātaṃ hotīti daṭṭhabbaṃ. Anāgate idaṃnāma hotūti adhiṭṭhāna kāle anāgataṃ taṃtaṃrūpadhammaṃ ārabbha pavattatīti. Paccuppanno saddo dibbasotassa ārammaṇaṃ hoti. Atīte sattadivasāni anāgate sattadivasānīti etthantare kāle atītā nāgatapaccuppannabhūtaṃ parassacittaṃ cattārovā khandhā cetopariya ñāṇassa. Cittañhi jānanto taṃ sampayuttadhammaṃpi icchanto jānissatiyeva. Evañca katvā paṭṭhāne kusalā khandhā ceto pariyañāṇassa yathākammupagañāṇassa ārammaṇapaccayena paccayoti ñāṇadvayaṃ ekato katvā vuttaṃ. Etthaca aṭṭhakathāyaṃ tāva paracittassa paccuppannālambaṇatānāma santativasenavā addhā vasenavā yojitā. Yadi hi khaṇikavasena yojeyya. Āvajjane paccuppannaṃ yaṃkiñci ekaṃ cittaṃ āvajjetvā niruddhe javanānipi tadeva āvajjanena saddhiṃ niruddhaṃ atītaṃ gaṇhantīti tāni kālato āvajjanena saha bhinnālambaṇāni nāma honti. Naca aniṭṭhe maggaphalavīthito aññasmiṃ ṭhāne kālamattenāpi tesaṃ tena saha bhinnālambaṇatā aṭṭhakathācariyehi anu matāti. Tasmā īdisesu ṭhānesu paccuppannaṃnāma santativasena addhāvasenaca gahetuṃ yuttanti. Mūlaṭīkāyaṃ pana khaṇikapaccuppanna vaseneva yojitaṃ. Nahi abhidhamme atītārammaṇattikaṃ santati addhānavaseneva vuttanti sakkā vattuṃ. Itarathā paccuppanno dhammo paccuppannassa dhammassa anantarapaccayena paccayo āsevanapaccayena paccayoti vattabbo siyā. Na tu vutto. Atīto dhammo paccuppannassa dhammassa anantarapaccayena paccayo āsevanapaccayena paccayoticceva pana vutto, tasmā āvajjanādīni sabbāni cittāni paccekaṃ attanā khaṇavasena sahuppannāni parassa cittānigaṇhantīti yuttaṃ, naca tāni dhammato bhinnā lambaṇānināma honti. Gahaṇā kārassa abhinnattā. Āvajjanaṃpi hi cittanteva āvajjati. Javanānica cittaṃ cittanteva javanti. Tānica sabbāni cittānieva hontīti. Atītānantara cutito pana paṭṭhāya atītā khandhā khandhupani bandhā nāma gottakasiṇa nimittādikā paññattiyo nibbānañca pubbenivāsañāṇassa ārammaṇaṃ hoti. Paccuppannaṃ rūpārammaṇaṃ dibbacakkhussāti evaṃ rūpādīsu chasu ālambaṇesu yathāraha mappetīti. Idāni abhiññāvasena pavakkhassa tassa pañcamajjhānassa kiccabhedena pabhedaṃ dassetuṃ iddhividhantiādigātha māha. Tattha yaṃ yaṃ adhiṭṭhāti. Yathā yathāca adhiṭṭhāti.
我來為您翻譯這段巴利文: 也稱為過去分智。在其餘神通中也應隨宜說彼智的境界差別。但長老說名為后基禪入定非一切人有。因為在神通得自在者無需再以基禪作用,所以見此處不取彼。"隨宜入定於色等所緣"此中首先神變智轉起於三時的六所緣。因為它在色等六所緣法中生起何等,以彼彼為所緣而轉起。但基禪心決意身隨心時,以可見身在虛空行時,緣過去基禪心而轉起。決意心隨身時,以不可見身行時,緣現在色身而轉起。但應見如是轉起的彼智有某色為單純所緣,某為所緣前生,某為依處所緣前生。在決意"未來當如是"時,緣彼彼未來色法而轉起。 現在聲是天耳所緣。在過去七日未來七日間的時間內,過去未來現在的他心或四蘊是他心智的所緣。因為知心者欲知彼相應法時也必定知。如是作已在發趣論中說二智為一:"善蘊以所緣緣為他心智隨業趣智的緣。"此中在義釋中首先依相續或時分而配合他心的現在所緣性。因為若依剎那配合,轉向現在任一心轉向后滅時,速行們也取彼與轉向一起滅的過去,則它們在時間上與轉向成為異所緣。義釋師們不許除了道果心路外在其他處它們與彼只以時間成為異所緣。所以在如是處合理以相續方式時分方式取名為現在。但在根本復注中只依剎那現在配合。因為不能說阿毗達摩中過去所緣三法只依相續時分而說。否則應說"現在法以無間緣等無緣為現在法的緣",但未說。只說"過去法以無間緣等無緣為現在法的緣",所以合理一切轉向等諸心各各依自己剎那與他心俱生而取。它們也不名為法異所緣,因取相不異。因為轉向也轉向於心,速行們也速行於心,它們一切也都是心。但從過去無間死去起,過去蘊、蘊相續、姓遍相等施設、涅槃是宿住智的所緣。現在色所緣是天眼的所緣,如是隨宜入定於色等六所緣。現為顯示彼將說的以神通方式的第五禪依作用差別的差別而說"神變"等偈。其中"決意何何"、"如何如何決意"。;
Tassa tassa tathā tathāvā ijjhana saṅkhāto vidho koṭṭhāso pakārovā etassāti iddhividhaṃ. Taṃ pana tividhaṃ adhiṭṭhā niddhi vikubbaniddhi manomayiddhi vasena. Tattha attano pakativaṇṇaṃ avijahitvā tasseva sata sahassādi bahubhāva karaṇa vasenavā ākāsagamanādivasena vā bahiddhā nānāvaṇṇa pāṭihāriya dassana vasenavā pavattitā iddhi adhiṭṭhāniddhināma. Pakativaṇṇaṃ pana vijahitvā attānameva kumāravaṇṇanāgavaṇṇādikaṃ katvā dassanavasena pavattitā iddhi vikubbaniddhināma. Attano sarīrabbhantare aññaṃ sabbaso attanā sadisaṃ sarīraṃ nimminitvā nīharitvā dassanavasena pavattitā iddhi manomayiddhināma. Dive bhavaṃ dibbaṃ. Devaloke jātanti attho. Dibbañca taṃ sotañcāti dibbasotaṃ. Devānaṃ uḷārakammanibbattā dūrepi paṭicchannepi ārammaṇasampaṭicchanasamatthaṃ pasādasotaṃ. Dibbasotasadisattā pana idaṃ abhiññāñāṇaṃpi dibbasotanti vuccati. Kasiṇajjhāna saṅkhātenavā dibbavihārena paṭiladdhattā sayañca tasmiṃ dibbavihāre pariyāpannattā dibbañca taṃ sotañcāti dibbasotaṃ. Parassa cittaṃ vijānanti etenāti paracittavijānanaṃ. Tadeva cetopariyāyanti paricchijja jānanti etenāti katvā cetopariyañāṇantipi vuccati. Pubbe nivāso vuccati atītabhavesu attano chasu dvāresu āpātaṃ āgatā suṭṭhu viditā dhammā. Pubbe atītajātīsu gocara nivāsavasena nivasiṃsu attano chadvārikāni cittāni etthāti katvā. Sabbaññubuddhānaṃ pana paresaṃ chadvāragahitāpi dhammā pubbe nivāso hotiyeva, pubbe nivāsassa anussaraṇaṃ pubbenivāsānussati. Idha pana taṃ sampayuttañāṇaṃ adhippetaṃ. Pubbe vuttanayena dibbañca taṃ cakkhucāti dibbacakkhu. Taṃ sadisattā idaṃ abhiññāñāṇaṃpi dibbacakkhūti vuccati. Dibbavihāra vasena paṭiladdhattā sayañca dibbavihārasannissitattā dibbañca taṃ cakkhucāti dibbacakkhu. Yathākammupagañāṇaṃ anāgataṃsañāṇanti imāni dve ñāṇāni imasseva paribhaṇḍañāṇānināma. Nahi tesaṃ paṭilābhatthāya visuṃ cittaparidamanaparikammaṃnāma atthi. Dibbacakkhuñāṇe paṭiladdhe tesaṃpi paṭiladdhattāti. Tattha dibbacakkhunā nirayesu dukkhaṃ devesuvā sukhaṃ anubhavante satte disvā tesaṃ atītaṃ kammaṃ jānissāmīti parikammaṃ karontassa taṃ kammārammaṇaṃ yathākammupagañāṇaṃ pavattati. Tato cavitvā kattha bhavissantīti tesaṃ anāgate pavattiṃ passissāmīti parikammaṃ karontassa tesaṃ anāgatakhandhārammaṇaṃ anāgataṃsañāṇaṃ pavattati. Pubbe nivāsānussati ñāṇaṃ viyaca sabbaṃpi anāgatadhammajātaṃ etassa ārammaṇaṃ hotiyeva. Etañhi attano visaye sabbaññutañāṇagatikanti aṭṭhakathāyaṃ vuttaṃ.
Vibhāvaniyaṃ pana
Anāgate sattadivasato paṭṭhāya cittacetasikadhammā dutīyadivasato paṭṭhāya yaṃkiñci ārammaṇaṃ etassa visayoti adhippetaṃ. Tampi yuttaṃviya dissati.
Nahi bhavantarepi anāvatadhamme jānituṃ samatthaṃ etaṃ imasmiṃ bhave anāgatadhamme najānātīti sakkā bhavituṃ. Yathā cetaṃ, tathā pubbenivāsañāṇaṃpi imasmiṃ bhave parasantānagate atītadhammeti. Pāḷiyaṃ pana aṭṭhakathāsuca bhavantaragatadhammehi eva ñāṇadvayaṃ yojitaṃ. Taṃ pana asādhāraṇakālavasena ānubhāvavisesapākaṭatthaṃ yojitanti yuttaṃ siyāti. Gocarabhedoti dasakasiṇādīsu gocaresu samathajjhānānaṃ pavattibhedo.
Samathakammaṭṭhānanayo.
我來為您翻譯這段巴利文: "如是如是"的成就稱為種類部分或方式者為神變。它依決意神變、變化神變、意所成神變分三種。其中不捨自己本色而以令彼成百千等多或以虛空行等或以外種種色神變示現方式轉起的神變名為決意神變。捨本色而使自己成童子色龍色等以示現方式轉起的神變名為變化神變。在自身內造作出另一個一切方面與自己相似的身體拿出以示現方式轉起的神變名為意所成神變。 生於天中為天。意即生於天界。天且彼是耳為天耳。即天人殊勝業所生,能領受遠和隱蔽所緣的凈耳。但因與天耳相似,此神通智也稱為天耳。或因由稱為遍禪的天住所得,自身也攝入彼天住中,天且彼是耳為天耳。由此了知他心為他心了知。因由此限定了知,也稱為他心智。 前住說是過去有中自己六門現起善知的諸法。因自己六門心前於過去生中依境住方式而住於此故。但對正等覺者,他人六門所取的諸法也是前住,憶念前住為前住隨念。但此中意為彼相應智。如前說方式天且彼是眼為天眼。因相似於彼,此神通智也稱為天眼。因依天住所得,自身也依止天住,天且彼是眼為天眼。隨業趣智、未來分智,此二智名為此的附屬智。因為為得彼等無有別的調御心遍作。因得天眼智而得彼等故。其中以天眼見地獄受苦或天界受樂的諸有情后,"我將知彼等的過去業"而作遍作者,彼以業為所緣的隨業趣智轉起。然後"死後將生何處,我將見彼等未來轉起"而作遍作者,彼以彼等未來蘊為所緣的未來分智轉起。如前住隨念智,一切未來法也必定是此的所緣。因為此在自境如一切知智,如在義釋中說。 但在清凈解釋中: 意為"從未來七日起心心所法,從第二日起任何所緣是此境界。"那也似合理。因為能知其他有中未來法者不能說不知此有中未來法。如此智,如是前住智也是此有中他相續中過去法。但在聖典和義釋中只配合二智與其他有法。但那合理是為顯示不共時和威力差別而配合。"境差別"即止禪在十遍等境中的轉起差別。 止業處道。
- Sabbalokiyamahājanehi yathādiṭṭhaṃ puggalasattaitthi purisādikaṃ nicca dhuva sukha atta nimittañca atikkamitvā visesena passanti etāyāti vipassanā. Kiriyā kammaṃ. Bhāvanāpayogo. Vipassanāya kammaṃ vipassanākammaṃ. Vipassanā eva vā kammanti vipassanā kammaṃ. Vipassanākammassa ṭhānaṃ adhiṭṭhānaṃ bhumīti vipassanākammaṭṭhānaṃ. Khandhādidhammajātaṃ. Vipassanā kammameva vā uttaruttarassa bhāvanā visesassa ānisaṃsavisesassavā ṭhānaṃ āsannakāraṇanti vipassanākammaṭṭhānaṃ. Tasmiṃ vipassanākammaṭṭhāne sattavidhena visuddhi saṅgaho tīṇi lakkhaṇānītiādinā sambandho. Niccasīlameva sayañca dussilyamalato visuddhattā kāyaṃ vācañca tato visodhanato visuddhīti sīlavisuddhi. Subhāvita cittasantānameva sayañca nīvaraṇamalato visuddhattā taṃsamaṅgipuggalañca tato visodhanato visuddhīti cittavisuddhi. Cittasīsena cettha samādhi adhippeto. Dhammavavatthānañāṇasaṅkhātā diṭṭhieva taṃ samaṅgipuggalaṃ sakkāyadiṭṭhimalato visodhanato visuddhīti diṭṭhivisuddhi. Soḷasavidhaṃ aṭṭhavidhaṃ kaṅkhaṃ vitaranti atikkamanti etāyāti kaṅkhāvitaraṇā. Paccayapariggahañāṇaṃ. Sā eva taṃsamaṅgipuggalaṃ ahetu diṭṭhi visamahetudiṭṭhīhi saddhiṃ yathāvuttāhi duvidhāhi kaṅkhāhi visodhanato visuddhīti kaṅkhāvitaraṇavisuddhi. Maggoca amaggoca maggāmaggā. Tattha ñāṇadassanavisuddhādhigamanassa upāyabhūto manasikāravidhivā ariyamaggovā maggonāma. Tassa anupāyabhūto manasikārovā adhimānavatthūnivā amaggonāma. Maggassa maggato amaggassaca amaggato jānanaṃ dassanañca maggāmaggañāṇadassanaṃ. Tameva taṃsamaṅgīpuggalaṃ amagge maggasaññāya visodhanato visuddhīti maggāmaggañāṇadassanavisuddhi nāma. Upari visesaṃ paṭipajjanti etāyāti paṭipadā. Vipassanāparaṃparasaṅkhāto pubbabhāgamaggo. Paṭipadābhūtaṃ ñāṇadassananti paṭipadāñāṇadassanaṃ. Tameva niccasaññādito visuddhattā visuddhīti paṭipadāñāṇadassanavisuddhināma, ariyamaggañāṇasaṅkhāta ñāṇadassanameva sammohamalato visuddhattā visuddhīti ñāṇadassanavisuddhināma. Etthaca sutamayādivasena siddhaṃ anumāna ñāṇaṃpi ñāṇamevāti taṃ paṭikkhipitvā atthapaccakkhañāṇameva gahetuṃ sabbattha dassanagahaṇaṃ katanti veditabbaṃ. Lakkhīyanti sallakkhīyanti ime aniccāevāti ekantena vinicchīyanti dhammā etenāti lakkhaṇaṃ aniccatā eva lakkhaṇanti aniccalakkhaṇaṃ. Pubbapade bhāvapaccayalopo. Aññohi anicco, aññā aniccatāti. Tattha yathāgamanakriyāyogena puriso gatoti vuccati. Na pana gamana kriyā puriso. Naca puriso gamanakriyā. Aññā hi kriyā, añño puriso. Tathā aniccatāyogena sabbo saṅkhatadhammo aniccoti vuccati. Na pana aniccatā so dhammo, naca so dhammo aniccatā. Aññā hi aniccatā, añño so dhammoti. Katamā pana sā aniccatāti. Vipariṇāmā kāro. Jīraṇākāro bhijjanākāroti vuttaṃ hoti. Taṃ pana ākāraṃ disvā tadākāravante dhamme ñāṇaṃ pavattati ayaṃ dhammo aniccoti. Tasmā sā aniccatāyeva idha lakkhaṇantipi vuccatīti. Esanayo sesesupi dvīsu. Tattha pana abhiṇhasaṃpaṭipīḷanākāro dukkhatānāma. Avasavattanākāro anattatānāmāti. Yathāvuttāya pana aniccatāya saha aniccassa dhammassa aniccena vā dhammena saha aniccatāya anuanupassanā aniccānupassanā. Esa nayo sesāsupi dvīsu.
我來為您翻譯這段巴利文: 以此特別觀照超越一切世間凡夫如所見的人、有情、女人、男人等常、恒、樂、我相為毗婆舍那。作業。修習加行。毗婆舍那的業為毗婆舍那業。或只毗婆舍那為業即毗婆舍那業。毗婆舍那業的處所、依處、地為毗婆舍那業處。蘊等法。或只毗婆舍那業是上上修習殊勝或功德殊勝的處所近因為毗婆舍那業處。 結合:于彼毗婆舍那業處中以七種清凈攝、三相等。只是常戒,自身離惡戒垢清凈且由此清凈身語為戒清凈。只是善修心相續,自身離蓋垢清凈且由此清凈具彼者為心清凈。此中依心為首意為定。稱為法差別智的見,由此清凈具彼者離有身見垢為見清凈。由此超越度過十六種八種疑為度疑。緣攝智。正彼由此清凈具彼者離無因見、邪因見及如所說二種疑為度疑清凈。道與非道為道非道。其中作為證得智見清凈方便的作意方式或聖道名為道。作為其非方便的作意或增上慢事名為非道。了知見道為道、非道為非道為道非道智見。正彼由此清凈具彼者離非道道想為道非道智見清凈。由此上進殊勝為行道。稱為毗婆舍那相續的前分道。行道的智見為行道智見。正彼離常想等清凈為行道智見清凈。稱為聖道智的智見離愚癡垢清凈為智見清凈。 此中應知為取唯現見義,於一切處作見的獲取而遮止依聞所成等方式成就的推理智也是智。由此決定確知"此等是無常"諸法為相,無常性即相為無常相。前分詞省略有體詞綴。因為無常者異,無常性異。其中如依行走作用說人行走,但行走作用非人,人非行走作用,因為作用異,人異。如是依無常性說一切有為法無常,但無常性非彼法,彼法非無常性,因為無常性異,彼法異。但何為彼無常性?變異相、衰老相、破壞相是所說。但見彼相后,智于具彼相諸法轉起"此法無常"。所以彼無常性在此也稱為相。此理在其餘二者中也是。其中數數逼迫相名為苦性,無自在相名為無我性。但如所說無常性與無常法或無常法與無常性一再隨觀為無常隨觀。此理在其餘二者中也是。
Yāva sarīre dhammānaṃ tividhalakkhaṇayuttatā attano ñāṇena paññāyati. Tāva tesu tividhalakkhaṇavibhāvanavasena punappunaṃ masanaṃ āmasanaṃ sammasanaṃ. Sammasanākārena pavattaṃ ñāṇaṃ sammasanañāṇaṃ. Udayo vuccati taṃtaṃ khaṇānurūpaṃ taṃtaṃ paccayānurūpañca navanavānaṃ dhammānaṃ pātu bhāvo ceva uparupari vaḍḍhanañca. Vayo vuccati yattha yattha laddhapaccayā navanavā dhammā pātubhavanti ceva vaḍḍhantica. Tattha tattha aladdhapaccayānaṃ purāṇadhammānaṃ antaradhānaṃ. Samūha santativasena pana udayapakkhassavā vayapakkhassavā samanupassanañāṇaṃ udayabbayañāṇaṃ. Tesu pana dvīsu pakkhesu udayakoṭṭhāsonāma uparupari pākaṭo hutvā āgacchati. Vayakoṭṭhāso pana apākaṭo. So eva ca aniccatāya paramā koṭīti tasseva suṭṭhutaraṃ samanupassanañāṇaṃ bhaṅgañāṇaṃ. Bhaṅge diṭṭhe evaṃ bhijjanasabhāvānaṃ dhammānaṃ anekasahassasoka dukkhavatthubhāvena tathā tathā bhāyitabbapakārasamanupassanañāṇaṃ bhayañāṇaṃ nāma. Loke pana kiñci bhayavatthuṃ passantāpi āsanne aññasmiṃ paṭisaraṇe sati na bhāyanti. Asati eva bhāyanti. Evaṃ bhāyitabbānaṃ tesaṃ sabbaso aññapaṭisaraṇābhāvadassanaṃ ādīnavañāṇaṃ nāma. Kutoci paṭisaraṇābhāvena tehi ukkaṇṭhatākāra sahitaṃ vipassanāñāṇaṃ nibbidāñāṇaṃnāma. Nibbindīyamānehi tehi attānaṃ vimuccituṃ ajjhāsayasahitaṃ vipassanāñāṇaṃ muccitukamyatāñāṇaṃ nāma. Suṭṭhu muccituṃ icchantassa sīghaṃ muccanatthaṃ tesaṃ dhammānaṃ cattālīsāya ākārehi anekādīnavarāsi bhāva paṭisaṅkhānavasena suṭṭhuvipphārataraṃ pavattamānaṃ vipassanā ñāṇaṃ paṭisaṅkhāñāṇaṃ nāma. Tesaṃ pana anekādīnavarāsibhāve suṭṭhu diṭṭhe saṅkhāresu nikantiyā pariyādinnāya idāni muccanupāyo laddhoti adhimattabyāpāraṃ akatvā samena vāyāmena saṅkhāre pariggaṇhantassa saṅkhārapariggahe majjhattākārasahitaṃ saṅkhāresuvā bhayañca nandiñca pahāya udāsinabhāvasahitaṃ vipassanāñāṇaṃ saṅkhārupekkhāñāṇaṃnāma. Upari maggappavattiṃ vahituṃ samatthabhāvena magguppattiyā anulomehi thāmabalehi sampannaṃ vipassanāñāṇaṃ anulomañāṇaṃ nāma. Heṭṭhimānaṃvā ñāṇānaṃtaṃ anulomaṃ hoti lakkhaṇattayassa suṭṭhutaraṃ vibhāvanato. Uparimaggassavā anulomaṃ hoti tassa parikammabhāvato, padaṭṭhānattācātipi anulomañāṇaṃ nāmāti. Atta jīvasuññatādassana balena khandhesu kilesabandhanato vimuccamāno maggo suññatāvimokkho nāma. Saṅkhārānaṃ yāni nimittāni kilesānaṃ avassayo hoti. Tāni vidhamitvā sabbaso dhammānaṃ anātha bhāva dassana balena vimuccamāno maggo animittovimokkho nāma. Saṅkhāresu sabbaso assāsābhāva dassanabalena vimuccamāno maggo appaṇihitovimokkhonāma. Suññatānupassanāti anattānupassanā. Sā hi dhammānaṃ samūhaghana santatighana kiccaghana ārammaṇaghanesu taṃtaṃghana vinibbhujjana vasena pavattattā attā iti gahetabbassa kassaci sārassa abhāvānupassanato suññatānupassanāti vuccati. Animittā nupassanāti aniccānupassanā. Sāpi hi santati vicchedana vasena pavattattā ahanti gahitassa nimittassa vidhamanato animittānupassanāti vuccati. Apaṇihitānupassanāti dukkhā nupassanā.
我來為您翻譯這段巴利文: 只要身中諸法具三相為自己智所了知,即對彼等以顯明三相方式再再觸控、撫摸、遍摸。以遍摸行相轉起的智為遍摸智。生起說是隨彼彼剎那、隨彼彼緣而新新諸法的顯現及上上增長。滅沒說是在何處何處得緣的新新諸法顯現及增長,在彼彼處不得緣的舊法消失。但依集或相續隨觀生分或滅分的智為生滅智。 在彼二分中生分上上明顯而來。但滅分不明顯。正彼是無常性的最高極,所以對正彼更善隨觀的智為壞智。見壞時如是以諸破壞性法為千百憂苦事而如是如是隨觀應怖相的智名為怖畏智。但在世間見任何怖畏事時,若在近處有其他依怙則不怖,唯無依怙才怖。如是見應怖彼等一切無其他依怙為過患智。以無任何依怙而對彼等具厭離行相的毗婆舍那智名為厭離智。對正被厭離彼等具欲解脫自己意樂的毗婆舍那智名為欲解脫智。善欲解脫者為速解脫以四十行相觀察彼等諸法為眾多過患聚,以更善廣大方式轉起的毗婆舍那智名為思察智。 但善見彼等為眾多過患聚時,對諸行欲求已盡,"現在已得解脫方便"而不作過分加行,以平等精進攝取諸行,具對諸行攝取的舍相,或於諸行舍斷怖畏與喜悅而具平等性的毗婆舍那智名為行舍智。以能運載上位道轉起的狀態,具道生起適應的力量威力的毗婆舍那智名為隨順智。或對下位諸智彼隨順,因更善顯明三相。或對上位道隨順,因是彼遍作及足處,故名為隨順智。 依見無我我命空的力量,從諸蘊煩惱縛解脫的道名為空解脫。破除諸行中任何為煩惱所依的相,依一切見諸法無依護的力量解脫的道名為無相解脫。依見諸行中一切無慰安的力量解脫的道名為無愿解脫。空隨觀即無我隨觀。因為彼依破除諸法中集聚密、相續密、作用密、所緣密中彼彼密而轉起,故從隨觀無任何可取為我的實質而稱為空隨觀。無相隨觀即無常隨觀。因為彼也依破相續而轉起,從破除所取"我"的相而稱為無相隨觀。無愿隨觀即苦隨觀。
Sāpi hi mahāādīnavarāsi bhāva vibhāvanavasena pavattattā idaṃ mama etaṃ mamāti gahetabbassa kassaci paṇihita guṇassa abhāvānupassanato appaṇihitānupassanāti vuccatīti. Pātimokkhasaṃvarasīlanti vinayapaññattisīlaṃ. Tañhi sabbalo kiyasīlānaṃ jeṭṭhakattā patica hoti. Catubhūmakakusalānaṃ ādipabhavabhūtattā mukhañca. Iti patimukhaṭṭhena pātimokkhanti vuccati. Tamevaca dussilyamaggassa saṃvaraṇato pidahanato saṃvaroti vuccatīti. Yesaṃ dhammānaṃ uppattiyā cakkhādīni indriyāni viphanditāni honti. Lolāni honti. Tadanubandhāca akusaladhammā uppajjanti. Tesaṃ uppatti maggassa saṃvaraṇavasena pavattamānā sati indriya saṃvaronāma. So eva sīlanti indriyasaṃvarasīlaṃ. Ājīvanti jīvitaṃ kappenti etenāti ājīvo. Paccayapariyesanavāyāmo. Soyeva buddhapaṭikuṭṭhehi pupphadānādīhi micchāpayogehi tividhakuhanavatthuhica parisuddhattā ājīvapārisuddhināma. Sā eva sīlanti samāso. Tathārūpena parisuddhena bhikkhācārādinā payogena paṭiladdhānaṃ paccayānaṃ paṭiggahaṇa paribhuñjanakālesu sammohassa gedhassa madassa pamādassaca pahānatthaṃ taṃtaṃpayojanamariyādaṃvā paṭikūlalakkhaṇaṃvā dhātumattalakkhaṇaṃvā pariggahaṇa paccavekkhanavasena pavattaṃ paccayasevane paṭisaṅkhāñāṇaṃ paccaya sannissitasīlaṃnāma. Parisujjhatīti parisuddhi. Parisuddhieva pārisuddhi. Sā eva sīlanti samāso. Cattāri pārisuddhisīlānīti catupāri suddhisīlaṃ. Cittavisuddhīti ettha cittasaddena samādhi niddiṭṭhoti vuttaṃ duvidhopisamādhi cittavisuddhināmāti. Lakkhaṇarasapaccupaṭṭhānapadaṭṭhāna vasenāti ettha dhammānaṃ paccattasabhāvo lakkhaṇaṃnāma. Aggissa uṇhattaṃ viya. Tena sabhāvena sādhetabbaṃ kiccaṃvā sādhanapaccayā paṭiladdhaguṇasaṅkhātā sampattivā rasonāma. Aggissa parivācana jotanāni viya. Sā eva sampattivā kāriyasaṅkhātaṃ phalaṃvā paccupaṭṭhānaṃnāma. Aggissa dhūmo viya. Attano uppattiyā asādhāraṇapaccayasaṅkhātaṃ āsannakāraṇaṃ padaṭṭhānaṃnāma. Tesaṃ vasena nāmassaca rūpassaca pariggaho ñāṇena paricchinditvā gahaṇaṃ nāmarūpavavatthānaṃ diṭṭhivisuddhināma. Etthaca pariggaho duvidho saṅkhepa pariggaho vitthārapariggahoti. Tattha ajjhattadhamme dvidhā katvā idaṃ nāmameva, na rūpaṃ. Idaṃ rūpameva, na nāmaṃ. Aññaṃ nāmaṃ aññaṃ rūpaṃ. Tadubhayatoca añño attāvā jīvovā sattovā puggalovā manussovā devovā brahmāvā natthīti evaṃ paccakkhato sudiṭṭhaṃ katvā pariggaṇhanaṃ saṅkhepapariggahonāma. Ñāṇuttarikohi puggalo ettakamattenapi sakkāyadiṭṭhiṃ vikkhambhetuṃ sakkoti saddhiṃ saññā cittavipallāsehīti. Tayo hi vipallāsā. Yathāha-anattani attāti saññāvipallāso cittavipallāso diṭṭhivipallāsoti. Tattha satthusāsanadhamme suṭṭhu patiṭṭhitena saddhāmattenapi diṭṭhi vipallāso vikkhambhito hoti. Itare pana nāmarūpapariggahe kateyeva vikkhambhitā honti. Yāvaca ete dve avikkhambhitā honti. Tāva nāmarūpapariggahoca aparisuddhoyeva hoti. Taṃmūlikāca kilesadhammā avikkhambhitā eva hontīti apica. Catunnaṃ āhārānaṃ vasena catudhā, pañcannaṃ khandhānaṃ vasena pañcadhā, channaṃ dhātūnaṃ vasena chadhātiādinā nayena nāmarūpaṃ pariggahe tabbameva.
我來為您翻譯這段巴利文: 因為彼也依顯明是大過患聚而轉起,從隨觀無任何可取為"這是我的這是我的"的所愿功德而稱為無愿隨觀。別解脫律儀戒即律制戒。因為彼是一切世間戒的上首且是面。因為是四地善法的最初發起處且是面。如是因為對面義而稱為別解脫。正彼因遮止覆蓋惡戒道而稱為律儀。 對彼等諸法生起時眼等諸根動搖、散亂,隨彼而不善法生起,依遮止彼等生起道而轉起的念名為根律儀。正彼為戒即根律儀戒。由此活命為命。尋求資具的精進。正彼離佛所呵責的送花等邪方便和三種詭詐事而清凈名為活命遍凈。正彼為戒的複合詞。為斷除在以如是清凈的乞食等加行所得資具的領受受用時的愚癡、貪著、憍慢、放逸,依攝取觀察彼彼作用限度或厭惡相或界相而轉起的資具受用思察智名為資具依止戒。 遍凈為遍凈,遍凈即遍凈。正彼為戒的複合詞。四遍凈戒為四遍凈戒。"心清凈"此中以心聲說示定,說二種定也名為心清凈。"依相味現起足處"此中諸法自相名為相,如火的熱性。以彼自性應成就的作用或由成就緣所得名為功德的成就名為味,如火的煮熟照明。正彼成就或名為作用的果名為現起,如火的煙。名為自己生起不共緣的近因名為足處。依彼等以智限定把握名色的攝取名為名色差別為見清凈。 此中攝取有二:略攝取和廣攝取。其中對內法分二后,"這唯是名非色,這唯是色非名,名異色異,除此二外無有我、命、有情、人、人、天、梵"如是作現見善見而攝取名為略攝取。因為上智人只依此量也能鎮伏有身見及想心顛倒。因為有三顛倒。如說:"于無我中我的想顛倒、心顛倒、見顛倒。"其中於師教法善住的只依信量也能鎮伏見顛倒。但其餘則唯在作名色攝取時才鎮伏。只要此二未鎮伏,則名色攝取也不清凈,以彼為根的煩惱法也未鎮伏。又依四食方式為四,依五蘊方式為五,依六界方式為六等方式也應攝取名色。
Tattha cha dhātuyonāma pathavidhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu viññāṇadhātuyo. Pakkusāti kulaputto hi imā cha dhātuyo pariggaṇhitvā anāgāmiphalaṃ patvā capitvā suddhāvāsesu nibbattoti. Yattake vā pana dhamme pariggaṇhanto attā meti pavattamāne saññācittadiṭṭhi vipallāse vikkhambhetuṃ sakkoti. Tattakāpi pariggahetabbā yevāti. Imasmiṃ pana saṅgahapakaraṇe yo yo cittacetasika vibhāgo rūpavibhāgoca heṭṭhā vutto. Tassa sabbassa vasena nāmarūpassa pariggaṇhanaṃ vitthārapariggahonāma. Ayaṃpana ādikammikānaṃ avisayo. Paṭividdhacatusaccānaṃ pana ābhidhammikattherānaṃ eva visayoti veditabbo. Nāmarūpaṃ pariggaṇhantassa pana nāmarūpa mattato uddhaṃ aññassa kassaci abhāvadassanatoca sarīrabbhantare jīvasaññito attā atthi. So karoti, so paṭisaṃvedeti, saṃsarati, sandhāvatīti evaṃ pavattā diṭṭhi pahīyati. Suddhe nāme evavārūpe evavā puggalasattakriyasaññitānaṃ īhābyāpārānaṃ sabbaso abhāvadassanato tadubhayasaṃyogeeva tesaṃ labbhamānatā dassanatoca tadubhayaṃvā ekamekaṃvā uddissa attāti pavattā diṭṭhi pahīyati. Attā jīvo satto puggalo manusso devo brahmāti evamādīsu vohāresuca vohāra matte aṭṭhatvā attānāma ekantato atthi jīvonāma ekantato atthītiādinā tadatthābhinivesavasena atidhāvanañca pahīyatīti daṭṭhabbaṃ. Tadatthābhinivesotica attānāma atthi jīvonāma atthītiādinā daḷhataraṃ abhiniveso. Atidhāvananti nāmarūpaṃ attātiādinā gahaṇaṃ. Paccayapariggahoti etthapi duvidho paccayapariggaho saṅkhepato vitthārato cāti. Tattha vatthārammaṇavasena nāmassa cittotukāhāravasena rūpassa avijjātaṇhupādānakammavasena tadubhayassaca paccayaṃ pariggaṇhanto saṅkhepato pariggaṇhātināma. Heṭṭhā paccayasaṅgahe vibhattehi paṭiccasamuppādanaya paṭṭhānanayehi pariggaṇhanto vitthārato pariggaṇhātināma. Etthapi paṭṭhānanayena pariggaho ādikammikānaṃ avisayoeva. Paccayaṃ pariggaṇhantassapana yathāvavatthitassa sabbassa nāmarūpassa sabbaso paccayāyattavuttikatādassanato ahetukadiṭṭhi pahīyati. Attano anurūpapaccayasāmaggiyā vinā aññathā pavattiyā adassanato issaranimmāna kālanimmānādikā visamahetudiṭṭhica pahīyati. Hetusambhārapaccayehi kammappavattiyā vipākappavattiyāca aññassa kammakārakassavā vipāka vedakassavā kattuno abhāvadassanato kāraka vedaka diṭṭhi pahīyati. Anamataggeca saṃsāre tīsu addhāsu hetuphala paraṃparāvasena kevalassa nāmarūpamattasseva pavattidassanato ahosiṃ nukho ahamatītamaddhānanti evamādikāya puggalasatta visayāya soḷasavidhāya kaṅkhāyaca atikkamo hoti. Sabhāvadhammapavattiyāca suṭṭhu diṭṭhāya desanādhammassa sudhammatā dassanato buddhasubuddhatañca disvā satthari kaṅkhati dhamme kaṅkhatītiādinayapavattā aṭṭhavidhāpi kaṅkhā pahīyatīti. Lokuttaradhammānaṃ saṅkhatānaṃpi sataṃ asammasanupagattā tebhūmakasaṅkhāresūti vuttaṃ. Anusayasamūhanatthañca sammasananti katvā yattha kāmarāgādayo anusayā anusenti. Teyeva dhammā sammasanārahā hontīti vuttaṃ tebhūmakasaṅkhāresūti. Imassa ca padassa lakkhaṇattayaṃ sammasantassāti iminā sambandho. Atītādibhedabhinnesūti atītānāgatapaccuppannajjhattabahiddhādīhi ekādasahi bhedehi bhinnesu.
我來為您翻譯這段巴利文: 其中六界即地界、水界、火界、風界、空界、識界。因為補俱娑提族子攝取此六界后,證得不還果死後生於凈居天。或者攝取多少法能鎮伏在"我、我所"轉起的想心見顛倒,即應攝取彼許多。但在此攝論中,凡是前面所說的心心所差別和色差別,依彼一切而攝取名色名為廣攝取。但這非初業者的境界。應知這是已通達四諦的阿毗達摩長老們的境界。 對攝取名色者,因見除名色之外無有其他,身內無有名為命的我,它造作、它感受、輪迴、流轉的如是轉起見斷除。因見在純名或純色中完全無有名為人有情作用的勵力加行,因見彼等只在二者結合時才得到,所以緣彼二者或一一而轉起"我"的見斷除。應見對我、命、有情、人、人、天、梵等言說不止於言說而"我必定有命必定有"等依執著彼義而超越也斷除。"執著彼義"即"我必有命必有"等更堅固執著。"超越"即取"名色是我"等。 "緣攝取"此中也有二種緣攝取:略和廣。其中依依處所緣攝取名的緣,依心時節食攝取色的緣,依無明愛取業攝取二者的緣,名為略攝取。依前面緣攝中分別的緣起法和發趣法攝取名為廣攝取。此中依發趣法攝取也非初業者的境界。對攝取緣者,因見如所安立的一切名色完全依賴緣而轉起,無因見斷除。因見無有不依自己適合的緣和合而異轉起,自在創造、時間創造等邪因見也斷除。因見由因資糧緣的業轉起和異熟轉起中無有其他作業者或受異熟者的作者,作者受者見斷除。因見在無始輪迴中於三世只依因果相續而唯名色轉起,超越"我過去世存在否"等關於人有情的十六種疑。 因善見自性法轉起而見教法善性,見佛善覺已,疑師疑法等方式轉起的八種疑也斷除。因出世法雖是有為但不入遍摸,故說"於三地諸行"。又因遍摸為除隨眠,故說"於三地諸行",因為唯有欲貪等隨眠隨增處的諸法才應遍摸。此句與"遍摸三相者"相關。"為種種差別所分"即為過去未來現在內外等十一種差別所分。
Khandhādinayaṃārabbhāti paṭisambhidāmagge vibhattaṃ khandhapañcakaṃ dvārachakkaṃ ārammaṇachakkaṃ viññāṇachakkaṃ phassachakkaṃ vedanāchakkaṃ saññāchakkanti evamādikaṃ sammasanabhūmivibhāganayaṃ ārabbha anugantvā taṃnayānusārenāti attho. Tattha pana tevīsatiyā dhammakoṭṭhāsesu yassa yo koṭṭhāso pākaṭo hoti. Tena taṃ gahetvā sammasanaṃ ārabhitabbaṃ. Sakkontena pana sabbampi gahetvā ārabhitabbameva. Kalāpavasenasaṃkhipitvāti khandhapañcakena ye rūpaṃ tāva atītānāgatapaccuppannādibhedabhinnaṃpi samānaṃ sabbaṃ ekarūpapiṇḍabhāvena saṃkhipitvā esa nayo vedanā dīsupīti. Tatrāyaṃ nayo. Yaṃkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃvā bahiddhāvā oḷāritaṃvā sukhumaṃvā hīnaṃvā paṇītaṃvā yaṃ dūre santikevā. Sabbaṃ rūpaṃ aniccaṃ khayaṭṭhena dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhena. Yākāci vedanā.La. Yākāci saññā.La. Yekeci saṅkhārā.La. Yaṃkiñci viññāṇaṃ.La. Sabbaṃ viññāṇaṃ aniccaṃ khayaṭṭhena. Dukkhaṃ bhayaṭṭhena anattā asārakaṭṭhenāti. Etthaca sabbaṃ rūpaṃ.La. Sabbaṃ viññāṇanti gahaṇameva kalāpavasena saṅkhipananti daṭṭhabbaṃ. Aniccaṃkhayaṭṭhenāti ettha rūpaṃ aniccaṃ khayaṭṭhena. Vedanā aniccā. Saññā aniccā. Saṅkhārā aniccā. Viññāṇaṃ aniccaṃ khayaṭṭhenātiādinā nayena sammasitabbadhammapariggahena saheva sammasanaṃ kātabbaṃ. Itarathā sammasanaṃ na ruhati. Tadatthassa pana pākaṭattā idha aniccaṃ khayaṭṭhenātiādinā sammasanapadameva therena gahitanti daṭṭhabbaṃ. Tattha rūpaṃ aniccaṃ khayaṭṭhenāti taṃtaṃrūpaṃ ñāṇena daḷhaṃ gahetvā ayaṃ pathavidhātu aniccā khayaṭṭhena. Ayaṃ āpodhātu aniccā khayaṭṭhenātiādinā sammasanaṃ kātabbaṃ. Tattha imasmiṃ kāye sabbaṃ thaddhakriyāmattaṃ pathavīnāma. Sāca kriyā sītuṇhaparivattiyāvā parivattati. Nānāhāraparivattiyā vā nānācittaparivattiyāvā nāniriyāpathaparivattiyāvā nānā kāyikakriyā parivattiyāvā parivattati. Nānāsantati saṅkanti hotīti attho. Tattha navanavāsu kriyāsantatīsu pātubhontīsu pubbapubbakriyāsantatiyo nassanti. Yasmāca santati nāma dhammato visuṃ natthi, tasmā navanavasantatīnaṃ pātubhāvonāma navanavakriyānaṃ uppattieva. Pubbapubbasantatīnaṃ nassanaṃnāma pubbapubba kriyānaṃ bhijjanamevāti. Evaṃ attano kāye nānāthaddhakriyānaṃ parivattiṃ passanto pathavidhātuyā khayavayaṃ passati. Tañca passanto taṃsahajātānaṃ rūpānaṃ khayavayaṃ passatiyeva. Āpo nāma ābandhanakriyāmattaṃ. Tejonāma sītakriyāmattaṃ uṇha kriyāmattañca. Vāyonāma vitthambhanakriyāmattaṃ. Imāca kriyā khaṇe khaṇe parivattantiyeva. Imāsañca, visuṃ visuṃ santatiparivattiṃ passanto āpādīnaṃ taṃsahajātarūpānañca khayavayaṃ passati. Santatiparivattiṃ pana bahiddhā cakkhunā disvā jānāti, sarīrabbhantare pana kāyasaṃphassena jānāti. Santatisarīrabhūtānaṃ pana dhātūnaṃ khayavayaṃ ñāṇenaeva passati. Tasmā attano sarīrabbhantare taṃtaṃsantati parivattiṃ ñatvāvā tathā tathā kappetvā vā rūpadhātūnaṃ aniccattaṃ ñāṇena sudiṭṭhaṃ katvā punappunaṃ sammasitabbaṃ. Sesakhandhesupi taṃtaṃsantatinānāttaṃ ñatvā vedanādīnaṃ khayavayaṃ sudiṭṭhaṃ katvā sammasanaṃ kātabbanti. Bhayaṭṭhenāti bhāyitabbaṭṭhena. Yañhi aniccaṃ hoti. Khaṇamattepi vipariṇāmadhammaṃ.
我來為您翻譯這段巴利文: "依蘊等法"即依分別論中所分別的五蘊、六門、六所緣、六識、六觸、六受、六想等遍摸地差別法,隨行依彼法義。其中於二十三法分中任何分明顯者,應取彼開始遍摸。但能者應取一切開始。"依聚略攝"即以五蘊中先色雖為過去未來現在等差別所分,但同一切以一色聚性略攝,此理于受等中也是。此中此理:"任何色,過去未來現在,或內或外,或粗或細,或劣或勝,或遠或近,一切色無常以壞義,苦以怖義,無我以無實義。任何受...任何想...任何行...任何識...一切識無常以壞義,苦以怖義,無我以無實義。"此中應見"一切色...一切識"的獲取即是依聚略攝。 "無常以壞義"此中應與所遍摸法攝取一起作遍摸:"色無常以壞義,受無常,想無常,行無常,識無常以壞義"等方式。否則遍摸不成。但因彼義明顯,應見此處長老只取"無常以壞義"等遍摸句。其中"色無常以壞義"即以智堅取彼彼色后應作遍摸:"此地界無常以壞義,此水界無常以壞義"等。其中在此身中一切堅作用量名為地。彼作用或依冷熱轉變,或依種種食轉變,或依種種心轉變,或依種種威儀轉變,或依種種身作用轉變而轉變。意即成為種種相續轉變。其中在新新作用相續顯現時,前前作用相續滅。因為相續無別於法,所以新新相續顯現即是新新作用生起。前前相續滅即是前前作用破壞。如是見自身中種種堅作用轉變者見地界壞滅,見彼者必見彼俱生諸色壞滅。水即結合作用量。火即冷作用量和熱作用量。風即支援作用量。此等作用剎那剎那必轉變。見此等各各相續轉變者見水等及彼俱生色的壞滅。但以眼見外相續轉變而知,于身內則以身觸而知。但見作為相續身的諸界壞滅唯以智。所以在自身內知或如是造作彼彼相續轉變后,以智善見色界無常性應再再遍摸。于其餘蘊中也應知彼彼相續差別后善見受等壞滅而作遍摸。"以怖義"即以應怖義。因為凡無常者,在剎那量也是變異法。
Taṃ ekantena bhāyitabbameva. Kasmā, tañhi yo abhāyitvā vissāsaṃ karoti. Etaṃ meti attano aṅgaṃ katvā pariharati. Taṃ apariyantehi anekasahassehi abhisaṅkharaṇadukkhehivā vipariṇāmadukkhehivā abhiṇhaṃ pīḷeti. Bādhati. Iti nānādukkhadhammehi abhiṇhaṃ sampaṭipīḷanasabhāvattā ekantena bhāyitabbaṭṭhena dukkhaṃnāmāti. Attapaṭipakkhattā anattā. Yo hi ito uddhaṃ mayhaṃ abbhantarimataronāma natthīti evaṃ paramajjhattabhāvena pariggahito hoti. So attāti vuccati. Katamo pana tathāpariggahi tabboti. Yo attano vase sabbaso vattati. Yathā vuttehi abhisaṅkharaṇakiccehi vinā kevalaṃ attano chandenavā vasenavā ajjhāsayenavā āṇāvidhānenavā niccaṃ avirajjhamāno pavattati. So tathā pariggahetabboti. Tathārūpo eva hi dhammo niccaṃ sukhakāmānaṃ dukkhapaṭikūlānaṃ sattānaṃ attakiccaṃ karoti nāmāti. Yo pana niccaṃ sukhakāmānaṃ tesaṃ yathāpavattaṃ sukhaṃ viddhaṃseti vikireti. Dukkhapaṭikūlānaṃ tesaṃ abhisaṅkharaṇādi mūlakaṃ nānādukkhaṃ janeti vaḍḍheti. So attapaṭipakkhoeva hoti. Idañca rūpaṃ edisameva hoti. Iti attakiccassa akaraṇato attapaṭipakkhakiccassa karaṇatoca rūpaṃ anattānāmāti. Kasmā panetaṃ attano vase navattati attakiccaṃ na karoti attapaṭipakkhakiccaṃ karotīti āha asārakaṭṭhenāti. Tattha sāronāma paccayasāmaggiyā vinā kevalaṃ ajjhāsayamattena uppajjituṃvā uppajjitvāca paccayupatthambhena vinā yadicchakaṃ patiṭṭhātuṃ vā samatthabhāvasaṅkhāto thāmabalaviseso vuccati. Rūpaṃ pana sayaṃpi evarūpo sāronāma na hoti. Naca evarūpena sārena yuttanti. Nahi tassa paccayasāmaggiyā vinā uppajjituṃvā uppajjitvāpi paccayupatthambhena vinā khaṇamattaṃpi patiṭṭhātuṃvā thāmovā balaṃvā atthi. Yañca attano thāmena balena vinā kevalaṃ paccayasāmaggi baleneva uppajjati. Paccayupatthambheneva patiṭṭhāti. Taṃ aneka sahassāni paccayābhisaṅkharaṇadukkhāni janetvā ekantena niccaṃ attapaṭipakkhakiccaṃ karoti, pīḷeti, bādhatiyevāti. Esanayo vedanā aniccā khayaṭṭhenātiādīsu. Iti lakkhaṇattayaṃ samma santassāti sambandho. Addhānavasenāti ekekabhavaparicchinnassa pavattakālassa vasena. Nahi bhavantare uppannaṃ khandhapañcakaṃ aññaṃ bhavantaraṃ gacchati. Tasmiṃ tasmiṃ bhaveeva asesaṃ nirujjhatīti. Apica, ekasmiṃ bhavepi tiṇṇaṃ vayānaṃ mandādīnaṃ dasannaṃ dasakānaṃ saṃvaccharautu māsa pakkhatithi ahoratti yāma pahārādīnañca vasena addhānabhedo yojetabbo. Santativasenāti sabhāgekasantānavasena pavattamānāya rūpasantatiyāvā arūpa santatiyāvā vasena. Khaṇavasenāti rūpārūpadhammānaṃ āyu parimāṇasaṅkhātassa khaṇassa vasena. Etthaca khaṇavasena sammasanaṃnāma sabbaññubuddhānaṃ eva visayo siyā, na sāvakānaṃ. Nahi te evaṃ parittake khaṇe uppādaṃvā nirodhaṃvā sampāpuṇituṃ sakkontīti. Tasmā addhāsantativasena sammasanameva idhā dhippetanti daṭṭhabbaṃ. Lakkhaṇattayaṃsammasantassāti tesu tebhūmaka saṅkhāresu dhammesu tilakkhaṇāni āropetvā te dhamme punappunaṃ āmasantassa parimajjantassa. Tesaṃ dhammānaṃ anicca jātikataṃvā dukkhajātikataṃvā anattajātikataṃvā ñāṇe suṭṭhu pākaṭaṃ karontassāti attho. Visesato pana imasmiṃ ñāṇe aniccalakkhaṇadassanameva padhānaṃ.
我來為您翻譯這段巴利文: 彼必定應怖。為何?因為若不怖而親近彼,作為"這是我的"自己的肢分而受持者,彼為無邊千種造作苦或變異苦數數逼迫、障礙。如是因為以種種苦法數數逼迫為自性,以必定應怖義名為苦。因對我相違名為無我。因為若被執取為"從此以上無有比我更內在者"如是最極內在性者,彼稱為我。但何者應如是執取?即完全隨自在轉起者。離如所說造作作用,只隨自欲或自在或意樂或命令常不違背而轉起者。彼應如是執取。因為唯如是法名為作常欲樂、苦為對治的諸有情的我作用。但若常破壞散亂欲樂者的如是轉起樂,生長對苦為對治者的以造作等為根的種種苦者,彼唯是對我相違。此色也如是。如是因為不作我作用,作對我相違作用,色名為無我。 為何彼不隨自在轉起,不作我作用,作對我相違作用?說"以無實義"。其中實名為說能離緣和合只依意樂生起,或生起后離緣支援隨欲住立的狀態稱為力量殊勝。但色自身也無如是實,也不具如是實。因為彼無有離緣和合生起或生起后離緣支援住立一剎那的力量或威力。若離自力威力只依緣和合力而生起,依緣支援而住立者,彼生起千種緣造作苦后必定常作對我相違作用,逼迫、障礙。此理于"受無常以壞義"等中也是。如是與"遍摸三相者"相關。 "依時期"即依限定一一有的轉起時間。因為在一有中生起的五蘊不去另一有,在彼彼有中完全滅盡。又在一有中也應配合依三壽、緩等、十個十歲、年、季節、月、半月、日期、晝夜、時分、剎那等的時期差別。"依相續"即依同分一相續轉起的色相續或非色相續。"依剎那"即依色非色法壽量稱為的剎那。此中依剎那遍摸應是隻是正等覺者的境界,非聲聞的。因為彼等不能在如是極短剎那達到生或滅。所以應見此中只意為依時期相續遍摸。 "遍摸三相者"即于彼等三地諸行法上置三相,再再觸控、摩擦彼等諸法,在智中善作明顯彼等諸法是無常性或苦性或無我性的意思。但在此智中見無常相是主要的。;
Tasmiṃ diṭṭheyeva itarāni kamena diṭṭhāni honti. Adiṭṭheca adiṭṭhānīti. Tasmā ādito aniccalakkhaṇasseva suṭṭhu pākaṭabhāvo adhippetoti. Tesvevāti tebhūmakasaṅkhāresu eva. Paccayavasenāti rūpakkhandhe tāva avijjātaṇhupādānakammāhārasaṅkhātānaṃ paccayānaṃ vasena. Vedanāsaññāsaṅkhāresu pana āhāraṭṭhāne phasso vattabbo. Viññāṇeca nāmarūpaṃ. Tatrāyaṃ nayo. Atītānantarabhave avijjātaṇhupādāna kammesu appahīnavasena samuditesu imasmiṃ bhave paṭisandhito paṭṭhāya rūpasantatiyo vedanāsaññāsaṅkhāra viññāṇasantatiyoca samudenti. Yāva maraṇakālā khaṇe khaṇe nānākalāpavasena udenti pasavanti. Tesu pana tasmiṃ bhave eva pahīnavasena niruddhesu tā rūpārūpasantatiyo nirujjhanti. Bhavantare puna anuppādasaṅkhātaṃ nirodhaṃ pāpuṇanti. Ettha pana yathā udake sati macchānāma honti, asati na honti. Evaṃ kammajesu nāmarūpesu sati itarāni nāmarūpāni honti. Asati na hontīti itarāni sabbāni kammajesu saṅgahetvā kammavasena udayabbayavidhānaṃ gahitanti daṭṭhabbaṃ. Evaṃ avijjātaṇhupādānakammapaccayānaṃ vasena pañcakkhandhassa udayabbayapavatti hotīti. Kammavasena pana imasmiṃ bhave samudentānipi paṭisandhito paṭṭhāya khaṇe khaṇe kabaḷīkārāhārūpatthambhanaṃ laddhā eva yathā pavattarūpasantatiyo anubandha mānā navanavā rūpasantatiyo samudenti. Aladdhā pana nirujjhanti. Taṃ santatiyaṃ puna anuppādasaṅkhātaṃ ekabhavanirodhaṃ pāpuṇanti, yathā pavattasantatiyo vā chijjanti bhijjanti antaradhāyantīti.
我來為您翻譯這段巴利文: 見彼時其餘也依次得見。不見時也不見。所以從初意為無常相的善明顯性。"正於彼等"即正於三地諸行。"依緣"即先於色蘊依無明、愛、取、業、食稱為的諸緣。但于受想行中應說觸代替食。于識中則名色。此中此理:在過去臨近有中無明愛取業以未斷方式和合,從此有結生開始色相續和受想行識相續和合。直至死亡時刻依種種聚方式剎那剎那升起生長。但在彼等於彼有中以斷方式滅時,彼等色非色相續滅。在另一有中達到稱為不再生起的滅。 此中如有水時有名為魚,無則無。如是有業生名色時有其他名色,無則無。應見攝其他一切于業生中而取依業的生滅安立。如是依無明愛取業諸緣而有五蘊的生滅轉起。但依業在此有和合時也從結生開始得段食支援而如轉起色相續相續的新新色相續和合。不得則滅。在彼相續中達到稱為不再生起的一有滅,或如轉起相續斷絕破壞消失。
Vedanāsaññāsaṅkhārā pana bahiddhā ārammaṇesu āpātāgatesu ārammaṇasamphassaṃ laddhāeva chadvārikā kusalākusalavipāka kriyabhūtā samudenti. Navanavā santatiyo pātubhavanti. Aladdhā pana nirujjhanti. Santatiṃ na ghaṭenti. Viññāṇaṃca sahajāta nāmeca vatthurūpeca pavattamāneeva pavattati. Nivattamāne nivattatīti. Khaṇavasenāti vuttappakāre paccaye anapekkhitvā kevalaṃ nāmarūpānaṃ pavattikkhaṇavasena. Khaṇasaddena cettha sammasanañāṇe vuttarūpasantati nāmasantatiyopi gahetabbā. Nahi sāvakānaṃ ñāṇaṃ khaṇavasena nāmarūpānaṃ udayaṃvā vayaṃ vā sampāpuṇituṃ sakkotīti. Yathā pana rattandhakāre anto leṇe mahanto tamokhandho jāyati. Dīpaṃ jālentassa pana dīpobhāso ekakkhaṇe eva sakalaṃ antoleṇaṃ pharamāno udeti. Tamokhandho veti. Ālokassa udayo hoti. Tamokhandhassa vayo. Puna dīpe nibbāpīyamāne tamokhandhassa udayo hoti. Ālokassa vayo. Eva mevaṃ sarīre nānāutuvasenavā nānāhāravasenavā nānācitta vasenavā nāniriyāpathavasenavā nānāpayogavasenavā udayapakkhānaṃ vayapakkhānañca nānāsantatīnaṃ udayañca udayato vayañca vayato sudiṭṭhaṃ katvā samanupassantassāti attho. Evaṃ samanupassantassa pana āraddhavipassakabhāvaṃ pattassa udayabbaya ñāṇe tikkhe sūre vahante dasavidhā vipassanupakkilesasaṅkhātā pāripanthakadhammā uppajjanti. Te dassetuṃ obhāsotiādigātha māha. Tattha obhāsoti vipassanā cittasamuṭṭhito sarīrobhāso. Pītīti vipassanācittasampayuttā pañcavidhā pīti. Passaddhīti duvidhāpassaddhi. Adhimokkhoti saddhādhimokkho. Paggahoti vīriyaṃ. Sukhanti somanassaṃ. Ñāṇanti vipassanā ñāṇaṃ. Upaṭṭhānanti sati. Upekkhāti tatramajjhattupekkhā ceva āvajjanupekkhā ca. Nikantīti obhāsādīhi saha vipassanāya ālayaṃ kurumānā sukhumā taṇhā. Ayameva pana ekantato vipassanupakkileso hoti. Obhāsādayo pana tassā vatthubhūtattā upakkilesāti vuttā. Tesu hi uppajjamānesu na vata me ito pubbe evarūpo obhāso uppannapubbo. Evarūpā pīti.La. Upekkhā uppannapubbā addhā maggaṃ pattosmi. Phalaṃ pattosmīti evaṃ assādasahitā amagge maggasaññā aphale phalasaññā uppajjati. Tadā koci abyatto yogāvacaro kammaṭṭhānaṃ vissajjetvā adhimānavasena vikkhipanto vicaratīti. Byatto pana tāvadeva sabhiṃ paṭilabhitvā idāni mama etesu obhāsādīsu etaṃ mama eso ha masmi eso me attāti cittassa nikāmanākāro paññāyati. Naca lokuttaradhammonāma īdisassa nikāmanassa vatthu. Addhā mama saṃkilesadhammo uppanno. So vaḍḍhamāno maṃ niyyānamukhato pātetvā vaṭṭamukhe yojessati. Handa tesveva lakkhaṇattayaṃ āropetvā nikantiṃ sodhetvā yathāpavattaṃ vipassanāvīthiṃ paṭipādessāmīti te obhāsādayo eva tāva pariggaṇhāti. Ayaṃ me obhāso anicco khayaṭṭhena dukkho bhayaṭṭhena anattā asārakaṭṭhenātiādinā sammasatīti attho. Evaṃ te obhāsādike vipassanāya upakkilesabhūte paripantha dhamme pariggaṇhitvā tappariggahavasena tesu nikantiṃ pariyādi yitvā ṭhitassa uppannaṃ maggāmaggalakkhaṇavavatthānañāṇaṃ maggāmaggañāṇa dassanavisuddhināma. Amaggesu obhāsādīsu maggasaññāmalato yathā vuttanikantimalatoca visuddhattā. Tañhi ñāṇaṃ tesu nikantiyāpi vikkhambhitāya eva obhāsādipaṭibandhato suṭṭhu parisuddhaṃnāma hotīti.
我來為您翻譯這段巴利文: 但受想行在外所緣現前時得所緣觸而六門善不善異熟唯作性和合,新新相續顯現。不得則滅,不續相續。識也唯在俱生名和依處色轉起時轉起,在止息時止息。"依剎那"即不觀待所說種種緣,只依名色轉起剎那。此中以剎那聲也應取遍摸智中所說色相續名相續。因為聲聞智不能達到名色依剎那的生或滅。 但如夜暗中洞內生大暗蘊,當點燈時燈光一剎那遍滿整個洞內而生,暗蘊消失。光明生起,暗蘊滅沒。再滅燈時暗蘊生起,光明滅沒。如是在身中依種種時節或種種食或種種心或種種威儀或種種加行,善見生分滅分種種相續的生為生、滅為滅而隨觀的意思。如是隨觀者到達已修觀者狀態,在生滅智銳利有力時生起稱為十種觀染的障礙法。為顯示彼等說"光明"等偈。其中"光明"即觀心所生的身光明。"喜"即與觀心相應的五種喜。"輕安"即二種輕安。"勝解"即信勝解。"策勵"即精進。"樂"即悅。"智"即觀智。"念"即念。"舍"即平等舍及轉向舍。"欲"即對光明等及觀作執著的細愛。但唯此必定是觀染。光明等因為是彼的所依而說為染。 因為在彼等生起時"從前不曾有如是光明生起,不曾有如是喜...捨生起,必定我已得道得果"如是生起伴隨樂味在非道中道想、非果中果想。爾時有無智禪修者舍修習處而隨增上慢散亂遊行。但有智者即刻得念:"現在我對此等光明等顯現心的染著行相,'這是我的,這是我,這是我的我'。而出世法不是如是染著的所依。必定生起我的雜染法。彼若增長將使我從出離門墮入輪迴門。來!且置三相於正彼等,凈化欲著,令轉如轉起觀道。"首先即攝取彼等光明等。意即以"此我光明無常以壞義,苦以怖義,無我以無實義"等遍摸。 如是攝取彼等光明等成為觀染的障礙法后,依彼攝取而盡欲著而住者所生的道非道相差別智名為道非道智見清凈。因為從非道光明等中道想垢及如所說欲著垢清凈。因為彼智在彼等欲著已鎮伏時從光明等繫縛善清凈。
[245] Vibhāvaniyaṃ pana
Aniccādivasena obhāsādi paṭibandhapariggahaṃ visuṃ avatvā maggāmaggajānanamatteneva maggāmaggañāṇadassanavisuddhināma vuttā. Sā aṭṭhakathāya na sameti.
我來為您翻譯這段巴利文: [245] 但在《分別論》中, 未別說依無常等攝取光明等繫縛,只依知道非道名為道非道智見清凈。彼不符合註釋書。; provided by EasyChat
Tathā paripanthavimuttassāti tathā pariggahetvā tato vipassanupakkilesaparipanthato vimuttassa yāvānulomāti yāvaanulomañāṇā. Tilakkhaṇaṃ āropetvāti sambandho. Vipassanāparipākaṃāgammāti saṅkhārupekkhābhāvaṃ patvā tividha vimokkhamukhabhāvappattiyāceva sattaariyapuggalavibhāgassa paccaya bhāvappattiyāca vipassanāñāṇassa paripākaṃ āgamma paṭicca. Idāni appanā uppajjissatīti vattabbakkhaṇeti sambandho. Appanā tica sotāpattimaggaappanā. Dvetīṇivipassanācittānīti tikkhapaññassa dve vipassanācittāni. Mandapaññassa tīṇi vipassanācittāni. Yaṃkiñcīti tīsu lakkhaṇesu aññataraṃ yaṃkiñci. Yāsikhāpattāsānulomāsaṅkhārupekkhāti matthakapattā anulomañāṇasahitā yā saṅkhārupekkhā atthi. Sā vuṭṭhānagāminivipassanātica vuccatīti yojanā. Saṅkhārupekkhāñāṇaṃ anulomañāṇanti imāni dve ñāṇāni vuṭṭhānagāmini vipassanānāmāti vuccantīti vuttaṃ hoti. Idaṃ pana paripākagatavipassanā dassanavacanaṃ. Etthaca vuṭṭhānanti maggo vuccati. So hi vipassanāñāṇassa ārammaṇabhūta saṅkhāranimittatovā sayaṃ saṃyojanavatthubhāvatovā vuṭṭhāti. Taṃ samaṅgipuggalaṃvā puthujjanabhāvato samudayapahānavasena vaṭṭa pavattatoca vuṭṭhāpeti. Tasmā vuṭṭhānanti vuccati. Avassaṃ vuṭṭhānaṃ gacchanti etāyāti vuṭṭhānagāminīti evaṃ dvinnaṃ ñāṇānaṃ vuṭṭhāna gāminibhāvo veditabbo. Tatoparanti dvinnaṃvā tiṇṇaṃvā vipassanā cittānaṃ pavattiyā paraṃ nibbānaṃ ālambitvāti maggassa āvajjanaṭṭhāniyaṃ hutvā tassa purecarabhāvena nibbānameva ārammaṇaṃ katvā. Tato yevaca taṃ vipassanānāmaṃ nalabhatīti. Puthujjana gottamabhibhavantanti etena gottaṃ bhavati abhibhavatīti gotrabhu. Gottanti cettha paripuṇṇakilesa samāyogena anariyabhāvasaṅkhātā puthujjanajāti vuccatīti imamatthaṃ dasseti. Ariyagottamabhisambhontañcāti etena gottaṃ bhavati pāpuṇātīti gotrabhu. Gottantica taṃtaṃ kilesa visuddhabhāva saṅkhātā ariyajāti vuccatīti imamatthaṃ dasseti. Maggo appanā vīthiṃ otaratīti sambandho. Dukkhasaccaṃparijānantoti tebhūmaka dhammānaṃ ekantadukkhabhāvaṃ paricchijja jānanto. Parijānanañcettha tesaṃ dukkhabhāva paṭicchādakassa sammohassa pahānameva daṭṭhabbaṃ. Samudaya saccaṃpajahantoti attano cittasantāne anusayabhāvena pavattamānaṃ taṇhāsaṅkhātaṃ samudayasaccaṃ ekadesenavā anavasesenavā apacchāvattikaṃ katvā pajahanto. Nirodhasaccaṃsacchikarontoti cakkhumā viya nabhamajjhe virocamānaṃ candamaṇḍalaṃ attano santāne ekadesassavā sakalassavā kilesa vaṭṭassavā āyatiṃ bhāvino vipākavaṭṭassaṃvā attano santāne puna anuppādadhammabhāpattivasena nirodhasaṅkhātaṃ nibbānaṃ paccakkhaṃ karonto. Maggasaccaṃbhāvanāvasenāti ito pubbe anamatagge saṃsāre anuppannapubbassa aṭṭhaṅgikassa maggasaccassa uppādanasaṅkhātāya bhāvanāya vasena. Maggacetanāya pana ānantarikaphalattā taṅkhaṇe apanītaggike padese puna udakaṃ āsiñcitvā nibbāpento viya maggānukūlapavattivasena dukkhaparijānanādīni cattāri kiccāni anukubbantāni tatoparaṃ dvevā tīṇivā phalacittāni pavattanti. Tatoparaṃ bhavaṅgapāto hotīti dassetuṃ tatoparantiādimāha.
我來為您翻譯這段巴利文: "如是解脫障礙者"即如是攝取后從彼觀染障礙解脫者"直至隨順"即直至隨順智。與"置三相"相關。"隨觀成熟"即達到行舍性及得三解脫門性和成為七種聖者差別的緣性而隨觀智成熟。與"現在當生入定"所說剎那相關。"入定"即須陀洹道入定。"二三觀心"即利慧者二觀心,鈍慧者三觀心。"任何"即三相中任何一相。"達頂點的行舍隨順"即"達到頂點具隨順智的行舍,彼稱為出起觀"的結合。即說此二智:行舍智和隨順智名為出起觀。此是顯示已成熟觀的語句。 此中"出起"即說道。因為彼從作為觀智所緣的行相或自己作為結縛事而出起。或使具彼者從凡夫性及依斷集而從輪迴轉起而出起。所以稱為出起。"必定去出起由此"即如是應知二智的出起性。"此後"即在二或三觀心轉起后,緣取涅槃,即作為道的轉向處,以彼前行性而只以涅槃為所緣。正因彼故不得觀名。 "超越凡夫種姓"以此顯示此義:種姓即說以具足煩惱結合的非聖性稱為凡夫種類。"到達聖者種姓"以此顯示此義:種姓即說以彼彼煩惱清凈性稱為聖者種類。"道入入定路"相關。"遍知苦諦"即確定了知三地諸法必定是苦性。此中遍知應見即是斷除覆蔽彼等苦性的愚癡。"斷集諦"即斷除在自心相續中以隨眠性轉起的稱為集諦的愛,以一分或無餘而作不再生起。"現證滅諦"即如有眼者對空中顯現的月輪,對自相續一分或一切煩惱輪或未來異熟輪在自相續中成為不再生法性而現前稱為涅槃的滅。"依修道諦"即依生起從前在無始輪迴中未曾生起的八支道諦稱為的修習。 因道思有無間果性,如在除去火炭處再注水而令熄滅,依隨順道轉起而作遍知苦等四作用,此後有二或三果心轉起。此後有有分墮落,為顯示此而說"此後"等。;
Yathā pana pasādacakkhunāvā dibbacakkhunāvā kiñcirūpaṃ passantassa tāni cakkhūni taṃ rūpaṃ paccakkhaṃ katvā pacchā tassa puggalassapi paccakkhato pātubhūtaṃ katvā nirujjhanti. Na tāva tesaṃ uppattikkhaṇe taṃ rūpaṃ tassa ahaṃ idaṃnāma passāmīti pākaṭaṃ hoti. Pacchā pana paccavekkhana vāresu pavattamānesueva taṃrūpaṃ tadanubandhāca nānākārā tassa pātubhūtā honti. Evamevaṃ idhapi paccavekkhanavāresu pavattamānesueva nibbānañca tadanubandhāni maggaphalādīnica pātubhavantīti vuttaṃ punabhavaṅgaṃ.La. Pavattantīti. Idāni paccavekkhanañāṇassa bhūmiṃ dassetuṃ maggaṃphalañcanibbānantiādigātha māha. Tattha paṇḍitoti ariyāya paññāya samannāgato phalaṭṭho. Hīneti pahīne. Seseti apahīne uparimaggavajjhe. Imāni pana dve pahīnāvasiṭṭhakilesapaccavekkhanāni kesañci jīvitasamasīsipuggalānaṃ kilesa vibhāgesu akovidānañca nalabbhantīti vuttaṃ paccavekkhativānavāti. Etthaca visuddhimagge tāva sabbapathamaṃ maggapaccavekkhanaṃ vuttaṃ. Tato phalapaccavekkhanaṃ. Tato pahīnakilesapaccavekkhanaṃ. Tato avasiṭṭhakilesapaccavekkhanaṃ. Avasāne nibbānapaccavekkhanaṃ vuttaṃ. Paṭisambhidāmaggaṭṭhakathāyaṃ pana sabbapathamaṃ kilesapaccavekkhanaṃ adhippetaṃ. Vuttañhi tattha paccavekkhanesu pathamaṃ kilesapaccavekkhanaṃ hoti. Tato maggaphalanibbānapaccavekkhanānīti. Taṃ pana pāḷiyaṃ paccavekkhana ñāṇassa niddesato pubbe pathamaṃ chinnamanupassane paññāvimutti ñāṇanti evaṃ visuṃ vimuttiñāṇassa āgatattā vuttaṃ. Tattha chinnanti tena tena maggena samucchinnaṃ kilesajātanti attho. Pāḷi anu sārena vuccamāne pana pathamaṃ pahīnaṃ kilesānaṃ paccavekkhanaṃ. Tato paccekaṃ maggaṅgabojjhaṅgādīnaṃ paccavekkhanaṃ. Tato tesaṃ ārammaṇabhūtassa nibbānassa paccavekkhanaṃ. Tato phaladhammānaṃ paccavekkhanaṃ. Tato tesaṃ ārammaṇabhūtassa nibbānassa paccavekkhananti vattabbaṃ hoti. Pāḷiyañhi paccavekkhanañāṇaniddese nibbānaṃ maggavārepi phalavārepi dvikkhattuṃ āgatanti. Iti nibbānapaccavekkhanaṃ nāma itaresaṃ paccavekkhanānaṃ ādimhivā majjhe antarantarāvā avasānevā yatthakatthaci pavattatīti siddhaṃ hoti. Tathā kilesapaccavekkhanaṃpi maggaphalapaccavekkhanānaṃ ādimhivā pacchāvāti. Evañhi sati maggaṃ phalañca nibbānanti ayaṃ gāthāpi aviruddhā hotīti. Evañca katvā adhimānaniddesaṭṭhakathāsu so hi maggaphalanibbāna pahīna kilesā vasiṭṭhakilesa paccavekkhanena sañjātasomanasso ariyaguṇapaṭivedhe nikkaṅkhoti vuttaṃ. Etthaca sotāpannassa pañca paccavekkhanāni honti. Tathā sakadāgāmissa pañca. Anāgāmissa pañca. Arahato pana avasiṭṭhakilesonāma natthīti cattārīti ekūnavīsati paccavekkhanāni hontīti. Idañca paripuṇṇa vasena labbhamānaṃ sandhāya vuttaṃ. Aparipuṇṇaṃpi pana hotiyeva. Tathā hi cūḷadukkhakkhandhasuttaaṭṭhakathāyaṃ sā pana na sabbesaṃ paripuṇṇā hoti. Eko hi pahīnakilesameva paccavekkhati. Eko avasiṭṭhakilesameva. Eko maggameva. Eko phalameva. Ekonibbānameva. Imāsu pana pañcasupaccavekkhanāsu ekaṃvādvevā no laddhuṃ navaṭṭatīti vuttaṃ. Evaṃ chabbisuddhikamena bhāvetabbo catubbidho maggo ñāṇadassanavisuddhināma vuccatīti sambandho.
我來為您翻譯這段巴利文: 如以凈眼或天眼見某色者,彼等眼使彼色現前後,也使彼人現前而滅。不是在彼等生起剎那即顯明"我見此名"彼色。但后在諸省察轉起時,彼色及彼相隨的種種行相對彼顯現。如是此中也在諸省察轉起時,涅槃及彼相隨的道果等顯現,所以說"再有分...轉起"。現在為顯示省察智的地,說"道果及涅槃"等偈。其中"賢者"即具聖慧的果位者。"已斷"即已斷除。"余"即未斷除應為上道所斷。但此二已斷未斷煩惱省察,某些壽命與煩惱同盡者及不善巧于煩惱差別者不得,所以說"或不省察"。 此中在清凈道論中先說道省察。次果省察。次已斷煩惱省察。次未斷煩惱省察。最後說涅槃省察。但在無礙解道注中意為先煩惱省察。因為彼中說:"在諸省察中先煩惱省察。次道果涅槃省察。"但彼因在經中在省察智說示前先來"見已斷中的慧解脫智"如是別說解脫智而說。其中"已斷"即為彼彼道所斷盡的煩惱類的意思。但隨經說則應說:先已斷煩惱省察。次各別道支覺支等省察。次彼等所緣涅槃省察。次果法省察。次彼等所緣涅槃省察。因為在經中省察智說示中涅槃在道分和果分都來兩次。如是成立涅槃省察即在其他省察的初或中間或末任何處轉起。如是煩惱省察也在道果省察的初或后。如是則此"道果及涅槃"偈也不相違。如是作已在增上慢說示注中說:"彼以道果涅槃已斷煩惱未斷煩惱省察而生喜,于通達聖功德無疑。" 此中須陀洹有五省察。如是斯陀含五。阿那含五。但阿羅漢無名為未斷煩惱,所以四,即十九省察。此依圓滿而得說。但不圓滿也有。如是在小苦蘊經注中說:"但彼不是一切圓滿。因為一隻省察已斷煩惱。一隻省察未斷煩惱。一隻省察道。一隻省察果。一隻省察涅槃。但在此五省察中不應不得一或二。"如是依六清凈次第應修的四種道名為智見清凈相關。
Maggasaddena cettha catubbidhaṃ maggañāṇaṃ tadanukūlapavattivasena phalañāṇañca gahitanti daṭṭhabbaṃ. Etthāti vipassanākammaṭṭhāne. Tatthāti tesu anupassanā maggaphalesu. Abhinivisanaṃ abhiniveso. Heṭṭhā silāpathaviyaṃ nikhātasinerupādassa viya ajjhattakhandhesu daḷhaṃ gahetvā pavattīti attho. Attā iti abhiniveso attābhiniveso. Taṃ attābhinivesaṃ. Muñcantīti ajjhattadhammānaṃ kevalaṃ paccayāyatta vuttitāya khaṇabhaṅgassaca adiṭṭhattā so abhiniveso pavattati. Tasmā taṃ dvayaṃ sudiṭṭhaṃ katvā rūpaṃ anattā vedanā anattātiādinā punappunaṃ samanupassanāvasena taṃ abhinivesaṃ vimocayamānāti attho. Vimokkhamukhaṃ hoti, suññatavimokkha saṅkhātassa maggassa phalassaca pavesanadvārabhūtattā, vipallāsa nimittanti viparītavasena āsanaṃ upagamanaṃ pavattanaṃvā vipallāso. Anicce niccanti upagamanaṃ pavattanaṃvāti attho. So eva kile suppattiyā āsannakāraṇattā nimittanti vipallāsanimittaṃ. Muñcantīti ajjhattadhammānaṃ khaṇabhaṅgassa adiṭṭhattā taṃnimittaṃ hotīti tesaṃ khaṇabhaṅgaṃ sudiṭṭhaṃ katvā rūpaṃ aniccaṃ vedanā aniccātiādinā punappunaṃ samanupassanāvasena taṃnimittaṃ vimocayamānāti attho. Taṇhāpaṇidhinti taṇhāeva abhisaṅgavasena ārammaṇe cittassa paṇidahanato daḷhaṃ thapanato paṇidhīti taṇhāpaṇidhi. Taṃtaṇhā paṇidhiṃ. Muñcantīti ajjhattadhammānaṃ mahāādīnavarāsibhāvassa adiṭṭhattā sopaṇidhi hotīti tesaṃ mahāādīnavarāsibhāvaṃ sudiṭṭhaṃ katvā rūpaṃdukkhaṃ vedanādukkhātiādinā punappunaṃ samanupassanāvasena taṃpaṇidhiṃ vimocayamānāti attho. Tasmāti yasmā etā vimokkhamukhabhūtā tisso anupassanā evaṃ visesa nāmikā honti. Tasmā. Yasmā saṅkhāresu suññatadassanavasena atthasiddhināma kevalaṃ attākinivesabhūtassa diṭṭhigāhassa paṭipakkhabhūtassa ñāṇasseva ānubhāvo hoti, tasmā tathā samanupassitvā vimuñcantassa vipassanāpi maggopi sahajātañāṇa kiccena nāmaṃ labhatīti vuttaṃ yadivuṭṭhāna.La. Suññatovimokkho nāmahotimaggoti. Aniccadassanavasena atthasiddhināma nimittāti nivesabhūtassa mānagāhassa paṭipakkhabhūtāya saddhāyapi ānubhāvo. Tasmā tathā samanupassitvā vimuccantassa vipassanāpi maggopi sahajātasaddhā kiccena nāmaṃ labhatīti vuttaṃ yadianiccato.La. Animitto vimokkhonāmāti. Dukkhadassanavasena atthasiddhināma paṇidhisaṅkhāta taṇhāgāhapaṭipakkhabhūtassa samādhissapi ānubhāvo. Tasmā tathā samanupassitvā vimuccantassa vipassanāpi maggopi sahajātasamādhikiccena nāmaṃ labhatīti vuttaṃ. Yadi dukkhato. La. Appaṇihito vimokkhonāmāti. Vuttañhetaṃ paṭisambhidāmagge aniccato manasikaroto saddhindriyaṃ adhimattaṃ hoti. Dukkhato manasikaroto samādhindriyaṃ adhimattaṃ hoti. Anattato manasikaroto paññindriyaṃ adhimattaṃ hotīti. Magge pana tiṇṇaṃ dhammānaṃ kiccavisesonāma vipassanāgamanavaseneva siddhoti vuttaṃ maggo. La. Nāmāni labhatīti. Tattha suññatavimokkhena vimutto ariyasāvako sotāpattimaggakkhaṇe dhammānusārīnāma hoti. Majjhe chasu maggaphalakkhaṇesu diṭṭhippatto nāma. Arahattaphalakkhaṇe paññāvimuttonāma. Animittavimokkhena vimutto sotāpattimaggakkhaṇe saddhānusārīnāma. Upari sattasu ṭhānesu saddhāvimuttonāma.
我來為您翻譯這段巴利文: 此中以道聲應見攝取四種道智及依隨順彼轉起的果智。"此中"即于觀業處。"其中"即于彼等隨觀道果。執取即執著。如下方石地中埋入須彌山足,于內蘊堅固執取而轉起的意思。我執著即以我而執著。"解脫彼我執著"即因內法只依緣而轉起及未見剎那壞故彼執著轉起。所以善見彼二后以"色無我受無我"等再再隨觀而解脫彼執著的意思。成為解脫門,因為是稱為空解脫的道與果的入門。顛倒相即相反而坐近趣向或轉起為顛倒。于無常為常而趣向或轉起的意思。彼因是煩惱生起的近因故為相,即顛倒相。 "解脫"即因未見內法剎那壞故有彼相,所以善見彼等剎那壞后以"色無常受無常"等再再隨觀而解脫彼相的意思。"愛愿"即愛因以執著而在所緣置心故,堅固安立故為愿,即愛愿。"解脫彼愛愿"即因未見內法大過患聚性故有彼愿,所以善見彼等大過患聚性后以"色是苦受是苦"等再再隨觀而解脫彼愿的意思。"所以"即因為此等成為解脫門的三隨觀如是有殊勝名。所以。 因為于諸行以見空而義成就名為只是對治成為我執著的見執的智的威力,所以如是隨觀而解脫者的觀與道依俱生智作用得名,所以說"若...出起...名為空解脫道"。以見無常而義成就名為對治為相執著的慢執的信的威力。所以如是隨觀而解脫者的觀與道依俱生信作用得名,所以說"若從無常...名為無相解脫"。以見苦而義成就名為對治稱為愿的愛執的定的威力。所以如是隨觀而解脫者的觀與道依俱生定作用得名,所以說"若從苦...名為無愿解脫"。因為在無礙解道中說此:"從無常作意者信根增上。從苦作意者定根增上。從無我作意者慧根增上。"但在道中三法的作用差別名為依觀行而成就,所以說"道...得名"。 其中以空解脫解脫的聖弟子在須陀洹道剎那名為法隨行者。在中間六道果剎那名為見至。在阿羅漢果剎那名為慧解脫。以無相解脫解脫者在須陀洹道剎那名為信隨行者。在上七處名為信解脫。
Apaṇihitavimokkhena vimutto pana aṭṭhasupi ṭhānesu kāyasakkhināma. Soyeva arūpajjhānaṃ pādakaṃ katvā vimutto arahattaphale ṭhito ubhatobhāgavimutto nāmāti ettāvatā yaṃ heṭṭhā vuttaṃ vipassanāparipākamāgammāti saṅkhārupekkhābhāvaṃ patvā tividhavimokkhamukhabhāvappattiyāceva sattaariyapuggalavibhāgassa paccayabhāvappattiyāca vipassanāñāṇassa paripākaṃ āgamma paṭiccāti. Taṃ sarūpato niddiṭṭhaṃ hotīti. Maggavīthiyaṃ phalañca maggāgamana vasena tathā tīṇi nāmāni labhatīti yojanā. Yathāvuttanayena vipassantānanti yadi anattato vipassatītiādinā vuttappakāranayena vipassantānaṃ catunnaṃ phalaṭṭhānaṃ puggalānaṃ. Yathāsakaṃphalanti sotāpannassa sotāpattiphalaṃ. Sakadāgāmissa sakadāgāmiphalantiādinā nayena attano attano santakabhūtaṃ yaṃ yaṃ phalaṃ vipassanāgamana vaseneva suññatādivimokkhotica vuccati. Namaggāgamanavasenāti adhippāyo. Etthaca vipassanāgamana vasena maggassa animitta nāmalābhonāma suttantikapariyāyena vutto. Abhidhamme pana animitto nāmamaggo naāgato. Nahi so nippariyāyato animittonāma hoti. Hīnapaṇītādivasena vibhāgārahassa saṅkhāranimittassa sabbhāvato. Teneva hissa dukkhapaṭipadā dandhā bhiññādivasenavā pāramidhammānaṃ parittamahantādivasenavā hīna paṇīta paṇītatara paṇītatama vibhāgo sandissatīti. Aṭṭhakathāyaṃ pana aniccānupassanā saṅkhāresu niccanimittaṃ vidhamanavasena pavattattā animittānupassanānāma samānāpi sayaṃ saṅkhāranimitte pariyāpannattā ekantena attanonāmaṃ maggassa dātuṃ nasakkoti. Tasmā maggo abhidhamma pariyāyena animittanāmaṃ nalabhatīti vuttaṃ. Suttantikapariyāyena pana yathā pathavikasiṇārammaṇaṃ jhānaṃ pathavikasiṇanti vuccati. Evaṃ suññatādināmaṃ nibbānaṃ ārammaṇaṃ katvā pavattāni maggaphalānipi ārammaṇavasenapi suññatādināmaṃ labhanti. Ārammaṇakaraṇavasena pana sampayogavasenavā palibodhakarāca nimittakarāca paṇidhikarāca rāgādayo kilesadhammā tesu natthi. Tasmā tāni aññaṃ āgamanaṃvā ārammaṇaṃvā anapekkhitvā attano sabhāvenapi suññatādināmaṃ labhantīti dassetuṃ ārammaṇavasenātiādi vuttaṃ. Tattha sarasavasenāti attano sabhāvena. Nāmattayanti suññatādi nāmattikaṃ. Sabbatthāti sabbāsu maggavīthi phalasamāpattivīthīsu. Sabbesaṃpīti sabbesaṃpi maggaphalānaṃ. Samamevāti samānameva. Sadisameva. Etthapanāti etesu pana yathāvuttesu maggaphalesu. Yasmā sabbādiṭṭhiyoca soḷasavidhā vicikicchāca attadiṭṭhimūlikā eva honti. Attadiṭṭhiyā niruddhāya nirujjhanti sabbānica apāyagāmi kammānināma attadiṭṭhiyā satiyāeva vipaccanti. Asatiyā na vipaccanti. Diṭṭhasaccānañca sā diṭṭhi sabbaso pahīnā hoti. Tasmā sotāpattimaggaṃ.La. Pahīnāpāya gamanoti vuttaṃ. Apāyaṃ gacchanti etehīti apāyagamanāni. Diṭṭhivicikicchāvippayuttā akusaladhammāceva pubbekataduccaritakammānica. Pahīnāni apāyagamanāni etassāti pahīnāpāyagamano. Paṭividdhacatusaccānaṃ pahīnaattadiṭṭhīnaṃ bodhipakkhiyadhammā ekantena uparūpari vaḍḍhanapakkhe ṭhitā honti. Kilesadhammā pana hāyanapakkhe.
我來為您翻譯這段巴利文: 但以無愿解脫解脫者在八處名為身證。彼若以無色禪為基而解脫,住阿羅漢果名為俱分解脫。至此前所說"隨觀成熟"即達到行舍性及得三解脫門性和成為七聖者差別的緣性而隨觀智成熟。彼已從自性說示。 在道路中果也依道行而如是得三名的結合。"如所說方式隨觀者"即依"若從無我隨觀"等所說方式隨觀的四果位補特伽羅。"如自果"即須陀洹的須陀洹果,斯陀含的斯陀含果等方式依自己所有的任何果只依觀行稱為空等解脫。非依道行的意趣。此中依觀行道得無相名是依經的方法說。但在阿毗達摩中道不得無相名。因為彼非無戲論的無相,因有應依劣勝等分別的行相。正因此故見彼依苦行遲通等或依諸波羅蜜法少多等有劣勝更勝最勝分別。 但在注中說無常隨觀因於諸行中以破壞常相而轉起故雖名為無相隨觀,因自己攝在行相中不能必定給自名于道。所以道依阿毗達摩方法不得無相名。但依經方法如地遍所緣禪稱為地遍,如是以有空等名的涅槃為所緣而轉起的道果也依所緣得空等名。但依作所緣或相應,無作障礙及作相及作愿的貪等煩惱法于彼等中。所以彼等不觀待他行或所緣也依自性得空等名,為顯示此而說"依所緣"等。其中"依自性"即依自己自性。"三名"即空等三名。"一切處"即一切道路果定路。"一切"即一切道果。"平等"即平等,相似。 "但此中"即但於此等如所說道果中。因為一切見和十六種疑都只以我見為根。我見滅時彼等滅。一切名為惡趣業也只在有我見時成熟。無則不成熟。見諦者彼見完全斷。所以說"須陀洹道...已斷惡趣行"。由此去惡趣為惡趣行。離見疑相應的不善法及前所作惡行業。已斷惡趣行為已斷惡趣行者。通達四諦已斷我見者的菩提分法必定住增上分。但煩惱法在減分。;
Tasmā te anukkamena parihāyitvā gacchantā uparima koṭiyā sattahi bhavehi sabbaso parikkhayaṃ gacchantīti vuttaṃ sattakkhattuparamosotāpannonāma hotīti, tattha sattakkhattusaddena sattapaṭisandhigahaṇavārā vuccanti. Paramoti ukkaṃsaparicchedo. Iti sattakkhattuṃ paramo etassāti. Sattakkhattuparamo. So pana devesu sattakkhattu paramo, manussesu sattakkhattu paramo, ubhayattha sattakkhattu paramoti tividho hoti. Yathāha –
Katamoca puggalo sattakkhattuparamo idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti, avinipātadhammo niyato, sambodhiparāyano, so sattakkhattuṃ deveca manusseca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti. Ayaṃ vuccati puggalo sattakkhattu paramoti.
我來為您翻譯這段巴利文: 所以彼等漸次減退而去,以上限七有完全滅盡,所以說"名為最多七次須陀洹"。其中以七次聲說七結生受取。"最多"即最上限量。如是最多七次為彼故為最多七次。彼又有三種:在天中最多七次,在人中最多七次,兩處最多七次。如說: "什麼是最多七次補特伽羅?此某補特伽羅因三結滅盡成為須陀洹,必不墮法,決定,趣向正覺,彼往來輪迴于天與人七次而作苦邊際。此稱為最多七次補特伽羅。" provided by EasyChat
Ettha hi ca saddo aniyamattho. Etena yoca deveeva sattakkhattuṃ saṃsarati. Yoca manusseeva sattakkhattuṃ saṃsarati. Yoca deveca manusseca missakabhava vasena sattakkhattuṃ saṃsarati. Tividho peso sattakkhattu paramonāmāti dasseti. Aṭṭhakathāyaṃ pana missakabhava vasenassa attho vutto. Etthaca yasmā mahaggatajjhānassaca uparimagga vipassanā yaca ānubhāvaṃ anapekkhitvā kevalaṃ imassa maggassa ānubhāvagatiyā eva sattakkhattuparamonāma vutto. Soca pāḷiyaṃ katamesaṃ pañcannaṃ idha niṭṭhā. Sattakkhattuparamassa kolaṃ kolassa ekabījissa sakadāgāmissa yoca diṭṭhevadhamme arahāti vuttattā kāmabhaveeva jhānarahito sukkhavipassakovā parihīnajjhānovā daṭṭhabbo. Tenevaca paṭisambhidāmaggaṭṭha kathāyaṃ tayopi ime sotāpannā kāmabhavavasena vuttā. Rūpārūpabhave pana bahukāpi paṭisandhiyo gaṇhantīti vuttaṃ. Aṅguttaraṭṭhakathāyañca aṭṭhamaṃ bhavanti kāmabhave aṭṭhamaṃ paṭisandhinti vuttaṃ. Tasmā ye kāmabhaveyeva sattavārato oraṃvā diṭṭhadhamme yevavā uparimaggaṃ gaṇhanti. Tesaṃ tathārūpo pavattiviseso upari maggavipassanābalena siddhoti veditabbo. Tathā hi aṭṭhakathāsu upari tiṇṇaṃ maggānaṃ vipassanā niyāmetīti vuttaṃ. Ye pana diṭṭhadhammevā sakkaanāthapiṇḍikavisākhādayo viya sattasu bhavesu yatthakatthaci bhavevā jhānaṃ uppādetvā brahmalokaṃ gacchanti. Yeca brahmalokeyeva sotāpattimaggaṃ labhitvā tattheva parinibbāyanti. Tesaṃ tathārūpo pavatti viseso mahaggatajjhānabalena siddhoti. Yasmāca pāḷiyaṃ sattakkhattuṃ devecāti etena kāmabhave satta opapātika paṭisandhiyo dasseti. Sattakkhattuṃ manussecāti etena satta gabbhaseyyakapaṭisandhiyo dassetīti ubhayena cuddasa paṭisandhiyo dassitā honti. Tasmā tena pariyāyena labbhamāne cuddasabhave sandhāya sakkapañhasutte –
Ito satta tato satta, saṃsarāni catuddasāti vuttaṃ. Tathā aṅguttareca tikanipāte sace udāyi ānando avitarāgo kālaṃ kareyya, tena cittapasādena sattakkhattuṃ devesu devarajjaṃ kareyya. Sattakkhattuṃ imasmiṃyeva jambudīpe mahārajjaṃ kareyya. Apica udāyi ānando diṭṭhevadhamme parinibbā yissatīti vuttaṃ. Keci pana imehi suttapadehi sattakkhattu paramassa sotāpannassa kāmabhave cuddasa paṭisandhiyo icchanti. Mahāvaggasaṃyuttaṭīkāyañca keci pana kāmabhave sattakkhattuṃeva uppajjati, na tato uddhanti vadanti. Taṃ vīmaṃsitabbanti vuttaṃ. Vibhaṅge pana tattha tattha aṭṭhānasuttesuca aṭṭhānametaṃ anavakāso yaṃ diṭṭhisampanno puggalo aṭṭhamaṃ bhavaṃ nibbatteyya, netaṃ ṭhānaṃ vijjatītica, aṅguttare chakkanipāte abhabbo diṭṭhasampanno puggalo aṭṭhamaṃ bhavaṃ nibbattetunti ca, mahāniddese ajitapañhe sohāpattimaggañāṇena abhisaṅkhāraviññāṇassa, nirodhena sattabhave thapetvā anama taggesaṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhanti. Vūpasamanti. Atthaṃ gacchanti. Paṭipassambhantītica, evaṃ daḷhaṃ katvā vuttattā yathāvuttanayeneva tesaṃ suttapadānaṃ attho veditabboti. Rāgadosamohānanti kāmarāgassa dosassa tadekaṭṭhamohassaca. Tanukarattāti yathā sotāpannasantāne uppajjantā dhammikesu kāmavatthūsu balavantā hutvā uppajjanti.
我來為您翻譯這段巴利文: 此中"和"字是不定義。以此顯示或只在天中輪迴七次,或只在人中輪迴七次,或依天與人混合有而輪迴七次,此三種名為最多七次。但在注中說依混合有的意義。此中因為不觀待廣大禪和上道觀的威力,只依此道的威力趣向而說名為最多七次。彼在經中說:"此五者中誰在此完成?最多七次者、家家者、一種子者、斯陀含者和現法中阿羅漢者",故應見在欲有中無禪或純觀者或失禪者。正因此在無礙解道注中說此三須陀洹依欲有說。但在色無色有取多結生。在增支注中說第八有即欲有第八結生。所以若在欲有中七次以內或在現法中取上道者,應知彼等如是轉起差別依上道觀力成就。如是在諸注中說上三道的觀決定。但若在現法中如帝釋、給孤獨、毗舍佉等或在七有中任何有生起禪而去梵世,及在梵世得須陀洹道而在彼般涅槃者,彼等如是轉起差別依廣大禪力成就。 因為在經中以"七次天和"顯示欲有中七化生結生。以"七次人和"顯示七胎生結生,以兩者顯示十四結生。所以依彼方法所得十四有,在帝釋問經中說: "從此七從彼七,輪迴十四。" 如是在增支三集中說:"優陀夷,若阿難未離貪命終,以彼心凈七次在天中作天王,七次在此閻浮提作大王。但優陀夷,阿難將在現法中般涅槃。"某些人以此經句欲最多七次須陀洹在欲有中有十四結生。在大品相應復注中說:"某些人說只在欲有中生七次,不超過彼。彼應考察。"但在分別及處處無處經中說:"無此處無機會,見具足補特伽羅生第八有,此處不存在。"在增支六集中說:"見具足補特伽羅不能生第八有。"在大義釋阿耆多問中說:"彼以須陀洹道智以行識滅而安立七有,在無始輪迴中所生名與色,於此彼等滅,止,沒,息。"因如是堅固說故,應知彼等經句義如所說方式。"貪瞋癡"即欲貪瞋及彼一分癡。"薄"即如在須陀洹相續中生起時於法欲事強力生起。
Yato tesaṃ methunavatthusamāyogopi pavattati, tathā uppajjituṃ asamatthe katvā saṃlikhanavasena tanukaraṇato. Adhiccuppattivasenaca pariyuṭṭhānamandatāvasenaca tanukabhāvaṃ sādhanatoti attho. Tattha adhiccuppattivasenāti kadāci cirena uppattivasena. Pariyuṭṭhānamandatāyāti cirena uppajjantānaṃpi mandataraṃ pariyuṭṭhānavasena. Mahāsivattherena pana tesaṃpi methunavatthu samāyogo icchito. So mahāṭṭhakathāyaṃ paṭikkhitto. Yañca chakkanipāte migāsālavatthumhi abrahmacārinopi isidattassa brāhmaṇassa sakadāgāmittaṃ bhagavatā byākataṃ, taṃpi tassa āsannamaraṇakāle adhigamavasena byākatanti veditabbaṃ. Sakiṃdeva imaṃ lokaṃ āgantvā āgamanato sakadāgāmīnāma hotīti yojanā. Yamettha vattabbaṃ, taṃ heṭṭhā pathamaparicchede vuttameva. Arahattaṃbhāvetvāti arahattamaggaṃ bhāvetvākhīṇā cattāro āsavā yassāti khīṇāsavo. Dakkhiṇā vuccati kammañca kammaphalañca saddahitvā āyatiṃ phalapaṭilābhatthāya dinnadānaṃ. Dakkhanti vaḍḍhanti sattā etāyāti katvā. Tāya pana dakkhiṇāya vipattikarānaṃ kilesānaṃ sabbaso abhāvato sampattikarānañca sīlakkhandhādiguṇānaṃ sabbaso paripuṇṇattā dakkhiṇeyyesu aggo jeṭṭhako hutvā taṃdakkhiṇaṃ paṭiggahituṃ arahatīti aggadakkhiṇeyyo. Puggalabhedoti catunnaṃ phalaṭṭhapuggalānaṃ saṅkhepabhedo. Vitthārabhedo pana evaṃ veditabbo, aṭṭhakathāsu tāva catuvīsati sotāpannā, dvādasa sakadāgāmino, aṭṭhacattālīsa anāgāmino, dvādasa arahantoti phalaṭṭhānaṃ channavutibhedo vutto. Tattha saddhādhimutto paññādhimuttoti dve sotāpannā honti. Te ekabījī kolaṃkolo sattakkhattuparamocāti tīhi guṇitā cha. Puna catūhi paṭipadāhi guṇitā catuvīsati honti. Tividha vimokkhacatupaṭipadānaṃ pana bhedena dvādasa sakadāgāmino dvādasa arahantoca honti. Anāgāmino pana avihesu tāva tayo antarāparinibbāyino, eko upahacca parinibbāyī, eko uddhaṃ soto akaniṭṭhagāmīti pañca. Teyeva sasaṅkhāraparinibbāyī asaṅkhāraparinibbāyīcāti dvīhi guṇitā dasa. Tathā atappasu dassasudassīsu ticattālīsa honti. Akaniṭṭhe pana uddhaṃsoto akaniṭṭhagāmīnāma natthīti cattāro sasaṅkhāraparinibbāyino cattāro asaṅkhāraparinibbāyinoti aṭṭhāti. Sabbe aṭṭhacattālīsa hontīti. Suttanipātaṭṭhakathāyaṃ pana dvādasa sotāpannā, dvādasa sakadāgāmino, catuvīsati anāgāmino, dve arahanto, cattāro maggaṭṭhāti catupaññāsa honti. Teyeva saddhādhura paññādhura vasena dvīhi guṇitā aṭṭhasataṃ puggalā hontīti āgato. Etthāti etasmiṃ puggalabhede. Sabbesaṃpīti catunnaṃ phalaṭṭhānaṃpi sādhāraṇāva. Na nirodhasamāpatti viya ekaccānaṃeva sādhāraṇāti adhippāyo. Ativiya mamāyitassa abhinindi tassa ajjhositassa attano cittasantānassa apavattikaraṇaṃ nāma bahalarāgavimuttānaṃeva sijjhatīti vuttaṃ, anāgāmīnañceva arahantānañcalabbhatīti. Tesaṃpi aṭṭhasamāpattilābhīnaṃ kāmarūpabhavagatānaññeva idha gahaṇaṃ daṭṭhabbaṃ. Kasmā, ādito paṭṭhāya anupubbanirodhabaleneva gantabbattā. Tenāha tatthātiādi. Tatrāyaṃ vidhi, pathamajjhānaṃ samāpajjitvā vuṭṭhāya tattha gate saṅkhāre aniccato dukkhato anattato vipassati. Tato dutīyajjhānaṃ samāpajjitvā vuṭṭhāya tatthagate saṅkhāre tatheva vipassati. Tato tatīyaṃ jhānaṃ. Tato catutthaṃ jhānaṃ.
我來為您翻譯這段巴利文: 從此彼等雖有淫慾事結合而轉起,使不能如是生起,以削減而使薄。依偶爾生起和現行緩慢而成就薄性的意思。其中"依偶爾生起"即依有時久遠生起。"現行緩慢"即雖久遠生起也以更緩慢現行。但大私婆長老認許彼等也有淫慾事結合。彼在大注中被否定。在六集中彌伽娑羅事中世尊記說非梵行的伊私達多婆羅門為斯陀含,彼也應知是依臨終時證得而記說。 因一次來此世而來故名為斯陀含的結合。此中應說的在前第一品已說。"修阿羅漢"即修阿羅漢道,滅盡四漏者為漏盡。施稱為信解業與業果而為得未來果而施的佈施。因由此施眾生增長故。因彼施的障礙煩惱完全無有及圓滿具足戒蘊等功德,在應施者中為最上最勝而應受彼施,故為最上應施。 人差別即四果位補特伽羅的略差別。但廣差別應如是知:首先在諸注中說二十四須陀洹、十二斯陀含、四十八阿那含、十二阿羅漢,為果位者九十六差別。其中信解脫慧解脫為二須陀洹。彼等與一種子、家家、最多七次三者相乘為六。再與四行道相乘成二十四。但依三解脫四行道差別有十二斯陀含、十二阿羅漢。阿那含則首先在無煩天有三中般涅槃、一生般涅槃、一上流至色究竟行者為五。彼等與有行般涅槃無行般涅槃二者相乘為十。如是在無熱、善見、善現為四十三。但在色究竟無名為上流至色究竟行者,故有四有行般涅槃、四無行般涅槃為八。合共四十八。 但在經集註中說十二須陀洹、十二斯陀含、二十四阿那含、二阿羅漢、四道位,為五十四。彼等與信增上慧增上二者相乘成一百八補特伽羅。"此中"即此補特伽羅差別中。"一切"即四果位者的共同,非如滅盡定只是某些共同的意趣。極為執著、過分喜好、執取自心相續的不轉起作成就只適於離強貪者,所以說阿那含與阿羅漢得。彼等中也應見只取得八定的欲色有者。為何?因從初依次第滅力而去。所以說"其中"等。其中此是方法:入初禪出已於彼行觀無常苦無我。次入第二禪出已於彼行如是觀。次第三禪。次第四禪。
Tato pañcamaṃ jhānaṃ. Tato ākāsānañcāyatanaṃ. Tato viññāṇañcā yatanaṃ samāpajjitvā vuṭṭhāya tatthagate saṅkhāre tatheva vipassati. Tato ākiñcaññāyatanaṃ samāpajjitvā vuṭṭhāya nānābaddhaavikopanaṃ saṅghapatimānanaṃ satthupakkosanaṃ addhāna paricchedoti imaṃ catubbidhaṃ pubbakiccaṃ karoti. Tato nevasaññā nāsaññāyatanaṃ samāpajjati. Ekaṃvā dvevā cittavāre atikkamitvā acittako hoti nirodhaṃ phusatīti. Tatthatatthevāti tato tato jhānato tasmiṃ tasmiṃ vuṭṭhitakāleeva. Vipassantoti nirodhassa samatha vipassanā yuganandhabaleneva pattabbattā vipassanābalenapi cittasantānassa saṇhasukhumabhāvā pādanatthaṃ idaṃ pathamajjhānaṃ aniccantiādinā nayena vipassanto. Yāvaākiñcaññāyatanaṃgantvāti yāva ākiñcaññāyatanajjhānaṃ, tāva samāpajjanavuṭṭhānavipassanāvasena gantvā. Āvajjanādhiṭṭhāna paccavekkhanānipettha icchitabbāniyeva. Teneva hi paṭisambhidāmagge pañcavidhā vasiyo nirodhaparikammesu vuttāti. Tatoparanti ākiñcaññāyatanajjhānagate saṅkhārevipassanānantaraṃ, adhiṭṭhātabbanti adhiṭṭheyyaṃ. Attano sarīrābandhe parikkhāre thapetvā nānābandhāni civarādīni parikkhārāni aggiādinā parissayena māvinassantūtivā, ekasīmāyaṃ saṅghakamme karīyamāne saṅgho maṃ pabhimānessati, tadā vuṭṭhahāmītivā, satthā maṃ kenacikāraṇena pakkosā pessati, tadā vuṭṭhahāmītivā adhiṭṭhānakiccaṃ. Ādisaddena nirodhabbhantareeva maraṇaṃ nukho me bhavissatīti evaṃ pavatto addhāna paricchedo gahito. Dvinnaṃ.La. Vocchijjaticittasantati tadatthāya ādito paṭṭhāya tathārūpassa payogavisesassa suṭṭhu katattā. Tatoti tasmiṃ kāle. Anāgāmino anāgāmi phalacittaṃ nirāvajjanaṃpi nipparikammaṃpīti adhippāyo. Tathāhi ādito paṭṭhāya punappunaṃ pavattitaṃ vipassanāparikammameva tassa parikammaṭṭhāne tiṭṭhati. Na visuṃ āsannaparikammaṃ nāma atthīti. Paccavekkhananti phalapaccavekkhanaṃ. Evaṃ duvidhaṃ kammaṭṭhānanayaṃ niddisitvā idāni yadatthaṃ so niddisīyati, tadatthe sotujane niyojento bhāve tabbanti gāthamāha. Tattha paṭipajjitabbāti paṭipatti. Paṭipajjantivā etāya uparupari visesanti paṭipatti. Sīlādidhammo. Rasīyati nirāmisasukhānubhavanavasena anubhavīyatīti raso. Jhānamagga phalabhūto adhigamadhammo. Arahatta phalamevavā. Tadubhayaṃ paṭicca uppannapītisomanassamevavā. Paṭipattiyā raso paṭipatti raso. Soeva assāditabbaṭṭhena assādo cāti paṭipatti rasassādo. Sāsane paṭipattirasassādaṃ patthayantena bhikkhunā iccevaṃ mayā niddiṭṭhaṃ uttamaṃ bhāvanādvayaṃ bhāvetabbanti sambandho.
Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa
Catutthavaṇṇanāya kammaṭṭhānasaṅgahassa
Paramatthadipanā niṭṭhitā.
Nigama paramatthadīpanī
我來為您翻譯這段巴利文: 次第五禪。次空無邊處。次入識無邊處出已於彼行如是觀。次入無所有處出已作不損壞諸繫縛、等待僧伽、召喚師長、期限決定此四種前行。次入非想非非想處。超過一或二心剎那成為無心而觸滅。 "于彼彼"即從彼彼禪在彼彼出時。"觀"即因滅以止觀雙運力而得,為使心相續以觀力成微細狀態而以"此初禪無常"等方式觀。"至無所有處去"即直至無所有處禪,依入出觀而去。此中也應求轉向、決意、省察。正因此在無礙解道中說五自在於滅前行。 "此後"即觀無所有處禪行后。"應決意"即決意。置自身繫縛資具,諸繫縛衣等資具莫為火等災害所壞,或在一界內作僧羯磨時僧伽將等待我,爾時我將出定,或師長將因某因召喚我,爾時我將出定,如是決意作。以"等"字攝取滅中我將有死否如是轉起的期限決定。"二...斷心相續"因從初如是作善作特殊加行。"彼"即彼時。阿那含阿那含果心無轉向無前行的意趣。如是從初再再轉起的觀前行即住其前行位。無別近前行。"省察"即果省察。 如是說示二種業處方法已,今為令聽眾入彼所說義而說"應修"偈。其中"應行"為行。或由此上上殊勝為行。戒等法。"味"為依無染樂感受而受用。禪道果成就法。或唯阿羅漢果。或緣彼二生起喜悅。行的味為行味。彼即以應嘗義為味嘗,故為行味嘗。欲求于教中行味嘗的比丘應修我如是所說最上二種修習的結合。 如是最上義燈名阿毗達摩義攝 第四註釋業處攝 最上義燈竟。 結語最上義燈
- Cārittena kulācārena sobhite ñāti mitta dhana bhogasampattiyā visāle kule udayo vaḍḍhi yassa soti cārittasobhitavisālakulodayo. Tena. Saddhāya abhivuḍḍhānaṃ parisuddhānañca attano sīlasutacāgādiguṇānaṃ udayo vaḍḍhi etasminti saddhātivuḍḍhaparisuddhaguṇodayo. Tena. Nampavhayenāti nampanāmakena upāsakena. Paṇidhāyāti bhusaṃ nidhāya hadaye thapetvā upādāya paṭicca. Parānukampanti paresaṃ attano mandabuddhīnaṃ pacchimajanānaṃ anukampaṃ anudayaṃ kāruññaṃ paṇidhāyāti sambandho. Patthitanti abhiyācitaṃ. Puññena tena vipulenāti tena vipulena abhidhammattha saṅgahapakaraṇassa karaṇapuññena. Tumūlasomanti evaṃ nāmakaṃ vihāraṃ. Vuttañhi khuddasikkhāṭīkāyaṃsīhaḷadīpe tumūlasomavihāre saṅghassa pākavattaṃpi tāla paṇṇaṃ vikkiṇitvā karīyati. Na hi tattha paṇṇena attho atthi. Sabbepi iṭṭhakacchannā pāsādādayoti. Eso kira vihāro ādito abhayagirirañño aggamahesibhūtāya somadeviyā kārāpitattā yāvajjatanāpi somavihārotveva paññāyittha. Tumūlasaddo pana vipulasaddapariyāyo.
Athettha vattati saddo, tumūlo bheravo mahā;
Hatthināge padinnamhi, sivīnaṃ raṭṭhavaḍḍhaneti.
Ādīsu
Viya. Soca vihāro saṭṭhimattehi mahāpariveṇehi saṇṭhito hotīti ativiya vipulo mahanto vitthiṇṇo hoti. Tasmā so vipulattā mahantattā vitthiṇṇattā tumūla somoti vuccati. Taṃ tumūlasomaṃ. Atthato mahāsoma vihāranti vuttaṃ hoti. Etena thero attano ācariyavaṃsassa vasana vihāraṃ kitteti. Attano vasanaṭṭhānaṃ pana nāmarūpaparicchede kittitaṃ. Dhaññādhivāsanti tasmiṃ vihāre ādikammikabhūta mahindattherādīnaṃ puññavantattherānaṃ ajjhāvuṭṭhabhūtaṃ. Dīpapasādaka mahāmahindattherassa hi vaṃse jātattā tasmiṃ vihāre ādikammikabhūto mahātheropi mahindattheronāmāti dhātuvaṃse vutto. Uditoditanti ativiya uditaṃ. Nabhamajjhe puṇṇacandamaṇḍalaṃ viya sakalasīhaḷadīpe ativiya uggatanti attho. Ariyamaggapaññāvasena pariyattivesārajjādi paññāvasenavā avadātehi pariyodātehi guṇehi sotitāti paññāvadātaguṇasotitā. Te eva lajjīpāpagarahino. Maññantūti anussarantu. Puññavibhāvodaya maṅgalāyāti vipulānaṃ puññānaṃ vaḍḍhisaṅkhāta maṅgalatthāya. Tatrāyaṃ yojanā, puññena tena vipulena dhaññādhivāsaṃ uditoditaṃ tumūlasoma vihārañca tattha nipāsino mahindattherādike paññāvadāta guṇasobhite lajjibhūte bhikkhūca puññavibhavodayamaṅgalāya āyukantaṃ maññantu pacchimā janāti. Athavā, taṃvihāraṃ aññe paññāvadāta guṇasobhita lajjī bhikkhū maññantūti yojanā. Etena thero pacchimajanānaṃ chasu anuttariyadhammesu anussatānuttariyasaṅkhātaṃ puññavisesañca mayaṃpi tādisaguṇabhāgino bhavissāmāti ussāhanupāyañca paṭipādesīti.
Paramatthadīpanī nigamakathā
Ettāvatāca –
Nagare dīparaṅgamhi, gāme ti nāmake;
Aṭṭhasuññadvayekamhi, sāke jātena yā mayā.
Muṃrvāgāme araññamhi, laṅghatīti vissutālaye;
Vasatā mahato bhikkhu, gaṇassa hitakārinā.
Paramatthadīpanīnāma, saṅkhatā sāradassinā;
Sāresīnaṃ hitatthāya, sārāsāravivekinaṃ.
Suniṭṭhitā ayaṃ ṭīkā, nibbhayā nirupaddavā;
Navapañcadvayekamhi, sāke komudasārade.
Tathā kalyāṇasaṅkappā, sādhūnaṃ amatapphalā;
Niṭṭhaṃ gacchantu sabbepi, nibbhayā nirupaddavā.
我來為您翻譯這段巴利文: 172. "行為莊嚴廣大家族生起"即以行為、家族行為莊嚴,親屬朋友財富圓滿的廣大家族中有生起增長者。以彼。"信增上清凈功德生起"即有信增上及清凈的自己戒聞施等功德的生起增長者。以彼。"南婆名"即名為南婆的優婆塞。"發願"即強烈安置於心,取著緣著。"悲愍他人"即與自己愚鈍的後代眾生的悲愍、同情、憐憫相結合。"所愿"即所祈求。"以彼廣大福"即以彼廣大造阿毗達摩義攝論的福。"都姆羅僧伽精舍"即如是名的精舍。因為在小學注中說:"在獅子國都姆羅僧伽精舍,僧伽的分食也賣貝葉而作。因為那裡不需要貝葉。一切殿堂等也都是磚瓦覆蓋。"此精舍因最初由阿跋耶王的第一王后僧摩天女所造,直至今日也稱為僧摩精舍。"都姆羅"是"廣大"的異名。 如"此處聲音轉起, 都姆羅、可怕、大; 施與象及馬時, 增長尸毗國"等。 因彼精舍由六十大精舍組成故極為廣大宏偉。因此因廣大、宏偉、廣闊故稱為都姆羅僧摩,即彼都姆羅僧摩。從義說即大僧摩精舍。以此長老讚歎自己師承的住處精舍。但自己的住處在名色差別中讚歎。"福德住"即彼精舍最初的摩訶因陀長老等福德長老所住。因為在法統中說生於光明島的大摩訶因陀長老的傳承,故彼精舍最初的大長老也名為摩訶因陀長老。"高昇"即極為升起。如天中滿月輪般在全獅子國極為升起的意思。"慧明功德光耀"即以聖道慧及經驗智等慧而以明凈功德光耀。彼等即慚恥厭惡罪者。"愿念"即憶念。"為福光明生起吉祥"即為廣大福增長吉祥。 此中結合:以彼廣大福,為福光明生起吉祥,愿後代念及福德住處、高昇的都姆羅僧摩精舍及彼處住的摩訶因陀長老等慧明功德光耀有慚比丘直至壽盡。或結合:愿其他慧明功德光耀有慚比丘念及彼精舍。以此長老顯示後代於六無上法中所謂念無上的殊勝福及"我等也將成為如是功德分"的精進方便。 最上義燈結語 至此: 我于光明城提名村 八零二一年生 住于蒙瓦村林中 名為越過寺院 為大比丘眾利益 見實而造 名為最上義燈 為見實虛善人利 此注無畏無障礙 於九五二一年 迦提月秋季圓滿 如是善思維 一切聖者甘露果 愿無畏無障圓滿
Yathā lokamhi jotanti, ubho candimasūriyā;
Tatheva paramatthesu, ayaṃ paramatthadīpanī.
Pāḷiyattesu sā subhā, saddaniruttidīpanī;
Ubho lokamhi jotantu, saddhammo yāva tiṭṭhatīti.
Tattha nagare dīparaṅgamhīti dīpavāsimahājanaṃ rañjetīti dīparaṅganti laddhanāme nagare. Gāme nāmaketi rohitamigānaṃ nivāsabhūmitale patiṭṭhitattā evaṃnāmake mahāgāme. Sāketi kaliyuge. Yā mayāti paramatthadīpanīnāma yāṭīkā mayā saṅkhatāti sambandho. Laṅghatīti vissutālayeti evaṃvissute araññavihāre. Sāresīnanti sāragavesīnaṃ. Sārāsāravivekinanti ayaṃ sāro ayaṃ asāroti evaṃ sārañca asārañcavive cetvā jānituṃ samatthānaṃ. Sāketi kaliyuge. Komudasāra deti kumudapupphayutte saradautu pariyāpannepacchi makattikamāse. Amatapphalāti nibbānapayojanā. Subhāti atthabyañjanasampattiyā sobhaṇā. Saddhammoti tividhaṃ satthusāsanaṃ vuccatīti.
Iti abhidhammatthasaṅgahapakaraṇassa catutthasaṃvaṇṇanā
Bhūtā paramatthadīpanīnāmā yaṃṭīkā
Sabbākārena niṭṭhitā.
我來為您翻譯這段巴利文: 如世間光耀者, 兩者日月齊明; 如是勝義中, 此最上義燈。 于諸經義美, 顯明聲詞理; 兩者世間耀, 正法住至時。 其中"光明城"即得名為使島民眾歡喜的城市。"提名村"即因建立於鹿群棲息地而如是命名的大村。"年"即劫末期。"我"即結合:名為最上義燈注我所造。"名為越過寺院"即如是聞名的林精舍。"求實者"即尋求實質者。"能分別實虛者"即如是分別"此是實此非實"而能知者。"年"即劫末期。"迦提月秋季"即有白蓮花的秋季所攝最後迦提月。"甘露果"即涅槃目的。"美"即以義文圓滿而莊嚴。"正法"即說三種師教。 如是阿毗達摩義攝論第四註釋 名為最上義燈注 一切圓滿。