B0102051016bandhujīvakavaggo(親友品)

  1. Bandhujīvakavaggo

  2. Bandhujīvakattheraapadānaṃ

1.

『『Candaṃva vimalaṃ suddhaṃ, vippasannamanāvilaṃ;

Nandībhavaparikkhīṇaṃ, tiṇṇaṃ loke visattikaṃ.

2.

『『Nibbāpayantaṃ janataṃ, tiṇṇaṃ [disvā (?)] tārayataṃ varaṃ [tārayataṃ muniṃ (syā.)];

Muniṃ vanamhi jhāyantaṃ [vanasmiṃ jhāyamānaṃ taṃ (sī. syā.)], ekaggaṃ susamāhitaṃ.

3.

『『Bandhujīvakapupphāni, lagetvā suttakenahaṃ;

Buddhassa abhiropayiṃ, sikhino lokabandhuno.

4.

『『Ekattiṃse ito kappe, yaṃ kammamakariṃ tadā;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

5.

『『Ito sattamake kappe, manujindo mahāyaso;

Samantacakkhu nāmāsi, cakkavattī mahabbalo.

6.

『『Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā bandhujīvako thero imā gāthāyo abhāsitthāti.

Bandhujīvakattherassāpadānaṃ paṭhamaṃ.

  1. Tambapupphiyattheraapadānaṃ

7.

『『Parakammāyane yutto, aparādhaṃ akāsahaṃ;

Vanantaṃ abhidhāvissaṃ, bhayaverasamappito.

8.

『『Pupphitaṃ pādapaṃ disvā, piṇḍibandhaṃ sunimmitaṃ;

Tambapupphaṃ gahetvāna, bodhiyaṃ okiriṃ ahaṃ.

9.

『『Sammajjitvāna taṃ bodhiṃ, pāṭaliṃ pādaputtamaṃ;

Pallaṅkaṃ ābhujitvāna, bodhimūle upāvisiṃ.

10.

『『Gatamaggaṃ gavesantā, āgacchuṃ mama santikaṃ;

Te ca disvānahaṃ tattha, āvajjiṃ bodhimuttamaṃ.

11.

『『Vanditvāna ahaṃ bodhiṃ, vippasannena cetasā;

Anekatāle papatiṃ, giridugge bhayānake.

12.

『『Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.

13.

『『Ito ca tatiye kappe, rājā susaññato ahaṃ [saṃthusito ahuṃ (sī.)];

Sattaratanasampanno, cakkavattī mahabbalo.

14.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā tambapupphiyo thero imā gāthāyo abhāsitthāti.

Tambapupphiyattherassāpadānaṃ dutiyaṃ.

  1. Vīthisammajjakattheraapadānaṃ

15.

『『Udentaṃ sataraṃsiṃva, pītaraṃsiṃva [sitaraṃsiṃva (sī. syā.)] bhāṇumaṃ;

Pannarase yathā candaṃ, niyyantaṃ lokanāyakaṃ.

16.

『『Aṭṭhasaṭṭhisahassāni, sabbe khīṇāsavā ahuṃ;

Parivāriṃsu sambuddhaṃ, dvipadindaṃ narāsabhaṃ.

17.

『『Sammajjitvāna taṃ vīthiṃ, niyyante lokanāyake;

Ussāpesiṃ dhajaṃ tattha, vippasannena cetasā.

18.

『『Ekanavutito kappe, yaṃ dhajaṃ abhiropayiṃ;

Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.

19.

『『Ito catutthake kappe, rājāhosiṃ mahabbalo;

Sabbākārena sampanno, sudhajo iti vissuto.

20.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā vīthisammajjako thero imā gāthāyo abhāsitthāti.

Vīthisammajjakattherassāpadānaṃ tatiyaṃ.

  1. Kakkārupupphapūjakattheraapadānaṃ

21.

『『Devaputto ahaṃ santo, pūjayiṃ sikhināyakaṃ;

Kakkārupupphaṃ paggayha, buddhassa abhiropayiṃ.

22.

『『Ekattiṃse ito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

23.

『『Ito ca navame kappe, rājā sattuttamo ahuṃ;

Sattaratanasampanno, cakkavattī mahabbalo.

24.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā kakkārupupphapūjako thero imā gāthāyo abhāsitthāti.

Kakkārupupphapūjakattherassāpadānaṃ catutthaṃ.

第16章 結緣生花品 結緣生長者事蹟 1. "如月般清凈無垢,心意澄明無濁染, 滅盡貪愛生死流,超越世間諸繫縛。 2. 滅度眾生離苦惱,度人濟渡最殊勝, 林中獨坐入禪定,一心專注善安住。 3. 我以線串結緣花,供獻給佛世間親, 火光如來大覺者,虔誠敬奉作供養。 4. 三十一劫于往昔,我曾作此供佛業, 不曾墮入惡道中,此為供佛之果報。 5. 從今第七劫之時,人王大名譽盛顯, 號稱普眼轉輪王,具大威力稱霸主。 6. 四無礙解八解脫,六神通力皆具足, 我已實踐佛教法,圓滿完成其教義。" 如是具壽結緣生長者說此偈。 結緣生長者事蹟竟 銅花長者事蹟 7. "我為他人作工時,曾犯過錯生憂懼, 倉皇逃入深林中,心懷恐懼與怨恨。 8. 見一花樹正盛開,枝條茂盛形端麗, 採摘銅色美麗花,散撒供養菩提樹。 9. 掃凈菩提殊勝樹,優美高大波吒厘, 跏趺而坐清凈心,于菩提下安然住。 10. 尋跡追捕至我前,眾人循路而尋來, 我見此景心思慮,憶念最勝菩提樹。 11. 虔誠禮敬菩提樹,內心清凈無雜染, 墮入萬丈深谷中,險峻可畏山澗里。 12. 九十一劫于往昔,我曾供養此鮮花, 不曾墮入惡道中,此為供佛之果報。 13. 從今第三劫之時,我為善慧轉輪王, 七寶具足大威力,統領四方稱霸主。 14. 四無礙解...已作佛陀教法。" 如是具壽銅花長者說此偈。 銅花長者事蹟竟 道路清掃長者事蹟 15. "如旭日東昇放光明,金色光芒遍照耀, 恰似十五圓滿月,世間導師正出行。 16. 六萬八千阿羅漢,諸漏已盡證聖果, 環繞如來世尊前,人中聖者兩足尊。 17. 世間導師正行時,我為掃凈其道路, 並於彼處豎旗旛,內心清凈生歡喜。 18. 九十一劫于往昑,我曾供養立旗旛, 不曾墮入惡道中,此為佈施之果報。 19. 從今第四劫之時,我為具大力明君, 一切圓滿無所缺,美譽廣傳善旗名。 20. 四無礙解...已作佛陀教法。" 如是具壽道路清掃長者說此偈。 道路清掃長者事蹟竟 卡卡如花供養長者事蹟 21. "我為天子時供養,世尊導師火光佛, 手持卡卡如鮮花,敬獻世尊作供養。 22. 三十一劫于往昑,我曾供養此鮮花, 不曾墮入惡道中,此為供佛之果報。 23. 從今第九劫之時,我為七勝轉輪王, 七寶具足大威力,統領四方稱霸主。 24. 四無礙解...已作佛陀教法。" 如是具壽卡卡如花供養長者說此偈。 卡卡如花供養長者事蹟竟

  1. Mandāravapupphapūjakattheraapadānaṃ

25.

『『Devaputto ahaṃ santo, pūjayiṃ sikhināyakaṃ;

Mandāravena pupphena, buddhassa abhiropayiṃ.

26.

『『Sattāhaṃ chadanaṃ āsi, dibbaṃ mālaṃ tathāgate;

Sabbe janā samāgantvā, namassiṃsu tathāgataṃ.

27.

『『Ekattiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

28.

『『Ito ca dasame kappe, rājāhosiṃ jutindharo;

Sattaratanasampanno, cakkavattī mahabbalo.

29.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā mandāravapupphapūjako thero imā gāthāyo abhāsitthāti.

Mandāravapupphapūjakattherassāpadānaṃ pañcamaṃ.

  1. Kadambapupphiyattheraapadānaṃ

30.

『『Himavantassāvidūre , kukkuṭo nāma pabbato;

Tamhi pabbatapādamhi, satta buddhā vasanti te.

31.

『『Kadambaṃ pupphitaṃ disvā, dīparājaṃva uggataṃ;

Ubho hatthehi paggayha, satta buddhe samokiriṃ.

32.

『『Catunnavutito kappe, yaṃ pupphamabhiropayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

33.

『『Dvenavute ito kappe, sattāsuṃ pupphanāmakā;

Sattaratanasampannā, cakkavattī mahabbalā.

34.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā kadambapupphiyo thero imā gāthāyo abhāsitthāti;

Kadambapupphiyattherassāpadānaṃ chaṭṭhaṃ.

  1. Tiṇasūlakattheraapadānaṃ

35.

『『Himavantassāvidūre , bhūtagaṇo nāma pabbato;

Vasateko jino tattha, sayambhū lokanissaṭo.

36.

『『Tiṇasūlaṃ gahetvāna, buddhassa abhiropayiṃ;

Ekūnasatasahassaṃ, kappaṃ na vinipātiko.

37.

『『Ito ekādase kappe, ekosiṃ dharaṇīruho;

Sattaratanasampanno, cakkavattī mahabbalo.

38.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā tiṇasūlako thero imā gāthāyo abhāsitthāti.

Tiṇasūlakattherassāpadānaṃ sattamaṃ.

  1. Nāgapupphiyattheraapadānaṃ

39.

『『Suvaccho nāma nāmena, brāhmaṇo mantapāragū;

Purakkhato sasissehi, vasate pabbatantare.

40.

『『Padumuttaro nāma jino, āhutīnaṃ paṭiggaho;

Mamuddharitukāmo so, āgacchi mama santikaṃ.

41.

『『Vehāsamhi caṅkamati, dhūpāyati jalate tathā;

Hāsaṃ mamaṃ viditvāna, pakkāmi pācināmukho.

42.

『『Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

Nāgapupphaṃ gahetvāna, gatamaggamhi okiriṃ.

43.

『『Satasahassito kappe, yaṃ pupphaṃ okiriṃ ahaṃ;

Tena cittappasādena, duggatiṃ nupapajjahaṃ.

44.

『『Ekattiṃse kappasate [ekatiṃse ito kamme (syā.)], rājā āsi mahāraho;

Sattaratanasampanno, cakkavattī mahabbalo.

45.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā nāgapupphiyo thero imā gāthāyo abhāsitthāti.

Nāgapupphiyattherassāpadānaṃ aṭṭhamaṃ.

  1. Punnāgapupphiyattheraapadānaṃ

46.

『『Kānanaṃ vanamogayha, vasāmi luddako ahaṃ;

Punnāgaṃ pupphitaṃ disvā, buddhaseṭṭhaṃ anussariṃ.

47.

『『Taṃ pupphaṃ ocinitvāna, sugandhaṃ gandhitaṃ subhaṃ;

Thūpaṃ karitvā puline, buddhassa abhiropayiṃ.

48.

『『Dvenavute ito kappe, yaṃ pupphamabhipūjayiṃ;

Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

49.

『『Ekamhi navute kappe, eko āsiṃ tamonudo;

Sattaratanasampanno, cakkavattī mahabbalo.

  1. 曼陀羅花供養長者事蹟 25. "我為天子時供養,世尊導師火光佛, 手持曼陀羅鮮花,敬獻如來作供養。 26. 七日天花作華蓋,妙香遍覆如來上, 眾人齊集於佛前,同心頂禮大覺者。 27. 三十一劫于往昔,我曾供養此鮮花, 不曾墮入惡道中,此為供佛之果報。 28. 從今第十劫之時,我為光輝轉輪王, 七寶具足大威力,統領四方稱霸主。 29. 四無礙解...已作佛陀教法。" 如是具壽曼陀羅花供養長者說此偈。 曼陀羅花供養長者事蹟竟
  2. 甘丹巴花長者事蹟 30. "雪山不遠之地方,有山名叫雞足山, 在那山腳之所在,七佛常住修行處。 31. 見到甘丹巴花開,如燈王般高聳立, 雙手恭敬摘花時,供養七佛作供養。 32. 九十四劫于往昔,我曾供養此鮮花, 不曾墮入惡道中,此為供佛之果報。 33. 九十二劫于往昔,七王號稱為花名, 七寶具足大威力,統領四方轉輪王。 34. 四無礙解...已作佛陀教法。" 如是具壽甘丹巴花長者說此偈。 甘丹巴花長者事蹟竟
  3. 草莖長者事蹟 35. "雪山不遠之地方,有山名為鬼眾山, 獨一勝者住其中,自覺解脫世間者。 36. 我採集草莖供養,敬獻給佛作供養, 九萬九千劫以來,不曾墮入惡道中。 37. 從今第十一劫時,我為大地守護王, 七寶具足大威力,統領四方轉輪王。 38. 四無礙解...已作佛陀教法。" 如是具壽草莖長者說此偈。 草莖長者事蹟竟
  4. 龍花長者事蹟 39. "有一善言婆羅門,通曉咒語達彼岸, 與諸弟子共居住,深居山間修行處。 40. 蓮華佛陀世尊者,接受供養勝福田, 為欲度脫我解脫,親臨我前來攝受。 41. 空中徘徊現神變,放光明亮似烈火, 知我心生歡喜時,向東方去顯神通。 42. 見此稀有未曾有,令人毛骨悚然事, 採摘龍花以供養,撒于佛陀所行道。 43. 十萬劫前所供養,散花供佛結善緣, 以此清凈心意故,不曾墮入惡道中。 44. 三千一百劫之時,我為大富轉輪王, 七寶具足大威力,統領四方稱霸主。 45. 四無礙解...已作佛陀教法。" 如是具壽龍花長者說此偈。 龍花長者事蹟竟
  5. 龍蒲桃花長者事蹟 46. "我為獵人入深林,獨居森林打獵時, 見到龍蒲桃花開,憶念最勝佛世尊。 47. 採摘此花香芬芳,清凈美妙散馨香, 沙中堆塔作供養,敬獻世尊表虔誠。 48. 九十二劫于往昔,我曾供養此鮮花, 不曾墮入惡道中,此為供佛之果報。 49. 九十一劫于往昔,我為除暗轉輪王, 七寶具足大威力,統領四方稱霸主。

50.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā punnāgapupphiyo thero imā gāthāyo abhāsitthāti.

Punnāgapupphiyattherassāpadānaṃ navamaṃ.

  1. Kumudadāyakattheraapadānaṃ

51.

『『Himavantassāvidūre, mahājātassaro ahu;

Padumuppalasañchanno, puṇḍarīkasamotthaṭo.

52.

『『Kukuttho nāma nāmena, tatthāsiṃ sakuṇo tadā;

Sīlavā buddhisampanno, puññāpuññesu kovido.

53.

『『Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

Jātassarassāvidūre, sañcarittha mahāmuni.

54.

『『Jalajaṃ kumudaṃ chetvā, upanesiṃ mahesino;

Mama saṅkappamaññāya, paṭiggahi mahāmuni.

55.

『『Tañca dānaṃ daditvāna, sukkamūlena codito;

Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

56.

『『Soḷaseto kappasate, āsuṃ varuṇanāmakā;

Aṭṭha ete janādhipā, cakkavattī mahabbalā.

50. 四無礙解...已作佛陀教法。" 如是具壽龍蒲桃花長者說此偈。 龍蒲桃花長者事蹟竟 10. 睡蓮供養長者事蹟 51. "雪山不遠之地方,有一大蓮池所在, 蓮花遍佈水面上,白蓮紅蓮皆盛開。 52. 我時為鳥名古古,棲息蓮池修善行, 持戒智慧皆具足,深知善惡因果理。 53. 蓮華佛陀世間解,接受供養勝福田, 在那蓮池不遠處,大牟尼行經此地。 54. 我摘水生睡蓮花,供養給予大仙人, 佛陀了知我心意,慈悲接受此供養。 55. 供養此花結善緣,善根因緣所推動, 十萬劫中修福德,不曾墮入惡道中。 56. 一萬六千劫之前,有王名號稱婆樓那, 其中八位為人主,轉輪聖王大威力。

57.

『『Paṭisambhidā catasso…pe… kataṃ buddhassa sāsanaṃ』』.

Itthaṃ sudaṃ āyasmā kumudadāyako thero imā gāthāyo abhāsitthāti.

Kumudadāyakattherassāpadānaṃ dasamaṃ.

Bandhujīvakavaggo soḷasamo.

Tassuddānaṃ –

Bandhujīvo tambapupphī, vīthikakkārupupphiyo;

Mandāravo kadambī ca, sūlako nāgapupphiyo;

Punnāgo komudī gāthā, chappaññāsa pakittitāti.

57. "四無礙解...已作佛陀教法。" 如是具壽睡蓮供養長者說此偈。 睡蓮供養長者事蹟竟 第十六品 結緣生花品竟 總攝頌: 結緣生與銅色花,道路與卡卡如花, 曼陀羅與甘丹巴,草莖與那伽花, 龍蒲桃與睡蓮供,共誦五十六偈頌。