B01030305pañcamanayo(第五種)

  1. Pañcamanayo

  2. Asaṅgahitenaasaṅgahitapadaniddeso

  3. Rūpakkhandhena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi asaṅgahitā? Te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

  4. Vedanākkhandhena ye dhammā… saññākkhandhena ye dhammā… saṅkhārakkhandhena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  5. Viññāṇakkhandhena ye dhammā… manāyatanena ye dhammā… cakkhuviññāṇadhātuyā ye dhammā…pe… manodhātuyā ye dhammā… manoviññāṇadhātuyā ye dhammā… manindriyena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

  6. Cakkhāyatanena ye dhammā…pe… phoṭṭhabbāyatanena ye dhammā… cakkhudhātuyā ye dhammā…pe… phoṭṭhabbadhātuyā ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

  7. Dhammāyatanena ye dhammā… dhammadhātuyā ye dhammā… itthindriyena ye dhammā… purisindriyena ye dhammā… jīvitindriyena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

  8. Samudayasaccena ye dhammā… maggasaccena ye dhammā… nirodhasaccena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  9. Cakkhundriyena ye dhammā…pe… kāyindriyena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

  10. Sukhindriyena ye dhammā… dukkhindriyena ye dhammā… somanassindriyena ye dhammā… domanassindriyena ye dhammā… upekkhindriyena ye dhammā… saddhindriyena ye dhammā… vīriyindriyena ye dhammā… satindriyena ye dhammā… samādhindriyena ye dhammā… paññindriyena ye dhammā… anaññātaññassāmītindriyena ye dhammā… aññindriyena ye dhammā… aññātāvindriyena ye dhammā… avijjāya ye dhammā… avijjāpaccayā saṅkhārena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  11. Saṅkhārapaccayā viññāṇena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

  12. 第五章

  13. 未包括的未包括專案的解說
  14. 與色蘊在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,這些法未被多少蘊、多少處、多少界所包括?這些法未被一蘊、一處、七界所包括。
  15. 與受蘊...與想蘊...與行蘊在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被二蘊、十一處、十七界所包括。
  16. 與識蘊...與意處...與眼識界...(中略)...與意界...與意識界...與意根在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被四蘊、十一處、十一界所包括。
  17. 與眼處...(中略)...與觸處...與眼界...(中略)...與觸界在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被四蘊、二處、八界所包括。
  18. 與法處...與法界...與女根...與男根...與命根在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被一蘊、一處、七界所包括。
  19. 與集諦...與道諦...與滅諦在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被二蘊、十一處、十七界所包括。
  20. 與眼根...(中略)...與身根在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被四蘊、二處、八界所包括。
  21. 與樂根...與苦根...與喜根...與憂根...與舍根...與信根...與精進根...與念根...與定根...與慧根...與未知當知根...與已知根...與具知根...與無明...與緣無明行在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被二蘊、十一處、十七界所包括。
  22. 與緣行識在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被四蘊、十一處、十一界所包括。

  23. Viññāṇapaccayā nāmarūpena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

  24. Nāmarūpapaccayā saḷāyatanena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā asaṅgahitā.

  25. Saḷāyatanapaccayā phassena ye dhammā… phassapaccayā vedanāya ye dhammā… vedanāpaccayā taṇhāya ye dhammā… taṇhāpaccayā upādānena ye dhammā… kammabhavena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  26. Arūpabhavena ye dhammā… nevasaññānāsaññābhavena ye dhammā … catuvokārabhavena ye dhammā… iddhipādena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  27. Asaññābhavena ye dhammā… ekavokārabhavena ye dhammā… jātiyā ye dhammā… jarāya ye dhammā… maraṇena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā , tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

  28. Paridevena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

  29. Sokena ye dhammā… dukkhena ye dhammā… domanassena ye dhammā… upāyāsena ye dhammā… satipaṭṭhānena ye dhammā… sammappadhānena ye dhammā… jhānena ye dhammā… appamaññāya ye dhammā… pañcahi indriyehi ye dhammā… pañcahi balehi ye dhammā… sattahi bojjhaṅgehi ye dhammā… ariyena aṭṭhaṅgikena maggena ye dhammā… phassena ye dhammā… vedanāya ye dhammā… saññāya ye dhammā… cetanāya ye dhammā… adhimokkhena ye dhammā … manasikārena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  30. Cittena ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

  31. Tikaṃ

  32. 與緣識名色在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被一蘊、一處、七界所包括。

  33. 與緣名色六處在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被三蘊、一處、一界所包括。
  34. 與緣六處觸...與緣觸受...與緣受愛...與緣愛取...與業有在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被二蘊、十一處、十七界所包括。
  35. 與無色有...與非想非非想有...與四蘊有...與神足在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被一蘊、十處、十界所包括。
  36. 與無想有...與一蘊有...與生...與老...與死在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被一蘊、一處、七界所包括。
  37. 與悲在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被四蘊、二處、八界所包括。
  38. 與憂...與苦...與憂惱...與惱...與念處...與正勤...與禪...與無量...與五根...與五力...與七覺支...與八聖道...與觸...與受...與想...與思...與勝解...與作意在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被二蘊、十一處、十七界所包括。
  39. 與心在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被四蘊、十一處、十一界所包括。
  40. 三法

  41. Kusalehi dhammehi ye dhammā… akusalehi dhammehi ye dhammā… sukhāya vedanāya sampayuttehi dhammehi ye dhammā… dukkhāya vedanāya sampayuttehi dhammehi ye dhammā… adukkhamasukhāya vedanāya sampayuttehi dhammehi ye dhammā… vipākehi dhammehi ye dhammā… vipākadhammadhammehi ye dhammā… anupādinnaanupādāniyehi dhammehi ye dhammā… saṃkiliṭṭhasaṃkilesikehi dhammehi ye dhammā… asaṃkiliṭṭhaasaṃkilesikehi dhammehi ye dhammā… savitakkasavicārehi dhammehi ye dhammā… avitakkavicāramattehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā… sukhasahagatehi dhammehi ye dhammā… upekkhāsahagatehi dhammehi ye dhammā… dassanena pahātabbehi dhammehi ye dhammā… bhāvanāya pahātabbehi dhammehi ye dhammā… dassanena pahātabbahetukehi dhammehi ye dhammā… bhāvanāya pahātabbahetukehi dhammehi ye dhammā… ācayagāmīhi dhammehi ye dhammā… apacayagāmīhi dhammehi ye dhammā… sekkhehi dhammehi ye dhammā… asekkhehi dhammehi ye dhammā… mahaggatehi dhammehi ye dhammā… appamāṇehi dhammehi ye dhammā… parittārammaṇehi dhammehi ye dhammā… mahaggatārammaṇehi dhammehi ye dhammā… appamāṇārammaṇehi dhammehi ye dhammā… hīnehi dhammehi ye dhammā… paṇītehi dhammehi ye dhammā… micchattaniyatehi dhammehi ye dhammā… sammattaniyatehi dhammehi ye dhammā… maggārammaṇehi dhammehi ye dhammā… maggahetukehi dhammehi ye dhammā… maggādhipatīhi dhammehi ye dhammā… atītārammaṇehi dhammehi ye dhammā… anāgatārammaṇehi dhammehi ye dhammā… paccupannārammaṇehi dhammehi ye dhammā… ajjhattārammaṇehi dhammehi ye dhammā… bahiddhārammaṇehi dhammehi ye dhammā… ajjhattabahiddhārammaṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  42. Sanidassanasappaṭighehi dhammehi ye dhammā… anidassanasappaṭighehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā .

  43. Dukaṃ

  44. Hetūhi dhammehi ye dhammā… hetūhi ceva sahetukehi ca dhammehi ye dhammā… hetūhi ceva hetusampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  45. Sahetukehi dhammehi ye dhammā… hetusampayuttehi dhammehi ye dhammā… sahetukehi ceva na ca hetūhi dhammehi ye dhammā… hetusampayuttehi ceva na ca hetūhi dhammehi ye dhammā… na hetusahetukehi [na hetū sahetukehi (sī.), na hetūhi sahetukehi (syā. ka.)] dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  46. 與善法的那些法…與不善法的那些法…與快樂的感覺相應的那些法…與痛苦的感覺相應的那些法…與不苦不樂的感覺相應的那些法…與果報的那些法…與果法的那些法…與不取的那些法…與混雜的那些法…與不混雜的那些法…與有思量有觀察的那些法…與無思量無觀察的那些法…與喜相應的那些法…與樂相應的那些法…與舍相應的那些法…與因觀察而應舍的那些法…與因修習而應舍的那些法…與因觀察而應舍的因緣的那些法…與因修習而應舍的因緣的那些法…與增長的那些法…與減少的那些法…與有學的那些法…與無學的那些法…與大法的那些法…與無量的那些法…與微小的那些法…與大境界的那些法…與微小境界的那些法…與低劣的那些法…與上等的那些法…與不正當的那些法…與正當的那些法…與道的境界的那些法…與道的因緣的那些法…與道的主宰的那些法…與過去的境界的那些法…與未來的境界的那些法…與目前的境界的那些法…與內在的境界的那些法…與外在的境界的那些法…與內外的境界的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被一蘊、十處、十界所包括。

  47. 與有可見的可觸法的那些法…與無可見的可觸法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被四蘊、二處、八界所包括。
  48. 第二章
  49. 與因的那些法…與因及因緣的那些法…與因及因相應的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被二蘊、十一處、十七界所包括。
  50. 與因緣的那些法…與因相應的那些法…與因及不因的那些法…與因相應的那些法…與不因及不因緣的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被一蘊、十處、十界所包括。

  51. Appaccayehi dhammehi ye dhammā… asaṅkhatehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  52. Sanidassanehi dhammehi ye dhammā… sappaṭighehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi dvīhāyatanehi aṭṭhahi dhātūhi asaṅgahitā.

  53. Rūpīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

  54. Arūpīhi dhammehi ye dhammā… lokuttarehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  55. Āsavehi dhammehi ye dhammā… āsavehi ceva sāsavehi ca dhammehi ye dhammā… āsavehi ceva āsavasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  56. Anāsavehi dhammehi ye dhammā… āsavasampayuttehi dhammehi ye dhammā… āsavasampayuttehi ceva no ca āsavehi dhammehi ye dhammā… āsavavippayuttehi anāsavehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  57. Saṃyojanehi dhammehi ye dhammā… ganthehi dhammehi ye dhammā… oghehi dhammehi ye dhammā… yogehi dhammehi ye dhammā… nīvaraṇehi dhammehi ye dhammā… parāmāsehi dhammehi ye dhammā… parāmāsehi ceva parāmaṭṭhehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  58. Aparāmaṭṭhehi dhammehi ye dhammā… parāmāsasampayuttehi dhammehi ye dhammā… parāmāsavippayuttehi aparāmaṭṭhehi dhammehi ye dhammā… sārammaṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā , tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

  59. Anārammaṇehi dhammehi ye dhammā… no cittehi dhammehi ye dhammā… cittavippayuttehi dhammehi ye dhammā… cittavisaṃsaṭṭhehi dhammehi ye dhammā… cittasamuṭṭhānehi dhammehi ye dhammā… cittasahabhūhi dhammehi ye dhammā… cittānuparivattīhi dhammehi ye dhammā… bāhirehi dhammehi ye dhammā… upādādhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā ekena khandhena ekenāyatanena sattahi dhātūhi asaṅgahitā.

  60. 與微小的法的那些法…與無量的法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法…(中略)…這些法未被二蘊、十一處、十七界所包括。

  61. 與可見的法的那些法…與有觸的法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法…(中略)…這些法未被四蘊、二處、八界所包括。
  62. 與色法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法…(中略)…這些法未被一蘊、一處、七界所包括。
  63. 與無色法的那些法…與超越世俗的法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法…(中略)…這些法未被一蘊、十處、十界所包括。
  64. 與有漏的法的那些法…與有漏與無漏的法的那些法…與有漏與有漏相應的法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法…(中略)…這些法未被二蘊、十一處、十七界所包括。
  65. 與無漏的法的那些法…與有漏相應的法的那些法…與有漏相應而無漏的法的那些法…與無漏相應的法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法…(中略)…這些法未被一蘊、十處、十界所包括。
  66. 與束縛的法的那些法…與纏繞的法的那些法…與波濤的法的那些法…與修行的法的那些法…與障礙的法的那些法…與執著的法的那些法…與執著與執著相關的法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法…(中略)…這些法未被二蘊、十一處、十七界所包括。
  67. 與非執著的法的那些法…與與執著相應的法的那些法…與與執著無關的法的那些法…與本質的法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法…(中略)…這些法未被一蘊、十處、十界所包括。
  68. 與無境界的法的那些法…與無心的法的那些法…與心無關的法的那些法…與心的聚合的法的那些法…與心的起源的法的那些法…與心的伴隨的法的那些法…與心的隨行的法的那些法…與外在的法的那些法…與取法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法…(中略)…這些法未被一蘊、一處、七界所包括。

  69. Cittehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā catūhi khandhehi ekādasahāyatanehi ekādasahi dhātūhi asaṅgahitā.

  70. Cetasikehi dhammehi ye dhammā… cittasampayuttehi dhammehi ye dhammā… cittasaṃsaṭṭhehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānehi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānasahabhūhi dhammehi ye dhammā… cittasaṃsaṭṭhasamuṭṭhānānuparivattīhi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  71. Ajjhattikehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā tehi dhammehi ye dhammā…pe… te dhammā tīhi khandhehi ekenāyatanena ekāya dhātuyā asaṅgahitā.

  72. Upādānehi dhammehi ye dhammā… kilesehi dhammehi ye dhammā… kilesehi ceva saṃkilesikehi ca dhammehi ye dhammā… kilesehi ceva saṃkiliṭṭhehi ca dhammehi ye dhammā… kilesehi ceva kilesasampayuttehi ca dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā…pe… te dhammā dvīhi khandhehi ekādasahāyatanehi sattarasahi dhātūhi asaṅgahitā.

  73. 與心的法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被四蘊、十一處、十一界所包括。

  74. 與心所的法的那些法...與心相應的法的那些法...與心相關的法的那些法...與心相關而生起的法的那些法...與心相關而生起並共存的法的那些法...與心相關而生起並隨行的法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被二蘊、十一處、十七界所包括。
  75. 與內在的法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被三蘊、一處、一界所包括。
  76. 與執取的法的那些法...與煩惱的法的那些法...與煩惱和可被污染的法的那些法...與煩惱和被污染的法的那些法...與煩惱和與煩惱相應的法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法...(中略)...這些法未被二蘊、十一處、十七界所包括。

  77. Asaṃkilesikehi dhammehi ye dhammā… saṃkiliṭṭhehi dhammehi ye dhammā… kilesasampayuttehi dhammehi ye dhammā… saṃkiliṭṭhehi ceva no ca kilesehi dhammehi ye dhammā… kilesasampayuttehi ceva no ca kilesehi dhammehi ye dhammā… kilesavippayuttehi asaṃkilesikehi dhammehi ye dhammā… dassanena pahātabbehi dhammehi ye dhammā… bhāvanāya pahātabbehi dhammehi ye dhammā… dassanena pahātabbahetukehi dhammehi ye dhammā… bhāvanāya pahātabbahetukehi dhammehi ye dhammā… savitakkehi dhammehi ye dhammā… savicārehi dhammehi ye dhammā… sappītikehi dhammehi ye dhammā… pītisahagatehi dhammehi ye dhammā… sukhasahagatehi dhammehi ye dhammā… upekkhāsahagatehi dhammehi ye dhammā… na kāmāvacarehi dhammehi ye dhammā… rūpāvacarehi dhammehi ye dhammā… arūpāvacarehi dhammehi ye dhammā… apariyāpannehi dhammehi ye dhammā… niyyānikehi dhammehi ye dhammā… niyatehi dhammehi ye dhammā… anuttarehi dhammehi ye dhammā… saraṇehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, tehi dhammehi ye dhammā khandhasaṅgahena asaṅgahitā āyatanasaṅgahena asaṅgahitā dhātusaṅgahena asaṅgahitā, te dhammā katihi khandhehi katihāyatanehi katihi dhātūhi asaṅgahitā? Te dhammā ekena khandhena dasahāyatanehi dasahi dhātūhi asaṅgahitā.

Rūpañca dhammāyatanaṃ dhammadhātu, itthipumaṃ jīvitaṃ nāmarūpaṃ;

Dve bhavā jāti jarā maccurūpaṃ, anārammaṇaṃ no cittaṃ cittena vippayuttaṃ.

Visaṃsaṭṭhaṃ samuṭṭhāna-sahabhu anuparivatti;

Bāhiraṃ upādā dve, visayo [dvevīsati (syā.)] esanayo subuddho.

Asaṅgahitenaasaṅgahitapadaniddeso pañcamo.

  1. 與不可被污染的法的那些法...與被污染的法的那些法...與煩惱相應的法的那些法...與被污染但非煩惱的法的那些法...與煩惱相應但非煩惱的法的那些法...與煩惱無關的不可被污染的法的那些法...與通過見而應斷除的法的那些法...與通過修而應斷除的法的那些法...與通過見而應斷除的因的法的那些法...與通過修而應斷除的因的法的那些法...與有尋的法的那些法...與有伺的法的那些法...與有喜的法的那些法...與喜俱的法的那些法...與樂俱的法的那些法...與舍俱的法的那些法...與非欲界的法的那些法...與色界的法的那些法...與無色界的法的那些法...與超越的法的那些法...與出離的法的那些法...與確定的法的那些法...與無上的法的那些法...與有所依的法的那些法,在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,與這些法在蘊的包括中未被包括、在處的包括中未被包括、在界的包括中未被包括的那些法,這些法未被多少蘊、多少處、多少界所包括?這些法未被一蘊、十處、十界所包括。 色和法處法界,女男命名色; 兩有生老死色,無所緣非心心不相應。 不相混生起,俱生隨轉; 外在所取二,境界二十尋善覺。 未包括的未包括專案的解說第五。