B0102040408(3)apaṇṇakavaggo(無善品)
(8) 3. Apaṇṇakavaggo
-
Padhānasuttaṃ
-
『『Catūhi , bhikkhave, dhammehi samannāgato bhikkhu apaṇṇakappaṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi catūhi? Idha, bhikkhave, bhikkhu sīlavā hoti, bahussuto hoti, āraddhavīriyo hoti, paññavā hoti. Imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu apaṇṇakappaṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāyā』』ti. Paṭhamaṃ.
-
Sammādiṭṭhisuttaṃ
-
『『Catūhi, bhikkhave, dhammehi samannāgato bhikkhu apaṇṇakappaṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāya. Katamehi catūhi? Nekkhammavitakkena, abyāpādavitakkena, avihiṃsāvitakkena, sammādiṭṭhiyā – imehi kho, bhikkhave, catūhi dhammehi samannāgato bhikkhu apaṇṇakappaṭipadaṃ paṭipanno hoti, yoni cassa āraddhā hoti āsavānaṃ khayāyā』』ti. Dutiyaṃ.
-
Sappurisasuttaṃ
(8) 3. 無過失品 1. 精進經 71. "諸比丘,具足四法的比丘,已經踐行無過失之道,他的根源已經為漏盡而開始。是哪四法?在此,諸比丘,比丘是持戒者,是多聞者,是精進者,是有慧者。諸比丘,具足這四法的比丘,已經踐行無過失之道,他的根源已經為漏盡而開始。"第一。 2. 正見經 72. "諸比丘,具足四法的比丘,已經踐行無過失之道,他的根源已經為漏盡而開始。是哪四法?出離尋,無恚尋,無害尋,正見——諸比丘,具足這四法的比丘,已經踐行無過失之道,他的根源已經為漏盡而開始。"第二。 3. 善士經
- 『『Catūhi , bhikkhave, dhammehi samannāgato asappuriso veditabbo. Katamehi catūhi? Idha, bhikkhave, asappuriso yo hoti parassa avaṇṇo taṃ apuṭṭhopi pātu karoti, ko pana vādo puṭṭhassa! Puṭṭho kho pana pañhābhinīto ahāpetvā alambitvā paripūraṃ vitthārena parassa avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ, bhikkhave, asappuriso ayaṃ bhavanti.
『『Puna caparaṃ, bhikkhave, asappuriso yo hoti parassa vaṇṇo taṃ puṭṭhopi na pātu karoti, ko pana vādo apuṭṭhassa! Puṭṭho kho pana pañhābhinīto hāpetvā lambitvā aparipūraṃ avitthārena parassa vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ, bhikkhave, asappuriso ayaṃ bhavanti.
『『Puna caparaṃ, bhikkhave, asappuriso yo hoti attano avaṇṇo taṃ puṭṭhopi na pātu karoti, ko pana vādo apuṭṭhassa! Puṭṭho kho pana pañhābhinīto hāpetvā lambitvā aparipūraṃ avitthārena attano avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ, bhikkhave, asappuriso ayaṃ bhavanti.
『『Puna caparaṃ, bhikkhave, asappuriso yo hoti attano vaṇṇo taṃ apuṭṭhopi pātu karoti, ko pana vādo puṭṭhassa! Puṭṭho kho pana pañhābhinīto ahāpetvā alambitvā paripūraṃ vitthārena attano vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ, bhikkhave, asappuriso ayaṃ bhavanti. Imehi kho, bhikkhave, catūhi dhammehi samannāgato asappuriso veditabbo.
『『Catūhi, bhikkhave, dhammehi samannāgato sappuriso veditabbo. Katamehi catūhi? Idha, bhikkhave, sappuriso yo hoti parassa avaṇṇo taṃ puṭṭhopi na pātu karoti, ko pana vādo apuṭṭhassa! Puṭṭho kho pana pañhābhinīto hāpetvā lambitvā aparipūraṃ avitthārena parassa avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ, bhikkhave, sappuriso ayaṃ bhavanti.
『『Puna caparaṃ, bhikkhave, sappuriso yo hoti parassa vaṇṇo taṃ apuṭṭhopi pātu karoti, ko pana vādo puṭṭhassa! Puṭṭho kho pana pañhābhinīto ahāpetvā alambitvā paripūraṃ vitthārena parassa vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ, bhikkhave, sappuriso ayaṃ bhavanti.
『『Puna caparaṃ, bhikkhave, sappuriso yo hoti attano avaṇṇo taṃ apuṭṭhopi pātu karoti, ko pana vādo puṭṭhassa! Puṭṭho kho pana pañhābhinīto ahāpetvā alambitvā paripūraṃ vitthārena attano avaṇṇaṃ bhāsitā hoti. Veditabbametaṃ, bhikkhave, sappuriso ayaṃ bhavanti.
『『Puna caparaṃ, bhikkhave, sappuriso yo hoti attano vaṇṇo taṃ puṭṭhopi na pātu karoti, ko pana vādo apuṭṭhassa! Puṭṭho kho pana pañhābhinīto hāpetvā lambitvā aparipūraṃ avitthārena attano vaṇṇaṃ bhāsitā hoti. Veditabbametaṃ , bhikkhave, sappuriso ayaṃ bhavanti. Imehi kho, bhikkhave, catūhi dhammehi samannāgato sappuriso veditabbo.
『『Seyyathāpi, bhikkhave, vadhukā yaññadeva rattiṃ vā divaṃ vā ānītā hoti, tāvadevassā tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti sassuyāpi sasurepi sāmikepi antamaso dāsakammakaraporisesu. Sā aparena samayena saṃvāsamanvāya vissāsamanvāya sassumpi sasurampi sāmikampi evamāha – 『apetha, kiṃ pana tumhe jānāthā』ti! Evamevaṃ kho, bhikkhave, idhekacco bhikkhu yaññadeva rattiṃ vā divaṃ vā agārasmā anagāriyaṃ pabbajito hoti, tāvadevassa tibbaṃ hirottappaṃ paccupaṭṭhitaṃ hoti bhikkhūsu bhikkhunīsu upāsakesu upāsikāsu antamaso ārāmikasamaṇuddesesu. So aparena samayena saṃvāsamanvāya vissāsamanvāya ācariyampi upajjhāyampi evamāha – 『apetha, kiṃ pana tumhe jānāthā』ti! Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – 『adhunāgatavadhukāsamena cetasā viharissāmā』ti. Evañhi vo, bhikkhave, sikkhitabba』』nti. Tatiyaṃ.
-
Paṭhamaaggasuttaṃ
-
『『Cattārimāni, bhikkhave, aggāni. Katamāni cattāri? Sīlaggaṃ, samādhiggaṃ [samādhaggaṃ (sī. syā. kaṃ)], paññāggaṃ, vimuttaggaṃ – imāni kho, bhikkhave, cattāri aggānī』』ti. Catutthaṃ.
-
Dutiyaaggasuttaṃ
-
『『Cattārimāni , bhikkhave, aggāni. Katamāni cattāri? Rūpaggaṃ, vedanāggaṃ, saññāggaṃ, bhavaggaṃ – imāni kho, bhikkhave, cattāri aggānī』』ti. Pañcamaṃ.
-
Kusinārasuttaṃ
-
"諸比丘,具足四法的非善士應當被了知。是哪四法?在此,諸比丘,非善士對他人的過失,即使未被問及也會顯露,何況被問及!被問及時,被問題所迫,他不減少、不保留,而是完整詳盡地說他人的過失。諸比丘,應當了知這是非善士。 "再者,諸比丘,非善士對他人的美德,即使被問及也不顯露,何況未被問及!被問及時,被問題所迫,他減少、保留,不完整不詳盡地說他人的美德。諸比丘,應當了知這是非善士。 "再者,諸比丘,非善士對自己的過失,即使被問及也不顯露,何況未被問及!被問及時,被問題所迫,他減少、保留,不完整不詳盡地說自己的過失。諸比丘,應當了知這是非善士。 "再者,諸比丘,非善士對自己的美德,即使未被問及也會顯露,何況被問及!被問及時,被問題所迫,他不減少、不保留,而是完整詳盡地說自己的美德。諸比丘,應當了知這是非善士。諸比丘,具足這四法的非善士應當被了知。 "諸比丘,具足四法的善士應當被了知。是哪四法?在此,諸比丘,善士對他人的過失,即使被問及也不顯露,何況未被問及!被問及時,被問題所迫,他減少、保留,不完整不詳盡地說他人的過失。諸比丘,應當了知這是善士。 "再者,諸比丘,善士對他人的美德,即使未被問及也會顯露,何況被問及!被問及時,被問題所迫,他不減少、不保留,而是完整詳盡地說他人的美德。諸比丘,應當了知這是善士。 "再者,諸比丘,善士對自己的過失,即使未被問及也會顯露,何況被問及!被問及時,被問題所迫,他不減少、不保留,而是完整詳盡地說自己的過失。諸比丘,應當了知這是善士。 "再者,諸比丘,善士對自己的美德,即使被問及也不顯露,何況未被問及!被問及時,被問題所迫,他減少、保留,不完整不詳盡地說自己的美德。諸比丘,應當了知這是善士。諸比丘,具足這四法的善士應當被了知。 "諸比丘,譬如新娘無論是夜晚還是白天被帶來時,立即對婆婆、公公、丈夫,乃至奴僕、工人、僕從都生起強烈的慚愧心。她經過一段時間的共同生活和親密相處后,對婆婆、公公、丈夫這樣說:'走開,你們懂什麼!'同樣地,諸比丘,在此有某比丘無論是夜晚還是白天從在家出家成為無家者時,立即對比丘、比丘尼、優婆塞、優婆夷,乃至園林工人和沙彌都生起強烈的慚愧心。他經過一段時間的共同生活和親密相處后,對阿阇黎、和尚這樣說:'走開,你們懂什麼!'因此,諸比丘,你們應當這樣學習:'我們將以如同新娘一般的心態生活。'諸比丘,你們應當如此學習。"第三。
- 第一最上經
- "諸比丘,有四種最上。是哪四種?戒最上,定最上,慧最上,解脫最上——諸比丘,這是四種最上。"第四。
- 第二最上經
- "諸比丘,有四種最上。是哪四種?色最上,受最上,想最上,有最上——諸比丘,這是四種最上。"第五。
-
拘尸那羅經
-
Ekaṃ samayaṃ bhagavā kusinārāyaṃ viharati upavattane mallānaṃ sālavane antarena yamakasālānaṃ parinibbānasamaye. Tatra kho bhagavā bhikkhū āmantesi – 『『bhikkhavo』』ti. 『『Bhadante』』ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
『『Siyā kho pana, bhikkhave [dī. ni. 2.217], ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha – 『sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitu』』』nti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Dutiyampi kho bhagavā bhikkhū āmantesi – 『『siyā kho pana, bhikkhave, ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha – 『sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitu』』』nti. Dutiyampi kho te bhikkhū tuṇhī ahesuṃ. Tatiyampi kho bhagavā bhikkhū āmantesi – 『『siyā kho pana, bhikkhave, ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā, pucchatha, bhikkhave, mā pacchā vippaṭisārino ahuvattha – 『sammukhībhūto no satthā ahosi, nāsakkhimha bhagavantaṃ sammukhā paṭipucchitu』』』nti. Tatiyampi kho te bhikkhū tuṇhī ahesuṃ.
Atha kho bhagavā bhikkhū āmantesi – 『『siyā kho pana, bhikkhave, satthugāravenapi na puccheyyātha, sahāyakopi, bhikkhave, sahāyakassa ārocetū』』ti. Evaṃ vutte te bhikkhū tuṇhī ahesuṃ. Atha kho āyasmā ānando bhagavantaṃ etadavoca – 『『acchariyaṃ, bhante, abbhutaṃ, bhante! Evaṃ pasanno ahaṃ, bhante! Natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā』』ti.
『『Pasādā kho tvaṃ, ānanda, vadesi. Ñāṇameva hettha, ānanda, tathāgatassa – 『natthi imasmiṃ bhikkhusaṅghe ekabhikkhussapi kaṅkhā vā vimati vā buddhe vā dhamme vā saṅghe vā magge vā paṭipadāya vā』. Imesañhi, ānanda, pañcannaṃ bhikkhusatānaṃ yo pacchimako bhikkhu so sotāpanno avinipātadhammo niyato sambodhiparāyaṇo』』ti. Chaṭṭhaṃ.
-
Acinteyyasuttaṃ
-
『『Cattārimāni, bhikkhave, acinteyyāni, na cintetabbāni; yāni cintento ummādassa vighātassa bhāgī assa. Katamāni cattāri? Buddhānaṃ, bhikkhave, buddhavisayo acinteyyo, na cintetabbo; yaṃ cintento ummādassa vighātassa bhāgī assa. Jhāyissa, bhikkhave, jhānavisayo acinteyyo, na cintetabbo; yaṃ cintento ummādassa vighātassa bhāgī assa. Kammavipāko, bhikkhave, acinteyyo, na cintetabbo; yaṃ cintento ummādassa vighātassa bhāgī assa. Lokacintā, bhikkhave, acinteyyā, na cintetabbā; yaṃ cintento ummādassa vighātassa bhāgī assa. Imāni kho, bhikkhave, cattāri acinteyyāni, na cintetabbāni; yāni cintento ummādassa vighātassa bhāgī assā』』ti. Sattamaṃ.
-
Dakkhiṇasuttaṃ
-
『『Catasso imā, bhikkhave, dakkhiṇā visuddhiyo. Katamā catasso? Atthi, bhikkhave, dakkhiṇā dāyakato visujjhati, no paṭiggāhakato; atthi, bhikkhave, dakkhiṇā paṭiggāhakato visujjhati, no dāyakato; atthi, bhikkhave, dakkhiṇā neva dāyakato visujjhati, no paṭiggāhakato; atthi, bhikkhave, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca.
『『Kathañca , bhikkhave, dakkhiṇā dāyakato visujjhati, no paṭiggāhakato? Idha, bhikkhave, dāyako hoti sīlavā kalyāṇadhammo; paṭiggāhakā honti dussīlā pāpadhammā [paṭiggāhako hoti dussīlo pāpadhammo (syā. kaṃ. ka.) ma. ni.
- 一時,世尊住在拘尸那羅(現在的卡西亞)的末羅族沙羅樹林的烏跋跋多那,在兩棵沙羅樹之間,臨近般涅槃之時。那時,世尊對比丘們說:"諸比丘。"那些比丘回答說:"尊者。"世尊說道: "諸比丘,如果有任何一位比丘對佛、法、僧、道或修行有疑惑或猶豫,你們就問吧,比丘們,不要之後後悔:'導師就在我們面前,我們卻沒能當面請教世尊。'"如是說已,那些比丘保持沉默。世尊第二次對比丘們說:"諸比丘,如果有任何一位比丘對佛、法、僧、道或修行有疑惑或猶豫,你們就問吧,比丘們,不要之後後悔:'導師就在我們面前,我們卻沒能當面請教世尊。'"第二次,那些比丘仍保持沉默。世尊第三次對比丘們說:"諸比丘,如果有任何一位比丘對佛、法、僧、道或修行有疑惑或猶豫,你們就問吧,比丘們,不要之後後悔:'導師就在我們面前,我們卻沒能當面請教世尊。'"第三次,那些比丘仍保持沉默。 然後,世尊對比丘們說:"諸比丘,或許你們因為尊敬導師而不問,那麼比丘們,讓朋友告訴朋友吧。"如是說已,那些比丘仍保持沉默。這時,尊者阿難對世尊說:"尊者,這真是不可思議,尊者,這真是稀有!尊者,我如此深信:在這比丘僧團中,沒有任何一位比丘對佛、法、僧、道或修行有疑惑或猶豫。" "阿難,你是出於信心而這樣說。但是,阿難,如來在此有如下知見:'在這比丘僧團中,沒有任何一位比丘對佛、法、僧、道或修行有疑惑或猶豫。'因為,阿難,在這五百位比丘中,最後一位比丘也是預流果者,不墮惡趣,必定證悟。"第六。
- 不可思議經
- "諸比丘,有四種不可思議之事,不應思考;若思考則會導致瘋狂和痛苦。是哪四種?諸比丘,諸佛的佛境界是不可思議的,不應思考;若思考則會導致瘋狂和痛苦。諸比丘,禪修者的禪修境界是不可思議的,不應思考;若思考則會導致瘋狂和痛苦。諸比丘,業的果報是不可思議的,不應思考;若思考則會導致瘋狂和痛苦。諸比丘,世界的思考是不可思議的,不應思考;若思考則會導致瘋狂和痛苦。諸比丘,這是四種不可思議之事,不應思考;若思考則會導致瘋狂和痛苦。"第七。
- 佈施經
- "諸比丘,有四種佈施的清凈。是哪四種?諸比丘,有佈施是施者清凈,而非受者清凈;諸比丘,有佈施是受者清凈,而非施者清凈;諸比丘,有佈施既非施者清凈,也非受者清凈;諸比丘,有佈施既是施者清凈,也是受者清凈。 "諸比丘,何種佈施是施者清凈,而非受者清凈?在此,諸比丘,施者持戒、具善法;而受者破戒、惡法。
3.381 oloketabbaṃ]. Evaṃ kho, bhikkhave, dakkhiṇā dāyakato visujjhati, no paṭiggāhakato.
『『Kathañca , bhikkhave, dakkhiṇā paṭiggāhakato visujjhati, no dāyakato? Idha, bhikkhave , dāyako hoti dussīlo pāpadhammo; paṭiggāhakā honti sīlavanto kalyāṇadhammā. Evaṃ kho, bhikkhave, dakkhiṇā paṭiggāhakato visujjhati, no dāyakato.
『『Kathañca, bhikkhave, dakkhiṇā neva dāyakato visujjhati, no paṭiggāhakato? Idha, bhikkhave, dāyako hoti dussīlo pāpadhammo; paṭiggāhakāpi honti dussīlā pāpadhammā. Evaṃ kho, bhikkhave, dakkhiṇā neva dāyakato visujjhati, no paṭiggāhakato.
『『Kathañca, bhikkhave, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca? Idha, bhikkhave, dāyako hoti sīlavā kalyāṇadhammo; paṭiggāhakāpi honti sīlavanto kalyāṇadhammā. Evaṃ kho, bhikkhave, dakkhiṇā dāyakato ceva visujjhati paṭiggāhakato ca. Imā kho, bhikkhave, catasso dakkhiṇā visuddhiyo』』ti. Aṭṭhamaṃ.
-
Vaṇijjasuttaṃ
-
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – 『『ko nu kho, bhante, hetu ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti? Ko pana, bhante, hetu ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyā [yathādhippāyaṃ (sī.)] hoti? Ko nu kho, bhante hetu ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā yathādhippāyā [yathādhippāyaṃ (sī.)] hoti? Ko pana, bhante, hetu ko paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotī』』ti?
『『Idha, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti – 『vadatu, bhante, paccayenā』ti. So yena pavāreti taṃ na deti. So ce tato cuto itthattaṃ āgacchati, so yaññadeva vaṇijjaṃ payojeti, sāssa hoti chedagāminī.
『『Idha pana, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti – 『vadatu , bhante, paccayenā』ti. So yena pavāreti taṃ na yathādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati, so yaññadeva vaṇijjaṃ payojeti, sāssa na hoti yathādhippāyā [yathādhippāyaṃ (sī. ka.)].
『『Idha pana, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti – 『vadatu, bhante, paccayenā』ti. So yena pavāreti taṃ yathādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati, so yaññadeva vaṇijjaṃ payojeti, sāssa hoti yathādhippāyā [yathādhippāyaṃ (sī. ka.)].
『『Idha, sāriputta, ekacco samaṇaṃ vā brāhmaṇaṃ vā upasaṅkamitvā pavāreti – 『vadatu, bhante, paccayenā』ti. So yena pavāreti taṃ parādhippāyaṃ deti. So ce tato cuto itthattaṃ āgacchati, so yaññadeva vaṇijjaṃ payojeti, sāssa hoti parādhippāyā [parādhippāyaṃ (ka.)].
『『Ayaṃ kho, sāriputta, hetu ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā chedagāminī hoti. Ayaṃ pana, sāriputta, hetu ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā na yathādhippāyā hoti. Ayaṃ kho pana, sāriputta, hetu ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā yathādhippāyā hoti. Ayaṃ pana, sāriputta, hetu ayaṃ paccayo, yena midhekaccassa tādisāva vaṇijjā payuttā parādhippāyā hotī』』ti. Navamaṃ.
- Kambojasuttaṃ
這樣,諸比丘,佈施是施者清凈,而非受者清凈。 "諸比丘,何種佈施是受者清凈,而非施者清凈?在此,諸比丘,施者破戒、惡法;而受者持戒、具善法。這樣,諸比丘,佈施是受者清凈,而非施者清凈。 "諸比丘,何種佈施既非施者清凈,也非受者清凈?在此,諸比丘,施者破戒、惡法;受者也破戒、惡法。這樣,諸比丘,佈施既非施者清凈,也非受者清凈。 "諸比丘,何種佈施既是施者清凈,也是受者清凈?在此,諸比丘,施者持戒、具善法;受者也持戒、具善法。這樣,諸比丘,佈施既是施者清凈,也是受者清凈。諸比丘,這是四種佈施的清凈。"第八。 9. 商業經 79. 這時,尊者舍利弗來到世尊處,禮敬世尊后,坐在一旁。坐在一旁的尊者舍利弗對世尊說:"尊者,是什麼原因,什麼條件,使得在此有人從事同樣的商業卻遭受損失?尊者,又是什麼原因,什麼條件,使得在此有人從事同樣的商業卻不如預期?尊者,又是什麼原因,什麼條件,使得在此有人從事同樣的商業卻如預期?尊者,又是什麼原因,什麼條件,使得在此有人從事同樣的商業卻超出預期?" "舍利弗,在此,有人來到沙門或婆羅門處,邀請說:'尊者,請說出您需要的資具。'但他不給予所邀請的。如果他死後來到此世,無論他從事什麼商業,都會遭受損失。 "再者,舍利弗,在此,有人來到沙門或婆羅門處,邀請說:'尊者,請說出您需要的資具。'但他給予的不如預期。如果他死後來到此世,無論他從事什麼商業,都不如預期。 "再者,舍利弗,在此,有人來到沙門或婆羅門處,邀請說:'尊者,請說出您需要的資具。'他如預期地給予。如果他死後來到此世,無論他從事什麼商業,都如預期。 "舍利弗,在此,有人來到沙門或婆羅門處,邀請說:'尊者,請說出您需要的資具。'他給予的超出預期。如果他死後來到此世,無論他從事什麼商業,都超出預期。 "舍利弗,這就是原因,這就是條件,使得在此有人從事同樣的商業卻遭受損失。舍利弗,這就是原因,這就是條件,使得在此有人從事同樣的商業卻不如預期。舍利弗,這就是原因,這就是條件,使得在此有人從事同樣的商業卻如預期。舍利弗,這就是原因,這就是條件,使得在此有人從事同樣的商業卻超出預期。"第九。 10. 劍蒲阇經
- Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca –
『『Ko nu kho, bhante, hetu ko paccayo, yena mātugāmo neva sabhāyaṃ nisīdati, na kammantaṃ payojeti, na kambojaṃ gacchatī』』ti? 『『Kodhano, ānanda, mātugāmo; issukī, ānanda, mātugāmo; maccharī , ānanda, mātugāmo; duppañño, ānanda, mātugāmo – ayaṃ kho , ānanda, hetu ayaṃ paccayo, yena mātugāmo neva sabhāyaṃ nisīdati, na kammantaṃ payojeti, na kambojaṃ gacchatī』』ti. Dasamaṃ.
Apaṇṇakavaggo tatiyo.
Tassuddānaṃ –
Padhānaṃ diṭṭhisappurisa, vadhukā dve ca honti aggāni;
Kusināraacinteyyā, dakkhiṇā ca vaṇijjā kambojanti.
- 一時,世尊住在憍賞彌(現在的科薩姆比)的瞿師多園。這時,尊者阿難來到世尊處,禮敬世尊后,坐在一旁。坐在一旁的尊者阿難對世尊說: "尊者,是什麼原因,什麼條件,使得女人既不能坐在議會中,也不能從事事業,不能前往劍蒲阇?" "阿難,女人易怒;阿難,女人嫉妒;阿難,女人吝嗇;阿難,女人愚鈍——阿難,這就是原因,這就是條件,使得女人既不能坐在議會中,也不能從事事業,不能前往劍蒲阇。"第十。 無過失品第三終。 其摘要如下: 精進與見解善士,新娘與兩個最上, 拘尸那羅不可思議,佈施與商業劍蒲阇。