B0102040909(4)iddhipādavaggo(神足品)
(9) 4. Iddhipādavaggo
-
Sikkhasuttaṃ
-
『『Pañcimāni , bhikkhave, sikkhādubbalyāni. Katamāni pañca? Pāṇātipāto…pe… surāmerayamajjapamādaṭṭhānaṃ – imāni kho, bhikkhave, pañca sikkhādubbalyāni.
『『Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro iddhipādā bhāvetabbā. Katame cattāro? Idha , bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi… cittasamādhi… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho, bhikkhave, pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro iddhipādā bhāvetabbā』』ti. Paṭhamaṃ.
84-91. (Yathā satipaṭṭhānavagge tathā iddhipādavasena vitthāretabbā.)
- Cetasovinibandhasuttaṃ
我來幫您翻譯這段巴利文經文: (9) 4. 神足品 1. 學處經 "諸比丘,有五種使學處衰弱的因素。是哪五種?殺生...乃至...飲酒放逸處 - 諸比丘,這就是五種使學處衰弱的因素。 諸比丘,爲了斷除這五種使學處衰弱的因素,應當修習四神足。是哪四種?在此,諸比丘,比丘修習具足欲定勤行之神足,修習精進定...心定...修習具足觀定勤行之神足。諸比丘,爲了斷除這五種使學處衰弱的因素,應當修習這四種神足。"第一 84-91. (如念處品中所說,應當依神足詳細說明。) 10. 心縛經 這是對原文的完整直譯。其中"...乃至..."是原文中的省略號,表示中間省略了部分內容。我保持了原文的結構和編號格式,在數字後加上了反斜槓。
- 『『Pañcime , bhikkhave, cetasovinibandhā. Katame pañca? Idha, bhikkhave, bhikkhu kāmesu avītarāgo hoti…pe… ime kho, bhikkhave, pañca cetasovinibandhā.
『『Imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya ime cattāro iddhipādā bhāvetabbā. Katame cattāro? Idha, bhikkhave, bhikkhu chandasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti, vīriyasamādhi… cittasamādhi… vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti. Imesaṃ kho, bhikkhave, pañcannaṃ cetasovinibandhānaṃ pahānāya ime cattāro iddhipādā bhāvetabbā』』ti. Dasamaṃ.
Iddhipādavaggo catuttho.
Yatheva satipaṭṭhānā, padhānā caturopi ca;
Cattāro iddhipādā ca, tatheva sampayojayeti.
- "諸比丘,有五種心的束縛。是哪五種?在此,諸比丘,比丘對欲樂未離貪...乃至...諸比丘,這就是五種心的束縛。 諸比丘,爲了斷除這五種心的束縛,應當修習這四神足。是哪四種?在此,諸比丘,比丘修習具足欲定勤行之神足,精進定...心定...修習具足觀定勤行之神足。諸比丘,爲了斷除這五種心的束縛,應當修習這四神足。"第十。 神足品第四。 如同念處品, 以及四正勤, 四種神足等, 如是相應之。 這是對原文的完整直譯。我保持了原文的結構和編號格式,在數字後加上了反斜槓。最後的偈頌我儘量按照原文的對仗形式來翻譯。"...乃至..."是原文中的省略號,表示中間省略了部分內容。