B01031203(2-1)sahetukaduka-kusalattikaṃ (有因對偶-善法)
2-1. Sahetukaduka-kusalattikaṃ
- Kusalapadaṃ
1-6. Paṭiccavārādi
Paccayacatukkaṃ
Hetu-ārammaṇapaccayā
- Sahetukaṃ kusalaṃ dhammaṃ paṭicca sahetuko kusalo dhammo uppajjati hetupaccayā. (1)
Sahetukaṃ kusalaṃ dhammaṃ paṭicca sahetuko kusalo dhammo uppajjati ārammaṇapaccayā. (1) (Saṃkhittaṃ.)
- Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, purejāte ekaṃ, āsevane ekaṃ, kamme ekaṃ, āhāre ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
Paccanīyaṃ
Naadhipatipaccayo
-
Sahetukaṃ kusalaṃ dhammaṃ paṭicca sahetuko kusalo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
-
Naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, navippayutte ekaṃ (saṃkhittaṃ).
Hetupaccayā naadhipatiyā ekaṃ (saṃkhittaṃ).
Naadhipatipaccayā hetuyā ekaṃ (saṃkhittaṃ).
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
- Pañhāvāro
Paccayacatukkaṃ
Hetu-ārammaṇapaccayā
- Sahetuko kusalo dhammo sahetukassa kusalassa dhammassa hetupaccayena paccayo. (1)
Sahetuko kusalo dhammo sahetukassa kusalassa dhammassa ārammaṇapaccayena paccayo. (1) (Saṃkhittaṃ.)
- Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ, anantare ekaṃ, samanantare ekaṃ, sahajāte ekaṃ, aññamaññe ekaṃ, nissaye ekaṃ, upanissaye ekaṃ, āsevane ekaṃ, kamme ekaṃ, āhāre ekaṃ, indriye ekaṃ, jhāne ekaṃ, magge ekaṃ, sampayutte ekaṃ, atthiyā ekaṃ, natthiyā ekaṃ, vigate ekaṃ, avigate ekaṃ (saṃkhittaṃ).
Paccanīyuddhāro
-
Sahetuko kusalo dhammo sahetukassa kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo.
-
Nahetuyā ekaṃ, naārammaṇe ekaṃ (saṃkhittaṃ).
Hetupaccayā naārammaṇe ekaṃ (saṃkhittaṃ).
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
- Akusalapadaṃ
1-6. Paṭiccavārādi
Paccayacatukkaṃ
Hetu-ārammaṇapaccayādi
- Sahetukaṃ akusalaṃ dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati hetupaccayā. (1)
Ahetukaṃ akusalaṃ dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati hetupaccayā. (1)
Sahetukaṃ akusalañca ahetukaṃ akusalañca dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati hetupaccayā. (1)
Sahetukaṃ akusalaṃ dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati ārammaṇapaccayā. Sahetukaṃ akusalaṃ dhammaṃ paṭicca ahetuko akusalo dhammo uppajjati ārammaṇapaccayā. Sahetukaṃ akusalaṃ dhammaṃ paṭicca sahetuko akusalo ca ahetuko akusalo ca dhammā uppajjanti ārammaṇapaccayā. (3)
Ahetukaṃ akusalaṃ dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati ārammaṇapaccayā. (1)
Sahetukaṃ akusalañca ahetukaṃ akusalañca dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati ārammaṇapaccayā. (1)
Sahetukaṃ akusalaṃ dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati adhipatipaccayā (saṃkhittaṃ).
2-1. 有因二法-善三法 1. 善篇 1-6. 緣起等篇 四種緣 因緣-所緣緣 1. 依因緣,緣有因善法而有因善法生起。(1) 依所緣緣,緣有因善法而有因善法生起。(1)(略) 2. 因緣一,所緣緣一,增上緣一,無間緣一,等無間緣一,俱生緣一,相互緣一,依止緣一,親依止緣一,前生緣一,習行緣一,業緣一,食緣一⋯⋯乃至⋯⋯不離去緣一(略)。 逆緣 非增上緣 3. 依非增上緣,緣有因善法而有因善法生起(略)。 4. 非增上緣一,非前生緣一,非後生緣一,非習行緣一,非業緣一,非異熟緣一,非不相應緣一(略)。 依因緣,非增上緣一(略)。 依非增上緣,因緣一(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇,應如緣起篇廣說。) 7. 問分 四種緣 因緣-所緣緣 5. 有因善法與有因善法為因緣。(1) 有因善法與有因善法為所緣緣。(1)(略) 6. 因緣一,所緣緣一,增上緣一,無間緣一,等無間緣一,俱生緣一,相互緣一,依止緣一,親依止緣一,習行緣一,業緣一,食緣一,根緣一,禪緣一,道緣一,相應緣一,有緣一,無有緣一,離去緣一,不離去緣一(略)。 逆緣列舉 7. 有因善法與有因善法為所緣緣⋯⋯為俱生緣⋯⋯為親依止緣。 8. 非因緣一,非所緣緣一(略)。 依因緣,非所緣緣一(略)。 依非因緣,所緣緣一(略)。 (如善三法的問分的順、逆、順逆、逆順的計數,應如是計數。) 2. 不善篇 1-6. 緣起等篇 四種緣 因緣-所緣緣等 9. 依因緣,緣有因不善法而有因不善法生起。(1) 依因緣,緣無因不善法而有因不善法生起。(1) 依因緣,緣有因不善法及無因不善法而有因不善法生起。(1) 依所緣緣,緣有因不善法而有因不善法生起。依所緣緣,緣有因不善法而無因不善法生起。依所緣緣,緣有因不善法而有因不善法及無因不善法生起。(3) 依所緣緣,緣無因不善法而有因不善法生起。(1) 依所緣緣,緣有因不善法及無因不善法而有因不善法生起。(1) 依增上緣,緣有因不善法而有因不善法生起(略)。
- Hetuyā tīṇi, ārammaṇe pañca, adhipatiyā ekaṃ, anantare pañca, samanantare pañca, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye pañca, purejāte pañca, āsevane pañca, kamme pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte pañca, vippayutte pañca, atthiyā pañca, natthiyā pañca, vigate pañca, avigate pañca (saṃkhittaṃ).
Nahetu-naadhipatipaccayā
- Sahetukaṃ akusalaṃ dhammaṃ paṭicca ahetuko akusalo dhammo uppajjati nahetupaccayā. (1)
Sahetukaṃ akusalaṃ dhammaṃ paṭicca sahetuko akusalo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
- Nahetuyā ekaṃ, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, navippayutte pañca (saṃkhittaṃ).
Hetupaccayā naadhipatiyā tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
- Pañhāvāro
Paccayacatukkaṃ
Hetu-ārammaṇapaccayādi
- Sahetuko akusalo dhammo sahetukassa akusalassa dhammassa hetupaccayena paccayo… dve.
Sahetuko akusalo dhammo sahetukassa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
Ahetuko akusalo dhammo ahetukassa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
Sahetuko akusalo ca ahetuko akusalo ca dhammā sahetukassa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
Sahetuko akusalo dhammo sahetukassa akusalassa dhammassa adhipatipaccayena paccayo – ārammaṇādhipati, sahajātādhipati (saṃkhittaṃ).
- Hetuyā dve, ārammaṇe nava, adhipatiyā ekaṃ, anantare nava, samanantare nava, sahajāte pañca, aññamaññe pañca , nissaye pañca, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca, natthiyā nava, vigate nava, avigate pañca (saṃkhittaṃ).
Paccanīyuddhāro
-
Sahetuko akusalo dhammo sahetukassa akusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
-
Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
Hetupaccayā naārammaṇe dve (saṃkhittaṃ).
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
- Abyākatapadaṃ
1-6. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
- Sahetukaṃ abyākataṃ dhammaṃ paṭicca sahetuko abyākato dhammo uppajjati hetupaccayā… tīṇi.
Ahetukaṃ abyākataṃ dhammaṃ paṭicca ahetuko abyākato dhammo uppajjati hetupaccayā… tīṇi.
Sahetukaṃ abyākatañca ahetukaṃ abyākatañca dhammaṃ paṭicca sahetuko abyākato dhammo uppajjati hetupaccayā… tīṇi.
- Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cha…pe… purejāte dve, āsevane dve, kamme nava, vipāke nava…pe… vippayutte nava…pe… avigate nava (saṃkhittaṃ).
Nahetu-naārammaṇapaccayā
- 因緣三,所緣五,增上緣一,無間緣五,等無間緣五,俱生緣五,相互緣五,依止緣五,親依止緣五,前生緣五,習行緣五,業緣五,食緣五,根緣五,禪定緣五,道緣五,相應緣五,有緣五,無有緣五,離去緣五,不離去緣五(略)。 非因非增上緣
- 依因緣,緣有因不善法而有因不善法生起。(1) 依因緣,緣有因不善法而有因不善法生起,依非增上緣(略)。
- 非因緣一,非增上緣五,非前生緣五,非後生緣五,非習行緣五,非業緣三,非異熟緣五,非不相應緣五(略)。 依因緣,非增上緣三(略)。 依非因緣,所緣緣一(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇,應如緣起篇廣說。)
- 問分 四種緣 因緣-所緣緣等
- 有因不善法與有因不善法為因緣……二。 有因不善法與有因不善法為所緣緣……三。 無因不善法與無因不善法為所緣緣……三。 有因不善法和無因不善法的法則與有因不善法的因緣……三。 有因不善法與有因不善法為增上緣——所緣增上、俱生增上(略)。
- 因緣二,所緣九,增上緣一,無間緣九,等無間緣九,俱生緣五,相互緣五,依止緣五,親依止緣九,習行緣九,業緣三,食緣三,根緣三,禪定緣三,道緣三,相應緣五,有緣五,無有緣九,離去緣九,不離去緣五(略)。 逆緣列舉
- 有因不善法與有因不善法為所緣緣……為俱生緣……為親依止緣(略)。
- 非因緣九,非所緣緣九(略)。 依因緣,非所緣緣二(略)。 依非因緣,所緣緣九(略)。 (如善法的問分的順、逆、順逆、逆順的計數,應如是計數。)
- 未定篇 1-6. 緣起等篇 四種緣 因緣
- 依因緣,緣有因未定法而有因未定法生起……三。 依因緣,緣無因未定法而有因未定法生起……三。 依因緣,緣有因未定法及無因未定法而有因未定法生起……三。
-
因緣九,所緣四,增上緣五,無間緣四,等無間緣四,俱生緣九,相互緣六……乃至……前生緣二,習行緣二,業緣九,異熟緣九……乃至……不相應緣九……乃至……不離去緣九(略)。 非因非所緣緣。
-
Ahetukaṃ abyākataṃ dhammaṃ paṭicca ahetuko abyākato dhammo uppajjati nahetupaccayā. (1)
Sahetukaṃ abyākataṃ dhammaṃ paṭicca ahetuko abyākato dhammo uppajjati naārammaṇapaccayā. (1)
Ahetukaṃ abyākataṃ dhammaṃ paṭicca ahetuko abyākato dhammo uppajjati naārammaṇapaccayā. (1)
Sahetukaṃ abyākatañca ahetukaṃ abyākatañca dhammaṃ paṭicca ahetuko abyākato dhammo uppajjati naārammaṇapaccayā. (1)
Sahetukaṃ abyākataṃ dhammaṃ paṭicca sahetuko abyākato dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
- Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
- Pañhāvāro
Paccayacatukkaṃ
Hetu-ārammaṇapaccayā
- Sahetuko abyākato dhammo sahetukassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.
Sahetuko abyākato dhammo sahetukassa abyākatassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).
- Hetuyā tīṇi, ārammaṇe cattāri, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte dve, vippayutte tīṇi, atthiyā satta…pe… avigate satta (saṃkhittaṃ).
Paccanīyuddhāro
-
Sahetuko abyākato dhammo sahetukassa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
-
Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe cattāri (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
Sahetukadukakusalattikaṃ niṭṭhitaṃ.
3-1. Hetusampayuttaduka-kusalattikaṃ
- Kusalapadaṃ
1-6. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
-
Hetusampayuttaṃ kusalaṃ dhammaṃ paṭicca hetusampayutto kusalo dhammo uppajjati hetupaccayā. (1) (Saṃkhittaṃ.)
-
Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
Paccanīyaṃ
- Naadhipatiyā ekaṃ, napurejāte ekaṃ, napacchājāte ekaṃ, naāsevane ekaṃ, nakamme ekaṃ, navipāke ekaṃ, navippayutte ekaṃ (saṃkhittaṃ).
Hetupaccayā naadhipatiyā ekaṃ (saṃkhittaṃ).
Naadhipatipaccayā hetuyā ekaṃ (saṃkhittaṃ).
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
- Pañhāvāro
Paccayacatukkaṃ
Hetupaccayo
- 依無因未定法,緣無因未定法而有無因未定法生起。(1) 依有因未定法,緣無因未定法而有無因未定法生起。(1) 依無因未定法,緣無因未定法而有無因未定法生起。(1) 依有因未定法與無因未定法,緣無因未定法而有無因未定法生起。(1) 依有因未定法,緣有因未定法而有無因未定法生起(略)。
- 非因緣一,非所緣緣三,非增上緣九,非無間緣三,非等無間緣三,非相互緣三,非親依止緣三,非前生緣九,非後生緣九,非習行緣九,非業緣二,非異熟緣五,非食緣一,非根緣一,非禪定緣一,非道緣一,非相應緣三,非有緣三,非無有緣九,非離去緣三(略)。 依因緣,非所緣緣三(略)。 依非因緣,所緣緣一(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇,應如緣起篇廣說。)
- 問分 四種緣 因緣-所緣緣
- 有因未定法與有因未定法為因緣……三。 有因未定法與有因未定法為所緣緣(略)。
- 因緣三,所緣四,增上緣四,無間緣四,等無間緣四,俱生緣七,相互緣六,依止緣七,親依止緣四,前生緣二,後生緣二,習行緣二,業緣四,異熟緣四,食緣四,根緣四,禪定緣四,道緣三,相應緣二,有緣五,無有緣七,離去緣七(略)。 逆緣列舉
- 有因未定法與有因未定法為所緣緣……為俱生緣……為親依止緣(略)。
- 非因緣七,非所緣緣七(略)。 依因緣,非所緣緣三(略)。 依非因緣,所緣緣四(略)。 (如善法的問分的順、逆、順逆、逆順的計數,應如是計數。) 善因二法的總結完成。 3-1. 有因相應二法-善三法
- 善篇 1-6. 緣起等篇 四種緣 因緣
- 依因相應,緣有因善法而有因善法生起。(1)(略)
- 因緣一,所緣緣一,增上緣一……乃至……不離去緣一(略)。 逆緣
-
依非增上緣一,非前生緣一,非後生緣一,非習行緣一,非業緣一,非異熟緣一,非相應緣一(略)。 依因緣,非增上緣一(略)。 依非增上緣,因緣一(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇,應如緣起篇廣說。)
-
Hetusampayutto kusalo dhammo hetusampayuttassa kusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
Hetuyā ekaṃ, ārammaṇe ekaṃ, adhipatiyā ekaṃ, anantare ekaṃ, samanantare ekaṃ…pe… kamme ekaṃ…pe… avigate ekaṃ (saṃkhittaṃ).
Paccanīyuddhāro
-
Hetusampayutto kusalo dhammo hetusampayuttassa kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo.
-
Nahetuyā ekaṃ, naārammaṇe ekaṃ (saṃkhittaṃ).
Hetupaccayā naārammaṇe ekaṃ (saṃkhittaṃ).
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
- Akusalapadaṃ
1-6. Paṭiccavārādi
Paccayacatukkaṃ
Hetu-ārammaṇapaccayā
- Hetusampayuttaṃ akusalaṃ dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati hetupaccayā. (1)
Hetuvippayuttaṃ akusalaṃ dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati hetupaccayā. (1)
Hetusampayuttaṃ akusalañca hetuvippayuttaṃ akusalañca dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati hetupaccayā. (1)
Hetusampayuttaṃ akusalaṃ dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati ārammaṇapaccayā… tīṇi. (3)
Hetuvippayuttaṃ akusalaṃ dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati ārammaṇapaccayā. (1)
Hetusampayuttaṃ akusalañca hetuvippayuttaṃ akusalañca dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati ārammaṇapaccayā. (1)
Hetusampayuttaṃ akusalaṃ dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati adhipatipaccayā (saṃkhittaṃ).
- Hetuyā tīṇi, ārammaṇe pañca, adhipatiyā ekaṃ, anantare pañca, samanantare pañca, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye pañca, purejāte pañca, āsevane pañca, kamme pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte pañca, vippayutte pañca, atthiyā pañca…pe… avigate pañca (saṃkhittaṃ).
Nahetu-naadhipatipaccayā
- Hetusampayuttaṃ akusalaṃ dhammaṃ paṭicca hetuvippayutto akusalo dhammo uppajjati nahetupaccayā. (1)
Hetusampayuttaṃ akusalaṃ dhammaṃ paṭicca hetusampayutto akusalo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
- Nahetuyā ekaṃ, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme tīṇi, navipāke pañca, navippayutte pañca (saṃkhittaṃ).
Hetupaccayā naadhipatiyā tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
- Pañhāvāro
Paccayacatukkaṃ
Hetu-ārammaṇapaccayā
- Hetusampayutto akusalo dhammo hetusampayuttassa akusalassa dhammassa hetupaccayena paccayo… dve.
Hetusampayutto akusalo dhammo hetusampayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
Hetuvippayutto akusalo dhammo hetuvippayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi.
Hetusampayutto akusalo ca hetuvippayutto akusalo ca dhammā hetusampayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo… tīṇi (saṃkhittaṃ).
- 依因相應的善法,緣有因相應的善法而有因相應的善法生起(略)。 因緣一,所緣緣一,增上緣一,無間緣一,等無間緣一……乃至……業緣一……乃至……不離去緣一(略)。 逆緣列舉
- 依因相應的善法,緣有因相應的善法而有因相應的善法生起……為俱生緣……為親依止緣……為依止緣。
- 非因緣一,非所緣緣一(略)。 依因緣,非所緣緣一(略)。 依非因緣,所緣緣一(略)。 (如善法的問分的順、逆、順逆、逆順的計數,應如是計數。)
- 不善篇 1-6. 緣起等篇 四種緣 因緣-所緣緣
- 依因相應的不善法,緣有因相應的不善法而有因相應的不善法生起。(1) 依因相應的異熟不善法,緣有因相應的不善法而有因相應的不善法生起。(1) 依因相應的不善法與異熟不善法,緣有因相應的不善法而有因相應的不善法生起。(1) 依因相應的不善法,緣有因相應的不善法而有因相應的不善法生起……三。(3) 依異熟不善法,緣有因相應的不善法而有因相應的不善法生起。(1) 依因相應的不善法與異熟不善法,緣有因相應的不善法而有因相應的不善法生起。(1) 依因相應的不善法,緣有因相應的不善法而有因相應的不善法生起(略)。
- 因緣三,所緣五,增上緣一,無間緣五,等無間緣五,俱生緣五,相互緣五,依止緣五,親依止緣五,前生緣五,習行緣五,業緣五,食緣五,根緣五,禪定緣五,道緣五,相應緣五,有緣五,無有緣五,離去緣五,不離去緣五(略)。 非因非增上緣
- 依因相應的不善法,緣異熟不善法而有因相應的不善法生起。(1) 依因相應的不善法,緣有因相應的不善法而有因相應的不善法生起(略)。
- 非因緣一,非增上緣五,非前生緣五,非後生緣五,非習行緣五,非業緣三,非異熟緣五,非不相應緣五(略)。 依因緣,非增上緣三(略)。 依非因緣,所緣緣一(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇,應如緣起篇廣說。)
- 問分 四種緣 因緣-所緣緣
-
依因相應的不善法,緣有因相應的不善法而有因相應的不善法生起……二。 依因相應的不善法,緣有因相應的不善法而有因相應的不善法生起……三。 依異熟不善法,緣有因相應的不善法而有因相應的不善法生起……三。 依因相應的不善法與異熟不善法,緣有因相應的不善法而有因相應的不善法生起……三(略)。
-
Hetuyā dve, ārammaṇe nava, adhipatiyā ekaṃ, anantare nava, samanantare nava, sahajāte pañca, aññamaññe pañca, nissaye pañca, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte pañca, atthiyā pañca…pe… avigate pañca (saṃkhittaṃ).
Paccanīyuddhāro
-
Hetusampayutto akusalo dhammo hetusampayuttassa akusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
-
Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
Hetupaccayā naārammaṇe dve (saṃkhittaṃ).
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
- Abyākatapadaṃ
1-6. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
- Hetusampayuttaṃ abyākataṃ dhammaṃ paṭicca hetusampayutto abyākato dhammo uppajjati hetupaccayā… tīṇi.
Hetuvippayuttaṃ abyākataṃ dhammaṃ paṭicca hetuvippayutto abyākato dhammo uppajjati hetupaccayā… tīṇi.
Hetusampayuttaṃ abyākatañca hetuvippayuttaṃ abyākatañca dhammaṃ paṭicca hetusampayutto abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
- Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cha…pe… purejāte dve, āsevane dve, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
Nahetu-naārammaṇapaccayā
- Hetuvippayuttaṃ abyākataṃ dhammaṃ paṭicca hetuvippayutto abyākato dhammo uppajjati nahetupaccayā. (1)
Hetusampayuttaṃ abyākataṃ dhammaṃ paṭicca hetuvippayutto abyākato dhammo uppajjati naārammaṇapaccayā (saṃkhittaṃ).
- Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
- Pañhāvāro
Paccayacatukkaṃ
Hetu-ārammaṇapaccayā
- Hetusampayutto abyākato dhammo hetusampayuttassa abyākatassa dhammassa hetupaccayena paccayo… tīṇi.
Hetusampayutto abyākato dhammo hetusampayuttassa abyākatassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).
- Hetuyā tīṇi, ārammaṇe cattāri, adhipatiyā cattāri, anantare cattāri, kamme cattāri, vipāke cattāri…pe… avigate satta (saṃkhittaṃ).
Paccanīyuddhāro
-
Hetusampayutto abyākato dhammo hetusampayuttassa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo.
-
因緣二,所緣九,增上緣一,無間緣九,等無間緣九,俱生緣五,相互緣五,依止緣五,親依止緣九,習行緣九,業緣三,食緣三,根緣三,禪定緣三,道緣三,相應緣五,有緣五,無有緣五,離去緣五……乃至……不離去緣五(略)。 逆緣列舉
- 依因相應的不善法,緣有因相應的不善法而有因相應的不善法生起……為俱生緣……為親依止緣……為依止緣(略)。
- 非因緣九,非所緣緣九(略)。 依因緣,非所緣緣二(略)。 依非因緣,所緣緣九(略)。 (如善法的問分的順、逆、順逆、逆順的計數,應如是計數。)
- 未定篇 1-6. 緣起等篇 四種緣 因緣-所緣緣
- 依因相應的未定法,緣有因相應的未定法而有因相應的未定法生起……三。 依異熟未定法,緣有因相應的未定法而有因相應的未定法生起……三。 依因相應的未定法與異熟未定法,緣有因相應的未定法而有因相應的未定法生起……三(略)。
- 因緣九,所緣四,增上緣五,無間緣四,等無間緣四,俱生緣九,相互緣六,依止緣九,親依止緣四,前生緣二,習行緣二,業緣九,異熟緣九,食緣九,根緣九,禪定緣九,道緣三,相應緣二,有緣五,無有緣九,離去緣九(略)。 非因非所緣緣
- 依異熟未定法,緣有因相應的未定法而有因相應的未定法生起。(1) 依因相應的未定法,緣有因相應的未定法而有因相應的未定法生起(略)。
- 非因緣一,非所緣緣三,非增上緣九,非前生緣九,非後生緣九,非習行緣九,非業緣三,非異熟緣五,非不相應緣三(略)。 依因緣,非增上緣三(略)。 依非因緣,所緣緣一(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇,應如緣起篇廣說。)
- 問分 四種緣 因緣-所緣緣
- 依因相應的未定法,緣有因相應的未定法而有因相應的未定法生起……三。 依因相應的未定法,緣有因相應的未定法而有因相應的未定法生起(略)。
- 因緣三,所緣四,增上緣四,無間緣四,等無間緣四,業緣四,異熟緣四……乃至……不離去緣七(略)。 逆緣列舉
-
依因相應的未定法,緣有因相應的未定法而有因相應的未定法生起……為俱生緣……為親依止緣……為依止緣。
-
Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe cattāri (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
Hetusampayuttadukakusalattikaṃ niṭṭhitaṃ.
4-1. Hetusahetukaduka-kusalattikaṃ
- Kusalapadaṃ
1-6. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
- Hetuñceva sahetukañca kusalaṃ dhammaṃ paṭicca hetu ceva sahetuko ca kusalo dhammo uppajjati hetupaccayā… tīṇi.
Sahetukañceva na ca hetuṃ kusalaṃ dhammaṃ paṭicca sahetuko ceva na ca hetu kusalo dhammo uppajjati hetupaccayā… tīṇi.
Hetuñceva sahetukañca kusalañca sahetukañceva na ca hetuṃ kusalañca dhammaṃ paṭicca hetu ceva sahetuko ca kusalo dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
- Hetuyā nava, ārammaṇe nava…pe… kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
Naadhipatipaccayo
-
Hetuñceva sahetukañca kusalaṃ dhammaṃ paṭicca hetu ceva sahetuko ca kusalo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
-
Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
- Pañhāvāro
Paccayacatukkaṃ
Hetupaccayo
-
Hetu ceva sahetuko ca kusalo dhammo hetussa ceva sahetukassa ca kusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).
Paccanīyuddhāro
-
Hetu ceva sahetuko ca kusalo dhammo hetussa ceva sahetukassa ca kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
-
Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
- Akusalapadaṃ
1-6. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
-
Hetuñceva sahetukañca akusalaṃ dhammaṃ paṭicca hetu ceva sahetuko ca akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā nava, ārammaṇe nava…pe… kamme nava, āhāre nava…pe… avigate nava (saṃkhittaṃ).
Naadhipatipaccayo
-
Hetuñceva sahetukañca akusalaṃ dhammaṃ paṭicca hetu ceva sahetuko ca akusalo dhammo uppajjati naadhipatipaccayā… nava (saṃkhittaṃ).
-
非因緣七,非所緣緣七(略)。 依因緣,非所緣緣三(略)。 依非因緣,所緣緣四(略)。 (如善法的問分的順、逆、順逆、逆順的計數,應如是計數。) 依因相應的二法的總結完成。 4-1. 因與有因二法的善篇
- 善篇 1-6. 緣起等篇 四種緣 因緣
- 依因與有因的善法,緣因與有因而有善法生起……三。 依有因而無因的善法,緣有因而無因而有善法生起……三。 依因與有因的善法與有因而無因的善法,緣因與有因而有善法生起……三(略)。
- 因緣九,所緣九……乃至……業緣九,食緣九……乃至……不離去緣九(略)。 非增上緣
- 依因與有因的善法,緣因與有因而有善法生起,依非增上緣(略)。
- 非增上緣九,非前生緣九,非後生緣九,非習行緣九,非業緣三,非異熟緣九,非不相應緣九(略)。 依因緣,非增上緣九(略)。 依非因緣,所緣緣九(略)。 (如善法的問分的順、逆、順逆、逆順的計數,應如是計數。)
- 問分 四種緣 因緣
- 依因與有因的善法,緣因與有因而有善法生起……三(略)。
- 因緣三,所緣九,增上緣九,無間緣九,等無間緣九,業緣九,異熟緣九……乃至……不離去緣九(略)。 逆緣列舉
- 依因與有因的善法,緣因與有因而有善法生起……為俱生緣……為親依止緣……為依止緣(略)。
- 非因緣九,非所緣緣九(略)。 依因緣,非所緣緣三(略)。 依非因緣,所緣緣九(略)。 (如善法的問分的順、逆、順逆、逆順的計數,應如是計數。)
- 不善篇 1-6. 緣起等篇 四種緣 因緣
- 依因與有因的不善法,緣因與有因而有不善法生起……(略)。
- 因緣九,所緣九……乃至……業緣九,食緣九……乃至……不離去緣九(略)。 非增上緣
-
依因與有因的不善法,緣因與有因而有不善法生起,依非增上緣……九(略)。
-
Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
- Pañhāvāro
Paccayacatukkaṃ
Hetupaccayo
-
Hetu ceva sahetuko ca akusalo dhammo hetussa ceva sahetukassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
Hetuyā tīṇi, ārammaṇe nava…pe… āsevane nava, kamme tīṇi, āhāre tīṇi, indriye jhāne magge tīṇi, sampayutte nava…pe… avigate nava (saṃkhittaṃ).
Paccanīyuddhāro
-
Hetu ceva sahetuko ca akusalo dhammo hetussa ceva sahetukassa ca akusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo.
-
Nahetuyā nava, naārammaṇe nava…pe… noavigate nava (saṃkhittaṃ).
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
- Abyākatapadaṃ
1-6. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
-
Hetuñceva sahetukañca abyākataṃ dhammaṃ paṭicca hetu ceva sahetuko ca abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā nava, ārammaṇe nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
Naadhipatipaccayo
-
Hetuñceva sahetukañca abyākataṃ dhammaṃ paṭicca hetu ceva sahetuko ca abyākato dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
-
Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāro sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
- Pañhāvāro
Paccayacatukkaṃ
Hetupaccayo
-
Hetu ceva sahetuko ca abyākato dhammo hetussa ceva sahetukassa ca abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).
Paccanīyuddhāro
-
Hetu ceva sahetuko ca abyākato dhammo hetussa ceva sahetukassa ca abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
-
Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
Hetusahetukadukakusalattikaṃ niṭṭhitaṃ.
5-1. Hetuhetusampayuttaduka-kusalattikaṃ
- Kusalapadaṃ
1-6. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
- 非增上緣九,非前生緣九,非後生緣九,非習行緣九,非業緣三,非異熟緣九,非不相應緣九(略)。 依因緣,非增上緣九(略)。 依非增上緣,因緣九(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇,應如緣起篇廣說。)
- 問分 四種緣 因緣
- 依因與有因的不善法,緣因與有因而有不善法生起(略)。
- 因緣三,所緣九……乃至……習行緣九,業緣三,食緣三,根緣三,禪定緣三,道緣三,相應緣九……乃至……不離去緣九(略)。 逆緣列舉
- 依因與有因的不善法,緣因與有因而有不善法生起……為俱生緣……為親依止緣……為依止緣。
- 非因緣九,非所緣緣九……乃至……非不離去緣九(略)。 依因緣,非所緣緣三(略)。 依非因緣,所緣緣九(略)。 (如善法的問分的順、逆、順逆、逆順的計數,應如是計數。)
- 無記篇 1-6. 緣起等篇 四種緣 因緣
- 依因與有因的無記法,緣因與有因而有無記法生起(略)。
- 因緣九,所緣九……乃至……業緣九,異熟緣九……乃至……不離去緣九(略)。 非增上緣
- 依因與有因的無記法,緣因與有因而有無記法生起,依非增上緣(略)。
- 非增上緣九,非前生緣九,非後生緣九,非習行緣九,非業緣三,非異熟緣九,非不相應緣九(略)。 依因緣,非增上緣九(略)。 依非增上緣,因緣九(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇,應如緣起篇廣說。)
- 問分 四種緣 因緣
- 依因與有因的無記法,緣因與有因而有無記法生起(略)。
- 因緣三,所緣九,增上緣九,無間緣九,等無間緣九,俱生緣九,相互緣九,依止緣九,親依止緣九,習行緣九,業緣三,異熟緣九,食緣三……乃至……不離去緣九(略)。 逆緣列舉
- 依因與有因的無記法,緣因與有因而有無記法生起……為俱生緣……為親依止緣……為依止緣(略)。
- 非因緣九,非所緣緣九(略)。 依因緣,非所緣緣三(略)。 依非因緣,所緣緣九(略)。 (如善法的問分的順、逆、順逆、逆順的計數,應如是計數。) 因與有因二法的善三法總結完成。 5-1. 因與因相應二法的善三法
-
善篇 1-6. 緣起等篇 四種緣 因緣
-
Hetuñceva hetusampayuttañca kusalaṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca kusalo dhammo uppajjati hetupaccayā. Hetuñceva hetusampayuttañca kusalaṃ dhammaṃ paṭicca hetusampayutto ceva na ca hetu kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).
Naadhipatipaccayo
-
Hetuñceva hetusampayuttañca kusalaṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca kusalo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
-
Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
Adhipatipaccayā hetuyā nava (saṃkhittaṃ).
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
- Pañhāvāro
Paccayacatukkaṃ
Hetupaccayo
-
Hetu ceva hetusampayutto ca kusalo dhammo hetussa ceva hetusampayuttassa ca kusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava…pe… āsevane nava, kamme tīṇi, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).
Paccanīyuddhāro
-
Hetu ceva hetusampayutto ca kusalo dhammo hetussa ceva hetusampayuttassa ca kusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
-
Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
- Akusalapadaṃ
1-6. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
-
Hetuñceva hetusampayuttañca akusalaṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā nava, ārammaṇe nava…pe… avigate nava (saṃkhittaṃ).
Naadhipatipaccayo
-
Hetuñceva hetusampayuttañca akusalaṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca akusalo dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
-
Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
Hetupaccayā naadhipatiyā tīṇi (saṃkhittaṃ).
Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
- Pañhāvāro
Paccayacatukkaṃ
Hetupaccayo
- Hetu ceva hetusampayutto ca akusalo dhammo hetussa ceva hetusampayuttassa ca akusalassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… kamme tīṇi, āhāre tīṇi…pe… avigate nava (saṃkhittaṃ).
Paccanīyuddhāro
-
Hetu ceva hetusampayutto ca akusalo dhammo hetussa ceva hetusampayuttassa ca akusalassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
-
依因與因相應的善法,緣因與因相應而有善法生起。依因與因相應的善法,緣因相應而非因而有善法生起(略)。
- 因緣九,所緣九……乃至……不離去緣九(略)。 非增上緣
- 依因與因相應的善法,緣因與因相應而有善法生起,依非增上緣(略)。
- 非增上緣九,非前生緣九,非後生緣九,非習行緣九,非業緣三,非異熟緣九,非不相應緣九(略)。 依因緣,非增上緣九(略)。 依增上緣,因緣九(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇,應如緣起篇廣說。)
- 問分 四種緣 因緣
- 依因與因相應的善法,緣因與因相應而有善法生起(略)。
- 因緣三,所緣九,增上緣九,無間緣九……乃至……習行緣九,業緣三,食緣三……乃至……不離去緣九(略)。 逆緣列舉
- 依因與因相應的善法,緣因與因相應而有善法生起……為俱生緣……為親依止緣……為依止緣(略)。
- 非因緣九,非所緣緣九(略)。 依因緣,非所緣緣三(略)。 依非因緣,所緣緣九(略)。 (如善法的問分的順、逆、順逆、逆順的計數,應如是計數。)
- 不善篇 1-6. 緣起等篇 四種緣 因緣
- 依因與因相應的不善法,緣因與因相應而有不善法生起(略)。
- 因緣九,所緣九……乃至……不離去緣九(略)。 非增上緣
- 依因與因相應的不善法,緣因與因相應而有不善法生起,依非增上緣(略)。
- 非增上緣九,非前生緣九,非後生緣九,非習行緣九,非業緣三,非異熟緣九,非不相應緣九(略)。 依因緣,非增上緣三(略)。 依非增上緣,因緣九(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇,應如緣起篇廣說。)
- 問分 四種緣 因緣
- 依因與因相應的不善法,緣因與因相應而有不善法生起(略)。 因緣三,所緣九,增上緣九……乃至……業緣三,食緣三……乃至……不離去緣九(略)。 逆緣列舉
-
依因與因相應的不善法,緣因與因相應而有不善法生起……為俱生緣……為親依止緣……為依止緣(略)。
-
Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
- Abyākatapadaṃ
1-6. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
- Hetuñceva hetusampayuttañca abyākataṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca abyākato dhammo uppajjati hetupaccayā (saṃkhittaṃ).
Hetuyā nava, ārammaṇe nava…pe… kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
Naadhipatipaccayo
-
Hetuñceva hetusampayuttañca abyākataṃ dhammaṃ paṭicca hetu ceva hetusampayutto ca abyākato dhammo uppajjati naadhipatipaccayā (saṃkhittaṃ).
-
Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava (saṃkhittaṃ).
Hetupaccayā naadhipatiyā nava (saṃkhittaṃ).
Naadhipatipaccayā hetuyā nava (saṃkhittaṃ).
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
- Pañhāvāro
Paccayacatukkaṃ
Hetupaccayādi
-
Hetu ceva hetusampayutto ca abyākato dhammo hetussa ceva hetusampayuttassa ca abyākatassa dhammassa hetupaccayena paccayo (saṃkhittaṃ).
-
Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava…pe… āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge sampayutte nava…pe… avigate nava (saṃkhittaṃ).
Paccanīyuddhāro
-
Hetu ceva hetusampayutto ca abyākato dhammo hetussa ceva hetusampayuttassa ca abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
-
Nahetuyā nava, naārammaṇe nava (saṃkhittaṃ).
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe nava (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
Hetuhetusampayuttadukakusalattikaṃ niṭṭhitaṃ.
6-1. Nahetusahetukaduka-kusalattikaṃ
1-2. Kusalākusalapadaṃ
1-7. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
-
Nahetuṃ sahetukaṃ kusalaṃ dhammaṃ paṭicca nahetu sahetuko kusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ (sabbattha ekaṃ), avigate ekaṃ.
Naadhipatiyā ekaṃ, napurejāte ekaṃ…pe… navipāke ekaṃ, navippayutte ekaṃ (pañhāvārepi sabbattha ekaṃ).
Hetupaccayo
-
Nahetuṃ sahetukaṃ akusalaṃ dhammaṃ paṭicca nahetu sahetuko akusalo dhammo uppajjati hetupaccayā (saṃkhittaṃ).
-
Hetuyā ekaṃ, ārammaṇe ekaṃ (sabbattha ekaṃ), avigate ekaṃ. (Hetupaccayo natthi. Pañhāvārepi sabbattha ekaṃ, pañhāvārepi imesaṃ tiṇṇannaṃ hetupaccayo natthi.)
-
Abyākatapadaṃ
1-6. Paṭiccavārādi
Paccayacatukkaṃ
Hetupaccayo
- 非因緣九,非所緣緣九(略)。 依因緣,非所緣緣三(略)。 依非因緣,所緣緣九(略)。 (如善法的問分的順、逆、順逆、逆順的計數,應如是計數。)
- 無記篇 1-6. 緣起等篇 四種緣 因緣
- 依因與因相應的無記法,緣因與因相應而有無記法生起(略)。 因緣九,所緣九……乃至……業緣九,異熟緣九……乃至……不離去緣九(略)。 非增上緣
- 依因與因相應的無記法,緣因與因相應而有無記法生起,依非增上緣(略)。
- 非增上緣九,非前生緣九,非後生緣九,非習行緣九,非業緣三,非異熟緣九,非不相應緣九(略)。 依因緣,非增上緣九(略)。 依非增上緣,因緣九(略)。 (如善法的問分的順、逆、順逆、逆順的計數,應如是計數。)
- 問分 四種緣 因緣
- 依因與因相應的無記法,緣因與因相應而有無記法生起(略)。
- 因緣三,所緣九,增上緣九,無間緣九,等無間緣九,俱生緣九,依止緣九,親依止緣九,習行緣九,業緣三,異熟緣九,食緣三……乃至……不離去緣九(略)。 逆緣列舉
- 依因與因相應的無記法,緣因與因相應而有無記法生起……為俱生緣……為親依止緣……為依止緣(略)。
- 非因緣九,非所緣緣九(略)。 依因緣,非所緣緣三(略)。 依非因緣,所緣緣九(略)。 (如善法的問分的順、逆、順逆、逆順的計數,應如是計數。) 因與因相應二法的善三法總結完成。 6-1. 非因與有因二法的善三法 1-2. 善與不善篇 1-7. 緣起等篇 四種緣 因緣
- 依非因緣的有因的善法,緣非因而有因的善法生起(略)。
- 因緣一,所緣一(處處一),不離去一。 非增上緣一,非前生緣一……乃至……非異熟緣一,非不相應緣一(問分中處處一)。 依因緣
- 依非因緣的有因的不善法,緣非因而有因的不善法生起(略)。
- 因緣一,所緣一(處處一),不離去一。(依因緣不存在。問分中處處一,問分中這三種因緣不存在。)
-
無記篇 1-6. 緣起等篇 四種緣 因緣
-
Nahetuṃ sahetukaṃ abyākataṃ dhammaṃ paṭicca nahetu sahetuko abyākato dhammo uppajjati hetupaccayā. Nahetuṃ sahetukaṃ abyākataṃ dhammaṃ paṭicca nahetu ahetuko abyākato dhammo uppajjati hetupaccayā. Nahetuṃ sahetukaṃ abyākataṃ dhammaṃ paṭicca nahetu sahetuko abyākato ca nahetu ahetuko abyākato ca dhammā uppajjanti hetupaccayā. (3)
Nahetuṃ ahetukaṃ abyākataṃ dhammaṃ paṭicca nahetu ahetuko abyākato dhammo uppajjati hetupaccayā… tīṇi.
Nahetuṃ sahetukaṃ abyākatañca nahetuṃ ahetukaṃ abyākatañca dhammaṃ paṭicca nahetu sahetuko abyākato dhammo uppajjati hetupaccayā… tīṇi (saṃkhittaṃ).
- Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca…pe… purejāte āsevane dve, kamme nava, vipāke nava…pe… avigate nava (saṃkhittaṃ).
Nahetupaccayo
-
Nahetuṃ ahetukaṃ abyākataṃ dhammaṃ paṭicca nahetu ahetuko abyākato dhammo uppajjati nahetupaccayā (saṃkhittaṃ).
-
Nahetuyā ekaṃ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṃ, naindriye ekaṃ, najhāne ekaṃ, namagge ekaṃ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi (saṃkhittaṃ).
Hetupaccayā naārammaṇe tīṇi (saṃkhittaṃ).
Nahetupaccayā ārammaṇe ekaṃ (saṃkhittaṃ).
(Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)
- Pañhāvāro
Paccayacatukkaṃ
Ārammaṇapaccayo
-
Nahetu sahetuko abyākato dhammo nahetussa sahetukassa abyākatassa dhammassa ārammaṇapaccayena paccayo (saṃkhittaṃ).
-
Ārammaṇe cattāri, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta (saṃkhittaṃ).
Paccanīyuddhāro
-
Nahetu sahetuko abyākato dhammo nahetussa sahetukassa abyākatassa dhammassa ārammaṇapaccayena paccayo… sahajātapaccayena paccayo… upanissayapaccayena paccayo (saṃkhittaṃ).
-
依非因的有因的無記法,緣非因而有因的無記法生起。依非因的有因的無記法,緣非因而無因的無記法生起。依非因的有因的無記法,緣非因而有因的無記法與非因而無因的無記法生起。(3) 依非因的無因的無記法,緣非因而無因的無記法生起……三。 依非因的有因的無記法與非因的無因的無記法,緣非因而有因的無記法生起……三(略)。
- 因緣九,所緣四,增上緣五……乃至……前生緣二,習行緣二,業緣九,異熟緣九……乃至……不離去緣九(略)。 非因緣
- 依非因的無因的無記法,緣非因而無因的無記法生起,依非因緣(略)。
- 非因緣一,非所緣緣三,非增上緣九,非無間緣三,非等無間緣三,非相互緣三,非親依止緣三,非前生緣九,非後生緣九,非習行緣九,非業緣二,非異熟緣五,非食緣一,非根緣一,非禪定緣一,非道緣一,非相應緣三,非不相應緣二,非有緣三,非無緣三(略)。 依因緣,非所緣緣三(略)。 依非因緣,所緣緣一(略)。 (俱生篇、緣篇、依止篇、相雜篇、相應篇,應如緣起篇廣說。)
- 問分 四種緣 所緣緣
- 依非因而有因的無記法,緣非因而有因的無記法生起,為所緣緣(略)。
- 所緣四,增上緣四,無間緣四,等無間緣四,俱生緣七,相互緣六,依止緣七,親依止緣四,前生緣二,後生緣二,習行緣二,業緣四,異熟緣四,食緣四,根緣四,禪定緣四,道緣三,相應緣二,不相應緣三,有緣七,無緣四,離去緣四,不離去緣七(略)。 逆緣列舉
-
依非因而有因的無記法,緣非因而有因的無記法生起,為所緣緣……為俱生緣……為親依止緣(略)。
-
Nahetuyā satta, naārammaṇe satta (saṃkhittaṃ).
Ārammaṇapaccayā nahetuyā cattāri (saṃkhittaṃ).
Nahetupaccayā ārammaṇe cattāri (saṃkhittaṃ).
(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ, evaṃ gaṇetabbaṃ.)
Nahetusahetukadukakusalattikaṃ niṭṭhitaṃ.
Hetugocchakaṃ niṭṭhitaṃ.
- 非因緣七,非所緣緣七(略)。 依所緣緣,非因緣四(略)。 依非因緣,所緣緣四(略)。 (如善法的問分的順、逆、順逆、逆順的計數,應如是計數。) 非因與有因二法的善三法總結完成。 因組總結完成。