B0102010202mahānidānasuttaṃ(大因緣經)c3.5s

  1. Mahānidānasuttaṃ

Paṭiccasamuppādo

  1. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma [kammāsadammaṃ nāma (syā.)] kurūnaṃ nigamo. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – 『『acchariyaṃ, bhante, abbhutaṃ, bhante! Yāva gambhīro cāyaṃ, bhante, paṭiccasamuppādo gambhīrāvabhāso ca, atha ca pana me uttānakuttānako viya khāyatī』』ti. 『『Mā hevaṃ, ānanda, avaca, mā hevaṃ, ānanda, avaca. Gambhīro cāyaṃ, ānanda, paṭiccasamuppādo gambhīrāvabhāso ca. Etassa, ānanda, dhammassa ananubodhā appaṭivedhā evamayaṃ pajā tantākulakajātā kulagaṇṭhikajātā [gulāguṇṭhikajātā (sī. pī.), guṇagaṇṭhikajātā (syā.)] muñjapabbajabhūtā apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattati.

  2. 『『『Atthi idappaccayā jarāmaraṇa』nti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. 『Kiṃpaccayā jarāmaraṇa』nti iti ce vadeyya, 『jātipaccayā jarāmaraṇa』nti iccassa vacanīyaṃ.

『『『Atthi idappaccayā jātī』ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. 『Kiṃpaccayā jātī』ti iti ce vadeyya, 『bhavapaccayā jātī』ti iccassa vacanīyaṃ.

『『『Atthi idappaccayā bhavo』ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ . 『Kiṃpaccayā bhavo』ti iti ce vadeyya, 『upādānapaccayā bhavo』ti iccassa vacanīyaṃ.

『『『Atthi idappaccayā upādāna』nti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. 『Kiṃpaccayā upādāna』nti iti ce vadeyya, 『taṇhāpaccayā upādāna』nti iccassa vacanīyaṃ.

『『『Atthi idappaccayā taṇhā』ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. 『Kiṃpaccayā taṇhā』ti iti ce vadeyya, 『vedanāpaccayā taṇhā』ti iccassa vacanīyaṃ.

『『『Atthi idappaccayā vedanā』ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. 『Kiṃpaccayā vedanā』ti iti ce vadeyya, 『phassapaccayā vedanā』ti iccassa vacanīyaṃ.

『『『Atthi idappaccayā phasso』ti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. 『Kiṃpaccayā phasso』ti iti ce vadeyya, 『nāmarūpapaccayā phasso』ti iccassa vacanīyaṃ.

『『『Atthi idappaccayā nāmarūpa』nti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. 『Kiṃpaccayā nāmarūpa』nti iti ce vadeyya, 『viññāṇapaccayā nāmarūpa』nti iccassa vacanīyaṃ.

『『『Atthi idappaccayā viññāṇa』nti iti puṭṭhena satā, ānanda, atthītissa vacanīyaṃ. 『Kiṃpaccayā viññāṇa』nti iti ce vadeyya, 『nāmarūpapaccayā viññāṇa』nti iccassa vacanīyaṃ.

  1. 『『Iti kho, ānanda, nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti , jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

  2. 『『『Jātipaccayā jarāmaraṇa』nti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā jātipaccayā jarāmaraṇaṃ. Jāti ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ – devānaṃ vā devattāya, gandhabbānaṃ vā gandhabbattāya, yakkhānaṃ vā yakkhattāya, bhūtānaṃ vā bhūtattāya, manussānaṃ vā manussattāya, catuppadānaṃ vā catuppadattāya, pakkhīnaṃ vā pakkhittāya, sarīsapānaṃ vā sarīsapattāya [siriṃsapānaṃ siriṃsapattāya (sī. syā.)], tesaṃ tesañca hi, ānanda, sattānaṃ tadattāya jāti nābhavissa. Sabbaso jātiyā asati jātinirodhā api nu kho jarāmaraṇaṃ paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo jarāmaraṇassa, yadidaṃ jāti』』.

這是我對文字的中文直譯: 大因緣經 緣起 如是我聞。一時,世尊住在俱盧國名為甘馬薩曇摩的俱盧人聚落。那時,尊者阿難來到世尊所在之處,來到後向世尊禮拜,然後坐在一旁。坐在一旁的尊者阿難對世尊如是說:"稀有啊,世尊!未曾有啊,世尊!這緣起法如此深奧,顯現也如此深奧,然而對我來說卻似乎很淺顯易懂。" "阿難,不要這麼說,阿難,不要這麼說。阿難,這緣起法確實深奧,顯現也深奧。阿難,由於不覺悟、不通達這法,這眾生就像纏結的線團,像打結的草繩,像糾纏的文阇草和巴巴草,無法超越惡趣、惡道、墮落、輪迴。 "阿難,若有人問:'是否有此因緣的老死?'應當回答說:'有'。若問:'老死以何為緣?'應當回答說:'老死以生為緣'。 "阿難,若有人問:'是否有此因緣的生?'應當回答說:'有'。若問:'生以何為緣?'應當回答說:'生以有為緣'。 "阿難,若有人問:'是否有此因緣的有?'應當回答說:'有'。若問:'有以何為緣?'應當回答說:'有以取為緣'。 "阿難,若有人問:'是否有此因緣的取?'應當回答說:'有'。若問:'取以何為緣?'應當回答說:'取以愛為緣'。 "阿難,若有人問:'是否有此因緣的愛?'應當回答說:'有'。若問:'愛以何為緣?'應當回答說:'愛以受為緣'。 "阿難,若有人問:'是否有此因緣的受?'應當回答說:'有'。若問:'受以何為緣?'應當回答說:'受以觸為緣'。 "阿難,若有人問:'是否有此因緣的觸?'應當回答說:'有'。若問:'觸以何為緣?'應當回答說:'觸以名色為緣'。 "阿難,若有人問:'是否有此因緣的名色?'應當回答說:'有'。若問:'名色以何為緣?'應當回答說:'名色以識為緣'。 "阿難,若有人問:'是否有此因緣的識?'應當回答說:'有'。若問:'識以何為緣?'應當回答說:'識以名色為緣'。 "阿難,如是名色緣識,識緣名色,名色緣觸,觸緣受,受緣愛,愛緣取,取緣有,有緣生,生緣老死,憂、悲、苦、惱、愁生起。如是這整個苦蘊的集起。 "所說'生緣老死',阿難,應當從這方面來理解生如何緣老死。阿難,如果完全沒有任何生,即沒有諸天的生為天,乾闥婆的生為乾闥婆,夜叉的生為夜叉,鬼的生為鬼,人的生為人,四足動物的生為四足動物,鳥的生為鳥,爬行動物的生為爬行動物,如果對這些眾生沒有各自的生,如果完全沒有生,由於生的滅盡,還會有老死嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是老死的緣,即是生。"

  1. 『『『Bhavapaccayā jātī』ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā bhavapaccayā jāti. Bhavo ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ – kāmabhavo vā rūpabhavo vā arūpabhavo vā, sabbaso bhave asati bhavanirodhā api nu kho jāti paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo jātiyā, yadidaṃ bhavo』』.

  2. 『『『Upādānapaccayā bhavo』ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā upādānapaccayā bhavo. Upādānañca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici , seyyathidaṃ – kāmupādānaṃ vā diṭṭhupādānaṃ vā sīlabbatupādānaṃ vā attavādupādānaṃ vā, sabbaso upādāne asati upādānanirodhā api nu kho bhavo paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo bhavassa, yadidaṃ upādānaṃ』』.

  3. 『『『Taṇhāpaccayā upādāna』nti iti kho panetaṃ vuttaṃ tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā taṇhāpaccayā upādānaṃ. Taṇhā ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ – rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho upādānaṃ paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo upādānassa, yadidaṃ taṇhā』』.

  4. 『『『Vedanāpaccayā taṇhā』ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā vedanāpaccayā taṇhā. Vedanā ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ – cakkhusamphassajā vedanā sotasamphassajā vedanā ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā manosamphassajā vedanā, sabbaso vedanāya asati vedanānirodhā api nu kho taṇhā paññāyethā』』ti ? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo taṇhāya, yadidaṃ vedanā』』.

  5. 『『Iti kho panetaṃ, ānanda, vedanaṃ paṭicca taṇhā, taṇhaṃ paṭicca pariyesanā, pariyesanaṃ paṭicca lābho, lābhaṃ paṭicca vinicchayo, vinicchayaṃ paṭicca chandarāgo, chandarāgaṃ paṭicca ajjhosānaṃ, ajjhosānaṃ paṭicca pariggaho, pariggahaṃ paṭicca macchariyaṃ, macchariyaṃ paṭicca ārakkho. Ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti.

  6. 『『『Ārakkhādhikaraṇaṃ [ārakkhaṃ paṭicca ārakkhādhikaraṇaṃ (syā.)] daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavantī』ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā ārakkhādhikaraṇaṃ daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhavanti. Ārakkho ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso ārakkhe asati ārakkhanirodhā api nu kho daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādā aneke pāpakā akusalā dhammā sambhaveyyu』』nti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo daṇḍādānasatthādānakalahaviggahavivādatuvaṃtuvaṃpesuññamusāvādānaṃ anekesaṃ pāpakānaṃ akusalānaṃ dhammānaṃ sambhavāya yadidaṃ ārakkho.

  7. 『『『Macchariyaṃ paṭicca ārakkho』ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā macchariyaṃ paṭicca ārakkho. Macchariyañca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici , sabbaso macchariye asati macchariyanirodhā api nu kho ārakkho paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo ārakkhassa, yadidaṃ macchariyaṃ』』.

這是我對文字的中文直譯: "所說'有緣生',阿難,應當從這方面來理解有如何緣生。阿難,如果完全沒有任何有,即沒有欲有、色有、無色有,如果完全沒有有,由於有的滅盡,還會有生嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是生的緣,即是有。" "所說'取緣有',阿難,應當從這方面來理解取如何緣有。阿難,如果完全沒有任何取,即沒有欲取、見取、戒禁取、我語取,如果完全沒有取,由於取的滅盡,還會有有嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是有的緣,即是取。" "所說'愛緣取',阿難,應當從這方面來理解愛如何緣取。阿難,如果完全沒有任何愛,即沒有色愛、聲愛、香愛、味愛、觸愛、法愛,如果完全沒有愛,由於愛的滅盡,還會有取嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是取的緣,即是愛。" "所說'受緣愛',阿難,應當從這方面來理解受如何緣愛。阿難,如果完全沒有任何受,即沒有眼觸生受、耳觸生受、鼻觸生受、舌觸生受、身觸生受、意觸生受,如果完全沒有受,由於受的滅盡,還會有愛嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是愛的緣,即是受。" "阿難,如是緣受而有愛,緣愛而有尋求,緣尋求而有獲得,緣獲得而有決定,緣決定而有欲貪,緣欲貪而有執著,緣執著而有佔有,緣佔有而有吝嗇,緣吝嗇而有守護。由於守護的緣故,拿起棍棒、拿起武器、爭吵、爭論、爭執、爭鬥、誹謗、妄語等許多惡不善法生起。 "所說'由於守護的緣故,拿起棍棒、拿起武器、爭吵、爭論、爭執、爭鬥、誹謗、妄語等許多惡不善法生起',阿難,應當從這方面來理解守護如何導致這些惡不善法的生起。阿難,如果完全沒有任何守護,如果完全沒有守護,由於守護的滅盡,還會有拿起棍棒、拿起武器、爭吵、爭論、爭執、爭鬥、誹謗、妄語等許多惡不善法生起嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是拿起棍棒、拿起武器、爭吵、爭論、爭執、爭鬥、誹謗、妄語等許多惡不善法生起的緣,即是守護。 "所說'緣吝嗇而有守護',阿難,應當從這方面來理解吝嗇如何緣守護。阿難,如果完全沒有任何吝嗇,如果完全沒有吝嗇,由於吝嗇的滅盡,還會有守護嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是守護的緣,即是吝嗇。"

  1. 『『『Pariggahaṃ paṭicca macchariya』nti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā pariggahaṃ paṭicca macchariyaṃ. Pariggaho ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso pariggahe asati pariggahanirodhā api nu kho macchariyaṃ paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo macchariyassa, yadidaṃ pariggaho』』.

  2. 『『『Ajjhosānaṃ paṭicca pariggaho』ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā ajjhosānaṃ paṭicca pariggaho. Ajjhosānañca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso ajjhosāne asati ajjhosānanirodhā api nu kho pariggaho paññāyethā』』ti ? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariggahassa – yadidaṃ ajjhosānaṃ』』.

  3. 『『『Chandarāgaṃ paṭicca ajjhosāna』nti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā chandarāgaṃ paṭicca ajjhosānaṃ. Chandarāgo ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso chandarāge asati chandarāganirodhā api nu kho ajjhosānaṃ paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo ajjhosānassa, yadidaṃ chandarāgo』』.

  4. 『『『Vinicchayaṃ paṭicca chandarāgo』ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā vinicchayaṃ paṭicca chandarāgo. Vinicchayo ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso vinicchaye asati vinicchayanirodhā api nu kho chandarāgo paññāyethā』』ti? 『『No hetaṃ , bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo chandarāgassa, yadidaṃ vinicchayo』』.

  5. 『『『Lābhaṃ paṭicca vinicchayo』ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā lābhaṃ paṭicca vinicchayo. Lābho ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso lābhe asati lābhanirodhā api nu kho vinicchayo paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo vinicchayassa, yadidaṃ lābho』』.

  6. 『『『Pariyesanaṃ paṭicca lābho』ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā pariyesanaṃ paṭicca lābho. Pariyesanā ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, sabbaso pariyesanāya asati pariyesanānirodhā api nu kho lābho paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo lābhassa, yadidaṃ pariyesanā』』.

  7. 『『『Taṇhaṃ paṭicca pariyesanā』ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā taṇhaṃ paṭicca pariyesanā. Taṇhā ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ – kāmataṇhā bhavataṇhā vibhavataṇhā, sabbaso taṇhāya asati taṇhānirodhā api nu kho pariyesanā paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo pariyesanāya, yadidaṃ taṇhā. Iti kho, ānanda, ime dve dhammā [ime dhammā (ka.)] dvayena vedanāya ekasamosaraṇā bhavanti』』.

  8. 『『『Phassapaccayā vedanā』ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā 『phassapaccayā vedanā. Phasso ca hi, ānanda, nābhavissa sabbena sabbaṃ sabbathā sabbaṃ kassaci kimhici, seyyathidaṃ – cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, sabbaso phasse asati phassanirodhā api nu kho vedanā paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda , eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo vedanāya, yadidaṃ phasso』』.

這是我對文字的中文直譯: "所說'緣佔有而有吝嗇',阿難,應當從這方面來理解佔有如何緣吝嗇。阿難,如果完全沒有任何佔有,如果完全沒有佔有,由於佔有的滅盡,還會有吝嗇嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是吝嗇的緣,即是佔有。" "所說'緣執著而有佔有',阿難,應當從這方面來理解執著如何緣佔有。阿難,如果完全沒有任何執著,如果完全沒有執著,由於執著的滅盡,還會有佔有嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是佔有的緣,即是執著。" "所說'緣欲貪而有執著',阿難,應當從這方面來理解欲貪如何緣執著。阿難,如果完全沒有任何欲貪,如果完全沒有欲貪,由於欲貪的滅盡,還會有執著嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是執著的緣,即是欲貪。" "所說'緣決定而有欲貪',阿難,應當從這方面來理解決定如何緣欲貪。阿難,如果完全沒有任何決定,如果完全沒有決定,由於決定的滅盡,還會有欲貪嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是欲貪的緣,即是決定。" "所說'緣獲得而有決定',阿難,應當從這方面來理解獲得如何緣決定。阿難,如果完全沒有任何獲得,如果完全沒有獲得,由於獲得的滅盡,還會有決定嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是決定的緣,即是獲得。" "所說'緣尋求而有獲得',阿難,應當從這方面來理解尋求如何緣獲得。阿難,如果完全沒有任何尋求,如果完全沒有尋求,由於尋求的滅盡,還會有獲得嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是獲得的緣,即是尋求。" "所說'緣愛而有尋求',阿難,應當從這方面來理解愛如何緣尋求。阿難,如果完全沒有任何愛,即沒有欲愛、有愛、無有愛,如果完全沒有愛,由於愛的滅盡,還會有尋求嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是尋求的緣,即是愛。阿難,如是這兩法以二法會合于受。" "所說'觸緣受',阿難,應當從這方面來理解觸如何緣受。阿難,如果完全沒有任何觸,即沒有眼觸、耳觸、鼻觸、舌觸、身觸、意觸,如果完全沒有觸,由於觸的滅盡,還會有受嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是受的緣,即是觸。"

  1. 『『『Nāmarūpapaccayā phasso』ti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā nāmarūpapaccayā phasso. Yehi, ānanda, ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi nāmakāyassa paññatti hoti, tesu ākāresu tesu liṅgesu tesu nimittesu tesu uddesesu asati api nu kho rūpakāye adhivacanasamphasso paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Yehi, ānanda, ākārehi yehi liṅgehi yehi nimittehi yehi uddesehi rūpakāyassa paññatti hoti, tesu ākāresu…pe… tesu uddesesu asati api nu kho nāmakāye paṭighasamphasso paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Yehi, ānanda, ākārehi…pe… yehi uddesehi nāmakāyassa ca rūpakāyassa ca paññatti hoti , tesu ākāresu…pe… tesu uddesesu asati api nu kho adhivacanasamphasso vā paṭighasamphasso vā paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Yehi, ānanda, ākārehi…pe… yehi uddesehi nāmarūpassa paññatti hoti, tesu ākāresu …pe… tesu uddesesu asati api nu kho phasso paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo phassassa, yadidaṃ nāmarūpaṃ』』.

  2. 『『『Viññāṇapaccayā nāmarūpa』nti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā viññāṇapaccayā nāmarūpaṃ. Viññāṇañca hi, ānanda, mātukucchismiṃ na okkamissatha, api nu kho nāmarūpaṃ mātukucchismiṃ samuccissathā』』ti? 『『No hetaṃ, bhante』』. 『『Viññāṇañca hi, ānanda, mātukucchismiṃ okkamitvā vokkamissatha, api nu kho nāmarūpaṃ itthattāya abhinibbattissathā』』ti? 『『No hetaṃ, bhante』』. 『『Viññāṇañca hi, ānanda, daharasseva sato vocchijjissatha kumārakassa vā kumārikāya vā, api nu kho nāmarūpaṃ vuddhiṃ virūḷhiṃ vepullaṃ āpajjissathā』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo nāmarūpassa – yadidaṃ viññāṇaṃ』』.

  3. 『『『Nāmarūpapaccayā viññāṇa』nti iti kho panetaṃ vuttaṃ, tadānanda, imināpetaṃ pariyāyena veditabbaṃ, yathā nāmarūpapaccayā viññāṇaṃ. Viññāṇañca hi, ānanda, nāmarūpe patiṭṭhaṃ na labhissatha, api nu kho āyatiṃ jātijarāmaraṇaṃ dukkhasamudayasambhavo [jātijarāmaraṇadukkhasamudayasambhavo (sī. syā. pī.)] paññāyethā』』ti? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, eseva hetu etaṃ nidānaṃ esa samudayo esa paccayo viññāṇassa yadidaṃ nāmarūpaṃ. Ettāvatā kho, ānanda, jāyetha vā jīyetha [jiyyetha (ka.)] vā mīyetha [miyyetha (ka.)] vā cavetha vā upapajjetha vā. Ettāvatā adhivacanapatho, ettāvatā niruttipatho, ettāvatā paññattipatho, ettāvatā paññāvacaraṃ, ettāvatā vaṭṭaṃ vattati itthattaṃ paññāpanāya yadidaṃ nāmarūpaṃ saha viññāṇena aññamaññapaccayatā pavattati.

Attapaññatti

  1. 『『Kittāvatā ca, ānanda, attānaṃ paññapento paññapeti? Rūpiṃ vā hi, ānanda, parittaṃ attānaṃ paññapento paññapeti – 『『rūpī me paritto attā』』ti. Rūpiṃ vā hi , ānanda, anantaṃ attānaṃ paññapento paññapeti – 『rūpī me ananto attā』ti. Arūpiṃ vā hi, ānanda, parittaṃ attānaṃ paññapento paññapeti – 『arūpī me paritto attā』ti. Arūpiṃ vā hi, ānanda, anantaṃ attānaṃ paññapento paññapeti – 『arūpī me ananto attā』ti.

這是我對文字的中文直譯: "所說'名色緣觸',阿難,應當從這方面來理解名色如何緣觸。阿難,如果沒有那些形態、特徵、標誌、描述,藉以表述名身,在沒有那些形態、特徵、標誌、描述的情況下,在色身中還會有概念接觸嗎?" "不會,世尊。" "阿難,如果沒有那些形態、特徵、標誌、描述,藉以表述色身,在沒有那些形態、特徵、標誌、描述的情況下,在名身中還會有感官接觸嗎?" "不會,世尊。" "阿難,如果沒有那些形態、特徵、標誌、描述,藉以表述名身和色身,在沒有那些形態、特徵、標誌、描述的情況下,還會有概念接觸或感官接觸嗎?" "不會,世尊。" "阿難,如果沒有那些形態、特徵、標誌、描述,藉以表述名色,在沒有那些形態、特徵、標誌、描述的情況下,還會有觸嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是觸的緣,即是名色。" "所說'識緣名色',阿難,應當從這方面來理解識如何緣名色。阿難,如果識不入母胎,名色會在母胎中形成嗎?" "不會,世尊。" "阿難,如果識入胎后又離開,名色會出生到此世嗎?" "不會,世尊。" "阿難,如果幼兒,無論男孩或女孩,的識被切斷,名色會生長、增長、擴大嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是名色的緣,即是識。" "所說'名色緣識',阿難,應當從這方面來理解名色如何緣識。阿難,如果識不能在名色中獲得立足,未來還會有生、老、死、苦的生起嗎?" "不會,世尊。" "因此,阿難,這就是因,這就是緣,這就是集,這就是識的緣,即是名色。阿難,只到這個程度,一個人才會出生、衰老、死亡、離開或再生。只到這個程度,才有概念的途徑,語言的途徑,描述的途徑,智慧的領域,輪迴才會運轉,使此有得以表述,即是名色與識互為因緣而執行。" 自我的表述 "阿難,一個人如何表述自我呢?阿難,或者表述有色而有限的自我,說:'我有有色而有限的自我'。或者表述有色而無限的自我,說:'我有有色而無限的自我'。或者表述無色而有限的自我,說:'我有無色而有限的自我'。或者表述無色而無限的自我,說:'我有無色而無限的自我'。"

  1. 『『Tatrānanda, yo so rūpiṃ parittaṃ attānaṃ paññapento paññapeti. Etarahi vā so rūpiṃ parittaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so rūpiṃ parittaṃ attānaṃ paññapento paññapeti, 『atathaṃ vā pana santaṃ tathattāya upakappessāmī』ti iti vā panassa hoti. Evaṃ santaṃ kho, ānanda, rūpiṃ [rūpī (ka.)] parittattānudiṭṭhi anusetīti iccālaṃ vacanāya.

『『Tatrānanda, yo so rūpiṃ anantaṃ attānaṃ paññapento paññapeti. Etarahi vā so rūpiṃ anantaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so rūpiṃ anantaṃ attānaṃ paññapento paññapeti, 『atathaṃ vā pana santaṃ tathattāya upakappessāmī』ti iti vā panassa hoti. Evaṃ santaṃ kho, ānanda, rūpiṃ [rūpī (ka.)] anantattānudiṭṭhi anusetīti iccālaṃ vacanāya.

『『Tatrānanda, yo so arūpiṃ parittaṃ attānaṃ paññapento paññapeti. Etarahi vā so arūpiṃ parittaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so arūpiṃ parittaṃ attānaṃ paññapento paññapeti, 『atathaṃ vā pana santaṃ tathattāya upakappessāmī』ti iti vā panassa hoti. Evaṃ santaṃ kho, ānanda, arūpiṃ [arūpī (ka.)] parittattānudiṭṭhi anusetīti iccālaṃ vacanāya.

『『Tatrānanda, yo so arūpiṃ anantaṃ attānaṃ paññapento paññapeti. Etarahi vā so arūpiṃ anantaṃ attānaṃ paññapento paññapeti, tattha bhāviṃ vā so arūpiṃ anantaṃ attānaṃ paññapento paññapeti, 『atathaṃ vā pana santaṃ tathattāya upakappessāmī』ti iti vā panassa hoti. Evaṃ santaṃ kho, ānanda, arūpiṃ [arūpī (ka.)] anantattānudiṭṭhi anusetīti iccālaṃ vacanāya. Ettāvatā kho, ānanda, attānaṃ paññapento paññapeti.

Naattapaññatti

  1. 『『Kittāvatā ca, ānanda, attānaṃ na paññapento na paññapeti? Rūpiṃ vā hi, ānanda, parittaṃ attānaṃ na paññapento na paññapeti – 『rūpī me paritto attā』ti. Rūpiṃ vā hi, ānanda, anantaṃ attānaṃ na paññapento na paññapeti – 『rūpī me ananto attā』ti. Arūpiṃ vā hi, ānanda, parittaṃ attānaṃ na paññapento na paññapeti – 『arūpī me paritto attā』ti. Arūpiṃ vā hi, ānanda, anantaṃ attānaṃ na paññapento na paññapeti – 『arūpī me ananto attā』ti.

  2. 『『Tatrānanda, yo so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti. Etarahi vā so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti, tattha bhāviṃ vā so rūpiṃ parittaṃ attānaṃ na paññapento na paññapeti, 『atathaṃ vā pana santaṃ tathattāya upakappessāmī』ti iti vā panassa na hoti. Evaṃ santaṃ kho, ānanda, rūpiṃ parittattānudiṭṭhi nānusetīti iccālaṃ vacanāya.

『『Tatrānanda , yo so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti. Etarahi vā so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, tattha bhāviṃ vā so rūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, 『atathaṃ vā pana santaṃ tathattāya upakappessāmī』ti iti vā panassa na hoti. Evaṃ santaṃ kho, ānanda, rūpiṃ anantattānudiṭṭhi nānusetīti iccālaṃ vacanāya.

『『Tatrānanda, yo so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti. Etarahi vā so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti, tattha bhāviṃ vā so arūpiṃ parittaṃ attānaṃ na paññapento na paññapeti, 『atathaṃ vā pana santaṃ tathattāya upakappessāmī』ti iti vā panassa na hoti. Evaṃ santaṃ kho, ānanda, arūpiṃ parittattānudiṭṭhi nānusetīti iccālaṃ vacanāya.

『『Tatrānanda, yo so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti. Etarahi vā so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, tattha bhāviṃ vā so arūpiṃ anantaṃ attānaṃ na paññapento na paññapeti, 『atathaṃ vā pana santaṃ tathattāya upakappessāmī』ti iti vā panassa na hoti. Evaṃ santaṃ kho, ānanda, arūpiṃ anantattānudiṭṭhi nānusetīti iccālaṃ vacanāya. Ettāvatā kho, ānanda, attānaṃ na paññapento na paññapeti.

Attasamanupassanā

這是我對文字的中文直譯: "阿難,在這裡,有人表述有色而有限的自我。他或者表述現在有有色而有限的自我,或者表述未來會有有色而有限的自我,或者他想:'我將使非如此的變成如此'。阿難,這樣的情況下,可以說有有色而有限的自我見潛伏著。 阿難,在這裡,有人表述有色而無限的自我。他或者表述現在有有色而無限的自我,或者表述未來會有有色而無限的自我,或者他想:'我將使非如此的變成如此'。阿難,這樣的情況下,可以說有有色而無限的自我見潛伏著。 阿難,在這裡,有人表述無色而有限的自我。他或者表述現在有無色而有限的自我,或者表述未來會有無色而有限的自我,或者他想:'我將使非如此的變成如此'。阿難,這樣的情況下,可以說有無色而有限的自我見潛伏著。 阿難,在這裡,有人表述無色而無限的自我。他或者表述現在有無色而無限的自我,或者表述未來會有無色而無限的自我,或者他想:'我將使非如此的變成如此'。阿難,這樣的情況下,可以說有無色而無限的自我見潛伏著。阿難,以這種方式一個人表述自我。 不表述自我 "阿難,一個人如何不表述自我呢?阿難,他不表述有色而有限的自我,說:'我有有色而有限的自我'。阿難,他不表述有色而無限的自我,說:'我有有色而無限的自我'。阿難,他不表述無色而有限的自我,說:'我有無色而有限的自我'。阿難,他不表述無色而無限的自我,說:'我有無色而無限的自我'。 "阿難,在這裡,有人不表述有色而有限的自我。他不表述現在有有色而有限的自我,也不表述未來會有有色而有限的自我,也不想:'我將使非如此的變成如此'。阿難,這樣的情況下,可以說沒有有色而有限的自我見潛伏著。 阿難,在這裡,有人不表述有色而無限的自我。他不表述現在有有色而無限的自我,也不表述未來會有有色而無限的自我,也不想:'我將使非如此的變成如此'。阿難,這樣的情況下,可以說沒有有色而無限的自我見潛伏著。 阿難,在這裡,有人不表述無色而有限的自我。他不表述現在有無色而有限的自我,也不表述未來會有無色而有限的自我,也不想:'我將使非如此的變成如此'。阿難,這樣的情況下,可以說沒有無色而有限的自我見潛伏著。 阿難,在這裡,有人不表述無色而無限的自我。他不表述現在有無色而無限的自我,也不表述未來會有無色而無限的自我,也不想:'我將使非如此的變成如此'。阿難,這樣的情況下,可以說沒有無色而無限的自我見潛伏著。阿難,以這種方式一個人不表述自我。 觀察自我

  1. 『『Kittāvatā ca, ānanda, attānaṃ samanupassamāno samanupassati? Vedanaṃ vā hi, ānanda, attānaṃ samanupassamāno samanupassati – 『vedanā me attā』ti. 『Na heva kho me vedanā attā, appaṭisaṃvedano me attā』ti iti vā hi, ānanda, attānaṃ samanupassamāno samanupassati. 『Na heva kho me vedanā attā, nopi appaṭisaṃvedano me attā, attā me vediyati, vedanādhammo hi me attā』ti iti vā hi, ānanda, attānaṃ samanupassamāno samanupassati.

  2. 『『Tatrānanda, yo so evamāha – 『vedanā me attā』ti, so evamassa vacanīyo – 『tisso kho imā, āvuso, vedanā – sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā. Imāsaṃ kho tvaṃ tissannaṃ vedanānaṃ katamaṃ attato samanupassasī』ti? Yasmiṃ, ānanda, samaye sukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti; sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ, ānanda, samaye dukkhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na adukkhamasukhaṃ vedanaṃ vedeti; dukkhaṃyeva tasmiṃ samaye vedanaṃ vedeti. Yasmiṃ, ānanda, samaye adukkhamasukhaṃ vedanaṃ vedeti, neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti, na dukkhaṃ vedanaṃ vedeti; adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti.

  3. 『『Sukhāpi kho, ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Dukkhāpi kho, ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Adukkhamasukhāpi kho, ānanda, vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā. Tassa sukhaṃ vedanaṃ vediyamānassa 『eso me attā』ti hoti. Tassāyeva sukhāya vedanāya nirodhā 『byagā [byaggā (sī. ka.)] me attā』ti hoti. Dukkhaṃ vedanaṃ vediyamānassa 『eso me attā』ti hoti. Tassāyeva dukkhāya vedanāya nirodhā 『byagā me attā』ti hoti. Adukkhamasukhaṃ vedanaṃ vediyamānassa 『eso me attā』ti hoti. Tassāyeva adukkhamasukhāya vedanāya nirodhā 『byagā me attā』ti hoti. Iti so diṭṭheva dhamme aniccasukhadukkhavokiṇṇaṃ uppādavayadhammaṃ attānaṃ samanupassamāno samanupassati, yo so evamāha – 『vedanā me attā』ti. Tasmātihānanda, etena petaṃ nakkhamati – 『vedanā me attā』ti samanupassituṃ.

  4. 『『Tatrānanda , yo so evamāha – 『na heva kho me vedanā attā, appaṭisaṃvedano me attā』ti, so evamassa vacanīyo – 『yattha panāvuso, sabbaso vedayitaṃ natthi api nu kho, tattha 『『ayamahamasmī』』ti siyā』』』ti ? 『『No hetaṃ, bhante』』. 『『Tasmātihānanda, etena petaṃ nakkhamati – 『na heva kho me vedanā attā, appaṭisaṃvedano me attā』ti samanupassituṃ.

  5. 『『Tatrānanda , yo so evamāha – 『na heva kho me vedanā attā, nopi appaṭisaṃvedano me attā, attā me vediyati, vedanādhammo hi me attā』ti. So evamassa vacanīyo – vedanā ca hi, āvuso, sabbena sabbaṃ sabbathā sabbaṃ aparisesā nirujjheyyuṃ. Sabbaso vedanāya asati vedanānirodhā api nu kho tattha 『ayamahamasmī』ti siyā』』ti? 『No hetaṃ, bhante』』. 『『Tasmātihānanda, etena petaṃ nakkhamati – 『『na heva kho me vedanā attā, nopi appaṭisaṃvedano me attā, attā me vediyati, vedanādhammo hi me attā』ti samanupassituṃ.

這是我對文字的中文直譯: "阿難,一個人如何觀察自我呢?阿難,或者他觀察受是自我,說:'受是我的自我'。阿難,或者他觀察說:'受不是我的自我,我的自我是無感受的'。阿難,或者他觀察說:'受不是我的自我,我的自我也不是無感受的,我的自我感受,因為我的自我具有感受的性質'。 "阿難,在這裡,如果有人說'受是我的自我',應當對他這樣說:'朋友,有三種受 - 樂受、苦受、不苦不樂受。你觀察這三種受中的哪一種是自我?'阿難,當一個人感受樂受時,他不感受苦受,也不感受不苦不樂受;那時他只感受樂受。阿難,當一個人感受苦受時,他不感受樂受,也不感受不苦不樂受;那時他只感受苦受。阿難,當一個人感受不苦不樂受時,他不感受樂受,也不感受苦受;那時他只感受不苦不樂受。 "阿難,樂受是無常的、有為的、緣生的,是滅法、壞法、離貪法、滅法。阿難,苦受也是無常的、有為的、緣生的,是滅法、壞法、離貪法、滅法。阿難,不苦不樂受也是無常的、有為的、緣生的,是滅法、壞法、離貪法、滅法。當他感受樂受時,他認為'這是我的自我'。當那樂受滅去時,他認為'我的自我消失了'。當他感受苦受時,他認為'這是我的自我'。當那苦受滅去時,他認為'我的自我消失了'。當他感受不苦不樂受時,他認為'這是我的自我'。當那不苦不樂受滅去時,他認為'我的自我消失了'。因此,那個說'受是我的自我'的人,他在當下就觀察到一個無常的、摻雜著樂苦的、有生有滅的自我。阿難,因此,這種觀察'受是我的自我'是不合適的。 "阿難,在這裡,如果有人說'受不是我的自我,我的自我是無感受的',應當對他這樣說:'朋友,如果完全沒有感受,那裡還會有"我是這個"的想法嗎?'" "不會,世尊。" "因此,阿難,這種觀察'受不是我的自我,我的自我是無感受的'也是不合適的。 "阿難,在這裡,如果有人說'受不是我的自我,我的自我也不是無感受的,我的自我感受,因為我的自我具有感受的性質',應當對他這樣說:'朋友,如果所有的受都完全滅盡,在完全沒有受,由於受的滅盡,那裡還會有"我是這個"的想法嗎?'" "不會,世尊。" "因此,阿難,這種觀察'受不是我的自我,我的自我也不是無感受的,我的自我感受,因為我的自我具有感受的性質'也是不合適的。"

  1. 『『Yato kho, ānanda, bhikkhu neva vedanaṃ attānaṃ samanupassati, nopi appaṭisaṃvedanaṃ attānaṃ samanupassati, nopi 『attā me vediyati, vedanādhammo hi me attā』ti samanupassati. So evaṃ na samanupassanto na ca kiñci loke upādiyati, anupādiyaṃ na paritassati, aparitassaṃ [aparitassanaṃ (ka.)] paccattaññeva parinibbāyati, 『khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā』ti pajānāti. Evaṃ vimuttacittaṃ kho, ānanda, bhikkhuṃ yo evaṃ vadeyya – 『hoti tathāgato paraṃ maraṇā itissa [iti sā (aṭṭhakathāyaṃ pāṭhantaraṃ)] diṭṭhī』ti, tadakallaṃ. 『Na hoti tathāgato paraṃ maraṇā itissa diṭṭhī』ti, tadakallaṃ. 『Hoti ca na ca hoti tathāgato paraṃ maraṇā itissa diṭṭhī』ti, tadakallaṃ. 『Neva hoti na na hoti tathāgato paraṃ maraṇā itissa diṭṭhī』ti, tadakallaṃ. Taṃ kissa hetu? Yāvatā, ānanda, adhivacanaṃ yāvatā adhivacanapatho, yāvatā nirutti yāvatā niruttipatho, yāvatā paññatti yāvatā paññattipatho, yāvatā paññā yāvatā paññāvacaraṃ, yāvatā vaṭṭaṃ [yāvatā vaṭṭaṃ vaṭṭati (ka. sī.)], yāvatā vaṭṭati [yāvatā vaṭṭaṃ vaṭṭati (ka. sī.)], tadabhiññāvimutto bhikkhu, tadabhiññāvimuttaṃ bhikkhuṃ 『na jānāti na passati itissa diṭṭhī』ti, tadakallaṃ.

Satta viññāṇaṭṭhiti

  1. 『『Satta kho, ānanda [satta kho imā ānanda (ka. sī. syā.)], viññāṇaṭṭhitiyo, dve āyatanāni. Katamā satta? Santānanda, sattā nānattakāyā nānattasaññino, seyyathāpi manussā , ekacce ca devā, ekacce ca vinipātikā. Ayaṃ paṭhamā viññāṇaṭṭhiti. Santānanda, sattā nānattakāyā ekattasaññino, seyyathāpi devā brahmakāyikā paṭhamābhinibbattā. Ayaṃ dutiyā viññāṇaṭṭhiti. Santānanda, sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā. Ayaṃ tatiyā viññāṇaṭṭhiti. Santānanda, sattā ekattakāyā ekattasaññino, seyyathāpi devā subhakiṇhā. Ayaṃ catutthī viññāṇaṭṭhiti. Santānanda, sattā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanūpagā. Ayaṃ pañcamī viññāṇaṭṭhiti . Santānanda, sattā sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanūpagā. Ayaṃ chaṭṭhī viññāṇaṭṭhiti. Santānanda, sattā sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanūpagā. Ayaṃ sattamī viññāṇaṭṭhiti. Asaññasattāyatanaṃ nevasaññānāsaññāyatanameva dutiyaṃ.

  2. 『『Tatrānanda, yāyaṃ paṭhamā viññāṇaṭṭhiti nānattakāyā nānattasaññino, seyyathāpi manussā, ekacce ca devā, ekacce ca vinipātikā. Yo nu kho, ānanda, tañca pajānāti, tassā ca samudayaṃ pajānāti, tassā ca atthaṅgamaṃ pajānāti, tassā ca assādaṃ pajānāti, tassā ca ādīnavaṃ pajānāti, tassā ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditu』』nti? 『『No hetaṃ, bhante』』…pe… 『『tatrānanda, yamidaṃ asaññasattāyatanaṃ. Yo nu kho, ānanda, tañca pajānāti, tassa ca samudayaṃ pajānāti, tassa ca atthaṅgamaṃ pajānāti, tassa ca assādaṃ pajānāti, tassa ca ādīnavaṃ pajānāti, tassa ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditu』』nti? 『『No hetaṃ, bhante』』. 『『Tatrānanda, yamidaṃ nevasaññānāsaññāyatanaṃ. Yo nu kho, ānanda, tañca pajānāti, tassa ca samudayaṃ pajānāti, tassa ca atthaṅgamaṃ pajānāti, tassa ca assādaṃ pajānāti, tassa ca ādīnavaṃ pajānāti, tassa ca nissaraṇaṃ pajānāti, kallaṃ nu tena tadabhinanditu』』nti? 『『No hetaṃ, bhante』』. Yato kho, ānanda, bhikkhu imāsañca sattannaṃ viññāṇaṭṭhitīnaṃ imesañca dvinnaṃ āyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā anupādā vimutto hoti, ayaṃ vuccatānanda, bhikkhu paññāvimutto.

Aṭṭha vimokkhā

這是我對文字的中文直譯: "阿難,當比丘既不觀察受為自我,也不觀察無感受為自我,也不觀察'我的自我感受,因為我的自我具有感受的性質',他這樣不觀察時就不執著世間的任何事物,不執著就不恐懼,不恐懼就親自證得涅槃,他了知:'生已盡,梵行已立,所作已辦,不受後有'。阿難,如果有人對這樣心解脫的比丘說:'如來死後存在,這是他的見解',那是不恰當的。'如來死後不存在,這是他的見解',那是不恰當的。'如來死後既存在又不存在,這是他的見解',那是不恰當的。'如來死後既不存在也不是不存在,這是他的見解',那是不恰當的。為什麼呢?阿難,凡是概念,凡是概念的途徑,凡是語言,凡是語言的途徑,凡是表述,凡是表述的途徑,凡是智慧,凡是智慧的領域,凡是輪迴,凡是輪迴的運轉,比丘通過證知而從這一切解脫。說這樣通過證知而解脫的比丘'不知不見,這是他的見解',那是不恰當的。 七識住 "阿難,有七種識住和兩種處。哪七種呢?阿難,有眾生身異想異,如人類、一些天神和一些墮落者。這是第一識住。阿難,有眾生身異想一,如梵眾天初生時。這是第二識住。阿難,有眾生身一想異,如光音天。這是第三識住。阿難,有眾生身一想一,如遍凈天。這是第四識住。阿難,有眾生超越一切色想,滅有對想,不作意種種想,認為'虛空無邊',達到空無邊處。這是第五識住。阿難,有眾生完全超越空無邊處,認為'識無邊',達到識無邊處。這是第六識住。阿難,有眾生完全超越識無邊處,認為'無所有',達到無所有處。這是第七識住。無想有情處和非想非非想處是第二種處。 "阿難,關於第一識住,即身異想異,如人類、一些天神和一些墮落者。阿難,如果有人了知它,了知它的生起,了知它的滅去,了知它的味,了知它的患,了知它的出離,他適合歡喜它嗎?" "不,世尊。"......"阿難,關於無想有情處。阿難,如果有人了知它,了知它的生起,了知它的滅去,了知它的味,了知它的患,了知它的出離,他適合歡喜它嗎?" "不,世尊。" "阿難,關於非想非非想處。阿難,如果有人了知它,了知它的生起,了知它的滅去,了知它的味,了知它的患,了知它的出離,他適合歡喜它嗎?" "不,世尊。" "阿難,當比丘如實了知這七種識住和兩種處的生起、滅去、味、患、出離后,無取著而解脫,阿難,這稱為慧解脫比丘。 八解脫

  1. 『『Aṭṭha kho ime, ānanda, vimokkhā. Katame aṭṭha? Rūpī rūpāni passati ayaṃ paṭhamo vimokkho. Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati, ayaṃ dutiyo vimokkho. Subhanteva adhimutto hoti, ayaṃ tatiyo vimokkho. Sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā 『ananto ākāso』ti ākāsānañcāyatanaṃ upasampajja viharati, ayaṃ catuttho vimokkho. Sabbaso ākāsānañcāyatanaṃ samatikkamma 『anantaṃ viññāṇa』nti viññāṇañcāyatanaṃ upasampajja viharati, ayaṃ pañcamo vimokkho. Sabbaso viññāṇañcāyatanaṃ samatikkamma 『natthi kiñcī』ti ākiñcaññāyatanaṃ upasampajja viharati, ayaṃ chaṭṭho vimokkho. Sabbaso ākiñcaññāyatanaṃ samatikkamma 『nevasaññānāsaññā』yatanaṃ upasampajja viharati, ayaṃ sattamo vimokkho. Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati, ayaṃ aṭṭhamo vimokkho. Ime kho, ānanda, aṭṭha vimokkhā.

這是我對文字的中文直譯: "阿難,有八種解脫。哪八種呢?有色者見色,這是第一解脫。內無色想而見外色,這是第二解脫。專注于'凈',這是第三解脫。完全超越色想,滅有對想,不作意種種想,認為'虛空無邊',達到並安住于空無邊處,這是第四解脫。完全超越空無邊處,認為'識無邊',達到並安住于識無邊處,這是第五解脫。完全超越識無邊處,認為'無所有',達到並安住于無所有處,這是第六解脫。完全超越無所有處,達到並安住于非想非非想處,這是第七解脫。完全超越非想非非想處,達到並安住于想受滅,這是第八解脫。阿難,這就是八種解脫。"

  1. 『『Yato kho, ānanda, bhikkhu ime aṭṭha vimokkhe anulomampi samāpajjati, paṭilomampi samāpajjati, anulomapaṭilomampi samāpajjati, yatthicchakaṃ yadicchakaṃ yāvaticchakaṃ samāpajjatipi vuṭṭhātipi. Āsavānañca khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati, ayaṃ vuccatānanda, bhikkhu ubhatobhāgavimutto. Imāya ca ānanda ubhatobhāgavimuttiyā aññā ubhatobhāgavimutti uttaritarā vā paṇītatarā vā natthī』』ti. Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.

Mahānidānasuttaṃ niṭṭhitaṃ dutiyaṃ.

這是我對文字的中文直譯: "阿難,當比丘能夠順入這八種解脫,逆入這八種解脫,順逆入這八種解脫,能隨意、隨處、隨時入住出離,並且由於諸漏已盡,在現法中自證無漏心解脫、慧解脫而安住,阿難,這稱為俱分解脫比丘。阿難,沒有比這俱分解脫更高或更殊勝的俱分解脫了。" 世尊如是說。尊者阿難歡喜、隨喜世尊所說。 大因緣經第二終。