B0102040202adhikaraṇavaggo(事宜品)
-
Adhikaraṇavaggo
-
『『Dvemāni , bhikkhave, balāni. Katamāni dve? Paṭisaṅkhānabalañca bhāvanābalañca. Katamañca, bhikkhave, paṭisaṅkhānabalaṃ? Idha, bhikkhave, ekacco iti paṭisañcikkhati – 『kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcā』ti. So iti paṭisaṅkhāya kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, paṭisaṅkhānabalaṃ.
『『Katamañca, bhikkhave, bhāvanābalaṃ. Tatra, bhikkhave, yamidaṃ [yadidaṃ (sī.)] bhāvanābalaṃ sekhānametaṃ [sekhametaṃ (sī. syā. kaṃ.)] balaṃ. Sekhañhi so, bhikkhave, balaṃ āgamma rāgaṃ pajahati, dosaṃ pajahati, mohaṃ pajahati. Rāgaṃ pahāya, dosaṃ pahāya, mohaṃ pahāya yaṃ akusalaṃ na taṃ karoti, yaṃ pāpaṃ na taṃ sevati. Idaṃ vuccati, bhikkhave, bhāvanābalaṃ. Imāni kho, bhikkhave, dve balānī』』ti.
- 『『Dvemāni, bhikkhave, balāni. Katamāni dve? Paṭisaṅkhānabalañca bhāvanābalañca. Katamañca, bhikkhave, paṭisaṅkhānabalaṃ? Idha, bhikkhave, ekacco iti paṭisañcikkhati – 『kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, vacīduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcā』ti. So iti paṭisaṅkhāya kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, paṭisaṅkhānabalaṃ.
『『Katamañca, bhikkhave, bhāvanābalaṃ? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vosaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vosaggapariṇāmiṃ . Idaṃ vuccati, bhikkhave, bhāvanābalaṃ. Imāni kho, bhikkhave, dve balānī』』ti.
- 『『Dvemāni, bhikkhave, balāni. Katamāni dve? Paṭisaṅkhānabalañca bhāvanābalañca. Katamañca, bhikkhave, paṭisaṅkhānabalaṃ? Idha, bhikkhave , ekacco iti paṭisañcikkhati – 『kāyaduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, vacīduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañca, manoduccaritassa kho pāpako vipāko diṭṭhe ceva dhamme abhisamparāyañcā』ti. So iti paṭisaṅkhāya kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritaṃ bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, suddhaṃ attānaṃ pariharati. Idaṃ vuccati, bhikkhave, paṭisaṅkhānabalaṃ.
『『Katamañca, bhikkhave, bhāvanābalaṃ? Idha, bhikkhave, bhikkhu vivicceva kāmehi, vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti, yaṃ taṃ ariyā ācikkhanti – 『upekkhako satimā sukhavihārī』ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idaṃ vuccati, bhikkhave, bhāvanābalaṃ. Imāni kho, bhikkhave, dve balānī』』ti.
-
『『Dvemā, bhikkhave, tathāgatassa dhammadesanā. Katamā dve? Saṃkhittena ca vitthārena ca. Imā kho, bhikkhave, dve tathāgatassa dhammadesanā』』ti.
-
諍論品
- "比丘們,有兩種力量。哪兩種?思擇力和修習力。比丘們,什麼是思擇力?在這裡,比丘們,有人這樣思考:'身惡行的果報在現世和來世都是惡的,語惡行的果報在現世和來世都是惡的,意惡行的果報在現世和來世都是惡的。'他如此思擇后,便捨棄身惡行而修習身善行,捨棄語惡行而修習語善行,捨棄意惡行而修習意善行,保持自己清凈。比丘們,這稱為思擇力。 "比丘們,什麼是修習力?在這裡,比丘們,修習力是有學的力量。比丘們,有學依靠這種力量,捨棄貪慾,捨棄嗔恨,捨棄愚癡。捨棄貪慾、嗔恨、愚癡后,他不做不善之事,不從事惡行。比丘們,這稱為修習力。比丘們,這就是兩種力量。"
- "比丘們,有兩種力量。哪兩種?思擇力和修習力。比丘們,什麼是思擇力?在這裡,比丘們,有人這樣思考:'身惡行的果報在現世和來世都是惡的,語惡行的果報在現世和來世都是惡的,意惡行的果報在現世和來世都是惡的。'他如此思擇后,便捨棄身惡行而修習身善行,捨棄語惡行而修習語善行,捨棄意惡行而修習意善行,保持自己清凈。比丘們,這稱為思擇力。 "比丘們,什麼是修習力?在這裡,比丘們,比丘修習念覺支,依止遠離,依止離欲,依止滅盡,趨向舍離;修習擇法覺支...修習精進覺支...修習喜覺支...修習輕安覺支...修習定覺支...修習舍覺支,依止遠離,依止離欲,依止滅盡,趨向舍離。比丘們,這稱為修習力。比丘們,這就是兩種力量。"
- "比丘們,有兩種力量。哪兩種?思擇力和修習力。比丘們,什麼是思擇力?在這裡,比丘們,有人這樣思考:'身惡行的果報在現世和來世都是惡的,語惡行的果報在現世和來世都是惡的,意惡行的果報在現世和來世都是惡的。'他如此思擇后,便捨棄身惡行而修習身善行,捨棄語惡行而修習語善行,捨棄意惡行而修習意善行,保持自己清凈。比丘們,這稱為思擇力。 "比丘們,什麼是修習力?在這裡,比丘們,比丘遠離欲樂,遠離不善法,有尋有伺,由遠離而生喜樂,進入並安住于初禪。尋伺平息,內心寧靜,心專注一境,無尋無伺,由定而生喜樂,進入並安住于第二禪。離喜而住,保持正念正知,以身感受樂,正如聖者們所說的'舍念樂住',進入並安住于第三禪。捨棄樂與苦,先前的喜憂已滅,不苦不樂,舍念清凈,進入並安住于第四禪。比丘們,這稱為修習力。比丘們,這就是兩種力量。"
-
"比丘們,如來有兩種說法。哪兩種?簡略說法和詳細說法。比丘們,這就是如來的兩種說法。"
-
『『Yasmiṃ , bhikkhave, adhikaraṇe āpanno [āpattāpanno (ka.)] ca bhikkhu codako ca bhikkhu na sādhukaṃ attanāva attānaṃ paccavekkhati tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsuṃ [na phāsu (ka.)] viharissantīti [viharissanti (sī. syā. kaṃ. ka.)]. Yasmiñca kho, bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ na dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca phāsuṃ viharissantīti.
『『Kathañca, bhikkhave, āpanno bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati? Idha, bhikkhave, āpanno bhikkhu iti paṭisañcikkhati – 『ahaṃ kho akusalaṃ āpanno kañcideva [kiñcideva (ka.)] desaṃ kāyena. Maṃ so [tasmā maṃ so (sī. syā.)] bhikkhu addasa akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. No ce ahaṃ akusalaṃ āpajjeyyaṃ kiñcideva desaṃ kāyena, na maṃ so bhikkhu passeyya akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. Yasmā ca kho, ahaṃ akusalaṃ āpanno kiñcideva desaṃ kāyena, tasmā maṃ so bhikkhu addasa akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. Disvā ca pana maṃ so bhikkhu akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena anattamano ahosi. Anattamano samāno anattamanavacanaṃ [anattamanavācaṃ (ka.)] maṃ so bhikkhu avaca. Anattamanavacanāhaṃ [anattamanavācaṃ nāhaṃ (ka.)] tena bhikkhunā vutto samāno anattamano [attamano (ka.)] ahosiṃ. Anattamano samāno paresaṃ ārocesiṃ. Iti mameva tattha accayo accagamā suṅkadāyakaṃva bhaṇḍasminti. Evaṃ kho, bhikkhave, āpanno bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati.
『『Kathañca, bhikkhave, codako bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati? Idha, bhikkhave, codako bhikkhu iti paṭisañcikkhati – 『ayaṃ kho bhikkhu akusalaṃ āpanno kiñcideva desaṃ kāyena. Ahaṃ imaṃ bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. No ce ayaṃ bhikkhu akusalaṃ āpajjeyya kiñcideva desaṃ kāyena, nāhaṃ imaṃ bhikkhuṃ passeyyaṃ akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. Yasmā ca kho, ayaṃ bhikkhu akusalaṃ āpanno kiñcideva desaṃ kāyena, tasmā ahaṃ imaṃ bhikkhuṃ addasaṃ akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena. Disvā ca panāhaṃ imaṃ bhikkhuṃ akusalaṃ āpajjamānaṃ kiñcideva desaṃ kāyena anattamano ahosiṃ. Anattamano samāno anattamanavacanāhaṃ imaṃ bhikkhuṃ avacaṃ. Anattamanavacanāyaṃ bhikkhu mayā vutto samāno anattamano ahosi. Anattamano samāno paresaṃ ārocesi. Iti mameva tattha accayo accagamā suṅkadāyakaṃva bhaṇḍasminti. Evaṃ kho, bhikkhave, codako bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati.
『『Yasmiṃ, bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu na sādhukaṃ attanāva attānaṃ paccavekkhati tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca na phāsuṃ viharissantīti. Yasmiñca kho, bhikkhave, adhikaraṇe āpanno ca bhikkhu codako ca bhikkhu sādhukaṃ attanāva attānaṃ paccavekkhati tasmetaṃ, bhikkhave, adhikaraṇe pāṭikaṅkhaṃ na dīghattāya kharattāya vāḷattāya saṃvattissati, bhikkhū ca phāsu viharissantī』』ti.
-
"比丘們,在某一諍論中,如果犯戒的比丘和指責的比丘都不能很好地自我反省,比丘們,這種諍論可以預期會變得冗長、粗暴、激烈,比丘們也將不能安樂地生活。比丘們,在某一諍論中,如果犯戒的比丘和指責的比丘都能很好地自我反省,比丘們,這種諍論可以預期不會變得冗長、粗暴、激烈,比丘們也將能安樂地生活。 "比丘們,犯戒的比丘如何很好地自我反省?在這裡,比丘們,犯戒的比丘這樣思考:'我確實在某些方面以身體犯了不善。那位比丘看到我在某些方面以身體犯不善。如果我沒有在某些方面以身體犯不善,那位比丘就不會看到我在某些方面以身體犯不善。正因為我在某些方面以身體犯了不善,所以那位比丘看到我在某些方面以身體犯不善。看到我在某些方面以身體犯不善後,那位比丘不高興。不高興時,那位比丘對我說了不高興的話。被那位比丘說了不高興的話后,我也不高興。不高興時,我告訴了其他人。因此,在這件事上,我的過失就像逃稅者的貨物一樣。'比丘們,這就是犯戒的比丘如何很好地自我反省。 "比丘們,指責的比丘如何很好地自我反省?在這裡,比丘們,指責的比丘這樣思考:'這位比丘確實在某些方面以身體犯了不善。我看到這位比丘在某些方面以身體犯不善。如果這位比丘沒有在某些方面以身體犯不善,我就不會看到這位比丘在某些方面以身體犯不善。正因為這位比丘在某些方面以身體犯了不善,所以我看到這位比丘在某些方面以身體犯不善。看到這位比丘在某些方面以身體犯不善後,我不高興。不高興時,我對這位比丘說了不高興的話。被我說了不高興的話后,這位比丘也不高興。不高興時,他告訴了其他人。因此,在這件事上,我的過失就像逃稅者的貨物一樣。'比丘們,這就是指責的比丘如何很好地自我反省。 "比丘們,在某一諍論中,如果犯戒的比丘和指責的比丘都不能很好地自我反省,比丘們,這種諍論可以預期會變得冗長、粗暴、激烈,比丘們也將不能安樂地生活。比丘們,在某一諍論中,如果犯戒的比丘和指責的比丘都能很好地自我反省,比丘們,這種諍論可以預期不會變得冗長、粗暴、激烈,比丘們也將能安樂地生活。"
-
Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so brāhmaṇo bhagavantaṃ etadavoca – 『『ko nu kho, bho gotama, hetu ko paccayo yena midhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī』』ti? 『『Adhammacariyāvisamacariyāhetu kho, brāhmaṇa, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī』』ti.
『『Ko nu kho, bho gotama, hetu ko paccayo yena midhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti? 『『Dhammacariyāsamacariyāhetu kho, brāhmaṇa , evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti.
『『Abhikkantaṃ, bho gotama! Abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ [nikujjitaṃ (ka.)] vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya – 『cakkhumanto rūpāni dakkhantī』ti, evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca . Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
- Atha kho jāṇussoṇi [jāṇusoṇi (ka.)] brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca – 『『ko nu kho, bho gotama, hetu ko paccayo yena midhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī』』ti? 『『Katattā ca, brāhmaṇa, akatattā ca. Evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjantī』』ti. 『『Ko pana, bho gotama, hetu ko paccayo yena midhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti? 『『Katattā ca, brāhmaṇa, akatattā ca. Evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti. 『『Na kho ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāmi. Sādhu me bhavaṃ gotamo tathā dhammaṃ desetu yathā ahaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyya』』nti. 『『Tena hi, brāhmaṇa, suṇāhi, sādhukaṃ manasi karohi; bhāsissāmī』』ti. 『『Evaṃ bho』』ti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca –
『『Idha, brāhmaṇa, ekaccassa kāyaduccaritaṃ kataṃ hoti, akataṃ hoti kāyasucaritaṃ; vacīduccaritaṃ kataṃ hoti, akataṃ hoti vacīsucaritaṃ; manoduccaritaṃ kataṃ hoti, akataṃ hoti manosucaritaṃ. Evaṃ kho, brāhmaṇa, katattā ca akatattā ca evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Idha pana, brāhmaṇa, ekaccassa kāyasucaritaṃ kataṃ hoti, akataṃ hoti kāyaduccaritaṃ; vacīsucaritaṃ kataṃ hoti, akataṃ hoti vacīduccaritaṃ; manosucaritaṃ kataṃ hoti, akataṃ hoti manoduccaritaṃ. Evaṃ kho, brāhmaṇa, katattā ca akatattā ca evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī』』ti.
『『Abhikkantaṃ , bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata』』nti.
- 這時,有一位婆羅門來到世尊那裡。來到后,與世尊互相問候。寒暄完畢,坐在一旁。坐在一旁的那位婆羅門對世尊說:"尊敬的喬達摩先生,是什麼原因,什麼條件,使得這裡有些眾生身壞命終后往生惡趣、惡道、墮處、地獄?" "婆羅門,正是由於非法行為、不正行為,這裡有些眾生身壞命終后往生惡趣、惡道、墮處、地獄。" "尊敬的喬達摩先生,是什麼原因,什麼條件,使得這裡有些眾生身壞命終后往生善趣、天界?" "婆羅門,正是由於如法行為、正直行為,這裡有些眾生身壞命終后往生善趣、天界。" "太妙了,喬達摩先生!太妙了,喬達摩先生!就像有人扶起摔倒的,揭示被遮蔽的,為迷路者指明道路,在黑暗中舉起油燈,讓有眼之人得見諸色。同樣地,喬達摩先生以種種方便闡明了法。我皈依喬達摩先生、法和比丘僧團。愿喬達摩先生接受我為優婆塞,從今日起終生皈依。"
-
這時,婆羅門阇奴索尼來到世尊那裡。來到后,與世尊互相問候。寒暄完畢,坐在一旁。坐在一旁的婆羅門阇奴索尼對世尊說:"尊敬的喬達摩先生,是什麼原因,什麼條件,使得這裡有些眾生身壞命終后往生惡趣、惡道、墮處、地獄?" "婆羅門,正是由於所作和未作。這裡有些眾生身壞命終后往生惡趣、惡道、墮處、地獄。" "尊敬的喬達摩先生,是什麼原因,什麼條件,使得這裡有些眾生身壞命終后往生善趣、天界?" "婆羅門,正是由於所作和未作。這裡有些眾生身壞命終后往生善趣、天界。" "我不理解尊敬的喬達摩先生簡略所說、未詳細解釋的意思。請喬達摩先生為我說法,使我能理解喬達摩先生簡略所說、未詳細解釋的意思。" "那麼,婆羅門,請聽,請仔細作意,我將說。""是的,先生。"婆羅門阇奴索尼回答世尊。世尊說: "在這裡,婆羅門,有人作了身惡行,未作身善行;作了語惡行,未作語善行;作了意惡行,未作意善行。婆羅門,就是這樣由於所作和未作,這裡有些眾生身壞命終后往生惡趣、惡道、墮處、地獄。而在這裡,婆羅門,有人作了身善行,未作身惡行;作了語善行,未作語惡行;作了意善行,未作意惡行。婆羅門,就是這樣由於所作和未作,這裡有些眾生身壞命終后往生善趣、天界。" "太妙了,喬達摩先生!...愿喬達摩先生接受我為優婆塞,從今日起終生皈依。"
-
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ ānandaṃ bhagavā etadavoca – 『『ekaṃsenāhaṃ, ānanda, akaraṇīyaṃ vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccarita』』nti. 『『Yamidaṃ, bhante, bhagavatā ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ tasmiṃ akaraṇīye kayiramāne ko ādīnavo pāṭikaṅkho』』ti? 『『Yamidaṃ, ānanda, mayā ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ tasmiṃ akaraṇīye kayiramāne ayaṃ ādīnavo pāṭikaṅkho – attāpi attānaṃ upavadati, anuvicca viññū garahanti, pāpako kittisaddo abbhuggacchati, sammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Yamidaṃ, ānanda, mayā ekaṃsena akaraṇīyaṃ akkhātaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ tasmiṃ akaraṇīye kayiramāne ayaṃ ādīnavo pāṭikaṅkho』』ti.
『『Ekaṃsenāhaṃ, ānanda, karaṇīyaṃ vadāmi kāyasucaritaṃ vacīsucaritaṃ manosucarita』』nti. 『『Yamidaṃ, bhante, bhagavatā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ tasmiṃ karaṇīye kayiramāne ko ānisaṃso pāṭikaṅkho』』ti? 『『Yamidaṃ, ānanda, mayā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ tasmiṃ karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkho – attāpi attānaṃ na upavadati, anuvicca viññū pasaṃsanti, kalyāṇo kittisaddo abbhuggacchati, asammūḷho kālaṃ karoti, kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Yamidaṃ, ānanda, mayā ekaṃsena karaṇīyaṃ akkhātaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ tasmiṃ karaṇīye kayiramāne ayaṃ ānisaṃso pāṭikaṅkho』』ti.
- 『『Akusalaṃ, bhikkhave, pajahatha. Sakkā, bhikkhave, akusalaṃ pajahituṃ. No cedaṃ [no cetaṃ (syā. kaṃ. pī. ka.) saṃ. ni. 3.28 passitabbaṃ], bhikkhave, sakkā abhavissa akusalaṃ pajahituṃ, nāhaṃ evaṃ vadeyyaṃ – 『akusalaṃ, bhikkhave, pajahathā』ti. Yasmā ca kho, bhikkhave, sakkā akusalaṃ pajahituṃ tasmāhaṃ evaṃ vadāmi – 『akusalaṃ, bhikkhave, pajahathā』ti. Akusalañca hidaṃ, bhikkhave [akusalaṃ bhikkhave (ka.)], pahīnaṃ ahitāya dukkhāya saṃvatteyya nāhaṃ evaṃ vadeyyaṃ – 『akusalaṃ, bhikkhave, pajahathā』ti. Yasmā ca kho, bhikkhave, akusalaṃ pahīnaṃ hitāya sukhāya saṃvattati tasmāhaṃ evaṃ vadāmi – 『akusalaṃ , bhikkhave, pajahathā』』』ti.
『『Kusalaṃ , bhikkhave, bhāvetha. Sakkā, bhikkhave, kusalaṃ bhāvetuṃ. No cedaṃ, bhikkhave, sakkā abhavissa kusalaṃ bhāvetuṃ, nāhaṃ evaṃ vadeyyaṃ – 『kusalaṃ, bhikkhave, bhāvethā』ti. Yasmā ca kho, bhikkhave, sakkā kusalaṃ bhāvetuṃ tasmāhaṃ evaṃ vadāmi – 『kusalaṃ, bhikkhave, bhāvethā』ti. Kusalañca hidaṃ, bhikkhave, bhāvitaṃ ahitāya dukkhāya saṃvatteyya, nāhaṃ evaṃ vadeyyaṃ – 『kusalaṃ, bhikkhave, bhāvethā』ti. Yasmā ca kho, bhikkhave, kusalaṃ bhāvitaṃ hitāya sukhāya saṃvattati tasmāhaṃ evaṃ vadāmi – 『kusalaṃ, bhikkhave, bhāvethā』』』ti.
-
『『Dveme, bhikkhave, dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. Katame dve? Dunnikkhittañca padabyañjanaṃ attho ca dunnīto. Dunnikkhittassa , bhikkhave, padabyañjanassa atthopi dunnayo hoti. Ime kho, bhikkhave, dve dhammā saddhammassa sammosāya antaradhānāya saṃvattantī』』ti.
-
於是尊者阿難來到世尊所在之處。來到后,向世尊致敬,然後坐在一旁。世尊對坐在一旁的尊者阿難說道:"阿難,我明確地說,身惡行、語惡行、意惡行是不應該做的。" "尊者,對於世尊明確說不應該做的身惡行、語惡行、意惡行,如果做了這些不應該做的事,會有什麼過患可以預期?" "阿難,對於我明確說不應該做的身惡行、語惡行、意惡行,如果做了這些不應該做的事,可以預期會有這些過患:自己譴責自己,明智者經過調查後會責備,惡名聲會傳播,迷惑不清地死去,身壞命終後會投生到惡趣、苦界、墮處、地獄。阿難,對於我明確說不應該做的身惡行、語惡行、意惡行,如果做了這些不應該做的事,可以預期會有這些過患。" "阿難,我明確地說,身善行、語善行、意善行是應該做的。" "尊者,對於世尊明確說應該做的身善行、語善行、意善行,如果做了這些應該做的事,會有什麼功德可以預期?" "阿難,對於我明確說應該做的身善行、語善行、意善行,如果做了這些應該做的事,可以預期會有這些功德:自己不譴責自己,明智者經過調查後會讚揚,好名聲會傳播,不迷惑地死去,身壞命終後會投生到善趣、天界。阿難,對於我明確說應該做的身善行、語善行、意善行,如果做了這些應該做的事,可以預期會有這些功德。"
- "諸比丘,應當斷除不善。諸比丘,是可以斷除不善的。諸比丘,如果不能斷除不善,我就不會這樣說:'諸比丘,應當斷除不善。'諸比丘,正因為可以斷除不善,所以我這樣說:'諸比丘,應當斷除不善。'諸比丘,如果斷除不善會導致不利和痛苦,我就不會這樣說:'諸比丘,應當斷除不善。'諸比丘,正因為斷除不善會導致利益和快樂,所以我這樣說:'諸比丘,應當斷除不善。'" "諸比丘,應當修習善法。諸比丘,是可以修習善法的。諸比丘,如果不能修習善法,我就不會這樣說:'諸比丘,應當修習善法。'諸比丘,正因為可以修習善法,所以我這樣說:'諸比丘,應當修習善法。'諸比丘,如果修習善法會導致不利和痛苦,我就不會這樣說:'諸比丘,應當修習善法。'諸比丘,正因為修習善法會導致利益和快樂,所以我這樣說:'諸比丘,應當修習善法。'"
-
"諸比丘,有兩種法會導致正法的混亂和消失。哪兩種?錯誤安置的文句和錯誤理解的意義。諸比丘,錯誤安置的文句,其意義也會被錯誤理解。諸比丘,這兩種法會導致正法的混亂和消失。"
-
『『Dveme, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve? Sunikkhittañca padabyañjanaṃ attho ca sunīto. Sunikkhittassa, bhikkhave, padabyañjanassa atthopi sunayo hoti. Ime kho, bhikkhave, dve dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī』』ti.
Adhikaraṇavaggo dutiyo.
- 『『Dveme, bhikkhave, dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti. Katame dve? Sunikkhittañca padabyañjanaṃ attho ca sunīto. Sunikkhittassa, bhikkhave, padabyañjanassa atthopi sunayo hoti. Ime kho, bhikkhave, dve dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantī』』ti.
Adhikaraṇavaggo dutiyo.
注意此處是斷點重試開始位置,可能需要清理此位置之前的一次翻譯
- "比丘們,有兩種法能導致正法的長存、不混亂、不消失。哪兩種?善加安置的文句和善加引導的意義。比丘們,當文句善加安置時,意義也能被善加引導。比丘們,這兩種法能導致正法的長存、不混亂、不消失。" 諍事品第二。