B01010512mahāsaṅgāmo(大集會)c3.5s
Mahāsaṅgāmo
-
Voharantena jānitabbādi
-
Saṅgāmāvacare bhikkhunā saṅghe voharantena vatthu jānitabbaṃ, vipatti jānitabbā, āpatti jānitabbā, nidānaṃ jānitabbaṃ, ākāro jānitabbo, pubbāparaṃ jānitabbaṃ, katākataṃ jānitabbaṃ, kammaṃ jānitabbaṃ, adhikaraṇaṃ jānitabbaṃ, samatho jānitabbo, na chandāgati gantabbā, na dosāgati gantabbā, na mohāgati gantabbā, na bhayāgati gantabbā, saññāpanīye ṭhāne saññāpetabbaṃ, nijjhāpanīye ṭhāne nijjhāpetabbaṃ, pekkhanīye ṭhāne pekkhitabbaṃ, pasādanīye ṭhāne pasādetabbaṃ, laddhapakkhomhīti parapakkho nāvajānitabbo, bahussutomhīti appassuto nāvajānitabbo, therataromhīti navakataro nāvajānitabbo, asampattaṃ na byāhātabbaṃ, sampattaṃ dhammato vinayato na parihāpetabbaṃ, yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ.
-
Vatthu jānitabbanti aṭṭhapārājikānaṃ [aṭṭhannaṃ pārājikānaṃ (sī. ka.)] vatthu jānitabbaṃ, tevīsasaṅghādisesānaṃ vatthu jānitabbaṃ, dveaniyatānaṃ vatthu jānitabbaṃ, dvecattārīsanissaggiyānaṃ vatthu jānitabbaṃ, aṭṭhāsītisatapācittiyānaṃ vatthu jānitabbaṃ, dvādasapāṭidesanīyānaṃ vatthu jānitabbaṃ, dukkaṭānaṃ vatthu jānitabbaṃ, dubbhāsitānaṃ vatthu jānitabbaṃ.
370.Vipatti jānitabbāti sīlavipatti jānitabbā, ācāravipatti jānitabbā, diṭṭhivipatti jānitabbā, ājīvavipatti jānitabbā.
371.Āpatti jānitabbāti pārājikāpatti jānitabbā, saṅghādisesāpatti jānitabbā, thullaccayāpatti jānitabbā, pācittiyāpatti jānitabbā, pāṭidesanīyāpatti jānitabbā, dukkaṭāpatti jānitabbā, dubbhāsitāpatti jānitabbā.
372.Nidānaṃjānitabbanti aṭṭhapārājikānaṃ nidānaṃ jānitabbaṃ, tevīsasaṅghādisesānaṃ nidānaṃ jānitabbaṃ, dveaniyatānaṃ nidānaṃ jānitabbaṃ, dvecattārīsanissaggiyānaṃ nidānaṃ jānitabbaṃ, aṭṭhāsītisatapācittiyānaṃ nidānaṃ jānitabbaṃ, dvādasapāṭidesanīyānaṃ nidānaṃ jānitabbaṃ, dukkaṭānaṃ nidānaṃ jānitabbaṃ, dubbhāsitānaṃ nidānaṃ jānitabbaṃ.
373.Ākāro jānitabboti saṅgho ākārato jānitabbo, gaṇo ākārato jānitabbo, puggalo ākārato jānitabbo, codako ākārato jānitabbo, cuditako ākārato jānitabbo . Saṅgho ākārato jānitabboti paṭibalo nu kho ayaṃ saṅgho imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena udāhu noti, evaṃ saṅgho ākārato jānitabbo. Gaṇo ākārato jānitabboti paṭibalo nu kho ayaṃ gaṇo imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena udāhu noti, evaṃ gaṇo ākārato jānitabbo . Puggalo ākārato jānitabboti paṭibalo nu kho ayaṃ puggalo imaṃ adhikaraṇaṃ vūpasametuṃ dhammena vinayena satthusāsanena udāhu noti, evaṃ puggalo ākārato jānitabbo. Codako ākārato jānitabboti kacci nu kho ayamāyasmā pañcasu dhammesu patiṭṭhāya paraṃ codeti udāhu noti, evaṃ codako ākārato jānitabbo. Cuditako ākārato jānitabboti kacci nu kho ayamāyasmā dvīsu dhammesu patiṭṭhito sacce ca akuppe ca udāhu noti, evaṃ cuditako ākārato jānitabbo.
374.Pubbāparaṃ jānitabbanti kacci nu kho ayamāyasmā vatthuto vā vatthuṃ saṅkamati, vipattito vā vipattiṃ saṅkamati, āpattito vā āpattiṃ saṅkamati, avajānitvā vā paṭijānāti, paṭijānitvā vā avajānāti, aññena vā aññaṃ paṭicarati, udāhu noti, evaṃ pubbāparaṃ jānitabbaṃ.
375.Katākataṃ jānitabbanti methunadhammo jānitabbo, methunadhammassa anulomaṃ jānitabbaṃ, methunadhammassa pubbabhāgo jānitabbo. Methunadhammo jānitabboti dvayaṃdvayasamāpatti jānitabbā. Methunadhammassa anulomaṃjānitabbanti bhikkhu attano mukhena parassa aṅgajātaṃ gaṇhāti . Methunadhammassa pubbabhāgo jānitabboti vaṇṇāvaṇṇo [vaṇṇo avaṇṇo (syā.)], kāyasaṃsaggo, duṭṭhullavācā, attakāmapāricariyā, vacanamanuppadānaṃ [dhanamanuppadānaṃ (ka.)].
376.Kammaṃ jānitabbanti soḷasakammāni jānitabbāni – cattāri apalokanakammāni jānitabbāni, cattāri ñattikammāni jānitabbāni, cattāri ñattidutiyakammāni jānitabbāni, cattāri ñatticatutthakammāni jānitabbāni.
這是大戰爭 應由發言者瞭解等 比丘在僧團中發言時,應瞭解事由,應瞭解違犯,應瞭解罪過,應瞭解緣起,應瞭解情況,應瞭解前後,應瞭解已作未作,應瞭解羯磨,應瞭解諍事,應瞭解平息,不應隨欲而行,不應隨瞋而行,不應隨癡而行,不應隨畏而行,應在應勸導處勸導,應在應說服處說服,應在應觀察處觀察,應在應使生信處使生信,不應因"我有支持者"而輕視對方,不應因"我多聞"而輕視少聞者,不應因"我資歷較長"而輕視資歷較淺者,不應對未達成的事妄加評論,不應使已達成的事偏離法、律,應以何法、何律、何師教而平息該諍事,即應如是平息該諍事。 應瞭解事由:應瞭解八波羅夷的事由,應瞭解二十三僧殘的事由,應瞭解二不定的事由,應瞭解四十二尼薩耆波逸提的事由,應瞭解一百八十八波逸提的事由,應瞭解十二悔過的事由,應瞭解突吉羅的事由,應瞭解惡語的事由。 應瞭解違犯:應瞭解戒行違犯,應瞭解行為違犯,應瞭解見解違犯,應瞭解生活違犯。 應瞭解罪過:應瞭解波羅夷罪,應瞭解僧殘罪,應瞭解偷蘭遮罪,應瞭解波逸提罪,應瞭解悔過罪,應瞭解突吉羅罪,應瞭解惡語罪。 應瞭解緣起:應瞭解八波羅夷的緣起,應瞭解二十三僧殘的緣起,應瞭解二不定的緣起,應瞭解四十二尼薩耆波逸提的緣起,應瞭解一百八十八波逸提的緣起,應瞭解十二悔過的緣起,應瞭解突吉羅的緣起,應瞭解惡語的緣起。 應瞭解情況:應從情況瞭解僧團,應從情況瞭解眾人,應從情況瞭解個人,應從情況瞭解控告者,應從情況瞭解被控告者。應從情況瞭解僧團:這個僧團是否有能力依法、依律、依師教平息此諍事?應如是從情況瞭解僧團。應從情況瞭解眾人:這群人是否有能力依法、依律、依師教平息此諍事?應如是從情況瞭解眾人。應從情況瞭解個人:這個人是否有能力依法、依律、依師教平息此諍事?應如是從情況瞭解個人。應從情況瞭解控告者:這位尊者是否立足於五法而控告他人?應如是從情況瞭解控告者。應從情況瞭解被控告者:這位尊者是否立足於兩法,即誠實和不動搖?應如是從情況瞭解被控告者。 應瞭解前後:這位尊者是否從一事由轉到另一事由,從一違犯轉到另一違犯,從一罪過轉到另一罪過,是否先否認后承認,先承認后否認,是否以別的事掩飾?應如是瞭解前後。 應瞭解已作未作:應瞭解淫慾法,應瞭解淫慾法的類似行為,應瞭解淫慾法的預備行為。應瞭解淫慾法:應瞭解兩根交合。應瞭解淫慾法的類似行為:比丘用自己的口含他人的生殖器。應瞭解淫慾法的預備行為:讚美或誹謗,身體接觸,說淫穢語,為自己服務,給予言語。 應瞭解羯磨:應瞭解十六種羯磨 - 應瞭解四種白羯磨,應瞭解四種單白羯磨,應瞭解四種白二羯磨,應瞭解四種白四羯磨。
377.Adhikaraṇaṃ jānitabbanti cattāri adhikaraṇāni jānitabbāni – vivādādhikaraṇaṃ jānitabbaṃ, anuvādādhikaraṇaṃ jānitabbaṃ, āpattādhikaraṇaṃ jānitabbaṃ, kiccādhikaraṇaṃ jānitabbaṃ.
378.Samatho jānitabboti satta samathā jānitabbā – sammukhāvinayo jānitabbo, sativinayo jānitabbo, amūḷhavinayo jānitabbo, paṭiññātakaraṇaṃ jānitabbaṃ, yebhuyyasikā jānitabbā, tassapāpiyasikā jānitabbā, tiṇavatthārako jānitabbo.
- Agatiagantabbo
379.Na chandāgati gantabbāti chandāgatiṃ gacchanto kathaṃ chandāgatiṃ gacchati? Idhekacco – 『『ayaṃ me upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā sandiṭṭho vā sambhatto vā ñātisālohito vā』』ti, tassānukampāya tassānurakkhāya adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. Imehi aṭṭhārasahi vatthūhi chandāgatiṃ gacchanto bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Imehi aṭṭhārasahi vatthūhi chandāgatiṃ gacchanto khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Chandāgatiṃ gacchanto evaṃ chandāgatiṃ gacchati.
380.Na dosāgati gantabbāti dosāgatiṃ gacchanto kathaṃ dosāgatiṃ gacchati? Idhekacco anatthaṃ me acarīti āghātaṃ bandhati, anatthaṃ me caratīti āghātaṃ bandhati, anatthaṃ me carissatīti āghātaṃ bandhati, piyassa me manāpassa anatthaṃ acari… anatthaṃ carati… anatthaṃ carissatīti āghātaṃ bandhati, appiyassa me amanāpassa atthaṃ acari… atthaṃ carati… atthaṃ carissatīti āghātaṃ bandhati. Imehi navahi āghātavatthūhi āghāto paṭighāto kuddho kodhābhibhūto adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti…pe… duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. Imehi aṭṭhārasahi vatthūhi dosāgatiṃ gacchanto bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Imehi aṭṭhārasahi vatthūhi dosāgatiṃ gacchanto khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ bahuñca apuññaṃ pasavati. Dosāgatiṃ gacchanto evaṃ dosāgatiṃ gacchati.
381.Na mohāgati gantabbāti mohāgatiṃ gacchanto kathaṃ mohāgatiṃ gacchati? Ratto rāgavasena gacchati, duṭṭho dosavasena gacchati, mūḷho mohavasena gacchati, parāmaṭṭho diṭṭhivasena gacchati, mūḷho saṃmūḷho mohābhibhūto adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti…pe… duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. Imehi aṭṭhārasahi vatthūhi mohāgatiṃ gacchanto bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Imehi aṭṭhārasahi vatthūhi mohāgatiṃ gacchanto khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Mohāgatiṃ gacchanto evaṃ mohāgatiṃ gacchati.
應瞭解諍事:應瞭解四種諍事 - 應瞭解爭論諍事,應瞭解指責諍事,應瞭解犯戒諍事,應瞭解事務諍事。 應瞭解平息:應瞭解七種平息方法 - 應瞭解現前調伏,應瞭解憶念調伏,應瞭解不癡調伏,應瞭解自白,應瞭解多數決,應瞭解罪狀裁決,應瞭解如草覆地。 不應隨惡行 不應隨欲而行:隨欲而行者如何隨欲而行?這裡,某人認為:"這是我的和尚,或阿阇梨,或同住弟子,或依止弟子,或同和尚,或同阿阇梨,或朋友,或親密者,或親屬",出於對他的同情,爲了保護他,將非法說成法,將法說成非法,將非律說成律,將律說成非律,將如來未說未講的說成如來已說已講,將如來已說已講的說成如來未說未講,將如來未行的說成如來已行,將如來已行的說成如來未行,將如來未制定的說成如來已制定,將如來已制定的說成如來未制定,將無罪說成有罪,將有罪說成無罪,將輕罪說成重罪,將重罪說成輕罪,將有餘罪說成無餘罪,將無餘罪說成有餘罪,將粗重罪說成非粗重罪,將非粗重罪說成粗重罪。以這十八事隨欲而行者,是為多數人的不利而行,為多數人的不樂而行,為許多人的無益、不利、痛苦而行,為天人的不利、痛苦而行。以這十八事隨欲而行者,使自己受損害、毀壞,為智者所呵責,並造作許多不善業。隨欲而行者如是隨欲而行。 不應隨瞋而行:隨瞋而行者如何隨瞋而行?這裡,某人因"他已對我不利"而懷恨,因"他正對我不利"而懷恨,因"他將對我不利"而懷恨,因"他已對我所愛所喜之人不利"、"他正對我所愛所喜之人不利"、"他將對我所愛所喜之人不利"而懷恨,因"他已對我所不愛不喜之人有利"、"他正對我所不愛不喜之人有利"、"他將對我所不愛不喜之人有利"而懷恨。以這九種懷恨事而懷恨、嗔恚、發怒、被忿怒所制,將非法說成法,將法說成非法...將粗重罪說成非粗重罪,將非粗重罪說成粗重罪。以這十八事隨瞋而行者,是為多數人的不利而行,為多數人的不樂而行,為許多人的無益、不利、痛苦而行,為天人的不利、痛苦而行。以這十八事隨瞋而行者,使自己受損害、毀壞,為智者所呵責,並造作許多不善業。隨瞋而行者如是隨瞋而行。 不應隨癡而行:隨癡而行者如何隨癡而行?貪者隨貪慾而行,瞋者隨瞋恚而行,癡者隨愚癡而行,執著者隨見解而行,愚癡、迷惑、被愚癡所制者將非法說成法,將法說成非法...將粗重罪說成非粗重罪,將非粗重罪說成粗重罪。以這十八事隨癡而行者,是為多數人的不利而行,為多數人的不樂而行,為許多人的無益、不利、痛苦而行,為天人的不利、痛苦而行。以這十八事隨癡而行者,使自己受損害、毀壞,為智者所呵責,並造作許多不善業。隨癡而行者如是隨癡而行。
382.Na bhayāgati gantabbāti bhayāgatiṃ gacchanto kathaṃ bhayāgatiṃ gacchati? Idhekacco – 『『ayaṃ visamanissito vā gahananissito vā balavanissito vā kakkhaḷo pharuso jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatī』』ti, tassa bhayā bhīto adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, apaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. Imehi aṭṭhārasahi vatthūhi bhayāgatiṃ gacchanto bahujanāhitāya paṭipanno hoti bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ. Imehi aṭṭhārasahi vatthūhi bhayāgatiṃ gacchanto khataṃ upahataṃ attānaṃ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṃ, bahuñca apuññaṃ pasavati. Bhayāgatiṃ gacchanto evaṃ bhayāgatiṃ gacchati.
Chandā dosā bhayā mohā, yo dhammaṃ ativattati;
Nihīyati tassa yaso, kāḷapakkheva candimāti.
- Agatiagamanaṃ
383.Kathaṃna chandāgatiṃ gacchati? Adhammaṃ adhammoti dīpento na chandāgatiṃ gacchati, dhammaṃ dhammoti dīpento na chandāgatiṃ gacchati, avinayaṃ avinayoti dīpento na chandāgatiṃ gacchati, vinayaṃ vinayoti dīpento na chandāgatiṃ gacchati, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento na chandāgatiṃ gacchati, anāpattiṃ anāpattīti dīpento na chandāgatiṃ gacchati, āpattiṃ āpattīti dīpento na chandāgatiṃ gacchati, lahukaṃ āpattiṃ lahukā āpattīti dīpento na chandāgatiṃ gacchati, garukaṃ āpattiṃ garukā āpattīti dīpento na chandāgatiṃ gacchati, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpento na chandāgatiṃ gacchati, anavasesaṃ āpattiṃ anavasesā āpattīti dīpento na chandāgatiṃ gacchati, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na chandāgatiṃ gacchati, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na chandāgatiṃ gacchati. Evaṃ na chandāgatiṃ gacchati.
384.Kathaṃ na dosāgatiṃ gacchati? Adhammaṃ adhammoti dīpento na dosāgatiṃ gacchati, dhammaṃ dhammoti dīpento na dosāgatiṃ gacchati…pe… duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na dosāgatiṃ gacchati, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na dosāgatiṃ gacchati. Evaṃ na dosāgatiṃ gacchati.
385.Kathaṃ na mohāgatiṃ gacchati? Adhammaṃ adhammoti dīpento na mohāgatiṃ gacchati, dhammaṃ dhammoti dīpento na mohāgatiṃ gacchati…pe… duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na mohāgatiṃ gacchati, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na mohāgatiṃ gacchati. Evaṃ na mohāgatiṃ gacchati.
不應隨畏而行:隨畏而行者如何隨畏而行?這裡,某人認為:"這人依靠不平等,或依靠隱蔽,或依靠強者,他粗暴兇惡,會危及生命或危及梵行",由於對他的恐懼而害怕,將非法說成法,將法說成非法,將非律說成律,將律說成非律,將如來未說未講的說成如來已說已講,將如來已說已講的說成如來未說未講,將如來未行的說成如來已行,將如來已行的說成如來未行,將如來未制定的說成如來已制定,將如來已制定的說成如來未制定,將無罪說成有罪,將有罪說成無罪,將輕罪說成重罪,將重罪說成輕罪,將有餘罪說成無餘罪,將無餘罪說成有餘罪,將粗重罪說成非粗重罪,將非粗重罪說成粗重罪。以這十八事隨畏而行者,是為多數人的不利而行,為多數人的不樂而行,為許多人的無益、不利、痛苦而行,為天人的不利、痛苦而行。以這十八事隨畏而行者,使自己受損害、毀壞,為智者所呵責,並造作許多不善業。隨畏而行者如是隨畏而行。 由欲、瞋、畏、癡,而違背正法者; 其名譽衰退,如月之黑分。 不隨惡行 如何不隨欲而行?說非法為非法時不隨欲而行,說法為法時不隨欲而行,說非律為非律時不隨欲而行,說律為律時不隨欲而行,說如來未說未講為如來未說未講時不隨欲而行,說如來已說已講為如來已說已講時不隨欲而行,說如來未行為如來未行時不隨欲而行,說如來已行為如來已行時不隨欲而行,說如來未制定為如來未制定時不隨欲而行,說如來已制定為如來已制定時不隨欲而行,說無罪為無罪時不隨欲而行,說有罪為有罪時不隨欲而行,說輕罪為輕罪時不隨欲而行,說重罪為重罪時不隨欲而行,說有餘罪為有餘罪時不隨欲而行,說無餘罪為無餘罪時不隨欲而行,說粗重罪為粗重罪時不隨欲而行,說非粗重罪為非粗重罪時不隨欲而行。如是不隨欲而行。 如何不隨瞋而行?說非法為非法時不隨瞋而行,說法為法時不隨瞋而行...說粗重罪為粗重罪時不隨瞋而行,說非粗重罪為非粗重罪時不隨瞋而行。如是不隨瞋而行。 如何不隨癡而行?說非法為非法時不隨癡而行,說法為法時不隨癡而行...說粗重罪為粗重罪時不隨癡而行,說非粗重罪為非粗重罪時不隨癡而行。如是不隨癡而行。
386.Kathaṃ na bhayāgatiṃ gacchati? Adhammaṃ adhammoti dīpento na bhayāgatiṃ gacchati, dhammaṃ dhammoti dīpento na bhayāgatiṃ gacchati, avinayaṃ avinayoti dīpento na bhayāgatiṃ gacchati, vinayaṃ vinayoti dīpento na bhayāgatiṃ gacchati, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpento na bhayāgatiṃ gacchati, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpento na bhayāgatiṃ gacchati, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpento na bhayāgatiṃ gacchati, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpento na bhayāgatiṃ gacchati, apaññattaṃ tathāgatena apaññattaṃ tathāgatenāti dīpento na bhayāgatiṃ gacchati, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpento na bhayāgatiṃ gacchati, anāpattiṃ anāpattīti dīpento na bhayāgatiṃ gacchati, āpattiṃ āpattīti dīpento na bhayāgatiṃ gacchati, lahukaṃ āpattiṃ lahukā āpattīti dīpento na bhayāgatiṃ gacchati, garukaṃ āpattiṃ garukā āpattīti dīpento na bhayāgatiṃ gacchati, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpento na bhayāgatiṃ gacchati, anavasesaṃ āpattiṃ anavasesā āpattīti dīpento na bhayāgatiṃ gacchati, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento na bhayāgatiṃ gacchati, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento na bhayāgatiṃ gacchati. Evaṃ na bhayāgatiṃ gacchati.
Chandā dosā bhayā mohā, yo dhammaṃ nātivattati;
Āpūrati tassa yaso, sukkapakkheva candimāti.
- Saññāpanīyādi
387.Kathaṃ saññāpanīye ṭhāne saññāpeti? Adhammaṃ adhammoti dīpento saññāpanīye ṭhāne saññāpeti, dhammaṃ dhammoti dīpento saññāpanīye ṭhāne saññāpeti…pe… duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento saññāpanīye ṭhāne saññāpeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento saññāpanīye ṭhāne saññāpeti. Evaṃ saññāpanīye ṭhāne saññāpeti.
388.Kathaṃ nijjhāpanīye ṭhāne nijjhāpeti? Adhammaṃ adhammoti dīpento nijjhāpanīye ṭhāne nijjhāpeti, dhammaṃ dhammoti dīpento nijjhāpanīye ṭhāne nijjhāpeti…pe… duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento nijjhāpanīye ṭhāne nijjhāpeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento nijjhāpanīye ṭhāne nijjhāpeti. Evaṃ nijjhāpanīye ṭhāne nijjhāpeti.
389.Kathaṃ pekkhanīye ṭhāne pekkhati? Adhammaṃ adhammoti dīpento pekkhanīye ṭhāne pekkhati, dhammaṃ dhammoti dīpento pekkhanīye ṭhāne pekkhati…pe… duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento pekkhanīye ṭhāne pekkhati, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento pekkhanīye ṭhāne pekkhati. Evaṃ pekkhanīye ṭhāne pekkhati.
390.Kathaṃ pasādanīye ṭhāne pasādeti? Adhammaṃ adhammoti dīpento pasādanīye ṭhāne pasādeti, dhammaṃ dhammoti dīpento pasādanīye ṭhāne pasādeti…pe… duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpento pasādanīye ṭhāne pasādeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpento pasādanīye ṭhāne pasādeti. Evaṃ pasādanīye ṭhāne pasādeti.
- Parapakkhādiavajānanaṃ
391.Kathaṃ laddhapakkhomhīti parapakkhaṃ avajānāti? Idhekacco laddhapakkho hoti laddhaparivāro pakkhavā ñātimā. 『『Ayaṃ aladdhapakkho aladdhaparivāro na pakkhavā na ñātimā』』ti tassa avajānanto adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti…pe… duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. Evaṃ laddhapakkhomhīti parapakkhaṃ avajānāti.
392.Kathaṃ bahussutomhīti appassutaṃ avajānāti? Idhekacco bahussuto hoti sutadharo sutasannicayo. 『『Ayaṃ appassuto appāgamo appadharo』』ti tassa avajānanto adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti…pe… duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. Evaṃ bahussutomhīti appassutaṃ avajānāti.
如何不隨畏而行?說非法為非法時不隨畏而行,說法為法時不隨畏而行,說非律為非律時不隨畏而行,說律為律時不隨畏而行,說如來未說未講為如來未說未講時不隨畏而行,說如來已說已講為如來已說已講時不隨畏而行,說如來未行為如來未行時不隨畏而行,說如來已行為如來已行時不隨畏而行,說如來未制定為如來未制定時不隨畏而行,說如來已制定為如來已制定時不隨畏而行,說無罪為無罪時不隨畏而行,說有罪為有罪時不隨畏而行,說輕罪為輕罪時不隨畏而行,說重罪為重罪時不隨畏而行,說有餘罪為有餘罪時不隨畏而行,說無餘罪為無餘罪時不隨畏而行,說粗重罪為粗重罪時不隨畏而行,說非粗重罪為非粗重罪時不隨畏而行。如是不隨畏而行。 由欲、瞋、畏、癡,而不違正法者; 其名譽增長,如月之白分。 應勸導等 如何在應勸導處勸導?說非法為非法時在應勸導處勸導,說法為法時在應勸導處勸導...說粗重罪為粗重罪時在應勸導處勸導,說非粗重罪為非粗重罪時在應勸導處勸導。如是在應勸導處勸導。 如何在應說服處說服?說非法為非法時在應說服處說服,說法為法時在應說服處說服...說粗重罪為粗重罪時在應說服處說服,說非粗重罪為非粗重罪時在應說服處說服。如是在應說服處說服。 如何在應觀察處觀察?說非法為非法時在應觀察處觀察,說法為法時在應觀察處觀察...說粗重罪為粗重罪時在應觀察處觀察,說非粗重罪為非粗重罪時在應觀察處觀察。如是在應觀察處觀察。 如何在應使生信處使生信?說非法為非法時在應使生信處使生信,說法為法時在應使生信處使生信...說粗重罪為粗重罪時在應使生信處使生信,說非粗重罪為非粗重罪時在應使生信處使生信。如是在應使生信處使生信。 不輕視對方等 如何因"我有支持者"而輕視對方?這裡,某人有支持者,有隨從,有黨派,有親屬。他認為:"這人沒有支持者,沒有隨從,沒有黨派,沒有親屬",輕視他而將非法說成法,將法說成非法...將粗重罪說成非粗重罪,將非粗重罪說成粗重罪。如是因"我有支持者"而輕視對方。 如何因"我多聞"而輕視少聞者?這裡,某人多聞,持誦所聞,積集所聞。他認為:"這人少聞,學習少,持誦少",輕視他而將非法說成法,將法說成非法...將粗重罪說成非粗重罪,將非粗重罪說成粗重罪。如是因"我多聞"而輕視少聞者。
393.Kathaṃ therataromhīti navakataraṃ avajānāti? Idhekacco thero hoti rattaññū cirapabbajito ayaṃ navako appaññāto appakataññū imassa vacanaṃ akataṃ bhavissatī』』ti tassa avajānanto adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti …pe… duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti. Evaṃ therataromhīti navakataraṃ avajānāti.
394.Asampattaṃ na byāharitabbanti anotiṇṇaṃ bhāraṃ [bhāsaṃ (syā.)] na otāretabbaṃ. Sampattaṃ dhammato vinayato na parihāpetabbanti yaṃatthāya saṅgho sannipatito hoti taṃ atthaṃ dhammato vinayato na parihāpetabbaṃ.
395.Yena dhammenāti bhūtena vatthunā. Yena vinayenāti codetvā sāretvā. Yena satthusāsanenāti ñattisampadāya anussāvanasampadāya, yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ vūpasammati, tathā taṃ adhikaraṇaṃ vūpasametabbanti.
- Anuvijjakassa anuyogaṃ
如何因"我資歷較長"而輕視資歷較淺者?這裡,某人是長老,知曉戒律,出家已久。他認為:"這人是新學比丘,不知名,知恩少,他的話不會被採納",輕視他而將非法說成法,將法說成非法...將粗重罪說成非粗重罪,將非粗重罪說成粗重罪。如是因"我資歷較長"而輕視資歷較淺者。 不應對未達成的事妄加評論:不應對未提出的問題作出回答。不應使已達成的事偏離法、律:僧團為何事而集會,不應使該事偏離法、律。 以何法:以真實的事由。以何律:經指責和提醒。以何師教:以羯磨的完成和宣佈的完成,應以何法、何律、何師教而平息該諍事,即應如是平息該諍事。 調查者的詢問
- Anuvijjakena codako pucchitabbo – 『『yaṃ kho tvaṃ, āvuso, imassa bhikkhuno pavāraṇaṃ ṭhapesi, kimhi naṃ ṭhapesi, sīlavipattiyā vā ṭhapesi, ācāravipattiyā vā ṭhapesi, diṭṭhivipattiyā vā ṭhapesī』』ti? So ce evaṃ vadeyya – 『『sīlavipattiyā vā ṭhapemi ācāravipattiyā vā ṭhapemi diṭṭhivipattiyā vā ṭhapemī』』ti, so evamassa vacanīyo – 『『jānāti panāyasmā sīlavipattiṃ, jānāti ācāravipattiṃ, jānāti diṭṭhivipatti』』nti? So ce evaṃ vadeyya – 『『jānāmi kho ahaṃ, āvuso, sīlavipattiṃ, jānāmi ācāravipattiṃ, jānāmi diṭṭhivipatti』』nti , so evamassa vacanīyo – 『『katamā panāvuso, sīlavipatti katamā ācāravipatti katamā diṭṭhivipattī』』ti? So ce evaṃ vadeyya – 『『cattāri pārājikāni terasa saṅghādisesā – ayaṃ sīlavipatti. Thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ – ayaṃ ācāravipatti. Micchādiṭṭhi antaggāhikādiṭṭhi – ayaṃ diṭṭhivipattī』』ti, so evamassa vacanīyo – 『『yaṃ kho tvaṃ, āvuso, imassa bhikkhuno pavāraṇaṃ ṭhapesi, diṭṭhena vā ṭhapesi, sutena vā ṭhapesi, parisaṅkāya vā ṭhapesī』』ti? So ce evaṃ vadeyya – 『『diṭṭhena vā ṭhapemi, sutena vā ṭhapemi, parisaṅkāya vā ṭhapemī』』ti, so evamassa vacanīyo – 『『yaṃ kho tvaṃ, āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi, kiṃ te diṭṭhaṃ, kinti te diṭṭhaṃ, kadā te diṭṭhaṃ, kattha te diṭṭhaṃ, pārājikaṃ ajjhāpajjanto diṭṭho, saṅghādisesaṃ ajjhāpajjanto diṭṭho, thullaccayaṃ… pācittiyaṃ… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpajjanto diṭṭho, kattha ca tvaṃ ahosi, kattha cāyaṃ bhikkhu ahosi, kiñca tvaṃ karosi, kiṃ cāyaṃ bhikkhu karotī』』ti? So ce evaṃ vadeyya – 『『na kho ahaṃ, āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi, api ca sutena pavāraṇaṃ ṭhapemī』』ti, so evamassa vacanīyo – 『『yaṃ kho tvaṃ, āvuso, imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi kiṃ te sutaṃ, kinti te sutaṃ, kadā te sutaṃ, kattha te sutaṃ, pārājikaṃ ajjhāpannoti sutaṃ, saṅghādisesaṃ ajjhāpannoti sutaṃ, thullaccayaṃ… pācittiyaṃ… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpannoti sutaṃ, bhikkhussa sutaṃ, bhikkhuniyā sutaṃ, sikkhamānāya sutaṃ, sāmaṇerassa sutaṃ, sāmaṇeriyā sutaṃ, upāsakassa sutaṃ, upāsikāya sutaṃ, rājūnaṃ sutaṃ, rājamahāmattānaṃ sutaṃ, titthiyānaṃ sutaṃ, titthiyasāvakānaṃ suta』』nti? So ce evaṃ vadeyya – 『『na kho ahaṃ, āvuso, imassa bhikkhuno sutena pavāraṇaṃ ṭhapemi, api ca parisaṅkāya pavāraṇaṃ ṭhapemī』』ti, so evamassa vacanīyo – 『『yaṃ kho tvaṃ, āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi, kiṃ parisaṅkasi, kinti parisaṅkasi, kadā parisaṅkasi, kattha parisaṅkasi, pārājikaṃ ajjhāpannoti parisaṅkasi, saṅghādisesaṃ ajjhāpannoti parisaṅkasi, thullaccayaṃ… pācittiyaṃ… pāṭidesanīyaṃ… dukkaṭaṃ… dubbhāsitaṃ ajjhāpannoti parisaṅkasi, bhikkhussa sutvā parisaṅkasi, bhikkhuniyā sutvā parisaṅkasi, sikkhamānāya sutvā parisaṅkasi, sāmaṇerassa sutvā parisaṅkasi, sāmaṇeriyā sutvā parisaṅkasi, upāsakassa sutvā parisaṅkasi, upāsikāya sutvā parisaṅkasi, rājūnaṃ sutvā parisaṅkasi rājamahāmattānaṃ sutvā parisaṅkasi, titthiyānaṃ sutvā parisaṅkasi, titthiyasāvakānaṃ sutvā parisaṅkasī』』ti?
397.
Diṭṭhaṃ diṭṭhena sameti, diṭṭhena saṃsandate diṭṭhaṃ;
Diṭṭhaṃ paṭicca na upeti, asuddhaparisaṅkito;
So puggalo paṭiññāya, kātabbā tena pavāraṇā.
Sutaṃ sutena sameti, sutena saṃsandate sutaṃ;
Sutaṃ paṭicca na upeti, asuddhaparisaṅkito;
So puggalo paṭiññāya, kātabbā tena pavāraṇā.
Mutaṃ mutena sameti, mutena saṃsandate mutaṃ;
Mutaṃ paṭicca na upeti, asuddhaparisaṅkito;
So puggalo paṭiññāya, kātabbā tena pavāraṇāti.
-
Pucchāvibhāgo
-
Kiṃ te diṭṭhanti katamā pucchā? Kinti te diṭṭhanti katamā pucchā? Kadā te diṭṭhanti katamā pucchā? Kattha te diṭṭhanti katamā pucchā?
調查者應詢問控告者:"朋友,你阻止這位比丘自恣,你因何而阻止?是因戒行違犯而阻止,還是因行為違犯而阻止,還是因見解違犯而阻止?"如果他這樣說:"我因戒行違犯而阻止,或因行為違犯而阻止,或因見解違犯而阻止",應對他這樣說:"尊者知道什麼是戒行違犯,知道什麼是行為違犯,知道什麼是見解違犯嗎?"如果他這樣說:"朋友,我知道什麼是戒行違犯,知道什麼是行為違犯,知道什麼是見解違犯",應對他這樣說:"朋友,什麼是戒行違犯?什麼是行為違犯?什麼是見解違犯?"如果他這樣說:"四波羅夷、十三僧殘,這是戒行違犯。偷蘭遮、波逸提、悔過、突吉羅、惡語,這是行為違犯。邪見、極端見,這是見解違犯",應對他這樣說:"朋友,你阻止這位比丘自恣,是因所見而阻止,還是因所聞而阻止,還是因懷疑而阻止?"如果他這樣說:"我因所見而阻止,或因所聞而阻止,或因懷疑而阻止",應對他這樣說:"朋友,你因所見而阻止這位比丘自恣,你見到什麼?如何見到?何時見到?在哪裡見到?是見到他犯波羅夷,還是見到他犯僧殘,還是見到他犯偷蘭遮...波逸提...悔過...突吉羅...惡語?你在哪裡?這位比丘在哪裡?你在做什麼?這位比丘在做什麼?"如果他這樣說:"朋友,我不是因所見而阻止這位比丘自恣,而是因所聞而阻止",應對他這樣說:"朋友,你因所聞而阻止這位比丘自恣,你聽到什麼?如何聽到?何時聽到?在哪裡聽到?是聽到他犯波羅夷,還是聽到他犯僧殘,還是聽到他犯偷蘭遮...波逸提...悔過...突吉羅...惡語?是從比丘那裡聽到,還是從比丘尼那裡聽到,還是從式叉摩那那裡聽到,還是從沙彌那裡聽到,還是從沙彌尼那裡聽到,還是從優婆塞那裡聽到,還是從優婆夷那裡聽到,還是從國王那裡聽到,還是從大臣那裡聽到,還是從外道那裡聽到,還是從外道弟子那裡聽到?"如果他這樣說:"朋友,我不是因所聞而阻止這位比丘自恣,而是因懷疑而阻止",應對他這樣說:"朋友,你因懷疑而阻止這位比丘自恣,你懷疑什麼?如何懷疑?何時懷疑?在哪裡懷疑?是懷疑他犯波羅夷,還是懷疑他犯僧殘,還是懷疑他犯偷蘭遮...波逸提...悔過...突吉羅...惡語?是聽到比丘后而懷疑,還是聽到比丘尼后而懷疑,還是聽到式叉摩那后而懷疑,還是聽到沙彌后而懷疑,還是聽到沙彌尼后而懷疑,還是聽到優婆塞后而懷疑,還是聽到優婆夷后而懷疑,還是聽到國王后而懷疑,還是聽到大臣后而懷疑,還是聽到外道后而懷疑,還是聽到外道弟子后而懷疑?" 所見與所見相符,所見與所見一致; 不因所見而生起,疑慮不純; 此人應承認,應由他自恣。 所聞與所聞相符,所聞與所聞一致; 不因所聞而生起,疑慮不純; 此人應承認,應由他自恣。 所覺與所覺相符,所覺與所覺一致; 不因所覺而生起,疑慮不純; 此人應承認,應由他自恣。 問題分類 "你見到什麼"是哪種問題?"你如何見到"是哪種問題?"你何時見到"是哪種問題?"你在哪裡見到"是哪種問題?
399.Kiṃ te diṭṭhanti vatthupucchā, vipattipucchā, āpattipucchā, ajjhācārapucchā. Vatthupucchāti – aṭṭhapārājikānaṃ vatthupucchā, tevīsasaṅghādisesānaṃ vatthupucchā, dveaniyatānaṃ vatthupucchā, dvecattārīsanissaggiyānaṃ vatthupucchā, aṭṭhāsītisatapācittiyānaṃ vatthupucchā, dvādasapāṭidesanīyānaṃ vatthupucchā, dukkaṭānaṃ vatthupucchā, dubbhāsitānaṃ vatthupucchā. Vipattipucchāti – sīlavipattipucchā, ācāravipattipucchā, diṭṭhivipattipucchā , ājīvavipattipucchā. Āpattipucchāti – pārājikāpattipucchā, saṅghādisesāpattipucchā, thullaccayāpattipucchā, pācittiyāpattipucchā, pāṭidesanīyāpattipucchā, dukkaṭāpattipucchā, dubbhāsitāpattipucchā. Ajjhācārapucchāti – dvayaṃdvayasamāpattipucchā.
400.Kinti te diṭṭhanti liṅgapucchā, iriyāpathapucchā, ākārapucchā, vippakārapucchā. Liṅgapucchāti – dīghaṃ vā rassaṃ vā kaṇhaṃ vā odātaṃ vā. Iriyāpathapucchāti gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā. Ākārapucchāti gihiliṅge vā titthiyaliṅge vā pabbajitaliṅge vā. Vippakārapucchāti gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā.
401.Kadāte diṭṭhanti kālapucchā, samayapucchā, divasapucchā, utupucchā. Kālapucchāti pubbaṇhakāle vā majjhanhikakāle vā sāyanhakāle vā. Samayapucchāti pubbaṇhasamaye vā majjhanhikasamaye vā sāyanhasamaye vā. Divasapucchāti purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā kāḷe vā juṇhe vā. Utupucchāti hemante vā gimhe vā vasse vā [vassāne vā (sī.)].
"你見到什麼"是事由問題、違犯問題、罪過問題、行為問題。事由問題:是八波羅夷的事由問題,二十三僧殘的事由問題,二不定的事由問題,四十二尼薩耆波逸提的事由問題,一百八十八波逸提的事由問題,十二悔過的事由問題,突吉羅的事由問題,惡語的事由問題。違犯問題:是戒行違犯問題,行為違犯問題,見解違犯問題,生活違犯問題。罪過問題:是波羅夷罪問題,僧殘罪問題,偷蘭遮罪問題,波逸提罪問題,悔過罪問題,突吉羅罪問題,惡語罪問題。行為問題:是兩根交合問題。 "你如何見到"是特徵問題,威儀問題,形態問題,變化問題。特徵問題:是高的還是矮的,黑的還是白的。威儀問題:是行走的,還是站立的,還是坐著的,還是躺著的。形態問題:是在家人形態,還是外道形態,還是出家人形態。變化問題:是行走的,還是站立的,還是坐著的,還是躺著的。 "你何時見到"是時間問題,時段問題,日期問題,季節問題。時間問題:是在上午,還是在中午,還是在傍晚。時段問題:是在上午時段,還是在中午時段,還是在傍晚時段。日期問題:是在飯前,還是在飯後,還是在夜間,還是在白天,還是在黑月,還是在白月。季節問題:是在冬季,還是在夏季,還是在雨季。
402.Kattha te diṭṭhanti ṭhānapucchā, bhūmipucchā, okāsapucchā, padesapucchā. Ṭhānapucchāti bhūmiyā vā pathaviyā vā dharaṇiyā vā jagatiyā vā. Bhūmipucchāti bhūmiyā vā pathaviyā vā pabbate vā pāsāṇe vā pāsāde vā. Okāsapucchāti puratthime vā okāse pacchime vā okāse uttare vā okāse dakkhiṇe vā okāse. Padesapucchāti puratthime vā padese pacchime vā padese uttare vā padese dakkhiṇe vā padeseti.
Mahāsaṅgāmo niṭṭhito.
Tassuddānaṃ –
Vatthu nidānaṃ ākāro, pubbāparaṃ katākataṃ;
Kammādhikaraṇañceva, samatho chandagāmi ca.
Dosā mohā bhayā ceva, saññā nijjhāpanena ca;
Pekkhā pasāde pakkhomhi, sutatheratarena ca.
Asampattañca sampattaṃ, dhammena vinayena ca;
Satthussa sāsanenāpi, mahāsaṅgāmañāpanāti.
"你在哪裡見到"是地點問題,地域問題,場所問題,區域問題。地點問題:是在地面上,還是在土地上,還是在大地上,還是在世界上。地域問題:是在地面上,還是在土地上,還是在山上,還是在巖石上,還是在高樓上。場所問題:是在東方場所,還是在西方場所,還是在北方場所,還是在南方場所。區域問題:是在東方區域,還是在西方區域,還是在北方區域,還是在南方區域。 大戰篇結束。 其摘要: 事由、緣起、形態,前後、已作未作, 羯磨、諍事以及,平息、隨欲而行。 瞋、癡、畏以及,勸導和說服, 觀察、使生信、我有支持者, 聞、資歷較長。 未達成和已達成,以法以律, 以及以師教,大戰篇說明。